अष्टाङ्ग हृदय 1

ग्रंथालय  > भारतीय षट् दर्शन Posted at 2016-03-12 10:59:13
प्रथमोऽध्यायः <1-1> रागादिरोगान् सततानुषक्तान् अशेषकायप्रसृतानशेषान्| औत्सुक्यमोहाऽरतिदाञ्जघान योऽपूर्ववैद्याय नमोऽस्तु तस्मै||1|| </1-1> <1-2> आयुः कामयमानेन धर्मार्थसुखसाधनम्| आयुर्वेदोपदेशेषु विधेयः परमादरः||2|| </1-2> <1-3><1-4> ब्रह्मास्मृत्वाऽऽयुषो वेदं प्रजापतिमजिग्रहत्| सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान्मुनीन्||3|| तेऽग्निवेषादिकांस्ते तु पृथक् तन्त्राणि तेनिरे| तेभ्योऽतिविप्रकीर्णेभ्यः प्रायः सारतरोच्चयः||4|| </1-4></1-3> <1-5> क्रियतेऽष्टाङ्गहृदयं नातिसंक्षेपविस्तरम्| कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान्||5|| </1-5> <1-6> अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता| वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः||6|| </1-6> <1-7> विकृताविकृता देहं घ्नन्ति ते वर्तयन्ति च| ते व्यापिनाऽपि ह्रृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः||7|| </1-7> <1-8> वयोहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात्| तैर्भवेद्विषमस्तीक्ष्णो मन्दश्चाग्निः समैः समः||8|| </1-8> <1-9> कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि| शुक्रार्तवस्थैर्जन्मादौ विषेणेव विषक्रिमे||9|| <1-9> </1-10> तैश्च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक्| समधातुः समस्तासु श्रेष्ठा, निन्द्या द्विदोषजाः||10|| </1-10> <1-11> तत्र रूक्षो लघुः खरः सूक्ष्मश्चलोऽनिलः| पित्तं सस्नेहतीक्ष्णोष्णे लघु विस्रं सरं द्रवम्||11|| </1-11> <1-12> स्निग्धाः शीतो गुरुर्मन्दः श्लक्ष्णोमृत्स्नः स्थिरः कफः| संसर्गः सन्निपातश्च तद्द्वि-त्रि-त्रिक्षयकोपतः||12|| </1-12> <1-13> रसाऽसृङ्भांसमेदोऽस्थिमज्जशुक्राणि धातवः| 'सप्तदूष्याः' मला-मूत्रशकृत्स्वेदादयोऽपि च||13|| </1-13> <1-14> वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः| रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः||14|| </1-14> <1-15> षड्, द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः| तत्राऽऽद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम् || </1-15> <1-16> कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते| शमनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा||16|| </1-17> <1-18> उष्णशीतगुणोत्कर्षात्तत्र वीर्यं द्विधा स्मृतम्| त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः||17|| </1-17> <1-18> गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिराः| गुणाः ससूक्ष्म-विशदा विंशतिः सविपर्ययाः||18|| </1-18> <1-19> कालार्थकर्मणां योगो हीन-मिथ्याSतिऽमात्रकः| सम्यग्योगश्च विज्ञेयो रोगाऽऽरोग्यैककारणम्||19|| </1-19> <1-20> रोगस्तु दोषवैषम्यं, दोषसाम्यमरोगता| निजागन्तुविभागेन तत्र रोगा द्विधा स्मृताः||20|| </1-20> <1-21> तेषां कायमनोभेदादधिष्ठानमपि द्विधा| रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ||21|| </1-21> <1-22> दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्| रोगं निदान-प्राग्रूपलक्षणोपशयाऽऽप्तिभिः||22|| </1-22> <1-23> भूमिदेहप्रभेदेन देशमाहुरिह द्विधाः जाङ्गलं वातभूयिष्ठमनूपं तु कफोल्वणम्||23|| </1-23> <1-24> साधारणं सममलं त्रिधा भूदेशमादिशेत्| क्षणादिर्व्याध्यवस्था च कालो भेषजयोगकृत्||24|| </1-24> <1-25> शोधनं शमनं चेति समासादौषधं द्विधा| शरीरजानां दोषाणां क्रमेण 'परमौषधम्'||25|| </1-25> <1-26> वस्तिर्विरेका वमनं तथा तैलं घृतं मधु| धीधैर्यात्मादिविज्ञानं 'मनोदोषौषधं' परम्||26|| </1-26> <1-27> भिषकग् द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्| चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम्||27|| </1-27> <1-28> दक्षस्तीर्थात्तच्शास्त्रार्थो दृष्टकर्मा शुचिर्भिषक| बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम्||28|| </1-28> <1-29> अनुरक्तः शुचिर्दक्षो बुद्धिमान् पऽरिचारकः| आढ्यो रोगी भिषग्वश्यो ज्ञापकः सत्त्ववानपि||29|| </1-29> <1-30><1-31> सर्वौषधक्षमे देहे यूनः पुंसो जितात्मनः| अमर्मगोऽल्पहेत्वग्ररूपरूपोऽनुपद्रवः||30|| अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि| ग्रहेष्वनुगुणेष्वेकदोषमार्गो नवः 'सुखः'||31|| </1-31></1-30> <1-32> शस्रादिसाधनः कृच्छ्रः सङ्करे च ततो गदः| शेषत्वादायुषो 'याप्यः' पथ्याभ्यासाद्विपरोयये||32|| </1-32> <1-33> अनुपक्रम एव स्यात्स्थितोऽत्यन्तविपर्यये| औत्सुक्य-मोहाऽरतिकृद् दृष्टरिष्टोऽक्षनाशनः||33|| </1-33> <1-34><1-35> त्यजेदार्तं भिषग्भूपैर्द्विष्टं तेषां द्विषं द्विषम्| हीनोपकरणं व्यग्रमविधेयं गतायुषम्||34|| चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम्| तन्त्रस्यास्य परं चातो वक्ष्यतेऽध्यायसङ्ग्रहः||35|| </1-35></1-34> <1-36><1-37><1-38><1-39> आयुष्कामदिनर्त्वीहारोगाऽनुत्पादनद्रवाः| अन्नज्ञानाऽन्नसंरक्षामात्राद्रव्यरसाश्रयाः||36|| दोषादिज्ञानतद्भेदतच्चिकित्साद्युपक्रमाष्H| शुद्ध्यादिस्नेहन-स्वेद-रेकाऽऽस्थापन-नावनम्||37|| धूम-गण्डूष-दृक्सेक-तृप्ति-यन्त्रक-शस्त्रकम्| सिरावधिः शल्यविधिः शस्त्रक्षाराग्निकर्मिकौ||38|| सूत्रस्थानमिमेऽध्याया 'त्रिंशत्' 'शरीरमुच्यते'| गर्भावक्रन्तितद्व्यापदङ्गमर्मविभागिकम्||39|| <1-39></1-38></1-37></1-36> <1-40> विकृतिर्दुतजं 'षष्ठं' 'निदानं सार्वरोगिकम्'| ज्वारासृक्_श्वासयक्ष्मादिमदाद्यर्शोऽतिसारिणाम्||40|| </1-40> <1-41> मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च पाण्डुकुष्ठानिलार्तानां वातास्रस्य च 'षोडश'||41|| </1-41> <1-42><1-43><1-44> चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि| वमौ मदात्ययेऽर्शः सु विशि द्वौ द्वौ च मूत्रिते||42|| विद्रधौ गुल्म्ऽअजठरपाण्डुशोफविसर्पिषु| कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम्||43|| द्वाविंशति रिमेऽध्यायाः कल्पसिद्धिरतः परम्| कल्पो वमेर्विरेकस्य तत्सिद्धिर्बस्तिकल्पना||44|| </1-44></1-43></1-42> <1-45> सिद्धिर्बस्त्यापदां, षष्ठो द्रव्यकल्पोऽत उत्तरम्| बालोपचारे तद्व्याधौ तद्ग्रहे, द्वौ च भूतगे||45|| </1-45> <1-46><1-47><1-48> उन्मादेऽथ स्मृतिभ्रंशे, द्वौ द्वौ वर्त्मसु सन्धिषु| दृक्तमोलिङ्गनाशेषु त्रयो, द्वौ द्वौ च सर्वगे||46|| कर्णनासामुखशिरोव्रणे, भङ्गे भगन्दरे| ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम्||47|| विषे भुजङ्गे कीटेषु मूषकेषु रसायने| चत्वारिंशोऽनपत्यानामध्यायो बीजपोषणः||48|| </1-47></1-46></1-45> <1-48 1/2> इत्यध्यायशतं विंशिं षड्_भिः स्थानैरुदीरितम्||48 1/2|| </1-48 1/2> इति श्रीवैद्यपतिसिंहगुप्तसूनुवाग्भटवरचितायाम- ष्टाङ्गहृदयसंहितायां सूत्रस्थाने आयुष्का- मीयो नाम प्रथमोऽध्यायः||1|| 2 द्वितीयोऽध्यायः2 अथातो दिनचर्याध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <2-1><2-2><2-3> ब्रह्मे मुहूर्त उत्तिष्ठेत्स्वस्थो रक्षार्थमायुषः| शरीरचिन्तां निर्वर्त्य कृतशौचविधिस्ततः||1|| अर्कन्यग्रोधखदिरकरञ्जककुभादिजम्| प्रातर्भुक्त्वा च मुद्वग्रं कषायकटुतिक्तकम्||2|| कनीन्यग्रसमस्थूलं प्रगुणं द्वादशाङ्गुलम्| भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्||3|| </2-3> </2-2></2-1> <2-4> नाद्यादजीर्णवमथुश्वासकासज्वराऽर्दिती| तृष्णाऽऽस्यापाकहृन्नेत्रशिरः कर्णमयी च तत्||4|| </2-4> </2-5> सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्| चक्षुस्तेजोमयं तस्य विशेषात् श्लेष्मतो भयम्||5|| </2-5> <2-6> योजयेत्सप्तरात्रेऽस्मात्स्राव(1)णार्थं रसाञ्जनम्| ततो नावन-गण्डूष-धूम-ताम्बूल-भाग्भवेत्||6|| </2-6> <2-7> ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम्| विषमूर्च्छामदार्तानामपथ्यं शोषिणामपि||7|| </2-7> <2-8> अभ्यङ्ग माचरेन्नित्यं, स जराश्रमवातहा| दृष्टिप्रसादपुष्ट्यायुः स्वप्नसुत्वक्त्वदार्ढ्यकृत्||8|| </2-8> </2-9> शिरः श्रवणपादेषु तं विशेषेण शीलयेत्| वर्ज्योऽभ्यङ्गः कफग्रस्तकृतसंशुद्ध्यजीर्णिभिः||9|| </2-9> <2-10> लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः| विभक्तघनगात्रत्वं व्यायामादुपजायते||10|| </2-10> <2-11> वातपित्तामयी बालो वृद्धोऽजीर्णी च तं त्यजेत्| अर्धशक्त्या निषेव्यस्तु बलिभिः स्निग्धभोजिभिः||11|| </2-11> <2-12> शीतकाले वसन्ते च, मन्दमेव ततोऽन्यदा| तं कृत्वाऽनुसुखं देहं मर्दयेच्च समन्ततः||12|| </2-12> <2-13> तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः| अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते||13|| </2-13> <2-14> व्यायामजागराध्वस्रीहास्यभाष्यादिसाहसम्| गजं सिंह इवाकर्षन् भजन्नति विनश्यति||14|| </2-14> <2-15> उद्वर्तनं कफहरं मेदसः प्रविलायनम्| स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्||15|| </2-15> <2-16> दीपनं वृष्यमायुष्यं 'स्नान' मूर्जाबलप्रदम्| कण्डूमलश्रमस्वेदतन्द्रातृड्_दाहपाप्मजित्||16|| </2-16> <2-17> उष्णाम्बुनाऽधः कायस्य परिषेको बलावहः| तेनैव तूत्तमाङ्गस्य बलह्रृत्केशचक्षुषाम्||17|| </2-17> <2-18> स्नानमर्दितनेत्रास्यकर्णरोदातिसारिषु| आध्यमानपीनसाजीर्णभुक्तवत्सु च गर्हितम्||18|| </2-18> <2-19> जीर्णे हितं मितं चाद्यान्न वेगानीरयेद्बलात्| न वेगितोऽन्यकार्यः स्यान्नाजित्वा साध्यमामयम्||19|| </2-19> <2-20> सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः| सुखं च न विना धर्मात्तस्माद्धर्मपरो भवेत्||20|| </2-20> <2-21> भक्त्या कल्याणमित्राणि सेवेतेतरदूरगः| हिंसास्तेयाऽन्यथाकामं पैशुन्यं परुषानृते||21|| </2-21> <2-22> सम्भिन्नाऽलापं व्यापादमभिध्या-दृग्विपर्ययम्| पापं कर्मेति दशधा कायवाङ्मानसैस्त्यजेत्||22|| </2-22> <2-23> अवृत्ति-व्याधि-शोकाऽऽर्ताननुवर्तेत शक्तितः| आत्मवत्सततं पश्येदपि कीटपिपीलिकम्||23|| </2-23> <2-24> अर्चयेद् देव-गो-विप्र-वृद्ध-वैद्य-नृपाऽतिथीन्| विमुखान्नार्थिनः कुर्यान्नाऽवमन्येत नाऽक्षिपेत्||24|| </2-24> <2-25> उपकारप्रधानः स्यादपकारपरेऽप्यरौ| सम्पद्विपत्स्वेकमना, हेतावीर्ष्येत्फले न तु||25|| </2-25> <2-26> काले हितं मितं ब्रूयादविसंवादि पेशलम्| पूर्वाभिभाषी, सुमुखः सुशीलः करुणा-मृदुः||26|| </2-26> <2-27> नैकः सुखी, न सर्वत्र विश्रब्धो, न च शङ्कितः| न कञ्चिदात्मनः शत्रुं नात्मानं कस्यचिद्रिपुम्||27|| </2-27> <2-28> प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः| जनस्याऽऽशयमालक्ष्य यो यथा परितुष्यति||28|| </2-28> <2-29> तं तथैवाऽनुवर्तेत पराराधनपण्डितः| न पिडयेदिन्द्रियाणि न चैतान्यतिलालयेत्||29|| </2-29> <2-30> त्रिवर्गशून्यं नाऽरम्भं भजेत्तं चाविरोधयन्| अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमाम्||30|| </2-30> <2-31> नीच-रोम-नख-श्मश्रुर्निर्मलाङ्घ्रिमलायनः| स्नानशीलः सुसुरभिः सुवेषोऽनुल्बणोज्ज्वलः||31|| </2-31> <2-32> धारयेत्सततं रत्नसिद्धमन्त्रमहौषधीः| साऽऽतपत्र-पदत्राणो विचरेद्युगमात्रदृक्||32|| </2-32> <2-33> निशि चाऽऽत्ययिके कार्ये दण्डि मौली सहायवान्| चैत्यपूज्यध्वजाऽशास्तच्छायाभस्मतुषाऽशुचीन्||33|| </2-33> <2-34> नाऽऽक्रामेच्छर्करालोष्टबलिस्नानभुवोऽपि च| नदीं तरेन्न बाहुभ्यां, नाऽग्निस्कन्धमभिव्रजेत्||34|| </2-34> <2-35> सन्दिग्धनावं वृक्षं च नाऽरोहेद् दुष्टयानवत्| नासंवृतमुखः कुर्यात्क्षुतिहास्यविजृम्भणम्||35|| </2-35> <2-36> नासिकां न विकुष्णीयान्नाकस्माद्विनिवर्तयेत्| नाङ्गै श्चेष्टेत विगुणं,नाऽऽसीतोत्कटकश्चिरम्||36|| </2-36> <2-37> देहवाक्_चेतसां चेष्टाः प्राक् श्रमाद्विनिवर्तयेत्| नोर्ध्वजानुश्रिरं तिष्ठेत् नक्तं सेवेत न द्रुमम्||37|| </2-37> <2-38> तथा चत्वरचैत्यान्तश्चतुष्पथसुरालयान्| सूनाऽटवीशून्यगृहश्मशाननि दिवाऽपि न||38|| </2-38> <2-39> सर्वथेक्षेत नाऽऽदित्यं, न भारं शिरसा वहेत्| नेक्षेत प्रततं सूक्ष्मं दीप्ताऽमेध्याऽप्रियाणि च||39|| </2-39> <2-40> मद्यविक्रय-सन्धान-दानाऽऽदानानि नाऽऽचरेत्| पुरोवाताऽऽतप-रजस्तुषारपरुषाऽनिलान्||40|| </2-40> <2-41><2-42><2-43><2-44> अनृजुः क्षवथूद्गारकासस्वप्नान्नमैथुनम्| कूलच्छायां नृपद्विष्टं व्यालदंष्ट्रिविषाणिनः||41|| हीनानार्यातिनिपुणसेवां विग्रहमुत्तमैः| सन्ध्यास्वभ्यवहारस्रीस्वप्नाध्ययनचिन्तनम्||42|| शत्रु-सत्र-गणाऽऽकीर्णं-गणिका-पणिकाऽशनम्| गात्रवक्रनखैर्वाद्यं हस्तकेशाऽवधूननम्||43|| तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम्| मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्रीषु च त्यजेत्||44|| </2-44></2-43></2-42></2-41> <2-45> आचार्यः सर्वचेष्टासु लोक एव हि धीमतः| अनुकुर्यात्तमेवातो लौकिकेऽर्थे परीक्षकः||45|| </2-45> <2-46> आर्द्रसन्तानता त्यागः कायवाक्चेतसां दमः| स्वार्थबुद्धिः परार्थेषु पर्याप्तमिति सद्व्रतम्||46|| </2-46> <2-47> नक्तंदिनानि मे यान्ति कथम्भूतस्य सम्प्रति| दुःखभाङ् न भवत्येव नित्यं सन्निहितस्मृतिः||47|| </2-47> <2-48> इत्याचारः समासेन, यं प्राप्नोति समाचरन्| आयुरारोग्यमैश्वर्यं यशो लोकांश्च शाश्वतान्||48|| </2-48> इति श्रीवैद्यपतिसिंहगुप्तसूनु श्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दिन- चर्या नाम द्वितीयोऽध्यायः||2|| 2 तृतियोऽध्यायः अथात ऋतुचर्याध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <3-1> मासैर्द्विसंख्यैर्माघाद्यैः क्रमात् षड् ऋतवः स्मृताः| शिशिरोऽथ वसन्तश्च ग्रीष्मो वर्षाशरद्धिमाः||1|| </3-1> <3-2> शिशिराद्यास्रिभिस्तैस्तु विद्यादयनमुत्तरम्| आदानं च, तदादत्ते नृणां प्रतिदिनं बलम्||2|| </3-2> <3-3><3-4> तस्मिन् ह्यत्यर्थतीक्ष्णोष्णरूक्षा मार्गस्वभावतः| आदित्यपवनाः सौम्यान् क्षपयन्ति गुणान् भुवः||3|| तिक्तः कषायः कटुको बलिनोऽत्र रसाः क्रमात्| तस्मादादानमाग्नेयम् ऋतवो दक्षिणायनम्||4|| </3-4></3-3> <3-5> वर्षादयो विसर्गश्च यद्बलं विसृजत्ययम्| सौम्यत्वादत्र सोमो हि बलवान् हीयते रविः||5|| </3-5> <3-6> मेघवृष्ट्यनिलैः शीतैः शान्ततापे महीतले| स्निग्धाश्चेहाम्ललवणमधुरा बलिनो रसाः||6|| </3-6> <3-7> शीतेऽग्र्यं वृष्टिघर्मेऽल्पं बलं मध्यं तु शेषयोः| बलिनः शीतसंरोधाद्धेमन्ते प्रबलोऽनलः||7|| </3-7> <3-8> भवत्यल्पेन्धनो धातून् स पचेद्वायुनेरीतः| अतो हिमेऽस्मिन्सेवेत स्वाद्वम्ललवणान् रसान्||8|| </3-8> <3-9> दैर्ध्यान्निशानामेतर्हि प्रातरेव बुभुक्षितः| अवश्यकार्यं सम्भाव्य यथोक्तं शीलयेदनु||9|| </3-9> <3-10> वातघ्नतैलैरभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्| नियुद्धं कुशलैः सार्धं पादाघातं च युक्तितः||10|| </3-10> <3-11><3-12><3-13><3-14> कषायापह्रतस्नेहस्ततः स्नातो यथाविधि| कुङ्कुमेन सदर्पेण प्रदिग्धोऽगुरुधूपितः||11|| रसान् स्निग्धान् पलं पुष्टं गौडमच्छसुरां सुराम्| गोधूमपिष्टमाषेक्षुक्षीरोत्थविकृतीः शुभाः||12|| नवमन्नं वसां तैलं, शौचकार्ये सुखोदकम्| प्रावाराऽऽजिन-कौशेय-प्रवेणी-कौचवाऽऽस्तृतम्||13|| उष्णस्वभावैर्लघुभिः प्रावृतः शयनं भजेत्| युक्त्याऽर्ककिरणान् स्वेदं पादत्राणं च सर्वदा||14|| </3-14></3-13></3-12></3-11> <3-15> पीवरोरुस्तनश्रोण्यः समदाः प्रमदाः प्रियाः| हरन्ति शीतमुष्णाङ्ग्यो धूपकुङ्कुमयौवनैः||15|| </3-15> <3-16> अङ्गारतापसंतप्तगर्भभूवेश्मचारिणः| शीतपारुष्यजनितो न दोषो जातु जायते||16|| </3-16> <3-17> अयमेव विधिः कार्यः शिशिरेऽपि विशेषतः| तदा हि शीतमधिकं रौक्ष्यं चादानकालजम्||17|| </3-17> <3-18><3-19><3-20><3-21><3-22><3-23> कफश्चितो हि शिशिरे वसन्तेऽर्कांशुतापितः| हत्वाऽग्निं कुरुते रोगानतस्तं त्वरया जयेत्||18|| तीक्ष्णैर्वमननस्याद्यैर्लघुरूक्षैश्च भोजनैः| व्यायामोद्वर्तनाघातैर्जित्वा श्लेष्माणमुल्बणम्||19|| स्नातोऽनुलिप्तः कर्पूरचन्दनाऽगुरुकुङ्कुमैः| पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक्||20|| सहकाररसोन्मिश्रानास्वाद्य प्रिययाऽर्पितान्| प्रियाऽऽस्यसङ्गसुरभीन् प्रियानेत्रोत्पलाङ्कितान्||21|| सौमनस्यकृतो ह्रृद्यान्वयस्यैः सहितः पिबेत्| निर्गदानासवारिष्ठसीधुमार्द्वीकमाधवान्||22|| शृङ्गवेराम्बु साराम्बु मध्वम्बु जलदाम्बु च| दक्षिणाऽनिलशीतेषु परितो जलवाहिषु||23|| </3-23></3-22></3-21></3-20></3-19></3-18> <3-24><3-25> अदृष्टनष्टसूर्येषु मणिकुट्टिमकान्तिषु| परपुष्टविघुष्टेषु कामकर्मान्तभूमिषु||24|| विचित्रपुष्पवृक्षेषु काननेषु सुगन्धिषु| गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत्सुखी||25|| </3-25></3-24> <3-26> गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत्| तीक्ष्णांशुरतितीक्ष्णांशुर्गीष्मे संक्षिपतीव यत्||26|| </3-26> <3-27> प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्धते| अतोऽस्मिन्पटुकट्वम्लव्यायामार्ककरांस्त्यजेत्||27|| </3-27> <3-28> भजेन्मधुरमेवान्नं लघु स्निग्धं हिमं द्रवम्| सुशीततोयसिक्ताङ्गो लिह्यात्सक्तून् सर्शकरान्||28|| </3-28> <3-29> मद्यं न पेयं, पेयं वा स्वल्पं, सुबहुवारि वा| अन्यथा शोफशैथिल्यदाहमोहान् करोति तत्||29|| </3-29> <3-30> कुन्देन्दुधवलं शालिमश्नीयाज्जाङ्गलैः पलैः| पिबेद्रसं नातिघनं रसालां रागखाण्डवौ||30|| </3-30> <3-31><3-32> पानकं पञ्चसारं वा नवमृद्भाजने स्थितम्| मोचचोचदलैर्युक्तं साम्लं मृण्मयशुक्तिभिः||31|| पाटलावासितं चाम्भः सकर्पूरं सुशीतलम्| शशाङ्ककिरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत्||32|| </3-32></3-31> <3-33> ससितं माहिषं क्षीरं चन्द्र-नक्षत्रशीतलम्| अभ्रङ्कषमहाशालतालरुद्धोष्णरश्मिषु||33|| </3-33> <3-34> वनेषु माधवीश्लिष्टद्राक्षास्तबकशालिषु| सुगन्धिहिमपानीयसिच्यमानपटालिके||34|| </3-34> <3-35> कायमाने चिते चूतप्रवालफललुम्बिभिः| कदलीदलकह्लारमृणालकमलोत्पलैः||35|| </3-35> <3-36><3-37> कोमलैः कल्पिते तल्पे हसत्कुसुमपल्लवे| मध्यंदिनेऽर्कतापार्तः स्वप्याद्धारागृहेऽथवा||36|| पुस्तस्री-स्तन-हस्ताऽऽस्यप्रवृत्तोशीरवारिणि| निशाकरकराकीर्णे सौधपृष्ठे निशासु च||37|| </3-37></3-36> <3-38> आसना स्वस्थचित्तस्य चन्दनार्द्रस्य मालिनः| निवृत्तकामतन्त्रस्य सुसूक्ष्मतनुवाससः||38|| </3-38> <3-39><3-40><3-41> जलार्द्रास्तालवृन्तानि विस्तृताः पद्मिनीपुटाः| उत्क्षेपाश्च मृदुत्क्षेपा जलवर्षिहिमानिलाः||39|| कर्पूरमल्लिकामाला हाराः सहरिचन्दनाः| मनोहरकलालापाः शिशवः सारिकाः शुकाः||40|| मृणालवलयाः कान्ताः प्रोत्फुल्लकमलोज्ज्वलाः| जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम्||41|| </3-41></3-40></3-39> <3-42><3-43><3-44> आदानग्लानवपुषामग्निः सन्नोऽपि सीदति| वर्षासु दोषैर्दुप्यन्ति तेऽम्बुलम्बाम्बुदेऽम्बरे||42|| सतुषारेण मरुता सहसा शीतलेन च| भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा||43|| वह्निनैव च मन्देन, तेष्वित्यन्योन्यदूषिषु| भजेत्साधारणं सर्वमूष्मणस्तेजनं च यत्||44|| </3-44></3-43></3-42> <3-45><3-46><3-47> आस्थापनं शुद्धतनुर्जीर्णं धान्यं रसान् कृतान्| जाङ्गलं पिशितं यूषान् मध्वरिष्टं चिरन्तनम्||45|| मस्तु सौवर्चलाढ्यं वा पञ्चकोलाऽवचूर्णितम्| दिव्यं कौपं श्रृतं चाम्भो भोजनं त्वतिदुर्दिने||46|| व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु| अपादचारी सुरभिः सततं धूपिताम्बरः||47|| </3-47></3-46></3-45> <3-48> हर्म्यपृष्ठे पसेद्बाष्पशीतशीकरवर्जिते| नदीजलोदमन्थाहः स्वप्नायासातपांस्त्यजेत्||48|| </3-48> <3-49><3-50> वर्षाशीतोचितताङ्गानां सहसैवार्करश्मिभिः| तप्तानां सञ्चितं वृष्टौ पित्तं शरदि कुप्यति||49|| तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम्| तिक्तं स्वग्दु कषायं च क्षुधितोऽन्नं भजेल्लघु||50|| </3-50></3-49> <3-51> शालिमुद्गसिताधात्रीपटोलमधुजाङ्गलम्| तप्तं तप्तांशुकिरणैः शीतं शीतांशुरश्मिभिः||51|| </3-51> <3-52><3-53> समन्तादप्यहोरात्रमग्त्योदयनिर्विषम्| शुचि हंसोदकं नाम निर्मलं मलजिज्जलम्||52|| नाभिष्यन्दि न वारूक्षं पानादिष्वमृतोपमम्| चन्दनोशीरकर्पूरमुक्तास्रग्वसनोज्ज्वलः||53|| </3-53></3-52> <3-54> सौधेषु सौधधवलां चन्द्रिकां रजनीमुखे| तुषारक्षारसौहित्यदधितैलवसाऽतपान्||54|| </3-54> <3-55> तीक्ष्णमद्यदिवास्वप्नपुरोवातान् परित्यजेत्| शीते वर्षासु चाद्यांस्रीन्वसन्तेऽन्त्यान् रसान्भजेत्||55|| </3-55> <3-56><3-57> स्वादुं निदाघे, शरदि स्वादुतिक्तकषायकान्| शरद्वसन्तयो रूक्षं शीतं घर्मघनान्तयोः||56|| अन्नपानं समासेन विपरीतमोऽन्यदा| नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ||57|| </3-57></3-56> <3-58> ऋत्वोरन्त्यादिसप्ताहावृतुसन्धिरिति स्मृतः| तत्र पूर्वो विधिस्त्याज्यः सेवनीयोऽपरः क्रमात्||58|| असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात्||58 || </3-58> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचित्ता यामष्टाङ्गहृदसंहितायां सूत्रस्थाने ऋतु- चर्या नाम तृतीयोऽध्यायः|| चतुर्थोऽध्यायः अथातो रोगानुत्पादनीयाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <4-1> वैगान्न धारयेद्वातविण्मूत्रक्षवतृट्_क्षुधाम्| निद्राकासभ्रमश्वासजृम्भाऽश्रुच्छर्दिरेतसाम्||1|| </4-1> <4-2> अधोवातस्य रोधेन गुल्मोदावर्तरुक्_क्लमाः| वातमूत्रशकृत्सङ्गदृष्ट्यग्निवधह्रद्गदाः||2|| </4-2> <4-3> ष्स्नेहस्वेदविधिस्तत्र वर्तयो भोजनानि च| ष्पानानि बस्तयश्चैव शस्तं वातानुलोमनम्||3|| </4-3> <4-4></4-5> शकृतः पिण्डिकोद्वेष्टप्रतिश्यायशिरोरुजः| ऊर्ध्ववायुः परीकर्तो हृदयस्योपरोधनम्||4|| मुखेन विट्_प्रवृत्तिश्च पूर्वोक्ताश्चामयाः स्मृताः| अङ्गभङ्गाश्मीवस्तिमेढ्रवंक्षणवेदनाः||5|| </4-4></4-5> <4-6> मूत्रस्य रोधात्पूर्वे च प्रायो रोगास्तदौषधम्| वर्त्यभ्यङ्गावगाहाश्च स्वेदनं बस्तिकर्म च||6|| </4-6> <4-7> अन्नापानं च विड्_भेदि विड्_रोधोत्थेषु यक्ष्मसु| मूत्रजेषु तु पाने च प्राग्भक्तं श्स्यते घृतम्||7|| </4-7> <4-8> जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम्| अवपूडकमेतच्च संज्ञितं धारणात्पुनः||8|| </4-8> <4-9> उद्गारस्यारुचिः कम्पो विबन्धो हृदयोरसोः| आध्मानकासहिध्माश्च हिध्मावत्तत्र भेषजम्||9|| </4-9> <4-10> शिरोर्तिन्द्रियदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः| तीक्ष्णधूमाञ्जनाघ्राणनावनार्कविलोकनैः||10|| </4-10> <4-11> प्रवर्तयेत्क्षुतिं सक्तां स्नेहस्वेदौ च शीलयेत्| शोषाङ्गसादबाधिर्यसम्मोहभ्रमह्रद्गदाः||11|| </4-11> <4-12> तृष्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः| अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाः क्षुधः||12|| </4-12> <4-13> तत्र योज्यं लघु स्निग्धमुष्णमल्पं च भोजनम्| ष्निद्राया ष्मोहमूर्धाक्षिगौरवालस्यजृम्भिकाः||13|| </4-13> <4-14> अङ्गमर्दश्च, तत्रेष्टः स्वप्नः संवाहनानि च| कासस्य रोधत्तद्वृद्धिः श्वासाऽरुचिह्रदामयाः||14|| </4-14> <4-15> शोषो हिध्मा च, कार्योऽत्र कासहा सुतरां विधिः| गुल्मह्रद्रोगसम्मोहाः श्रमश्वासद्विधारितात्||15|| </4-15> <4-16> हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः| जृम्भायाः क्षववद्रोगाः,सर्वश्चाऽनिलजिद्विधिः||16|| </4-16> <4-17> पीनसाक्षिशिरोह्रद्रुङ्भन्यास्तम्भाऽरुचिभ्रमाः| सगुल्मा बाष्पतस्तत्र स्वपनो मद्यं प्रियाः कथाः||17|| </4-17> <4-18> विसर्पकोठकुष्ठाक्षिकण्डूपाण्ड्वामयज्वराः| सकासश्वासह्रल्लासव्यङ्गश्वयथवो वमेः||18|| </4-18> <4-19><4-20> गण्डूषधूमानाहारा रूक्षं भुक्त्वा तदुद्वमः| व्यायामः स्रुतिरस्रस्य शस्तं चात्र विरेचनम्||19|| साक्षारलवणं तैलमभ्यङ्गार्थं च शस्यते| शुक्रात्तत्स्रवणं गुह्यवेदनाश्वयथर्ज्वरः||20|| </4-19></4-20> <4-21> हृद्व्यथा मूत्रसङ्गाऽङ्ग-भङ्ग-वृद्ध्यश्मषण्ढताः| ताम्रचूडसुराशालिबस्त्यभ्यङ्गाऽवगाहनम्||21|| </4-21> <4-22> बस्तिशुद्धिकरैः सिद्धं भजेत्क्षीरं प्रियाः स्रियः| तृट्_शूलार्तं त्यजेत् क्षीणं विड्वमं वेगरोधिनम्||22|| </4-22> <4-23> रोगाः सर्वेऽपि जायन्ते वेगोदीरणधारणैः| निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति||23|| </4-23> <4-24> तत्श्चानेकधा प्रायः पवनो यत्प्रकुप्यति| अन्नपानौषधं तस्य युञ्जीताऽतोऽनुलोमनम्||24|| </4-24> <4-25> धारयेत्तु सदा वेगान् हितैषी प्रेत्य चेह च| लोभेर्ष्याद्वेषमात्सर्यरागादीनां जितेन्द्रियः||25|| </4-25> <4-26> यतेत च यथाकालं मलानां शोधनं प्रति| अत्यर्थसञ्चितास्तो हि क्रुद्धाः स्युर्जीवितच्छिदः||26|| </4-26> <4-27> दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः| ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः||27|| </4-27> <4-28> यथाक्रमं यथायोगमत उर्ध्वं प्रयोजयेत्| रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्||28|| </4-28> <4-29><4-30> भेषजक्षपिते पथ्यमाहारैर्बृंहणं क्रमात्| शालिषष्टिकगोधूममुद्गमांसघृतादिभिः||29|| ह्रृद्यदीपनभैषज्यसंयोगाद्रुचिपक्तिदैः| साभ्यङ्गोद्वर्तनस्नाननिरूहस्नेहबस्तिभिः||30|| </4-29></4-30> <4-31> तथा स लभते शर्म सर्वपावकपाटवम्| धीवर्णेन्द्रियवैपुल्यं वृषतां दैर्ध्यमायुषः||31|| </4-31> <4-32> ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः| कामक्रोधभयाद्याश्च ते स्युरागन्तवो गदाः||32|| </4-32> <4-33><4-34> त्यागः प्रज्ञाऽपराधानामिन्द्रियोपशमः स्मृतिः| देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्||33|| [अथर्वविहिता शान्तिः प्रतिकूलग्रहार्चनम्| भूताद्यस्पर्शनोपायो निर्दिष्टश्च पृथक् पृथक्||] अनुत्पत्यै समासेन विधिरेष प्रदर्शितः| निजागन्तुविकाराणामुत्पन्नानां च शान्तये||34|| </4-34></4-33> <4-35> शातोद्भवं दोषचयं वसन्ते विशोधयन् ग्रीष्मजमभ्रकाले| घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान्न जातु||35|| </4-35> <4-36> नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः| दाता समः सत्यपरः क्षमावान् आप्तोपसेवी च भवत्यरोगः||36|| </4-36> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने रोगानुत्पादनीयो नाम चतुर्थोऽध्यायः||4| पञ्चमोऽध्याय अथातो द्रव-द्रव्य-विज्ञानीयमध्यायं व्याख्यास्यामः इति हस्माहुरात्रेयादयो महर्षयः| <5-1><5-2> <5-3> जीवनं तर्पणं हृद्यं ह्लादि बुद्धिप्रबोधनम्| तन्वव्यक्तरसं मृष्टं शीतं लघ्वमृतोपमम्||1|| गङ्गाम्बु नभसो भ्रष्टं स्पृष्टं त्वर्केन्दुमारुतैः| हिताहितत्वे तद्भूयो देशकालावपेक्षते||2|| येनाऽभिवृष्टममलं शाल्यन्नं राजतस्थितम् | अक्लिन्नमविवर्णं च तत्पेयं गाङ्गम् अन्यथा||3|| <5-4> सामुद्रं तन्न पातव्यं मासादाश्वयुजाद्विना| ऐन्द्रमम्बुसुपात्रस्थमविपन्नं सदा पिबेत्||4|| </5-4> <5-5> तदभावे च भूमिष्ठमान्तरिक्षानुकारि यत्| शुचिपृथ्वसितश्वेते देशेऽर्कपवनाहतम्||5|| </5-5> <5-6><5-7><5-8> न पिबेत्पङ्कशैवाल-तृणपर्णाविलास्तृतम्| सूर्येन्दुपवनादृष्टमभिवृष्टं घनं गुरु||6|| फेनिलं जन्तुमत्तप्तं दन्तग्राह्यतिशैत्यतः| अनार्तवं च यद्दिव्यमार्तवं प्रथमं च यत्||7|| लूतादितन्तुविण्मूत्रविषसंश्लेषदूषितम्| पश्चिमोदधिगाः शाघ्रवहा याश्तामलोदकाः||8|| </5-6></5-7></5-8> <5-9> पथ्याःसमासात्ता नद्यो निपरीतास्त्वतोऽन्यथा| उपालास्फालनाक्षेप-विच्छेदैः खेदितोदकाः||9|| </5-9> <5-10><5-11><5-12> हिमवन्मलयोद्भूताः पथ्या,स्ता एव च स्थिराः| कृमिश्लीपदह्रृत्कण्ठ-शिरोरोगान् प्रकुर्वते||10|| प्राच्याऽऽवन्त्यपरानतोत्था दुर्नामानि, महेन्द्रजाः| उदरश्लीपदातङ्कान्, सह्यविन्ध्योद्भवाः पुनः||11|| कुष्ठपाणडुशिरोरोगान्, दोषध्न्यः पारियात्रजाः| बलपौरुषकारिण्यः, सागराम्भस्रिदोषकृत्||12|| </5-10></5-11></5-12> <5-13> विद्यात्कूपतडागादीन् जाङ्गलानूपशैलतः| नाम्बु पेयमशक्त्या वा स्वल्पमल्पाग्निगुल्मिभिः||13|| </5-13> <5-14><5-15> पाण्डूदरातिरसार्शो-ग्रहणीशोषशोथिभिः| ऋते शरन्निदाघाभ्यां पिबेत्स्वस्थोऽपि चाल्पशः||14|| समस्थूलकृशा भक्त-मध्यान्तप्रथमाम्बुपाः| शीतं मदात्ययग्लानि-मूर्च्छाच्छर्दिश्रमभ्रमान्||15|| </5-14></5-15> <5-16> तृष्णोष्णदाहपित्तास्र-विषाण्यम्बु नियच्छति| दीपनं पाचनं कण्ठ्यं लघूष्णं बस्तिशोधनम्||16|| </5-16> <5-17> हिध्माऽऽध्मानाऽनिल-श्लेष्म-सद्यः शुद्धिर्नवज्वरे| कासाऽऽम-पीनस-श्वास-पार्श्वरुक्षु च शस्यते||17|| </5-17> <5-18> अनभिष्यन्दि लघु च तोयं क्वथितशीतलम्| पित्तयुक्ते हितं दोषे व्युषितं तत् त्रिदोषकृत्||18|| </5-18> <5-19> नारिकेरोदकं स्निग्धं स्वादु वृष्यं हिमं लघु| तृष्णा-पित्ताऽनिलहरं दीपनं बस्तिशोधनम्||19|| </5-19> <5-20> वर्षासु दिव्यनादेये परं तोये वराऽवरे| स्वादुपारकरसं स्निग्धमोजस्यं धातुवर्धनम्||20|| </5-20> <5-21> वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम्| प्रायः पयोऽत्र गव्यं तु जीवनीयं रसायनम्||21|| </5-21> <5-22><5-23> क्षतक्षीणहित मेध्यं बल्यं स्तन्यकरं सरम्| श्रम-भ्रम-मदाऽलक्ष्मीश्वास-कासाऽतितृट्_क्षुधः||22|| जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत्| हितमत्यग्न्यनिद्रेभ्यो गरीयो माहिषं हिमम्||23|| <5/-22></5-23> <5-24> अल्पाम्बुपानव्ययाम-कटुतिक्ताशनैर्लघु| आजं शोषज्वरश्वास-रक्तपित्तातिसारजित्||24|| </5-24> <5-25> ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु| शस्तं वातकफानाह-कृमिशोफोदरार्शसाम्||25|| </5-25> <5-26> मानुषं वातपित्तासृगभिघाताक्षिरोगजित्| तर्पणाऽऽश्चोतनैर्नस्यैः अहृद्यं तूष्णमाविकम्||26|| </5-26> <5-27> वातव्याधिहरं हिध्मा-श्वासपित्तकफप्रदम्| हस्तिन्याः स्थैर्यकृद् बाढमृष्णं त्वैकशफं लघु||27|| </5-27> <5-28> शाखावातहरं साम्ल-लवणं जडताकरम्| पयोऽभिष्यन्दि गुर्वामं, युक्त्या शृतमतोऽन्यथा||28|| </5-28> <5-29> भवेद्गरीयोऽतिश्रृतं, धारोष्णममृतोपमम्| अम्लपाकरसं ग्राहि गुरूष्णं दधि वातजित्||29|| </5-29> <5-30><5-31><5-32><5-33> मेदः शुक्रबलश्लेष्म-पित्तरक्ताऽग्निशोफकृत्| रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे||30|| पीनसे मूत्रकृच्छे च, रूक्षे तु ग्रहणीगदे| नैवाद्यान्निशि नैवोष्णं वसन्तोष्णशरत्सु न||31|| नामुद्गसूपं नाक्षौद्रं तन्नाघृतसितोपलम्| न चानामलकं नापि नित्यं नोऽमन्दमन्यथा||32|| ज्वरासृक्_पित्तवीसर्प-कुष्टपाण्डुभ्रमप्रदम्| तक्रं लघु कषायाम्लं दीपनं कफवातजित्||33|| </5-33></5-32></5-31></5-30> <5-34> शोफोदरार्शोग्रहणी-दोषमूत्रग्रहाऽरुचीः| प्लीहगुल्मघृतव्यापद्-गरपाण्ड्वामयान् जयेत्||34|| </5-34> <5-35> तद्वन्मस्तु सरं स्रोतः शोधि विष्टम्भजिल्लघु| नवनीतं नवं वृष्णं शीतं वर्णबलाग्निकृत्||35|| </5-35> <5-36> सङ्ग्राहि वातपित्तासृक्-क्षयार्शोऽर्दितकासजित्| क्षीरोद्भवं तु सङ्ग्रहि, रक्तपित्ताक्षिरोगजित्||36|| </5-36> <5-37><5-38><5-39> शस्तं धीस्मृति-मेधाग्निबलायुः शुक्रचक्षुषाम्| बालवृद्धप्रजाकान्तिसौकुमार्यस्वरार्थिनाम्||37|| क्षतक्षीणपरीसर्प-शस्राग्निग्लपितात्मनाम्| वातपित्तविषोन्माद-शोषाऽलक्ष्मीज्वरापहृमत्||38|| स्नेहानामुत्तमं शीतं वयसः स्थापनं परम| सहस्रवीर्यं विधिभिर्घृतं कर्मसहस्रकृत्||39|| </5-37></5-38></5-39> <5-40> मदापस्मारमूर्च्छाय-शिरः कर्णाक्षियोनिजान्| पुराणं जयति व्याधीन् व्रणशोधनरोपणम्||40|| </5-40> <5-41> बल्याः किलाट-पीयूषकूर्चिकामोरणादयः| शुक्रनिद्राकफकरा विष्टम्भिगुरुदोषलाः||41|| </5-41> <5-42> गव्ये क्षीरघृते श्रेष्ठे निन्दिते चाविसम्भवे| इक्षोः रसो गुरुः स्निग्धो बृंहणः कफमूत्रकृत्||42|| </5-42> <5-43> वृष्यः शीतोऽस्रपित्तघ्नः स्वादुपाकरसो रसः| सोऽग्रे सलवणो, दन्त-पीडितः शर्करासमः||43|| </5-43> <5-44><5-45> मूलाऽग्रजन्तुजग्धादि-पीडनान्मलसङ्करात्| किञ्चित्कालं विधृत्या च विकृतिं याति यान्त्रिकः||44|| विदाही गुरुविष्टम्भी तेनासौ तत्र पौण्ड्रकः| शैत्यप्रसादमाधुर्यैर्वरस्तमनुवांशिकः||45|| </5-45></5-44> <5-46> शतपर्वक-कान्तार-नैपालाद्यास्ततः क्रमात्| सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः||46|| </5-46> <5-47> फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनम्| नातिश्लेष्मकरो धौतः सृष्ट-मूत्र-शकृद्-गुडः||47|| </5-47> <5-48> प्रभूतकृमिमज्जासृङ्-मेदोमांसकफोऽपरः| हृद्यः पुराणः पथ्यश्चः नवः श्लेषमाऽग्निसादकृत्||48|| </5-48> <5-49> वृष्याः क्षतक्षीणहिता रक्तपित्तानिलापहाः| मत्स्यण्डिकाखण्डसिताः क्रमेण गुणवत्तमाः||49|| </5-49> <5-50> तद्गुणा तिक्तमधुरा कषाया यासशर्करा| दाहतृट्_च्छर्दिमूर्च्छासृक्‍तिध्न्यः सर्वशर्कराः||50|| </5-50> <5-51> शर्करेक्षुविकाराणां फाणितं च वराऽवरे| चक्षुष्यं छेदि तृट्_श्लेष्मविषहिध्मास्रपित्तनुत्||51|| </5-51> <5-52><5-53> मेहकुष्ठकृमिच्छार्देश्वासकासातिसारजित्| व्रणशोधनसन्धानरोपणं वातलं मधु||52|| रूक्षं कषायमधुरं, तत्तुल्या मधुशर्करा| उष्णमुष्णार्तमुष्णे च युक्तं चोष्णैर्निहन्ति तत्||53|| </5-53></5-52> <5-54> प्रच्छर्दने निरुहे च मधूष्णं न निवार्यते| अलब्धपाकमाश्वेव तयोर्यस्मान्निवर्तते||54|| </5-54> <5-55><5-56> तैलं स्वयोनिवत्तत्र मुख्यं तीक्ष्णं व्यवायि च| त्वग्दोषकृदचक्षुष्यं सूक्ष्मोष्णं कफकृन्न च||55|| कृशानां बृंहणायाऽलं स्थूलानां कर्शनाय च| वद्धविट्कं कृमिघ्नं च संस्कारात्सर्वरोगजित्||56|| </5-56></5-55> <5-57><5-58> सतिक्तोषणमैरण्डं तैलं स्वादु सरं गुरु| वर्ध्मगुल्मानिलकफान् विषमज्वरम्||57|| रुक्_शोफौ च कटीगुह्य-कोष्ठपृष्ठाश्रयौ जयेत्| तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्वति||58|| </5-58></5-57> <5-59> कटूष्णं सार्षपं तीक्ष्णं कफशुक्रानिलापहम्| लघु पित्तास्रकृत् कोषकुष्ठार्शोव्रणजन्तुजित्||59|| </5-59> <5-60> आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम्| नात्युष्णं निम्बजं तिक्तं कृमिकुष्टकफप्रणुत्||60|| </5-60> <5-61> उमाकुसुम्भजं चोष्णं त्वग्दोषकफपित्तकृत्| वसा मज्जा च वातघ्नौ बलपित्तकफप्रदौ||61|| </5-61> <5-62> मांसानुग स्वरूपौ च, विद्यान्मेदोऽपि ताविव| दिपनं रोचनं मद्यं तीक्ष्णोष्णं तुष्टिपुष्टिदम्||62|| </5-62> <5-63><5-64> सस्वादुतिक्तकटुकम् अम्लपाकरसं सरम्| सकषायं स्वरारोग्य-प्रतिभावर्णकृल्लघु||63|| नष्टनिद्राऽतिनिद्रेभ्यो हितं पित्तास्रदूषणम्| कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम्||64|| वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा| गुरु त्रिदोषजननं नवं जीर्णमतोऽन्यथा||65|| </5-65></5-64></5-63> <5-66> पेयं नोष्णोपचारेण न विरिक्तक्षुधातुरैः| नात्यर्थतीक्ष्णमृद्वल्प-सम्भारं कलुषं न च||66|| </5-66> <5-67> गुल्मोदरार्शोग्रहणी-शोषहृत् स्नेहनो गुरुः| सुराऽनिलघ्नी मेदोऽसृक् स्तन्यमूत्रकफावहा||67|| </5-67> <5-68> तद्गुणा वारुणी हृद्या लघुस्तीक्ष्णा निहन्ति च| शूलकासवमिश्वास-विबन्धाध्मानपीनसान्||68|| </5-68> <5-69><5-70> नातितीव्रमदा लध्वी पथ्या बैभीतकी सुरा| व्रणे पाण्ड्वामये कुष्ठे न चात्यर्थं विरुध्यते||69|| विष्टम्भिनी यवसुरा गुर्वी रूक्षाऽति(त्रि)दोषला| यथाद्रव्यगुणोऽरिष्टः सर्वमद्यगुणाधिकः||70|| </5-70></5-69> <5-71> ग्रहणीपाण्डुकुष्ठार्शः शोफशोषोदरज्वरान्| हन्ति गुल्मकृमिप्लीह्नः कषायकटुवातलः||71|| </5-71> <5-72> मार्द्वीकं लेखनं हृद्यं नात्युष्णं मधुरं सरम्| अल्पपित्तानिलं पाण्डुमेहार्शः कृमिनाशनम्||72|| </5-72> <5-73> अस्मादल्पा तरगुणं खार्जूरं वातलं गुरु| शार्करः सुरभिः स्वादुर्हृद्यो नातिमदो लघुः||73|| </5-73> <5-74> सृष्टमूत्रशकृद्वातो गौडस्तर्पणदीपनः| वातपित्तकरः सीधुः स्नेहश्लेष्मविकारहा||74|| </5-74> <5-75> मेद शोफोदरार्शोघ्नस्तत्र पक्वरसो वरः| छेदी मध्वासवस्तीक्ष्णो मेहपीनसकासजित्||75|| </5-75> <5-76><5-77> रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम्| भृशोष्णतीक्ष्णरूक्षांम्लं हृद्यं रुचिकरं सरम्||76|| दीपनं शिशिरस्पर्शं पाण्डुदृक्_कृमिनाशनम्| गुडेक्षुमद्यामार्द्विक-शुक्तं लघु यथोत्तरम्||77|| </5-77></5-76> <5-78> कन्दमूलफलाद्यं च तद्वद्विद्यात्तदाऽऽसुतम्| शाण्डाकी चासुतं चान्यत्कालाम्लं रोचं लघु||78|| </5-78> <5-79><5-80><5-81> धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत्स्पर्शशीतलम्| श्रमक्लमहरं रुच्यं दीपनं बस्तिशूलनुत्||79|| शस्तमास्थापने हृद्यं लघु वातकफापहम्| एभिरेव गुणैर्युक्ते सौवीरकतुषोदके||80|| कुमिहृद्रोगगुल्मार्शः पाण्डुरोगनिबर्हणे| ते क्रमाद्वितुषैर्विद्यात्सतुषैश्चः यवैः कृते||81|| </5-81></5-80></5-79> <5-82><5-83> मूत्रं गोऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवम्| पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु||82|| कृमिशोफोदरानाह-शूलपाण्डुकफानिलान्| गुल्मारुचिविषश्वित्र-कुष्ठार्शांसि जयेल्लघु||83|| </5-82></5-83> <5-84> तोय-क्षीरेक्षुतैलानां वर्गैर्मद्यस्य च क्रमात्| इति द्रवैकदेशोऽयं यथास्थूलमुदाहृतः||84|| </5-84> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्रवद्रव्य- विज्ञानीयो नाम पञ्चमोऽध्यायः||5|| षष्ठोऽध्यायाः अथातोऽन्नस्वरूपविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <6-1><6-2><6-3><6-4> रक्तो महान् सकलमस्तूर्णकः शकुनाहृतः| सारामुखो दीर्घशूको रोध्रशूकः सुगन्धकः||1|| पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरसारिवौ| काञ्चनो महिषः शूको दूषकः कुसुमाण्डकः||2|| लाङ्गला लोहबालाख्याः कर्दमाः शीतभीरुकाः| पतङ्गास्तपनीयाश्च ये चान्ये शालयः शुभाः||3|| स्वादुपाकरसाः स्निग्धा वृष्या बद्धाल्पवर्चसः| कषायानुरसाः पथ्या लघवो मूत्रला हिमाः||4|| </6-1></6-2></6-3></6-4> <6-5> शूकजेषु वरस्तत्र रक्तस्तृष्णात्रिदोषहा| महांस्तस्यानु कलमस्तं चाप्यनु ततः परे||5|| </6-5> <6-6><6-7> यवका हायनाः पांसु-बाष्पनैषधकादयः| स्वादूष्णा गुरवः स्निग्धाः पाकेऽम्लाः श्लेष्मपित्तलाः||6|| सृष्टमूत्रपुरीषाश्च पूर्वं पूर्वं च निन्दिताः| स्निग्धो ग्राही लघुः स्वादुस्रिदोषघ्नः स्थिरो हिमः||7|| </6-7></6-6> <6-8> षष्टिको व्रीहिषु श्रेष्ठो गौरश्चाऽसितगौरतः| ततः क्रमान्महाव्रीहि-कृष्णव्रीहि-जतूमुखाः||8|| </6-8> <6-9><6-10> कुक्कुटाण्डकपालाख्य-पारावतक-शूकराः| वरकोद्दालकोज्ज्वाल-चीनशारददर्दुराः||9|| गन्धनाः कुरुविन्दाश्च गुणैरल्पान्तराः स्मृताः| स्वादुरम्लविपाकोऽन्यो व्रीहिः पित्तकरोगुरुः||10|| </6-10></6-9> <6-11> बहुमूत्रपुरीषोष्मा, त्रिदोषस्त्वेव पाटलः| कङ्गुकोद्रवनीवार-श्यामाकादि हिमं लघु||11|| </6-11> <6-12> तृणधान्यं पवनकृल्लेखनं कफपित्तहृत्| भग्नसन्धानकृत्तत्र प्रियङ्गुर्बृहणी गुरुः||12|| </6-12> <6-13> कोरदूषः परं ग्राही स्पर्शशीतो विषापहः| रूक्षः शीतो गुरुः स्वादुः सरो विड्वातकृद्यवः||13|| </6-13> <6-14> वृष्यः स्थैर्यकरो मूत्रमेदः पित्तकफान् जयेत्| पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान्||14|| </6-14> <6-15> न्यूनो यवादनुयवः रूक्षोष्णो वंशजो यवः| वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा||15|| </6-15> <6-16> सन्धानकारी मधुरो गोधूमः स्थैर्यकृत्सरः| पथ्या नन्दीमुखी शीता कषायमधुरा लघुः||16|| </6-16> <6-17><6-18> मुद्गाढकीमसूरादि शिम्बीधान्यं विबन्धकृत्| कषायं स्वादु सङ्ग्राहि कटुपाकं हिमं लघु||17|| मेद श्लेष्मास्रपित्तेषु हितं लेपोपसेकयोः| वरोऽत्र मुद्गोऽल्पबलः, कालयस्त्वतिवातलः||18|| </6-18></6-17> <6-19> राजमाषोऽनिलकरो रूक्षो बहुशकृद्गुरुः| उष्णाः कुलत्थाःपाकेष्ऽअम्लाः शुक्राश्मश्वासपीनसान्||19|| </6-19> <6-20> कासार्शः कफवातांश्च घ्नन्ति पित्तास्रदाः परम्| निष्पावो वातपित्तास्र-स्तन्यमूत्रकरो गुरुः||20|| </6-20> <6-21> सरो विदाही दृक्_शुक्र-कफशोफविषापहः| माषः स्निग्धो बलश्लेष्म-मलपित्तकरः सरः||21|| </6-21> <6-22> गुरूष्णोऽनिलहा स्वादुः शुक्रवृद्धिविरेककृत्| फलानि माषवद्विद्यात् काकाण्डोलात्मगुप्तयोः||22|| </6-22> <6-23> उष्णस्त्वच्यो हिमः स्पर्शे केश्यो बल्यस्तिलो गुरुः| अल्पमूत्रः कटुः पाके मेधाऽग्निकफपित्तकृत्||23| </6-23> <6-24> स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः| दृक्_शुक्रहृत्कटुः पाके तद्वद्बीजं कुसुम्भजम्||24|| </6-24> <6-25> माषोऽत्र सर्वेष्ववरो यवकः शूकजेषु च| नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम्||25|| </6-25> <6-26> शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम्| मण्डपेयाविलेपीनामोदनस्य च लाघवम्||26|| </6-26> <6-27><6-28> यथापूर्वं शिवस्तत्र मण्डो वातानुलोमनः| तृड्_ग्लानिदोषशेषघ्नः पाचनो धातुसाम्यकृत्||27|| स्रोतोमार्दवकृत्स्वेदी सन्धुक्षयति चानलम्| क्षुत्तृष्णाग्लामनिदौर्बल्य-कुक्षिरोगज्वरापहा||28|| </6-28></6-27> <6-29> मलानुलोमनी पथ्या पेया दीपनपाचनी| विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता||29|| </6-29> <6-30> व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनाम्| सुधौतः प्रस्रुतः स्विन्नोऽत्यक्तोष्मा चौदनो लघुः||30|| </6-30> <6-31> यश्चाग्नेयौषधक्वाथ-साधितो भृष्टतण्डुलः| विपरीतो गुरुः क्षीरमांसाद्यैर्यश्च साधितः||31|| </6-31> <6-32> इति द्रव्यक्रियायोग-मानाद्यैः सर्वमादिशेत्| बृंहणः प्रीणनो वृष्यश्चक्षुष्यो व्रणहा रसः||32|| </6-32> <6-33><6-34> मौद्गस्तु पथ्यः संशुद्ध व्रणकण्ठाक्षिरोगिणाम्| वातानुलोमी कौलतोथो गुल्मतूनीप्रतूनिजित्||33|| तिलपिण्याकविकृतिः शुष्कशाकं निरूढकम्| शाण्डाकीवटकं दृग्घ्नं दोषलं ग्लपनं गुरु||34|| <6/-33></6-34> <6-35> रसाला बृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा| श्रुमक्षुत्तृट्_क्लमहरं पानकं प्रीणनं गुरु||35|| </6-35> <6-36> विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणं च तत्| लाजास्तृट्_छर्द्यतीसार-मेहमेदः कफच्छिदः||36|| </6-36> <6-37> कासपित्तोपशमना दीपना लघवो हिमाः| पृथुका गुरवो बल्याः कफविष्टम्भकारिणः||37|| </6-37> <6-38> धाना विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः| सक्तवो लघवः क्षुत्तृट्_श्रमनेत्रामयव्रणान्||38|| </6-38> <6-39><6-40> घ्नन्ति सन्तर्पणाः पानात्सद्य एव बलप्रदाः| नोदकान्तरिताङ्ग द्विर्न निशायां न केवलान्||39|| न भुक्त्वा न द्विजैश्छित्त्वा सक्तूनद्यान्न वा बहून्| पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः||40|| </6-40></6-39> <6-41> वेसवारो गुरुः स्निग्धो बलोपचयवर्धनः| मुद्गादिजासतु गुरवो यथाद्रव्यगुणानुगाः||41|| </6-41> <6-42> कुकूलकर्परभ्राष्ट्रकन्द्वङ्गारविपाचितान्| एकयोनींल्लघून्विद्यादपूपानुत्तरोत्तरम्||42|| हरिणैणकुरङ्गर्क्षगोकर्णमृगमातृकाः| शशशम्बरचारुष्कशरभाद्या मृगाः स्मृताः||43|| </6-42> <6-44><6-45><6-46> लाववार्तीकवार्तीररक्तवर्त्मककुक्कुभाः| कपिञ्जलोपचक्राख्य-चकोरकुरुबाहवः||44|| वर्तको वर्तिका चैव तित्तिरः क्रकरः शिखी| ताम्रचूडाख्यबकर-गोनर्दगिरिवर्तिकाः||45|| तथा शारपदेन्द्राभवरटाद्याश्च विष्किराः| जीवञ्जीवकदात्यूह-भृङ्गाह्वशुकसारिकाः||46|| </6-46></6-45></6-44> <6-47> लट्वा-कोकिल-हारीत-कपोतचटकादयः| प्रतुदाः भेकगोधाहि-श्वाविदाऽऽद्या विलेशयाः||47|| </6-47> <6-48> गोखराश्वतरोष्ट्राश्व-द्वीपिसिंहर्क्षवानराः| मार्जारमूषकव्याघ्र-वृकबभ्रुतरक्षवः||48|| लोपाक-जम्बुक-श्येन-चाष-वान्ताद-वायसाः| शशघ्नीभासकुरर-गृध्रोलूककुलिङ्गकाः||49|| धूमिका मधुहा चेति प्रसहा मृगपक्षिणः| वराहमहिषन्यङ्क-रुरुरोहितवारणाः||50|| </6-48> <6-51> सृमरश्चमरः खड्गो गवयश्च महामृगाः| हंससारसकादम्बबककारण्डवप्लवाः||51|| </6-51> <6-52> बलाकोत्क्रोशचक्रह्व-मद्गुक्रौञ्चादयोऽप्चराः| मत्स्या रोहितपाठीन-कूर्मकुम्भीरकर्कटाः||42|| </6-52> <6-53><6-54> शुक्तिशङ्खोड्रशम्बूक-शफरीवर्मिचन्द्रिकाः| चुलूकीनक्रमकरशिशुमारतिमिङ्गिलाः||53|| (मृग्यं वैष्किरिकं किञ्च प्रातुदं च बिलेशयम्| प्रासहं च महामृग्यमप्_चरं मात्स्यमष्टधा||1||) राजीचिलिचिमाद्याश्च मांसमित्याहुरष्टधा| योनिष्वजावी व्यामिश्र-गोचरत्वादनिश्चिते||54|| </6-54></6-53> <6-55> आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ| तत्र बद्धमलाः शीता लघवो जाङ्गला हिताः||55|| </6-55> <6-56> पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे| दीपनः कटुकः पाके ग्राही रूक्षो हिमः शशः||56|| </6-56> <6-57><6-58> ईषदुष्णगुरुस्निग्धा बृंहणा वर्तकादयः| तित्तिरिस्तेष्वपि वरो मेधाग्निबलशुक्रकृत्||57|| ग्राही वर्ण्योऽनिलोद्रिक्तसन्निपातहरः परम्| नातिपथ्यः शिखि पथ्यः श्रोत्रस्वरवयोदृशाम्||58|| </6-58></6-57> <6-59> तद्वच्च कुक्कुटो वृष्यः ग्राम्यस्तु श्लेष्मलो गुरूः| मेधाऽनलकरा हृद्याः क्रकराः सोपचक्रकाः||59|| </6-59> <6-60> गुरुः सलवणः काणकपोतः सर्वदोषकृत्| चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः परम्||60|| </6-60> <6-61> गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम्| मूत्रशुक्रकृतो बल्या वातघ्नाः कफपित्तलाः||61|| </6-61> <6-62><6-63> शीता महामृगास्तेषु, क्रव्यादप्रसहाः पुनः| लवणानुरसाः पाके कटुका मांसवर्धनाः||62|| जीर्णाशीग्रहणीदोष-शोषार्तानां परं हिताः| नातिशीतगुरुस्निग्धं मांसमाजमदोषलम्||63|| </6-63></6-62> <6-64> शरीरधातुसामान्यादनभिष्यन्दि र्बृंहणम्| विपरीतमतो ज्ञेयमाविकं बृंहणं तु तत्||64|| </6-64> <6-65> शुष्ककासश्रमात्यग्निविषमज्वरपीनसान्| कार्श्यं केवलवातांश्च गोमांसं सन्नियच्छति||65|| </6-65> <6-66> उष्णो गरीयान्महिषः स्वप्नदार्ढ्यबृहत्त्वकृत्| तद्वद्वराहः श्रमहा रुचिशुक्रबलप्रदः||66|| </6-66> <6-67> मत्स्याः परं कफकराः चिलिचीमस्रिदोषकृत्| लावरोहितगोधैणाः स्वे स्वे वर्गे वराः परम्||67|| </6-67> <6-68> मांसं सद्योहतं शुद्धं वयःस्थं च भजेत् त्यजेत्| मृतं कृशं भृशं मेद्यं व्याधिवारिविषैर्हतम्||68|| </6-68> <6-69><6-70><6-71> पुंस्त्रियोः पूर्वपश्चार्धे गुरुणी, गर्भीणी गुरुः| लघुर्योषिच्चतुष्पात्सु, विहङ्गेषु पुनः पुमान्||69|| शिरः स्कन्धोरुपृष्ठस्य कट्याः सक्थ्नोश्च गौरवम्| तथाऽऽमपक्वाशययोर्यथापूर्वं विनिर्दिशेत्||70|| शोणितप्रभृतीनां च धातूनामुत्तरोत्तरम्| मांसाद्गरीयो वृषण-मेढ्र-वृक्_क-यकृद्गुदम्||71|| </6-71></6-70></6-69> <6-72> शाकं पाठाशठीसूषा-सुनिषण्णसतीनजम्| त्रिदोषघ्नं लघु ग्राहि सराजक्षव-वास्तुकम्||72|| </6-72> <6-73> सुनिषण्णोऽग्निकृद् वृष्यस्तेषु राजक्षवः परम्| ग्रहण्यर्शोविकारघ्नः वर्चोभेदि तु वास्तुकम्||73|| </6-73> <6-74> हन्ति दोषत्रयं कुष्ठं वृष्या सोष्णा रसायनी| काकमाची सरा स्वर्या चाङ्गेर्यम्लाऽग्निदीपनी||74|| </6-74> <6-75> ग्रहण्यर्शोऽनिलश्लेष्म-हितोष्ण ग्राहिणी लघुः| पटोलसप्तलारिष्ट-शार्ङ्गेष्टावल्गुजाऽमृताः||75|| </6-75 <6-76><6-77><6-78> वेत्राग्रबृहती-वासा कुन्तलीतिलपर्णिकाः| मण्डूकपर्णीकर्कोट-कारवेल्लक-पर्पटाः||76|| नाडीकलायं गोजिह्वा वार्ताकं वनतिक्तकम्| करीरं कुलकं नन्दी कुचैला शकुलादनी||77|| कठिल्लं केम्बुकं शीतं सकोशातक-कर्कशम्| तिक्तं पाके कटु ग्राहि वातलं कफपित्तजित्||78|| </6-78></6-77></6-76> <6-79> हृद्यं पटोलं कृमिनुत्स्वादुपाकं रुचिप्रदम्| पित्तलं दीपनं भेदि वातघ्नं बृहतीद्वयम्||79|| </6-79> <6-80> वृषं तु वमि-कासघ्नं रक्तपित्तहरं परम्| कारवेल्लं सकटुकं दीपनं कफजित्परम्||80|| </6-80> <6-81> वार्ताकं कटु तिक्तोष्णं मधुरं कफवातजित्| सक्षारमग्निजननं हृद्यं रुच्यमपित्तलम्||81|| </6-81> <6-82> करीरमाध्मानकरं कषायं स्वादु तिक्तकम्| कोशातकावल्गुजकौ भेदिनावग्निदीपनौ||82|| </6-82> <6-83> तण्डुलीयो हिमो रूक्षः स्वादुपाकरसो लघुः| मदपित्तविषास्रघ्नः मुञ्जातं वातपित्तजित्||83|| </6-83> <6-84> स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्रकृत्परम्| गुर्वी सरा तु पालङ्क्या मदघ्नी चाप्युपोदका||84|| </6-84> <6-85> पालङ्क्यावत्स्मृतश्चञ्चुः स तु सङ्ग्रहणात्मकः| विदारी वातपित्तघ्नी मूत्रला स्वादुशीतला||85|| </6-85> <6-86> जीवनी बृंहणी कण्ठ्या गुर्वी वृष्या रसायनम्| चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा||86|| </6-86> <6-87><6-88> कूष्माण्डतुम्बकालिङ्ग-कर्कार्वैर्वारुतिण्डिशम्| तथा त्रपुसचीनाक-चिर्भटं कफवातकृत्||87|| भेदि विष्टम्भ्यभिष्यन्दि स्वादुपाकरसं गुरु| वल्लीफलानां प्रवरं कूष्माण्डं वातपित्तजित्||88|| </6-88></6-87> <6-89> बस्तिशुद्धिकरं वृष्यम् त्रपुसं त्वतिमूत्रम्| तुम्बं रूक्षतरं ग्राहि कालिङ्गैर्वारुचिर्भटम्||89|| </6-89> <6-90> बालं पित्तहरं शीतं विद्यात्पक्वमतोऽन्यथा| शीर्णवृन्तं तु सक्षारं पित्तलं कफवातजित्||90|| </6-90> <6-91> रोचनं दीपनं हृद्यचमष्ठीलाऽऽनाहनुल्लघु| मृणाल-बिस-शालूक-कुमुदोत्पलकन्दकम्||91|| </6-91> <6-92> नन्दीमाषककेलूट-शृङ्गाटक-कशेरुकम्| क्रौञ्चादनं कलोड्यं च रूक्षं ग्राहि हिमं गुरु||92|| </6-92> <6-93><6-94><6-95><6-96> कलम्बनालिकामार्ष-कुटिञ्जरकुतुम्बकम्| चिल्ली लट्वाक लोणीका कुरूटक गवेधुकम्||93|| जीवन्तझुञ्झ्वेडगजयवशाकसुवर्चलाः| आलुकानि च सर्वाणि तथा सूप्यानि लक्ष्मणम्||94|| स्वादु रूक्षं सलवणं वातश्लेष्मकरं गुरु| शीतलं सृष्टविण्मूत्रं प्रायो विष्टभ्य जीर्यति||95|| स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषलम्| लघुपत्रा तु या चिल्ली सा वास्तुकसमा मता||96|| </6-93></6-94></6-95></6-96> <6-97> तर्कारीवरणं स्वादु सतिक्तं कफवातजित्| वर्षाभ्वौ कालशाकं च सक्षारं कटुतिक्तकम्||97|| </6-97> <6-98> दीपनं भेदनं हन्ति गरशोफकफानिलान्| दीपनाः कफवातघ्ना श्चिरबिल्वाङ्कुराः सराः||98|| </6-98> <6-99> शतावर्यङ्कुरास्तिक्ता वृष्या दोषत्रयापहाः| रूक्षो वंशकरीरस्तु विदाही वातपित्तलः||99|| </6-99> <6-100> पत्तूरो दीपनस्तिक्तः प्लीहार्शः कफवातजित्| कृमिकासकफोत्क्लेदान् कासमर्दो जयोत्सरः||100|| </6-100> <6-101> रूक्षोष्णमम्लं कौसुम्भं गुरु पित्तकरं सरम्| गुरूष्णं सार्षपं बद्धविण्मूत्रं सर्वदोषकृत्||101|| </6-101> <6-102><6-103> यद् बालमव्यक्तरसं किञ्चित्क्षारं सतिक्तकम्| तन्मूलकं दोषहरं लघु सोष्णं नियच्छति||102|| गुल्मकासक्षयश्वास-व्रणनेत्रगलामयान्| ज्वराग्निसादोदावर्त-पीनसांश्च महत्पुनः||103|| </6-103></6-102> <6-104> रसे पाके च कटुकमुष्णवीर्यं त्रिदोषकृत्| गुर्वभिष्यन्दि च स्निग्धसिद्धं तदपि वातजित्||104|| </6-104> <6-105> वातश्लेष्महरं शुष्कं सर्वम् आमं तु दोषलम्| कटूष्णो वातकफहा पिण्डालुः पित्तवर्धनः||105|| </6-105> <6-106><6-107> कुठेरशिग्रुसुरस-सुमुखासुरिभूस्तृणम्| फणिज्जार्जकजम्बीर-प्रभृति ग्राहि शालनम्||106|| विदाहि कटु रूक्षोष्णं हृद्यं दीपनरोचनम्| दृक्_शुक्रक्रिमिहृत्तीक्ष्णं दोषोत्क्लेशकरं लघु||107|| </6-107></6-106> <6-108> हिध्माकासविषश्वास-पार्श्वरुक्पूतिगन्धहा| सुरसः सुमुखो नातिविदाही गरशोफहा||108|| </6-108> <6-109> आर्द्रिका तिक्तमधुरा मूत्रला न च पित्तकृत्| लशुनो भृशतीक्ष्णोष्णः कटुपाकरसः सरः||109|| </6-109> <6-110><6-111> हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो रोचनदीपनः| भग्नसन्धानकृद्बल्यो रक्तपित्तप्रदूषणः||110|| किलासकुष्टगुल्माऽर्शो-मेहक्रिमिकफानिलान्| सहिध्मापीनसश्वास-कासान् हन्त्यस्रपित्तकृत्||111|| </6-111></6-110> <6-112> पलाण्डुस्तद्गुणन्यूनः श्लेष्मलो नातिपित्तलः| कफवातार्शसां पथ्यः स्वेदेऽभ्यवहृतो तथा||112|| </6-112> <6-113> तीक्ष्णो गृञ्जनको ग्रीही पित्तिनां हितकृन्न सः| दीपनः सूरणो रुच्यः कफघ्नो विशदो लघुः||113|| </6-113> <6-114> विशेषादर्शसां पथ्यः भूकन्दस्त्वतिदोषलः| पत्रे पुष्पे फले नाले कन्दे च गुरुता क्रमात्||114|| </6-114> <6-115> वरा शाकेषु जीवन्ती सार्षपं त्ववरं परम्| द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्टमूत्रविट्||115|| </6-115> <6-116><6-117> स्वादुपाकरसा स्निग्ध सकषाया हिमा गुरुः| निहन्त्यनिलपित्तास्र-तिक्तास्यत्वमदात्ययान्||116|| तृष्णाकासश्रमश्वास-स्वरभेदक्षतक्षयान्| उद्रिक्तपित्ताञ्जयति त्रीन् दोषान्स्वादु दाडिमम्||117|| </6-117></6-116> <6-118> पित्ताऽविरोधि नात्युष्णमम्लं वातकफापहम्| सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचनदीपनम्||118|| </6-118> <6-119><6-120><6-121><6-122> मोच-खर्जूर-पनस-नारिकेल-परूषकम्| आम्रात-ताल-काश्मर्य-राजादनमधूकजम्||119|| सौवीरबदराङ्कोल्ल-फल्गुश्लेष्मातकोद्भवम्| वातामाभिषुकाक्षोड-मुकूलकनिकोचकम्||120|| उरुमाणं प्रियालं च बृंहणं गुरु शीतलम्| दाहक्षतक्षयहरं रक्तपित्तप्रसादनम्||121|| स्वादुपकरसं स्निग्धं विष्टम्भि कफशुक्रकृत्| फलं तु पित्तलं तालं सरं काश्मर्यजं हिमम्||122|| </6-122></6-121></6-120></6-119> <6-123><6-124><6-125> शकृन्मत्रविबन्धघ्नं केश्यं मेध्यं रसायनम्| वातामाद्युष्णवीर्यं तु कफपित्तकरं सरम्||123|| परं वातहरं स्निग्धमनुष्णं तु प्रियालजम्| प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः||124|| कोलमज्जा गुणैस्तद्वत्तृट्_छर्दिकासजिच्च सः| पक्वं सुदुर्जरं बिल्वं दोषलं पूतिमारुतम्||125|| </6-125></6-124></6-123> <6-126> दीपनं कफवातघ्नं बालं, ग्राह्युभयं च तत्| कपित्थमामं कण्ठघ्नं दोषलं, दोषघाति तु ||126|| </6-126> <6-127> पक्वं हिध्मावमथुजित्, सर्वं ग्राहि विषापदम्| जाम्बवं गुरु विष्टम्भि शीतलं भृशवातलम्||127|| </6-127> <6-128> सङ्ग्राहि मूत्रशकृतोरकण्ठ्यं कफपित्तजित्| वातपित्तास्रकृद्वालं, बद्धास्थि कफपित्तकृत्||128|| </6-128> <6-129> गुर्वाम्रं वातजित्पक्वं स्वाद्वम्लं कफशुक्रकृत्| वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्महरं लघु||129|| </6-129> <6-130> शम्या गुरूष्णं केशघ्नं रूक्षमं पीलु तु पित्तलम्| कफवातहरं भेदि प्लीहार्शः कृमिगुल्मनुत्||130|| </6-130> <6-131> सतिक्तं स्वादु यत्पीलु वात्युष्णं तत् त्रिदोषजित्| त्वक्तिक्तकटुका स्निग्धा मातुलुङ्गस्य वातजित्||131|| </6-131> <6-132><6-133> बृंहणं मधुरं मांसं वातपित्तहरं गुरु| लघु तत्केसरं कासश्वासहिध्मामदात्ययान्||132|| आस्यशोषानिलश्लेष्मविबन्धच्छर्द्यरोचकान्| गुल्मोदरार्शः शूलानि मन्दाग्नित्वं च नाशयेत्||133|| </6-133></6-132> <6-134> भल्लातकस्य त्वङ्मांसं बृंहणं स्वादु शीतलम्| तदस्थ्यग्निसमं मेध्यं कफवातहरं परम्||134|| </6-134> <6-135> स्वाद्वम्लं शीतमुष्णं च द्विधा पालेवतं गुरु| रुच्यमत्यग्निशमनम् रुच्यं मधुरमारुकम्||135|| </6-135> <6-136> पक्वमाशु जरां याति नात्युष्णगुरुदोषलम्| द्राक्षापरूपकं चार्द्रमम्लं पित्तकफप्रदम्||136|| </6-136> <6-137> गुरूष्णवीर्यं वातघ्नं सरं सकरमर्दकम्| तथाऽम्लं कोलकर्कन्धु-लकुचाम्रातकारुकम्||137|| </6-137> <6-138> ऐरावतं दन्तशठं सतूदं मृगलिण्डिकम्| नातिपित्तकरं पक्वं शुष्कं च करमर्दकम्||138|| </6-138> <6-139> दीपनं भेदनं शुष्कमम्लीकाकोलयोः फलम्| तृष्णाश्रमक्लमच्छेदि लघ्विष्टं कफवातयोः||139|| </6-139> <6-140> फलानामवरं तत्र लकुचं सर्वदोषकृत्| हिमानलोष्णदुर्वातव्याललालादिदूषितम्||140|| </6-140> <6-141><6-142><6-143> जन्तुजुष्टं जले मग्नमभूमिजमनार्तवम्| अन्यधान्ययुतं हीनवीर्यं जीर्णतयाऽति च||141|| धान्यं त्यजेत्तथा शाकं रूक्षसिद्धमकोमलम्| असञ्जातरसं तद्वच्छुष्कं चान्यत्र मूलकात्||142|| प्रायेण फलमप्येवं तमामं बिल्ववर्जितम्| विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्टमलं मृदुः||143|| </6-143></6-142></6-141> <6-144> वातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तकृत्| सैन्धवं तत्र सुस्वादु वृष्यं हृद्यं त्रिदोषनुत्||144|| </6-144> <6-145> लघ्वनुष्णं दृशः पथ्यमविदाह्यग्निदीपनम्| लघु सौवर्चलं हृद्यं सुगन्ध्युद्गारशोधनम्||145|| </6-145> <6-146> कटुपाकं विबन्धघ्नं दीपनीयं रुचिप्रदम्| ऊर्ध्वाधः कफवातानुलोमनं दीपनं बिडम्||146|| </6-146> <6-147> विबन्धानाहविष्टम्भशूलगौरवनाशनम्| विपाके स्वादु सामुद्रं गुरु श्लेष्मविवर्धनम्||147|| </6-147> <6-148> सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्| कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिताः||148|| </6-148> <6-149> रोमकं लघु, पांसूत्थं सक्षारं श्लेष्मलं गुरु| लवणानां प्रयोगे तु सैन्धवादि प्रयोजयेत्||149|| </6-149> <6-150> गुल्महृद्ग्रहणीपाण्डु-प्लीहानाहगलामयान्| श्वासार्शः कफकासांश्च शमयेद्यवशूकजः||150|| </6-150> <6-151><6-152> क्षारः सर्वश्च परमं तीक्ष्णोष्णः कृमिजिल्लघुः| पित्तासृग्दूषणः पाकी छेद्य-हृद्यो विदारणः||151|| अपथ्यः कटुलावण्याच्छुक्रौजः केशचक्षुषाम्| हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम्||152|| </6-152></6-151> <6-153> कटुपाकरसं रुच्यं दीपनं पाचनं लघु| कषाया मधुरा पाके रूक्षा विलवणा लघुः||153|| </6-153> <6-154><6-155><6-156><6-157> दीपनी पाचनी मेध्या वयसः स्थापनी परम्| उष्णवीर्या सराऽऽयुष्या बुद्धीन्द्रियबलप्रदा||154|| कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वारान्| शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान्||155|| सशोषशोफातीसार-मेदमोहवमिक्रिमीन्| श्वासकासप्रसेकार्शः प्लीहानाहगरोदरम्||156|| विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम्| हरीतकी जयेद्व्याधींस्तांस्तांश्च कफवातजान्||157|| </6-157></6-156></6-155></6-154> <6-158> तद्वदामलकं शीतमम्लं पित्तकफापहम्| कटु पाके हिमं केश्यमक्षमीषञ्च तद्गुणम्||158|| </6-158> <6-159> इयं रसायनवरा त्रिफलाऽक्ष्यामयापहा| रोपणी त्वग्गदक्लेदमेदोमेहकफास्रजित्||159|| </6-159> <6-160> सकेसरं चतुर्जातं त्वक्पत्रैलं त्रिजातकम्| पित्तप्रकोपि तीक्ष्णोष्णं रूक्षं रोचनदीपनम्||160|| </6-160> <6-161> रसे पाके च कटुकं कफघ्नं मरिचं लघु| श्रेष्मला स्वादुशीताऽऽर्द्रा गुर्वी स्निग्धा च पिप्पली||161|| </6-161> <6-162><6-163> सा शुष्का विपरीताऽतः स्निग्धा वृष्या रसे कटुः| स्वादुपाकाऽनिलश्लेष्मश्वासकासापहा सरा||162|| न तामत्युपयुञ्जीत रसायनविधिं विना| नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत्||163|| </6-163></6-162> <6-164> रुच्यं लघु स्वादुपाकं स्निग्धोष्णं कफवातजित्| तद्वदार्द्रकमेतच्च त्रयं त्रिकटुकं जयेत्||164|| </6-164> <6-165> स्थौल्याग्निसदनश्वास-कासश्लीपदपीनसान्| चविका पिप्पलामूलं मरिचाल्पान्तरं गुणैः||165|| </6-165> <6-166> चित्रकोऽग्निसमः पाके शोफार्शः कृमिकुष्ठहा| पञ्चकोलकमेतच्च मरिचेन विना स्मृतम्||166|| </6-166> <6-167> गुल्मप्लीहोदरानाहशूलघ्नं दीपनं परम्| बिल्वकाश्मर्यतर्कारी-पाटलाटुण्टकैर्महत्||167|| </6-167> <6-168> जयेत्कषायतिक्तोष्णं पञ्चमूलं कफानिलौ| ह्रस्वं बृहत्यंशुमतीद्वयगोक्षुरकैः स्मृतम्||168|| </6-168> <6-169> स्वादुपाकरसं नातिशीतोष्णं सर्वदोषजित्| बलापुनर्नवैरण्ड-शूर्पपर्णीद्वयेन तु||169|| </6-169> <6-170> मध्यंमं कफवातघ्नं नातिपित्तकरं सरम्| अभीरुवीराजीवन्ती-जीवकर्षभकैः स्मृतम्||170|| </6-170> <6-171> जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम्| तृणाख्यं पित्तजिद्दर्भ-काशेक्षुशरशालिभिः||171|| </6-171> <6-172> शूक-शिम्बीज-पक्वान्न-मांस-शाक-फलौषधैः| वर्गितैरन्नलेशोऽयमुक्तो नित्योपयोगिकः||172|| </6-172> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थानेऽन्नरू- पविन्नानीयो नाम षष्ठोऽध्यायः| सप्तमोऽध्यायः अथातोऽन्नरक्षाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <7-1> राजा राजगृहासन्ने प्राणाचर्यं निवेशयेत्| सर्वदा स भवत्येव सर्वत्र प्रतिजागृविः||1|| </7-1> <7-2> अन्नपानं विषाद्रक्षेद्विशेषेण महीपतेः| योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः||2|| </7-2> <7-3><7-4> ओदनो विषवान् सान्द्रो यात्यविस्राव्यतामिव| चिरेण पच्यते पक्वो भवेत्पर्युषितोपमः||3|| मयूरकण्ठतुल्योष्मा मोहमूर्च्छाप्रसेककृत्| हीयते वर्णगन्धाद्यैः क्लिद्यते चन्द्रिकाचितः||4|| </7-4></7-3> <7-5><7-6> व्यञ्जनान्याशु शुष्यन्ति ध्यामक्वाथानि तत्र च| हीनाऽतिरिक्ता विकृता छाया दृश्येत नैव वा||5|| फेनोर्ध्वराजीसीमन्त-तन्तु-बुद्बुद-सम्भवः| विच्छिन्नविरसा रागाः खाण्डवाः शाकमाहिषम्||6|| </7-6></7-5> <7-7><7-8><7-9><7-10><7-11><7-12> नीला राजी रसे, ताम्रा क्षीरे, दधनि दृश्यते| श्यावाऽऽपीताऽसिता तक्रे, घृते पानीयसन्निभा||7|| मस्तुनि स्यात्कपोतभा,राजी कृष्णा तुषोदके| काली मद्याम्भसोः क्षौद्रे हरित्तैलेऽरुणोपमा||8|| पाकः फलानामामानां पक्वानां परिकोथनम्| द्रव्याणामार्द्रशुष्काणां स्यातां म्लानिविवर्णत्||9|| मृदूनां कठिनानां च भवेत्स्पर्शविपर्ययः| माल्यस्य स्फुटिताग्रत्वं म्लानिर्गन्धान्तरोद्भव||10|| ध्याममण्डलता वस्रे, सदनं तन्तुपक्ष्मणाम्| धातुमौक्तिककाष्ठाश्म-रत्नादिषु मलाक्तता||11|| स्नेहस्पर्शप्रभाहानिः, सप्रभत्वं तु मृण्मये| विषदः श्यानशुष्कास्यो विलक्षो वीक्षते दिशः||12|| </7-12></7-11></7-10></7-9></7-8></7-7> <7-13> स्वेदवेपथुमांस्रस्तो भीतः स्खलति जृम्भते| प्राप्यान्नं सविषं त्वग्निरेकावर्तः स्फुटत्यति||13|| </7-13> <7-14> शिखिकण्ठाभधूमार्चिरनर्चिर्वोग्रगन्धवान्| म्रियन्ते मक्षिकाः प्राश्य काकः क्षामस्वरो भवेत्||14|| </7-14> <7-15><7-16><7-17><7-18> उत्क्रोशन्ति च दृष्ट्वैतच्छुकदात्यूहसारिकाः| हंसः प्रस्खलति, ग्लानिर्जीवञ्जीवस्य जायते||15|| चकोरस्याऽक्षिवैराग्यं, क्रौञ्चस्य स्यान्मदोदयः| कपोतपरभृद्दक्षचक्रवाका जहत्यसून्||16|| उद्वेगं याति मार्जारः, शकृन्मुञ्चति वानरः| हृष्येन्मयूरस्तद्दृष्ट्या मन्दतेजो भवेद्विषम्||17|| इत्यन्नं विषवज्ज्ञात्वा त्यजेदेवं प्रयत्नतः| यथा तेन विपद्येरन्नपि न क्षुद्रजन्तवः||18|| </7-18></7-17></7-16></7-15> <7-19> <7-20> स्पृष्टे तु कण्डूदाहोष्माज्वरार्तिस्फोदसुप्तयः| नखरोमच्युतिः शोफः, सेवाद्या विषनाशनाः||19|| शस्तास्तत्र प्रलेपाश्च सेव्य-चन्दन-पद्मकैः| ससोमवल्कतालीस-पत्रकुष्ठामृतानतैः||20|| </7-20></7-19> <7-21><7-22> लाला जिह्वोष्ठयोर्जाड्यनूषा चिमिचिमायनम्| दन्तहर्षो रसाज्ञत्वं हनुस्तम्भश्च वक्रगे||21|| सेव्याद्यैस्तत्र गणडूषाः सर्वं च विषजिद्धितम्| आमाशयगते स्वेदमूर्छाध्मानमदभ्रमाः||22|| </7-22></7-21> <7-23><7-24><7-25><7-26> रोमहर्षो वमिर्दाहश्चक्षुर्हृदयरोधनम्| बिन्दुभिश्चाऽऽचयोऽङ्गानां, पक्वाशयगते पुनः||23|| अनेकवर्णं वमति मूत्रयत्यतिसार्यते| तन्द्रा कृशत्वं पाण्डुत्वमुदरं बलसङ्क्षयः||24|| तयोर्वान्तविरिक्तस्य हरिद्रे कटभीं गुडम्| सिन्दुवारितनिष्पाव-बाष्पिकाशतपर्विकाः||25|| तण्डुलीयकमूलानि कुक्कुटाण्डमवल्गुजम्| नावनाञ्जनपानेषु योजयेद्विषशान्तये||26|| </7-26></7-25></7-24></7-23> <7-27><7-28> विषभुक्ताय दद्याच्च शुद्धायोर्ध्वमधस्तथा| सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम्||27|| शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्| न सज्जते हेमपाऽऽङ्गे पद्मपत्रेऽम्बुवद्विषम्||28|| </7-28></7-27> <7-29> जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः| विरुद्धमपि चाहारं विद्याद्विषगरोपमम्||29|| </7-29> <7-30><7-31> आनूपमामिषं माषक्षौद्रक्षीरविरूढकैः| विरुध्यते सह बिसैर्मूलकेन गुडेन वा||30|| विशेषात्पयसा मत्स्या मत्स्येष्वपि चिलीचिमः| विरुद्धमम्लं पयसा सह सर्वं फलं तथा||31|| </7-31></7-30> <7-32> तद्वत्कुलत्थवरक-कङ्गुवल्लमकुष्टकाः| भक्षयित्वा हरितकं मूलकादि पयस्त्यजेत्||32|| </7-32><7-33><7-34><7-35><7-36> वाराहं श्वाविधा नाऽद्याद्दध्ना पृषतकुक्कुटौ| आममांसानि पित्तेन, माषसूपेन मूलकम्||33|| अविं कुसुम्भशाकेन, बिसैः सह विरूढकम्| माषसूपगुडक्षीर-दध्याज्यैर्लाकुचं फलम्||34|| फलं कदल्यास्तक्रेण दध्ना तालफलेन वा| कणोषणाभ्यां मधुना काकमाचीं गुडेन वा||35|| सिद्धां वा मत्स्यपचने पचने नागरस्य वा| सिद्धामन्यत्र वा पात्रे कामात्तामुषितां निशाम्||36|| </7-36></7-35></7-34></7-33> <7-37> मत्स्यनिस्तलनस्नेहे साधिताः पिप्पलीस्त्यजेत्| कांस्ये दशाहमुषितं सर्पिरुष्णं त्वरुष्करे||37|| </7-37> <7-38> भासो विरुध्यते शूल्यः कम्पिल्लस्तक्रसाधितः| ऐकध्यं पायससुराकृशराः परिवर्जयेत्||38|| </7-38> <7-39> मधुसर्पिर्वसातैलपानीयानि द्विशस्रिशः| एकत्र वा समांशानि विरुध्यन्ते परस्परम्||39|| </7-39> <7-40><7-41> भिन्नांशे अपि मध्वाज्ये दिव्यवार्यनुपानतः| मधुपुष्करबीजं च, मधुमैरेयशार्करम्||40|| मन्थानुपानः क्षैरेयो, हारिद्रः कटुतैलवान्| उपोदिकाऽतिसाराय तिलकल्केन साधिता||41|| </7-41></7-40> <7-42> बलाका वारुणीयुक्ता कुल्माषैश्च विरुध्यते| भृष्टा वराहवसया सैव सद्यो निहन्त्यसून्||42|| </7-42> <7-43> तद्वत्तित्तिरिपत्राढ्य-गोधालावकपिञ्जलाः| ऐरण्डेनाग्निना सिद्धास्तत्तैलेन विमूर्च्छिताः||43|| </7-43> <7-44> हारीतमांसं हारिद्र-शूलक-प्रोत-पाचितम्| हरिद्रावह्निना सद्यो व्यापादयति जीवितम्||44|| </7-44> <7-45> भस्मपांशुपरिघ्वस्तं तदेव च समाक्षिकम्| यत्किञ्चिद्दोषमुत्क्लेश्य न हरेत्तत्समासतः||45|| </7-45> <7-46> विरुद्धं शुद्धिरत्रेष्ठ शमो वा तद्विरोधिभिः| द्रव्यैस्तैरेव वा पूर्वं शरीरस्याभिसंस्कृतिः||46|| </7-46> <7-47> व्यायामस्निग्धिदीप्ताग्नि-वयष्Hस्थबलशालिनाम्| विरोध्यपि न पीडायै सात्म्यमल्पं च भोजनम्||47|| </7-47> <7-48> पादेनापथ्यमभ्यस्तं पादपादेन वा त्यजेत्| निषेवेत हितं तद्वदेकद्वित्र्यन्तरीकृतम्||48|| </7-48> <7-49> अपथ्यमपि हि त्यक्तं शीलितं पथ्यमेव वा| सात्म्यासात्म्यविकाराय जायते सहसाऽन्यथा||49|| </7-49> <7-50> क्रमेणाऽपचिता दोषाः क्रमेणोपचिता गुणाः| सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च||50|| </7-50> <7-51> अत्यन्तसन्निधानानां दोषाणां दूषणात्मनाम्| अहितैर्दूषणं भूयो न विद्वान् कर्तुमर्हति||51|| </7-51> <7-52> आहारशयनाऽब्रह्मचर्यैर्युक्त्या प्रयोजितः| शरीरं धार्यते नित्यमागारमिव धारणैः||52|| </7-52> <7-53> आहारो वर्णितस्तत्र तत्र तत्र च वक्ष्यते| निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्||53|| </7-53> <7-54> वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च| अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता||54|| </7-54> <7-55> सुखायुषी पराकुर्यात्कालरात्रिरिवाऽपरा| रात्रौ जागरणं रूक्षं, स्निग्धं प्रस्वपनं दिवा||55|| </7-55> <7-56> अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्| ग्रीष्मे वायुचयादनरौक्ष्यरात्र्यल्पभावतः||56|| </7-56> <7-57><7-58><7-59> दिवास्वप्नो हितोऽन्यस्मिन् कफपित्तकरो हि सः| मुक्त्वा तु भाष्ययानाध्व-मद्यस्रीभारकर्मभिः||57|| क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः| वृद्धबालाऽबलक्षीण-क्षततृट्_शूलपीडितान्||58|| अजीर्णाभिहतोन्मत्तान् दिवास्वप्नोचितानपि| धातुसाम्यं तथा ह्येषां श्लेष्मा चाङ्गानि पुष्यति||59|| </7-59></7-58></7-57> <7-60> बहुमेदः कफास्वप्युः स्नेहनित्याश्च नाऽहनि| विषार्तः कण्ठरोगी च नैव जातु निशास्वपि||60|| </7-60> <7-61> अकालशयनान्मोह-ज्वरस्तैमित्यपीनसाः| शिरोरुक्_शोफहृल्लास-स्रोतोरोधाग्निमन्दताः||61|| </7-61> <7-62><7-63> तत्रोपवासवमनस्वेदनावनमौषधम्| योजयेदतिनिद्रायां तीक्ष्णं प्रच्छर्दनाञ्जनम्||62|| नावनं लङ्घनं चिन्तां व्यवायं शोकभीक्रुधः| एभिरेव च निद्राया नाशः श्लेष्मातिसङ्क्षयात्||63|| </7-63></7-62> <7-64> निद्रानाशादङ्गमर्दशिरोगौरवजृम्भिकाः| जाड्यग्लानिभ्रमाऽपक्ति-तन्द्रारोगाश्च वातजाष्H||64|| </7-64> <7-65> यथाकालमतो निद्रां रात्रौ सेवेत सात्म्यतः| असात्म्याज्जागरादर्धं प्रातः स्वप्यादभुक्तवान्||65|| </7-65> <7-66><7-67><7-68> शीलयेन्मन्दनिद्रस्तु क्षीरमद्यरसान् दधि| अभ्यङ्गोद्वर्तनस्नानमूर्धकर्णाक्षितर्पणम्||66|| कान्ताबाहुलताश्लेषो निर्वृतिः कृतकृत्यता| मनोऽनुकूला विषयाः कामं निद्रासुखप्रदाः||67|| ब्रह्मचर्यरतेग्राम्यसुखनिष्H स्पृहचेतसः| निद्रा सन्तोषतृप्तस्य स्वं कालं नातिवर्तते||68|| </7-68></7-67></7-66> <7-69><7-70><7-71><7-72> ग्राम्यधर्मे त्यजेन्नारीमनुत्तानां रजस्वलाम्| अप्रियामप्रियाचारां दुष्टसङ्कीर्णमेहनाम्||69|| अतिस्थूलकृशां सूता गर्भिणीमन्ययोषितम्| वर्णिनीमन्ययोनिं च गुरुजेवनृपालयम्||70|| चैत्यश्मशानाऽऽयतन-चत्वराम्बुचतुष्पथम्| पर्वाण्यनङ्गं दिवसं शिरोहृदयताडनम्||71|| अत्याशितोऽधृतिः क्षुद्वान् दुष्Hस्थिताङ्गः पिपासितः| बालो वृद्धोऽन्यवेगार्तस्त्यजेद्रोगी च मैथुनम्||72|| </7-72></7-71></7-70></7-69> <7-73> सेवेत कामतः कामं तृप्तो वाजीकृतां हिमे| त्र्यहाद्वसन्तशरदोः पक्षाद्वर्षानिदाघयोः||73|| </7-73> <7-74> भ्रमक्लमोरुदौर्बल्य-बलधात्विन्द्रियक्षयाः| अपर्वमरणं च स्यादन्यथा गच्छतः स्रियम्||74|| </7-74> <7-75> स्मृतिमेधयुरारोग्यपुष्टीन्द्रिययोशोबलैः| अधिका मन्दजरसो भवन्ति स्रीषु संयताः||75|| </7-75> <7-76> स्नानानुलेपनहिमानिलखण्डाखाद्य- शीताम्बुदुग्धरसयूषसुराप्रसन्नाः| सेवेत चानु शयनं विरतौ रतस्य तस्यैवमाशु वपुषः पुनरेति धाम||76|| </7-76> <7-77> श्रुतचरितसमृद्धे कर्मदक्षे दयालौ भिषजि निरनुबन्धं देहरक्षां निवेश्य| भवति विपुलतेजसः स्वास्थ्यकीर्तिप्रभावः स्वकुशलफलभोगी भूमिपालश्चिरायुः||77|| </7-77> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचि- तायामष्टाङ्गहृदयसंहितायां सूत्रस्थानेऽन्न- रक्षा नाम सप्तमोऽध्यायः||7|| अष्टमोऽध्यायाः| अथातो मात्राशितीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <8-1> मात्राशी सर्वकालं स्यान्मात्रा ह्यग्नेः प्रवर्तिका| मात्रां द्रव्याण्यपेक्षन्ते गुरूण्यपि लघून्यपि||1|| </8-1> <8-2> गुरूणामर्धसौहित्य लघूनां नातितृप्तता| मात्राप्रमाणं निर्दिष्टं सुखं यावद्विजीर्यति||2|| </8-2> <8-3> भोजनं हीनमात्रं तु न बलोपचयौजसे| सर्वेषां वातरोगाणां हेतुतां च प्रपद्यते||3|| </8-3> <8-4> अतिमात्रं पुनः सर्वानाशु दोषान् प्रकोपयेत्| पीड्यमाना हि वाताद्या युगपत्तेन कोपिताः||4|| </8-4> <8-5><8-6> आमेनान्नेन दुष्टेन तदेवाऽऽविश्य कुर्वते| विष्टम्भयन्तोऽलसकं च्यावयन्तो विषूचिकाम्||5|| अधरोत्तरमार्गाभ्यां सहसैवाजितात्मनः| प्रयाति नोर्ध्वं नाधस्तादाहारो न च पच्यते||6|| </8-6></8-5> <8-7> आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः| विविधैर्वेदनोद्भेदैर्वाय्वादिभृशकोपतः||7|| </8-7> <8-8> सूचीभिरिव गात्राणि विध्यतीति विषूचिका| तत्र शूलभ्रमाऽऽऽनाहकम्पस्तम्भादयोऽनिलात्||8|| </8-8> <8-9> पित्ताज्ज्वारातिसारान्तर्दाहतृट्_प्रलयादयः| कफाच्छर्द्यङ्गुरुतावाक्सङ्गष्ठीवनादयः||9|| </8-9> <8-10><8-11><8-12> विशेषाद्दुर्बलस्याल्पवह्नेर्वेगविधारिणः| पीडितं मारुतेनान्नं श्लेष्मणा रुद्धमन्तरा||10| अलसं क्षोभितं दोषैः शल्यत्वेनैव संस्थितम्| शूलादीन् कुरुते तीव्रांश्छर्द्यतीसारवर्जितान्||11|| सोऽलसः अत्यर्थदुष्टास्तु दोषा दुष्टाऽऽम-बद्ध-खाः| यान्तस्तिर्यक्तनुं सर्वां दण्डवत्स्तम्भयन्ति चेत्||12|| </8-12></8-11></8-10> <8-13> दण्डकालसकं नाम तं त्यजेदाशुकारिणम्| विरुद्धाध्यशनाजीर्णशीलिने विषलक्षणम्||13|| </8-13> <8-14> आमदोषं महाघोरं वर्जयेद्विषसंज्ञकम्| विषरूपाशुकारित्वाद्विरुद्धोपक्रमत्वतः||14|| </8-14> <8-15><8-16> अथाऽऽममलसीभूतं साध्यं त्वरितमुल्लिखेत्| पीत्वा सोग्रापटुफलं वार्युष्णं योजयेत्ततः||15|| स्वेदनं फलवर्ति च मलवातानुलोमनीम्| नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत्||16|| </8-16></8-15> <8-17> विसूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते| तदहश्चोपवास्यैनं विरिक्तवदुपाचरेत्||17|| </8-17> <8-18><8-19> तीव्रार्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम्| आमसन्नोऽनलो नालं पक्तुं दोषौषधाशनम्||18|| निहन्यादपि चैतेषां विभ्रमः सहसाऽऽतुरम्| जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्धगुरूदरे||19|| </8-19></8-18> <8-20> दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च| शान्तिरामविकाराणां भवति त्वपतर्पणात्||20|| </8-20> <8-21> त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत्| तत्राल्पे लङ्घनं पथ्यं, मध्ये लङ्घनपाचनम्||21|| </8-21> <8-22> प्रभूते शोधनं, तद्धि मूलादुन्मूलयेन्मलान्| एवमन्यानपि व्याधीन् स्वनिदानविपर्ययात्||22|| </8-22> <8-23> चिकित्सेदनुबन्धे तु सति हेतुविपर्ययम्| त्यक्त्वा यथायथं वैद्यो युञ्ज्याद्व्याधिविपर्ययम्||23|| </8-23> <8-24> तदर्थकारि वा, पक्वे दोषे त्विद्धे च पावके| हितमभ्यञ्जन-स्नेहपान-बस्त्यादि युक्तितः||24|| </8-24> <8-25> अजीर्णं च कफादामं तत्र शोफोऽक्षिगण्डयोः| सद्योभुक्त इवोद्गारः प्रसेकोत्क्लेशगौरवम्||25|| </8-25> <8-26> विष्टब्दमनिलाच्छूलविबन्धाध्मानसादकृत्| पित्ताद्विदग्धं तृण्मोहभ्रमाम्लोद्गारदाहवत्||26|| </8-26> <8-27> लङ्घनं कार्यमामे तु, विष्टब्धे स्वेदनं भृशम्| विदग्धे वमनं, यद्वा यथावस्थं हितं भजेत्||27|| </8-27> <8-28> गरीयसो भवेल्लीनादामादेव विलम्बिका| कफवातानुबद्धाऽऽमलिङ्गा तत्समसाधना||28|| </8-28> <8-29><8-30> अश्रद्धा ह्रद्व्यथा शुद्धेऽप्युद्गारे रसशेषतः| शयीत किञ्चिदेवात्र सर्वश्चानाशितो दिवा||29|| स्वप्यादजीर्णी, सञ्जातबुभुक्षोऽद्यान्मितं लघु| विबन्धोऽतिप्रवृत्तिर्वा ग्लानिर्मारुतमूढता||30|| </8-30></8-29> <8-31> अजीर्णलिङ्गं सामान्यं विष्टम्भो गौरवं भ्रमः| न चातिमात्रमेवान्न,मामदोषाय केवलम्||31|| </8-31> <8-32><8-33> द्विष्ट-विष्टम्भि-दग्धाऽऽम-गुरु-रुक्ष-हिमाऽऽशुचि| विदाहि शुष्कमत्यम्बुप्लुतं चान्नं च जीर्यति||32|| उपतप्तेन भुक्तं च शोकक्रोधक्षुदादिभिः| मिश्रं पथ्यमपथ्यं च भुक्तं समशनं मतम्||33|| </8-33></8-32> <8-34><8-35> विद्याद् 'अध्यशनं' भूयो भुक्तस्योपरि भोजनम्| अकाले बहु चाल्पं वा भुक्तं तु विषमाशनम्||34|| त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्_ सृजन्ति वा| काले सात्म्यं शुचि हितं स्निग्धोष्मं लघु तन्मनाः||35|| </8-35></8-34> <8-36><8-37><8-38> षड्रसं मधुरप्रायं नातिद्रुतविलम्बितम्| स्नातः क्षुद्वान् विविक्तस्थो धौतपादकराननः||36|| तर्पयित्वा पितृन् देवानतिथीन् बालकान् गुरून्| प्रत्यवेक्ष्य तिरश्चोऽपि प्रतिपन्नपरिग्रहान्||37|| समीक्ष्य सम्यगात्मानमनिन्दन्नब्रुवन् द्रवम्| इष्टमिष्टैः सहाश्नीयाच्छुचि भक्तजनाऽऽहृतम्||38|| </8-38></8-37></8-36> <8-39> भोजनं तृणकेशादि-जुष्टमुष्णीकृतं पुनः| शकाऽवरान्नभूयिष्ठमत्युष्णलवणं त्यजेत्||39|| </8-39> <8-40><8-41> किलाटदधिकूर्चीका-क्षारशुक्ताऽऽममूलकम्| कृशशुष्कवराहावि-गोमत्स्यमहिषामिषम्||40|| माषनिष्पावशालूक-बिसपिष्टविरूढकम्| शुष्कशाकानि यवकान् फाणितं च न शीलयेत्||41|| </8-41></8-40> <8-42><8-43> शीलयेच्छालिगोधूम-यवषष्टिकजाङ्गलम्| पथ्यामलकमृद्वीकापटोलीमुद्गशर्कराः||42|| घृतदिव्योदकक्षीर-क्षौद्रदाडिमसैन्धवम्| त्रिफलां मधुसर्पिर्भ्यां निशि नेत्रबलाय च||43|| </8-43></8-42> <8-44> स्वास्थ्यानुवृत्तिकृद्यच्च रोगोच्छेदकरं च तत्| बिसेक्षुमोचचोचाऽऽम्र-मोदकोत्कारिकादिकम्||44|| </8-44> <8-45><8-46> अद्याद्द्रव्यं गुरु स्निग्धं स्वादु मन्दं स्थिरं पुरः| विपरीतमतश्चान्ते मध्येऽम्ललवणोत्कटम्||45|| अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत्| आश्रयं पवनादीनां चतुर्थमवशेषयेत्||46|| </8-46></8-45> <8-47> अनुपानं हिमं वारि यवगोधूमयोर्हितम्|| दध्नि मध्ये विषे क्षौद्रे, कोष्णं पिष्टमयेषु तु||47|| </8-47> <8-48><8-49><8-50> शाकमुद्गादिविकृतौ मस्तुतक्राम्लकाञ्जिकम्| सुरा कृशानां पुष्ट्यर्थं, स्थूलानां तु मधूदकम्||48|| शोषे मांसरसो, मद्यं मांसे स्वल्पे च पावके| व्याध्यौषदाध्वभाष्यस्री-लङ्घनातपकर्मभिः||49|| क्षीणे वृद्धे च बाले च पयः पथ्यं यथाऽमृतम्| विपरीतं यदन्नस्य गुणैः स्यादविरोधि च||50|| </8-50></8-49></8-48> <8-51> अनुपानं समासेन, सर्वदा तत्प्रशस्यते| अनुपानं करोत्यूर्जां तृप्तिं व्याप्तिं दृढाङ्गताम्||51|| </8-51> <8-52> अन्नसङ्घातशैथिल्यविक्लित्तिजरणानि च| नोर्ध्वजत्रुगद-श्वास-कासोरःक्षतपीनसे||52|| </8-52> <8-53> गीतभाष्यप्रसङ्गे च स्वरभेदे च तद्धितम्| प्रक्लिन्नदेहमेहाक्षि-गलरोगव्रणातुराः||53|| </8-53> <8-54> पानं त्यजेयुः सर्वश्च भाष्याध्वशयनं त्यजेत्| पीत्वा,भक्त्वाऽऽतपं वह्निं यानं प्लवनवाहनम्||54|| </8-54> <8-55> प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे विशुद्धे चोद्गारे क्षुदुपगमने वातोऽनुसरति| तथाऽग्नावुद्रिक्ते विशदकरणे देहे च सुलघौ प्रयुञ्जीताहारं विधिनियमितं, कालः स हि मतः||55|| </8-55> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने मात्राशि- तीयो नाम अष्टमोऽध्यायः||8|| नवमोऽध्यायः| अथातो द्रव्यादिविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <9-1> द्रव्यमेव रसादीनां श्रेष्ठं, ते हि तदाश्रयाः| पञ्चभूतात्मकं तत्तु क्ष्मामधिष्ठाय जायते||1|| </9-1> <9-2> अम्बुयोन्यग्निपवन-नभसां समवायतः| तन्निर्वृत्तिर्विशेषश्च व्यपदेशस्तु भूयसा||2|| </9-2> <9-3> तस्मान्नैकरसं द्रव्यं भूतसङ्घातसम्भवात्| नैकदोषास्ततो रोगास्तत्र व्यक्तो रसः स्मृतः||3|| </9-3> <9-4> अव्यक्तोऽनुरसः किञ्चिदन्ते व्यक्तोऽपि चेष्यते| गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये||4|| </9-4> <9-5> रसेषु व्यपदिश्यन्ते साहचर्योपचारतः| तत्र द्रव्यं गुरुस्थूलस्थिरगन्धगुणोल्बणम्||5|| </9-5> <9-6> पार्थिवं गौरवस्थैर्यसङ्घातोपचयावहम्| द्रवशीतगुरुस्निग्धमन्दसान्द्ररसोल्बणम्||6|| </9-6> <9-7> आप्यं स्नेहनविष्यन्दक्लेदप्रह्लादबन्धकृत्| रूक्षतीक्ष्णोष्णविशदसूक्ष्मरूपगुणोल्बणम्||7|| </9-7> <9-8> आग्नेयं दाहभावर्णप्रकाशपवनात्मकम्| वायव्यं रूक्षविशदलघुस्पर्शगुणोल्बणम्||8|| </9-8> <9-9> रोक्ष्यलाघववैशद्यविचारग्लानिकारकम्| नाभसं सूक्ष्मविशदलघुशब्दगणोल्बणम्||9|| </9-9> <9-10> सौषिर्यलाघवकरं जगत्येवमनौषधम्| न किञ्चिद्विद्यते द्रव्यं वशान्नानार्थयोगयोः||10|| </9-10> <9-11> द्रव्यमूर्ध्वगमं तत्र प्रायोऽग्निपवनोत्कटम्| अधोगामि च भूयिष्ठं भूमितोयगुणाधिकम्||11|| </9-11> <9-12> इति द्रव्यं रसान् भेदैरुत्तरत्रोपदेक्ष्यते| वीर्यं पुनर्वदन्त्येके गुरु स्निग्धं हिमं मृदु||12|| </9-12> <9-13> लघु रूक्षोष्णतीक्ष्णं च तदेवं मतमष्टधा| चरकस्त्वाह वीर्यं तत् क्रियते येन या क्रिया||13|| </9-13> <9-14> नावीर्यं कुरुते किञ्चित्सर्वां वीर्यकृता हि सा| गुर्वादिष्वेव वीर्याख्या तेनान्वर्थेति वर्ण्यते||14|| </9-14> <9-15> समग्रगुणसारेषु शक्त्युत्कर्षविवर्तिषु| व्यवहाराय मुख्यत्वाद्बह्वग्रग्रहणादपि||15|| </9-15> <9-16> अतश्च विपरीतत्वात्सम्भवत्यपि नैव सा| विवक्ष्यते रसाद्येषु, वीर्यं गुर्वादयो ह्यतः||16|| </9-16> <9-17> उष्णं शीतं द्विधैवाऽन्ये वीर्यमाचक्षतेऽपि च | नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ||17|| </9-17> <9-18> व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्| तत्रोष्णं भ्रमतृड्_ग्लानि-स्वेददाहाशुपाकिताः||18|| </9-18> <9-19> शमं च वातकफयोः करोति, शिशिरं पुनः| ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः||19|| </9-19> <9-20> जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्| रसानां परिणामान्ते स विपाक इति स्मृतः||20|| </9-20> <9-21> स्वादुः पटुश्च मधुरमम्लोऽम्लं पच्यते रसः| तिक्तोषणकषायाणां विपाकः प्रायशः कटुः||21|| </9-21> <9-22><9-23> रसेरसौ तुल्यफलस्तत्र द्रव्यं शुभाशुभम्| किञ्चिद्रसेन कुरुते कर्म पाकेन चाऽपरम||22|| गुणान्तरेण वीर्येण प्रभावेणैव किञ्चिन| यद्यद्द्रव्ये रसादीनां बलवत्त्वेन वर्तते||23|| </9-23></9-22> <9-24> अभिभूयेतरांस्तत्तत्कारणत्वं प्रपद्यते| विरुद्धगुणसंयोगो भूयसाऽल्पं हि जीयते||24|| </9-24> <9-25> रसं विपाकस्तौ वीर्यं प्रभावस्तान्व्यपोहति| बलसाम्ये रसादीनामिति नैसर्गिकं बलम्||25|| </9-25> <9-26> रसादिसाम्ये यत् कर्म विशिष्टं तत् प्रभावजम्| दन्ती रसाद्यैस्तुल्याऽपि चित्रकस्य विरेचनी||26|| </9-26> <9-27> मधुकस्य च मृद्वीका, घृतं क्षीरस्य दीपनम्| इति सामान्यतः कर्म द्रव्यादीनां, पुनश्च तत्||27|| </9-27> <9-28> विचित्रप्रत्ययारब्ध-द्रव्यभेदेन भिद्यते| स्वादुर्गुरुश्च गोधूमो वातजित्,वातकृतद्यवः||28|| </9-28> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्रव्यादि- विज्ञानीयो नाम नवमोऽध्यायः||9|| 02दशमोऽध्यायः अथातो रसभेदीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <10-1> क्ष्माम्भोऽग्निक्ष्माम्बुतेजः ख-वाय्वग्न्यनिलोगेऽनिलैः| द्वयोल्बणैः क्रमाद्भूतैर्मधुरादिरसौद्भवः||1|| </10-1> <10-2><10-3> तेषां विद्याद्रसं स्वादुं यो वक्रमनुलिम्पति| आस्वाद्यमानो देहस्य ह्लादनोऽक्षप्रसादनः||2|| प्रियः पिपीलिकादीनाम्,अम्लः क्षालयते मुखम्| हर्षणो रोमदन्तानामक्षिभ्रुवनिकोचनः||3|| </10-3></10-2> <10-4> लवणः स्यन्दयत्यास्यं कपोलगलदाहकृत्| तिक्तोविशदयत्यास्यं रसनं प्रतिहन्ति च||4|| </10-4> <10-5> उद्वेजयति जिह्वाग्रं कुर्वंश्चिमिचिमां कटुः| स्रावयत्यक्षिनासास्यं कपोलौ दहतीव च||5|| </10-5> <10-6> कषायो जडयेज्जिह्वां कण्ठस्रोतोविबन्धकृत्| रसानामिति रूपाणि कर्माणि मधुरो रसः|| </10-6> <10-7><10-8><10-9> आजन्मसात्म्यात्कुरुते धातूनां प्रबलं बलम्| बाल-वृद्ध-क्षतक्षीण-वर्णकेशेन्द्रियौजसाम्||7|| प्रशस्तो बृंहणः कण्ठ्यः स्तन्यसन्धानकृद्गुरुः| आयुष्यो जीवनः स्निग्धः पित्तानिलविषापहः||8|| कुरुतेऽत्युपयोगेन स मेदः श्लेष्मजान् गदान्| स्थौल्याग्निसादसन्न्यास-मेहगण्जार्बुदादिकान्||9|| </10-9></10-8></10-7> <10-10><10-11><10-12> अम्लोऽग्निदीप्तिकृत्स्निग्धो हृद्यः पाचनरोचनः| उष्णवीर्यो हिमस्पर्शः प्रीणनः क्लेदनो लघुः||10|| करोति कफपितास्रं मूढवातानुलोमनः| सोऽत्यभ्यस्तस्तनोः कुर्याच्छैथिल्यं तिमिरं भ्रमम्||11|| कण्डुपाण्डुत्ववीसर्प-शोफविस्फोटतृड्ज्वरान्| लवणः स्तम्भसङ्घात-बन्धविध्मापनोऽग्निकृत्||12|| </10-12></10-11></10-10> <10-13><10-14> स्नेहनः स्वेदनस्तीक्ष्णो रोचनश्छेद-भेदकृत्| सोऽतियुक्तोऽस्रपवनं खलति पलितं वलिम्||13|| तृट्_कुष्टविषवीसर्पान् जनयेत्क्षपयेद् बलम्| तिक्तः स्वयमरोचिष्णुररुचिं कृमितृड्_विषम्||14|| </10-14></10-13> <10-15><10-16> कुष्ठमूर्च्छाज्वरोत्क्लेश-दाहपित्तकफान् जयेत्| क्लेदमेदोवसामज्ज-शकृन्मूत्रोपशोषणः||15|| लघु मध्यो हिमो रूक्षः स्तन्यकण्ठविशोधनः| धातुक्षयाऽनिलव्याधीनतियोगान्करोति सः||16|| </10-16></10-15> <10-17><10-18><10-19> कटुर्गलामयोदर्द-कुष्ठालसकशोफजित्| व्रणावसादनः स्नेहमेदक्लेदोपशोषणः||17|| दीपनः पाचनो रुच्यः शोधनोऽन्नस्य शोषणः| छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः||18|| कुरुते सोऽतियोगेन तृष्णां शुक्रबलक्षयम्| मूर्च्छामाकुञ्चनं कम्पं कटिपृष्ठादिषु व्यथाम्||19|| </10-19></10-18></10-17> <10-20><10-21><10-22> कषायः पित्तकफहा गुरुरस्रविशोधनः| पीडनो रोपणः शीतः क्लेदमेदोविशोषणः||20|| आमसंस्तम्भनो ग्राही रूक्षोऽति त्वक्प्रसादनः| करोति शीलतः सोऽति विष्टम्भाध्मानहृद्रुजः||21|| तृट्_कार्श्यपौरुषभ्रंशस्रोतोरोधमलग्रहान्| घृत-हेम-गुडाऽक्षोड-मोच-चोच-परूषकम्||22|| </10-22></10-21></10-20> <10-23><10-24><10-25> अभीरु-वीरा-पनस-राजादन-बलात्रयम्| मेदे चतस्रः पर्णिन्यो जीवन्ती जीवकर्षभौ||23|| मधूकं मधुरं बिम्बी विदारी श्रावणीयुगम्| क्षीरशुक्ला तुगाक्षीरी क्षीरिण्यौ काश्मरी सहे||24|| क्षीरेक्षु-गोक्षुर-क्षौद्र-द्राक्षादिर्मधुरो गणः| अम्लो धात्रीफलाऽम्लीका-मातुलुङ्गाऽम्लवेतसम्||25|| </10-25></10-24></10-23> <10-26> दाडिमं रजतं तक्रं चुक्रं पालेवतं दधि| आम्रमाम्रातकं भव्यं कपित्थं करमर्दकम्||26|| </10-26> <10-27> वरं सौवर्चलं कृष्णं विडं सामुद्रमौद्भिदम्| रोमकं पांसुजं शीसं क्षारश्च लवणो गणः||27|| </10-27> <10-28><10-29><10-30> तिक्तः पटोली त्रायन्ती वालकोशीरचन्दनम्| भूनिम्ब-निम्ब-कटुका-तगराऽगुरु-वत्सकम्||28|| नक्तमाल-द्विरजनी-मुस्त-मूर्वाऽटरूषकम्| पाठाऽपामार्ग-कांस्याऽयो-गुडूची-धन्वयासकम्||29|| पञ्चमूलं महद्व्याघ्र्यौ विशालाऽतिविषा वचा| कटुको हिङ्गु-मरिच-कृमिजित्पञ्चकोलकम्||30|| </10-28></10-29></10-30> <10-31> कुठेराद्या हरितकाः पित्तं मूत्रमरुष्करम्| वर्गः कषायः पथ्याऽक्षं शिरीषः खदिरो मधु||31|| </10-31> <10-32> कदम्बोदुम्बरं मुक्ताप्रवालाञ्जनगैरिकम्| बालं कपित्थं खर्जूरं बिसपद्मोत्पलादि च||32|| </10-32> <10-33> मधुरं श्लेष्मलं प्रायो जीर्णाच्छालियवादृते| मुद्गाद्गोधूमतः क्षौद्रात्सिताया जाङ्गलामिषात्||33|| </10-33> <10-34> प्रायोऽम्लं पित्तजननं दाडिमामलकादृते| अपथ्यं लवणं प्रायश्चक्षुषोऽन्यत्र सैन्धवात्||34|| </10-34> <10-35> तिक्तं कटु च भूयिष्ठमवृष्यं वातकोपनम्| ऋतेऽमृतापटोलाभ्यां शुण्ठीकृष्णारसोनतः||35|| </10-35> <10-36> कषायं प्रायशः शीतं स्तम्भनं चाऽभयां विना| रसाः कट्वम्ललवणा वीर्येणोष्णा यथोत्तरम्||36|| </10-36> <10-37><10-38>स्<10-39> तिक्तः कषायो मधुरस्तद्वदेव च शीतलः| तिक्तः कटुः कषायश्च रूक्षा बद्धमलास्तथा||37|| पट्वाम्लमधुराः स्निग्धाः सृष्टविण्मूत्रमारुताः| पटोः कषायस्तस्माच्च मधुरः परमं गुरुः||38|| लघुरम्लः कटुस्तस्मात्तस्मादपि च तिक्तकः| संयोगाः सप्तपञ्चाशत्कल्पना तु त्रिषष्टिधा||39|| </10-39></10-38></10-37> <10-40> रसानां यौगिकत्वेन यथास्थूलं विभज्यते| एकैकहीनास्तान्पञ्च,पञ्च यान्ति रसा द्विके||40|| </10-40> <10-41><10-42> त्रिके स्वादुर्दशाम्लः षट् त्रीन् पटुस्तिक्त एककम्| चतुष्केषु दश स्वादुश्चतुरोऽम्लः पटुः सकृत्||41|| पञ्चकेष्वेकमेवाम्लो मधुरः पञ्च सेवते| द्रव्यमेकं षडास्वादमसंयुक्ताश्च षड्रसाः||42|| </10-42></10-41> <10-43> षट्प्ऽअञ्चका,षट्च पृथग्रसाः स्युश्चतुर्द्विकै पञ्चदशप्रकारौ| भेदास्रिका विंशतिरेकमेव द्रव्यं षडास्वादमिति त्रिषष्टिः||43|| </10-43> <10-44> ते रसानुरसतो रसभेदास्तारतम्यपरिकल्पनया च| सम्भवन्ति गणनां समतीता दोषभेषजवशादुपयोज्याः||44|| </10-44> इति श्रीवैद्यतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने रसभे- दीयो नाम दशमोऽध्यायः||10|| 02एकादशोऽध्यायः| अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <11-1> दोषधातुमला मूलं सदा देहस्य तं चलः| उत्साहोच्छ्वासनिश्वास-चेष्टावेगप्रवर्तनैः||1|| </11-1> <11-2><11-3> सम्यग्गत्या च धातूनामक्षाणां पाटवेन च| अनुगृह्णात्यविकृतः, पित्तं पक्त्यूष्मदर्शनैः||2|| क्षुत्तृड्_रुचिप्रभामेधा-धीशौर्यतनुमार्दवैः| श्लेष्मा स्थिरत्वस्निग्धत्व-सन्धिबन्धक्षमादिभिः||3|| </11-3></11-2> <11-4> प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे| गर्भोत्पादश्च धातूनां श्रेष्ठं कर्म क्रमात्स्मृतम्||4|| </11-4> <11-5> अवष्टम्भः पुरीषस्य, मूत्रस्य क्लेदवाहनम्| स्वेदस्य क्वेदविधृतिः वृद्वस्तु कुरुतेऽनिलः||5|| </11-5> <11-6> कार्श्यकार्ष्ण्योष्णकामत्व-कम्पाऽऽनाहशकृद्ग्रहान्| बलनिद्रेन्द्रियभ्रंश-प्रलापभ्रमदीनताः||6|| </11-6> <11-7> पीतविण्मूत्रनेत्रत्वक्_क्षुत्तृड्_दाहाऽऽल्पनिद्रताः| पित्तम् श्लेष्माऽग्निसदन-प्रसेकालस्यगौरवम्||7|| </11-7> <11-8> श्वैत्यशैत्यश्लथाङ्गत्वं श्वासकासातिनिद्रताः| रसोऽपि श्लेष्मवत् रक्तं वसर्पप्लीहविद्रधीन्||8|| </11-8> <11-9> कुष्ठवातास्रपित्तास्र-गुल्मोपकुशकामलाः| व्यङ्गाग्निनाशसम्मोह-रक्तत्वङ्_नेत्रमूत्रताः||9|| </11-9> <11-10> मांसं गण्डार्बुदग्रन्थिगण्डोरूदरवृद्धिताः| कण्ठादिष्वधिमांसं च तद्वन्मेदस्तथा श्रमम्||10|| </11-10> <11-11> अल्पेऽपि चेष्टिते श्वासं स्फिक्_स्तनोदरलम्बनम्| अस्थ्यध्यस्थ्यधिदन्तांश्च मज्जा नेत्राङ्गगौरवम्||11|| </11-11> <11-12> पर्वसु स्थूलमूलानि कुर्यात्कृच्छ्राण्यरूंषि च| अतिस्त्रीकामतां वृद्धं शुक्रं शुक्राश्मरीमपि||12|| </11-12> <11-13> कुक्षावाध्मानमाटोपं गौरवं वेदनां शकृत्| मूत्रं तु बस्तिनिस्तोदं कृतेऽप्यकृतसंज्ञताम्||13|| </11-13> <11-14> स्वेदोऽतिस्वेददौर्गन्ध्यकण्डूः एवं च लक्षयेत्| दूषिकादीनपि मलान् बाहुल्यगुरुतादिभिः||14|| </11-14> <11-15> लिङ्गं क्षीणेऽनिलेऽङ्गस्य सादोऽल्पं भाषितेहितम्| संज्ञामोहस्तथा श्लेष्मवृद्ध्युक्तामयसम्भवः||15|| </11-15> <11-16> पित्ते मन्दोऽनलः शीतं प्रभाहानिः कफे भ्रमः| श्लेष्माशयानां शून्यत्वं हृद्द्रवः श्लथसन्धिता||16|| </11-16> <11-17> रसे रौक्ष्यं श्रमः शोषो ग्लानिः शब्दाऽसहिष्णुता| रक्तेऽम्लशिशिरप्रीति-शिराशैथिल्यरूक्षताः||17|| </11-17> <11-18> मांसेऽक्षग्लानिगण्डस्फिक्_शुष्कतासन्धिवेदनाः| मेदसि स्वपनं कट्याः प्लीह्नो वृद्धिः कृशाङ्गता||18|| </11-18> <11-19> अस्थ्न्यस्थितोदः सदनं दन्तकेशनखादिषु| अस्थ्नां मज्जनि सौषिर्यं भ्रमस्तिमिरदर्शनम्||19|| </11-19> <11-20> शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितमेव वा| तोदोऽत्यर्थं वृषणयोर्मेढ्रे धूमायतीव च||20|| </11-20> <11-21> पुरीषे वायुरन्त्राणि सशब्दो वेष्टयन्निव| कुक्षौ भ्रमति यात्यूर्ध्वं हृत्पार्श्वे पीडयन् भृशम्||21|| </11-21> <11-22> मूत्रेऽल्पं मूत्रयेत्कृच्छ्राद्विवर्णं सास्रमेव वा| स्वेदे रोमच्युतिः स्तब्धरोमता स्फुटनं त्वचः||22|| </11-22> <11-23> मलानामतिसूक्ष्माणां दुर्लक्ष्यं लक्षयेत् क्षयम्| स्वमलायनसंशोष-तोदशून्यत्वलाघवैः||23|| </11-23> <11-24><11-25> दोषादीनां यथास्वं च विद्याद् वृद्धिक्षयौ भिषक्| क्षयेण विपरीतानां गुणानां वर्धनेन च||24|| वृद्धिं मलानां सङ्गाच्च क्षयं चाति विसर्गतः| मलोचितत्वाद् देहस्य क्षयो वृद्धेस्तु पीडनः||25|| </11-25></11-24> <11-26><11-27><11-28><11-29> तत्रास्थनि स्थितो वायुः, पित्तं तु स्वेदरक्तयोः| श्लेष्मा शेषेषु , तेनैषामाश्रयाश्रयिणां मिथः||26|| यदेकस्य तदन्यस्य वर्धनक्षपणौषधम्| अस्थिमारुतयोर्नैवं, प्रायो वृद्धिर्हि तर्पणात्||27|| श्लेष्मणाऽनुगत तस्मात् सङ्क्षयस्तद्विपर्ययात्| वायुनाऽनुगतोऽस्माच्च वृद्धिक्षयसमुद्भवान्||28|| विकारान् साधयेच्छीघ्रं क्रमाल्लङ्घनबृंहणैः| वायोरन्यत्र, तज्जांस्तु तैरेवोत्क्रमयोजितैः||29|| </11-26></11-27></11-28></11-29> <11-30><11-31><11-32><11-33> विशेषाद्रक्तवृद्ध्युत्थान् रक्तस्रुतिचिविरेचनैः| मांसवृद्धिभवान् रोगान् शस्त्रक्षाराग्निकर्मभिः||30|| स्थौल्यकार्श्योपचारेण मेदोजानस्थिसङ्क्षयात्| जातान् क्षीरघृतैस्तिक्तसंयुतैर्बस्तिभिस्तथा||31|| विड्_वृद्धिजानतीसार-क्रियया, विट्_क्षयोद्भवान्| मेषाजमद्यकुल्माष-यवमाषद्वयादिभिः||32|| मूत्रवृद्धिक्षयोत्थांश्च मेहकृच्छ्रचिकित्सया| व्यायामाभ्यञ्जनस्वेद-मद्यैः स्वेदक्षयोद्भवान्||33|| </11-33></11-32></11-31></11-30> <11-34><11-35> स्वस्थानस्थस्य कायाग्नेरंशा धातुषु संश्रिताः| तेषां सादातिदीप्तिभ्यां धातुवृद्धिक्षयोद्भवः||34|| पूर्वो धातुः परं कुर्याद् वृद्धः क्षीणश्च तद्विधम्| दोषा दुष्टा रसैर्धातून् दूषयन्त्युभये मलान्||35|| </11-35></11-34> <11-36> अधो द्वे, सप्त शिरसि, खानि स्वेदवहानि च| मला मलायनानि स्युर्यथास्वं तेष्वतो गदाः||36|| </11-36> <11-37><11-38><11-39> ओजस्तु तेजो धातूनां शुक्रान्तानां परं स्मृतम्| हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम्||37|| स्निग्धं सोमात्मकं शुद्धमीषल्लोहितपीतकम्| यन्नाशे नियतं नाशो यस्मिंस्तिष्ठति तिष्ठति||38|| निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाः| ओजः क्षीयेत कोपक्षुद्ध्यान-शोक-श्रमादिभिः||39|| </11-39></11-38></11-37> <11-40><11-41> बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः| विच्छायो दुर्मना रूक्षो भवेत्क्षामश्च तत्क्षये||40|| जीवनीयौषधक्षीर-रसाद्यास्तत्र भेषजम्| ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः||41|| </11-41></11-40> <11-42> यदन्नं द्वेष्टि यदपि प्रार्थयेताविरोधि तु| तत्तत्त्यजन् समश्नंश्च तौ तौ वृद्धिक्षयौ जयेत्||42|| </11-42> <11-43> कुर्वते हि रुचिं दोषा विपरीतसमानयोः| वृद्धाः क्षीणाश्च भूयिष्ठं लक्षयन्त्यबुधास्तु न||43|| </11-43> <11-44> यथाबलं यथास्वं च दोषा वृद्धा वितन्वते| रूपाणि,जहति क्षीणाः, समाः स्वं कर्म कुर्वते||44|| </11-44> <11-45> य एव देहस्य समा विवृद्ध्यै त एव दोषा विषमा वधाय| यस्मादतस्तेहितचर्ययैव,क्षयाद्विवृद्धेरिव रक्षणीयाः||45|| </11-45> इति श्रीवैद्यपतिसिंहगुप्तसूनश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषादि- विज्ञानीयो नामैकादशोऽध्यायः||11||

Search

Search here.