बाल रक्षा स्तोत्र

स्तोत्र - मंत्र  > संकीर्ण इतर स्तोत्र Posted at 2019-02-22 05:26:22
छोट्या बाळांना नेहमी त्रास होणे , नजर वैगेरे लागणे , सतत चिडचिड हट्टीपणा , झोपेत घाबरणे, या अशाने अस्वस्थ राहणे यामुळे होणारा त्रास कमी होण्यासाठी हे बालरक्षा स्तोत्र नित्य पठण करावे. ॥ श्रीबालरक्षा स्तोत्र ॥ श्री गणेशाय नमः । अव्यादजोऽङ्घ्रि मणिमांस्तव जान्वथोरू यज्ञोऽच्युतः कटितटं जठरं हयास्यः । हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ १॥ चक्र्यग्रतः सहगदो हरिरस्तु पश्चात् त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च । कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस् तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ २॥ इन्द्रियाणि हृषीकेशःl प्राणान्नारायणोऽवतु । श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ ३॥ पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान्परः । var गर्भश्च ते क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ ४॥  var केशवः व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रियः पतिः । भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः ॥ ५॥  डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहाः । भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥ ६॥ कोटरा रेवती ज्येष्ठा पूतना मातृकादयः । उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥ ७॥  स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये । सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥ ८॥ ॥ इति श्रीमद्भागवते दशमस्कन्धे गोपीकृतबालरक्षा समाप्ता ॥

Search

Search here.