गंगाष्टक स्तोत्र

स्तोत्र - मंत्र  > संकीर्ण इतर स्तोत्र Posted at 2018-11-03 00:12:37

।। श्री गंगाष्टकम् ।।

हरि  ॐ ऊँ श्री गणेशाय नमः ऊँ श्री गंगायै नमः भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराधयामि | सकलकलुषभंगे स्वर्गसोपानगंगे तरलतरतरंगे देवि गंगे प्रसीद ||१|| भगवति भवलीलामौइलिमाले तवांभः कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति | अमरनगरनारिचामरमरग्राहिणीनां विगतकलिकलंकातंकमंके लुठन्ति ||२|| ब्रह्माण्डं खंडयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती खल्लोर्कात् आपतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती | क्षोणी पृष्ठे लुठन्ती दुरितचयचमूनिंर्भरं भत्सर्यन्ती पाथोधिं पुरयन्ती सुरनगरसरित् पावनी नः पुनातु ||३|| मज्जनमातंगकुंभच्युतमदमदिरामोदमत्तालिजालं स्नानंः सिद्धांगनानां कुचयुगविगलत् कुंकुमासंगपिंगम् | सायंप्रातर्मुनीनां कुशकुसुमचयैः छन्नतीरस्थनीरं पाय न्नो गांगमंभः करिकलभकराक्रान्तरं हस्तरंगम् ||४|| आदावादि पितामहस्य नियमव्यापारपात्रे जलं पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् | भूयः शंभुजटाविभूषणमणिः जहनोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ||५|| शैलेन्द्रात् अवतारिणी निजजले मज्जत् जनोत्तारिणी पारावारविहारिणी भवभयश्रेणी समुत्सारिणी | शेषाहेरनुकारिणी हरशिरोवल्लिदलाकारिणी काशीप्रान्तविहारिणी विजयते गंगा मनोओहारिणो ||६|| कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं त्वमापीता पीतांबरपुग्निवासं वितरसि | त्वदुत्संगे गंगे पतति यदि कायस्तनुभृतां तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः ||७|| गंगे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे | प्रायश्चितं यदि स्यात् तव जलकाणिक्रा ब्रह्महत्यादिपापे कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गंगे प्रसीद ||८|| मातर्जाह्नवी शंभुसंगवलिते मौलै निधायाञ्जलिं त्वत्तीरे वपुषोऽवसानसमये नारायणांध्रिद्वयम् | सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे भूयात् भक्तिरविच्युता हरिहरद्वैतात्मिका शाश्वती ||९|| गंगाष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः | सर्वपापविनिर्भुक्तो विष्णुलोकं स गच्छति ||१०||

Search

Search here.