केतु अष्टोत्तरशत नाम स्तोत्र

नामावली  > नवग्रह नामावली Posted at 2018-11-07 09:00:53
॥ केतु अष्टोत्तरशतनामस्तोत्रम् ॥ केतु बीज मन्त्र -- ॐ स्राँ स्रीं स्रौं सः केतवे नमः ॥ शृणु नामानि जप्यानि केतो रथ महामते । केतुः स्थूलशिराश्चैव शिरोमात्रो ध्वजाकृतिः ॥ १॥ नवग्रहयुतः सिंहिकासुरीगर्भसम्भवः । महाभीतिकरश्चित्रवर्णो वै पिंगळाक्षकः ॥ २॥ स फलोधूम्रसंकाषः तीक्ष्णदंष्ट्रो महोरगः । रक्तनेत्रश्चित्रकारी तीव्रकोपो महासुरः ॥ ३॥ क्रूरकण्ठः क्रोधनिधिश्छायाग्रहविशेषकः । अन्त्यग्रहो महाशीर्षो सूर्यारिः पुष्पवद्ग्रही ॥ ४॥ वरहस्तो गदापाणिश्चित्रवस्त्रधरस्तथा । चित्रध्वजपताकश्च घोरश्चित्ररथश्शिखी ॥ ५॥ कुळुत्थभक्षकश्चैव वैडूर्याभरण स्तथा । उत्पातजनकः शुक्रमित्रं मन्दसखस्तथा ॥ ६॥ गदाधरः नाकपतिः अन्तर्वेदीश्वरस्तथा । जैमिनीगोत्रजश्चित्रगुप्तात्मा दक्षिणामुखः ॥ ७॥ मुकुन्दवरपात्रं च महासुरकुलोद्भवः । घनवर्णो लम्बदेहो मृत्युपुत्रस्तथैव च ॥ ८॥ उत्पातरूपधारी चाऽदृश्यः कालाग्निसन्निभः । नृपीडो ग्रहकारी च सर्वोपद्रवकारकः ॥ ९॥ चित्रप्रसूतो ह्यनलः सर्वव्याधिविनाशकः । अपसव्यप्रचारी च नवमे पापदायकः ॥ १०॥ पञ्चमे शोकदश्चोपरागखेचर एव च । अतिपुरुषकर्मा च तुरीये सुखप्रदः ॥ ११॥ तृतीये वैरदः पापग्रहश्च स्फोटककारकः । प्राणनाथः पञ्चमे तु श्रमकारक एव च ॥ १२॥ द्वितीयेऽस्फुटवाग्दाता विषाकुलितवक्त्रकः । कामरूपी सिंहदन्तः सत्येऽप्यनृतवानपि ॥ १३॥ चतुर्थे मातृनाशश्च नवमे पितृनाशकः । अन्त्ये वैरप्रदश्चैव सुतानन्दनबन्धकः ॥ १४॥ सर्पाक्षिजातोऽनंगश्च कर्मराश्युद्भवस्तथा । उपान्ते कीर्तिदश्चैव सप्तमे कलहप्रदः ॥ १५॥ अष्टमे व्याधिकर्ता च धने बहुसुखप्रदः । जनने रोगदश्चोर्ध्वमूर्धजो ग्रहनायकः ॥ १६॥ पापदृष्टिः खेचरश्च शाम्भवोऽशेषपूजितः । शाश्वतश्च नटश्चैव शुभाऽशुभफलप्रदः ॥ १७॥ धूम्रश्चैव सुधापायी ह्यजितो भक्तवत्सलः । सिंहासनः केतुमूर्ती रवीन्दुद्युतिनाशकः ॥ १८॥ अमरः पीडकोऽमर्त्यो विष्णुदृष्टोऽसुरेश्वरः । भक्तरक्षोऽथ वैचित्र्यकपटस्यन्दनस्तथा ॥ १९॥ विचित्रफलदायी च भक्ताभीष्टफलप्रदः । एतत्केतुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ २०॥ यो भक्त्येदं जपेत्केतुर्नाम्नामष्टोत्तरं शतम् । स तु केतोः प्रसादेन सर्वाभीष्टं समाप्नुयात् ॥ २१॥ ॥ इति केतु अष्टोत्तरशतनाम स्तोत्रम् सम्पूर्णम् ॥

Search

Search here.