रेवा खंड स्कंद पुराण 1

ग्रंथालय  > पुराण Posted at 2016-05-25 04:57:49
रेवा खंड स्कंद पुराण    01 to 30 अध्याय १ मज्जनमातङ्गगण्डच्युतमदमदिरामोदमत्तालिजालम्  । स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम्  ॥ १.१ ॥ सायं प्रातर्मुनीनां कुशकुसुमचयाच्छन्नतीरस्थनीरम्  । पायाद्वो नर्मदाम्भः करिकरभकराक्रान्तरहस्तरङ्गम्  ॥ १.२ ॥   मार्कण्डेय उवाच - हिमवच्छिखरे रम्ये सिद्धगन्धर्वसेविते  । यक्षविद्याधराकीर्णे नानागणसमन्विते  ॥ १.३ ॥ ब्रह्मविष्णुसुराः सर्वे स्कन्दनन्दिगणेश्वराः  । चन्द्रादित्यौ ग्रहैः सार्धं नक्षत्रध्रुवमण्डलम्  ॥ १.४ ॥ वायुश्च वरुणश्चैव कुबेरोऽथ यमस्तथा  । इन्द्राद्या देवतास्सर्वे गन्धर्वगण एव च  ॥ १.५ ॥ ब्राह्म्याद्या मातरश्च ऋषयश्च तपोधनाः  । मूर्तिमन्तश्च तीर्थानि चण्डभृङ्गिमहाबलाः  ॥ १.६ ॥ दानवासुरदैत्याश्च पिशाचा भूतराक्षसाः  । सूर्यकोटिसमप्रख्यं मणिमाणिक्यशोभितम्  ॥ १.७ ॥ रत्नवैदूर्यसोपानवापीकूपसहस्रकम्  । पद्मनीलोत्पलोपेतं नानावृक्षसमन्वितम्  ॥ १.८ ॥ काम्यकामफलैर्वृक्षैः पुष्पितैः फलितैर्युतम्  । हंसकारण्डवाकीर्णं चक्रवाकोपकूजितम्  ॥ १.९ ॥ कोककोकिलसंघुष्टं नानापक्षिसमाकुलम्  । स्थानं सर्वे हरस्यापुः सिद्धैश्च परिसेवितम्  ॥ १.१० ॥ तत्रासीनं महादेवं शङ्करं लोकशङ्करम्  । स्तुवन्तः केऽपि देवेशं केचिन्नृत्यन्ति चाग्रतः  ॥ १.११ ॥ दिव्यसिंहासनासीनमुमया सहितं हरम्  । तेषां मध्ये समुत्थाय स्कन्दो वचनमब्रवीत् ॥ १.१२ ॥ कृताञ्जलिपुटो भूत्वा साष्टाङ्गं प्रणिपत्य च  । सृष्टिसंहारकर्त्तारं सुरासुरनमस्कृतम्  ॥ १.१३ ॥ ब्रह्मविष्ण्विन्द्रवरदं भक्तानां भक्तवत्सलम्  । त्र्यम्बकसितकण्ठाय ज्ञाताज्ञातस्वरूपिणे  ॥ १.१४ ॥ ईश्वरायाविनाशाय गजचर्मावगुण्ठिने  । कपालमालाभरणद्वीपिचर्मधराय च  ॥ १.१५ ॥ भस्मोद्धूलितदेहाय नमस्तेऽस्तु पिनाकिने  । अनन्तानन्तरूपाय कालाय परमेष्ठिने  ॥ १.१६ ॥ सद्यो वामस्तथा घोरस्तत्पुरुषाय ते नमः  । ईशानाय परेशाय सदाशिव नमोऽस्तु ते  ॥ १.१७ ॥ ऋग्यजुः सामरूपाय अथर्वाय नमोऽस्तु ते  । नमः कालाग्निरूपाय सर्वलोकनिवासिने  ॥ १.१८ ॥ नमः कान्तार्द्धदेहाय वर्षिष्ठाय च ते नमः  । ओं नमः शिवाय रूपाय भीमाय भवरूपिणे  ॥ १.१९ ॥ शिवाय भवरूपाय भीमरूपकपर्दिने  । त्वया व्याप्तं जगत्सर्वं त्रैलोक्यं सचराचरम्  ॥ १.२० ॥ जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो  । क्षमस्व मम ईशान अज्ञानाञ्ज्ञानतोऽपि वा  ॥ १.२१ ॥   ईश्वर उवाच - वरं वृणीष्व भद्रं ते स्तवेनानेन सुव्रत  । ददामि ते न सन्देहो वरं मनसि काङ्क्षितम्  ॥ १.२२ ॥   स्कन्द उवाच - यदि तुष्टोऽसि मे देव वरं दातुममेच्छसि  । उत्तरे तु दिशाभागे हर्म्या हेममयाः शुभाः  ॥ १.२३ ॥ सप्तभौमास्तु विस्तीर्णहेमप्राकारतोरणाः  । नानामणिसमुक्ताद्या वज्रवैदूर्यमण्डिताः  ॥ १.२४ ॥ तत्रैव मधुरा वाणी वेणुवीणाः सहस्रशः  । प्रेक्षणीयैर्नृत्यगीतैर्दिव्यकान्तिमनोहरैः  ॥ १.२५ ॥ कस्यैतानि गृहाणीति मेरोरुत्तरतः शिव  । त्वत्प्रसादात्तु पृच्छामि परं कौतूहलं हि मे  ॥ १.२६ ॥   ईश्वर उवाच - शृणु स्कन्द सुरश्रेष्ठ कथ्यमानं निबोध मे  । भृगुस्थाने पुरे ये वै राहुसूर्व्यसमागमे  ॥ १.२७ ॥ कुरुक्षेत्रे प्रभासे च मोक्षे रुद्रपदे तथा  । केदारक्षेत्रके स्थाने रुद्रे कनखले तथा  ॥ १.२८ ॥ भैरवे ललिताक्षेत्रे शिव ध्यात्वा च पुत्रक  । ये पृताः शिवनद्यां तु शिवध्यानपरायणा  ॥ १.२९ ॥ तेषां गृहाणि रम्याणि स्वयं कर्मफलार्जितैः  । सप्तभौमैर्गृहैर्दिव्यैर्वस्त्रभोगाश्च पुष्कलाः  ॥ १.३० ॥ दत्तानि च मयैतेषां हर्म्यभोगसुखानि च  ।   स्कन्द उवाच - सहस्रशतभौमाश्च वैदूर्यमाणमण्डिताः  ॥ १.३१ ॥ कूटैः कपाटकैर्नद्धसिद्धद्वाराण्यनेकशः  । नित्योत्सवैर्नृत्यगीतैः काम्यैर्दिव्यैर्मनोहरैः  ॥ १.३२ ॥ असंख्याता गृहा रम्याः सूर्यकोटिसमप्रभाः  । कस्यैतानीह हर्म्याणि पूर्वभागे महेश्वर  ॥ १.३३ ॥ दक्षिणे पश्चिमे चैव नानाभोगाः सहस्रशः  । सुरेन्द्रभवने भोगाः कलां नार्हन्ति षोडशीम्  ॥ १.३४ ॥ केन कर्म्मविपाकेन शूभेनाप्यशुभेन वा  । कूष्माण्डवासिनश्चक्रे घोरे मज्जन्ति तामसे  ॥ १.३५ ॥ पूयशोणितकूपेषु कृमिकीटपतङ्गिनः  । तिर्यग्योनिगताः पापैः पीड्यमानास्तु मानुषाः  ॥ १.३६ ॥ दारिद्र्यदुःखिता दीनाः पच्यमाना बुभुक्षिताः  । केन कर्म्मविपाकेन शूभाशुभगति प्रभो  ॥ १.३७ ॥ एतत्सर्वं यथान्यायं कथयस्व प्रसादतः  ।   ईश्वर उवाच - ये मृता नर्मदातीरे सङ्गमे तिग्मदार्शिते  ॥ १.३८ ॥ तेषां गृहाणि रम्याणि पूर्वभागे च षण्मुख  । ओंकारदक्षिणे भागे पूर्वतोऽमरकण्टके  ॥ १.३९ ॥ नर्मदाकोटितीर्थे च ये मृताः स्कन्दमानुषाः  । हर्म्ये मनोरमे रम्ये ते वसन्ति नरोत्तमाः  ॥ १.४० ॥ भृगावग्नौ जले वापि रेवाकपिलसङ्गमे  । दानं दत्तं तपस्तप्तं ते वसन्ति गृहैरिमैः  ॥ १.४१ ॥ गोदावर्य्यां पयस्विन्यां तपत्यां चैव सङ्गमे  । त्र्यम्बके धौतपापे च हिमाद्रौ विन्ध्यपर्वते  ॥ १.४२ ॥ महेश्वरमये सह्ये गोकर्णे च महाबले  । हरिश्चन्द्रपुरे चन्द्रे श्रीशैले त्रिपुरान्तके  ॥ १.४३ ॥ कृष्णायां ससमुद्रायामेकादश्यां महानदे  । कार्तिके योनिकुण्डे च ये म्रियन्ते च पुत्रक  ॥ १.४४ ॥ याम्ये हर्म्ये हेममये तेषां श्रेष्ठास्स्वयम्भुवः  । नाना भोगांश्च भुञ्जन्ति यथा शक्रस्त्रिविष्टपे  ॥ १.४५ ॥ सरस्वत्यां त्यजेत्प्राणान् प्रभासे शशिभूषणे  । पारियात्रे महाकाले प्रयागे च महापथे  ॥ १.४६ ॥ तेषां गृहाणि रम्याणि नानाभोगाश्च पुष्कलाः  । मणिमाणिक्यदीप्ताभाः सौम्ये कोटित्रयोदश  ॥ १.४७ ॥ एवं तथैकाविंशत्या भूर्वे चैवोपवेशिताः  । दक्षिणे नवकोट्यस्तु भृता हर्म्या हिरण्मयाः  ॥ १.४८ ॥ गृहा मौक्तिकसंकाशाः कोट्यः षोडश वारुणे  । तीर्थयात्राविशेषेण दानधर्मविशेषतः  ॥ १.४९ ॥ भुञ्जन्ति विविधान् भोगान्मया तुष्टेन पुत्रक  । मेरोरुत्तरतो भागे दक्षिणे वारुणे तथा  ॥ १.५० ॥ क्रीडन्ति च मनोहारिमन्दिरे देवनिर्मिते  । देवानां वार्द्धकिस्तत्र कर्ता विश्वस्य कर्मणः  ॥ १.५१ ॥ सर्वरत्नमयं हर्म्यं भुवनोपरि पश्यसि  । पूर्वभागे महासेन नार्मदः फलमश्नुते  ॥ १.५२ ॥ एतत्ते कथितं स्कन्द परिपृष्टं त्वया च यत् । देवानां च हितार्थाय तुभ्यं सर्वं मयानघ  ॥ १.५३ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे प्रथमोऽध्यायः ॥     अध्याय २   स्कन्द उवाच - श्रोतुकामा इमे सर्वे ब्रह्मविष्णुसुरोत्तमाः  । प्रभावमीदृशं यस्य तीर्थस्याऽस्य महत्फलम्  ॥ २.१ ॥ नर्मदायास्तथोत्पत्तिं सङ्गमं लिङ्गपूजनम्  । पर्वकाले च देवानां पर्वतेऽमरकण्टके  ॥ २.२ ॥ आख्यानसहितं देव कथयस्व यथार्थतः  । तीर्थयात्राफलं सम्यग्वंशो मन्वन्तराणि च  ॥ २.३ ॥ भक्त्या युक्तं च यत्किंचित्कथयस्व प्रसादतः  ।   सूत उवाच - श्रुत्वाऽख्यानमिदं पुण्य पुराणं स्कन्दकीर्तितम्  ॥ २.४ ॥ भविष्यभूततत्त्वज्ञः सप्तकल्पानुवर्तकः  । आजगामाऽथमार्कण्डऋषिभिः सहितस्तदा  ॥ २.५ ॥ सर्वकामसमृद्धात्मा श्रेयान् त्वेनैव पूजितः  । सपादलक्षमधिकमृषीणां चोग्रतेजसाम्  ॥ २.६ ॥ ब्रह्मर्षयो देवर्षयस्तथा राजर्षयः परे  । एतैः परिवृतः श्रीमान्मध्येऽरण्याश्रमं प्रति  ॥ २.७ ॥ तीर्थयात्राफलं प्राप्य नर्मदातटमाश्रितः  । श्रुत्वा महान्तं मार्कण्डप्रभावं लोमहर्षणः  ॥ २.८ ॥ आजगाम ततो द्रष्टुमृषिं कल्मषनाशनम्  । नर्मदाप्रवाहे पुण्ये सिद्धगन्धर्वसेविते  ॥ २.९ ॥ यक्षविद्याधराकीर्णे किन्नरैरुपशोभिते  । नानादेवगणाकीर्णे नानागणनिषेविते  ॥ २.१० ॥ रेवावतरणं श्रुत्वा प्रभावं पुण्यसङ्गतम्  । ननृतुर्देवतास्तत्र सिद्धविद्याधरा नराः  ॥ २.११ ॥ कह्लारैः शतपत्रैश्च पुन्नागैर्नागचम्पकैः  । आम्रजम्बूकपित्थैश्च दाडिमैः पनसैस्तथा  ॥ २.१२ ॥ निम्बजम्बीरनारङ्गैः कदलीषण्डमण्डितैः  । कुमुदैर्नागवल्ल्याद्यैः शालेयैश्च तमालकैः  ॥ २.१३ ॥ बीजपूरकखर्जूरैर्द्राक्षामधुरपाटलैः  । बिल्वचन्दनपील्वाद्यैः कदम्बकुटजैस्तथा  ॥ २.१४ ॥ सर्वकामफलैर्वृक्षैः फलितं पुष्पितं भृशम्  । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्  ॥ २.१५ ॥ कोकिलाबर्हिणशुकैर्नानापक्षिविनादितम्  । जातिस्मरा पक्षिणश्च व्याजह्रुर्मानुषीङ्गिरम्  ॥ २.१६ ॥ गन्धर्वकिन्नरयुतैर्यक्षविद्याधरोरगैः  । क्रीडते मिथुनं दिव्यं शनैर्गिरिवरोत्तमे  ॥ २.१७ ॥ दिव्यगन्धर्वनृत्यैश्च वेणुवीणासहस्रशः  । दिव्योद्भवैः प्रेक्षणीयैः शोभितैर्गिरिगह्वरे  ॥ २.१८ ॥ गीतध्वनिनिनादेन दिवं भूमिं व्यनादयन्  । ब्रह्मर्षयो देवर्षयस्तथा राजर्षयः परे  ॥ २.१९ ॥ वेदध्वनितयज्ञानामग्निहोत्रप्रकाशतः  । ऋग्यजुःसामाथर्वाणि चातुर्वर्ण्या द्विजोत्तमाः  ॥ २.२० ॥ पुलस्त्यश्च वसिष्ठश्च पुलहश्च क्रतुस्तथा  । भृगुरत्रिर्मरीचिश्च भारद्वाजोऽथ काश्यपः  ॥ २.२१ ॥ मनुर्यमोऽङ्गिराश्चैव शातातपपराशरौ  । आपस्तम्बोऽथ शम्बश्च काव्यः कात्यायनो मुनिः  ॥ २.२२ ॥ गौतमः शङ्खलिखितौ दक्षः कात्यायनिस्तथा  । जामदग्न्यो याज्ञवल्क्य ऋष्यशृङ्गो विभाण्डकः  ॥ २.२३ ॥ गर्गशौनकदाल्भ्या व्यास उद्दालकः शुकः  । नारदः पर्वतश्चैव दुर्वासाश्चोग्रतापसः  ॥ २.२४ ॥ शाकल्यो गालवश्चैव जाबालिर्मुद्गलस्तथा  । विश्वामित्रः कौशिकश्च ऋषयो देवसम्मताः  ॥ २.२५ ॥ तथा धर्मशतानन्दवैशम्पायनवैष्णवाः  । शाकलायनवार्द्धक्यौ जुहुतिश्चावसुस्तथा  ॥ २.२६ ॥ बालखिल्या महात्मानो भूमिमण्डलवासिनः  । ब्रह्मदण्डं समारुहा देवलोकं व्रजन्ति ये  ॥ २.२७ ॥ एते चान्येऽव्रजंस्तत्र ऋषयो धार्मिकाः परे  । ज्वलन्तस्तेजसा सर्वे निर्धूमा इव पावकाः  ॥ २.२८ ॥ मासोपवासिन केचित्केचित्पक्षोपवासिनः  । त्रिरात्रकाः सान्तपना निराहारास्तथा परे  ॥ २.२९ ॥ केचित्पुष्पफलाहाराः शान्ता वाताशनिस्तथा  । केचिद्गोमयभक्ष्याश्च जलाहारास्तथापरे  ॥ २.३० ॥ साग्निहोत्राश्च विद्वांसो मोक्षवेदार्थचिन्तकाः  । इतिहासपुराणादि श्रुतिस्मृतिविशारदाः  ॥ २.३१ ॥ एते चान्ये च बहवो मार्कण्डेयं प्रियया तपस्विनः  । एतैश्च संतिष्ठनृक्षैरिव निशाकरः  ॥ २.३२ ॥ तीर्थयात्राफलं श्रुत्वा धर्मपुत्रो युधिष्ठिरः  । अभिज्ञैर्ब्राह्मणैः सार्धं द्रौपद्या प्रियया सह  ॥ २.३३ ॥ विद्वद्भिर्वेदविद्भिश्च ब्रह्मिष्ठैर्ब्रह्मचिन्तकैः  । नर्मदातीरमायाते मार्कण्डेयाश्रमं प्रति  ॥ २.३४ ॥ प्रदक्षिणत्रिः प्रणम्य साष्टाङ्गं च पुनः पुनः  । उपविष्टस्तदा तत्र भ्रातृभिस्सह धर्मजः  ॥ २.३५ ॥ उपविष्टं नृपं दृष्ट्वा मार्कण्डेयो महामुनिः  । उवाच वचनं देवं धर्मपुत्रं युधिष्ठिरम्  ॥ २.३६ ॥ कुशलं नृपशार्दूल भ्रातृभिर्ब्राह्मणैः सह  । प्रहस्य सोऽब्रवीद्वाक्यं मार्कण्डं मुनिसत्तमम्  ॥ २.३७ ॥ अद्य मे सफलं जन्म जीवितं च सुजीवितम्  । कृतकृत्योऽभवं त्वद्य त्वत्पादाम्बुजदर्शनात् ॥ २.३८ ॥ अद्य मेऽन्तर्मलं नष्टं पापोच्छेदननिर्म्मलम्  । दृष्ट्वा तपोवनं सर्वं ज्वलन्तं सूर्यवर्चसम्  ॥ २.३९ ॥ निर्मुक्तः किल्बिषादस्मात्सप्तजन्मान्तराद्विभो  । रन्त्वा चोत्तरदिग्भागे देवभूमिं मनोहराम्  ॥ २.४० ॥ गङ्गां त्रिपथगां देवीं यमुनां च सरस्वतीम्  । गङ्गाद्वारं हिमस्थानं कुब्जाग्रं ब्रह्मयोनिकम्  ॥ २.४१ ॥ उग्रं कनखलञ्चैव केदारं भैरवं तथा  । नैमिषं च गयातीर्थं कुरुक्षेत्रं च पुष्करम्  ॥ २.४२ ॥ वाराणसीं प्रयागं च गङ्गासागरसङ्गमम्  । कालञ्जरं चाप्यतीर्थं प्रभासं शशिभूषणम्  ॥ २.४३ ॥ पुण्यान्येतानि चान्यानि त्यक्त्वा क्षेत्राणि सुव्रत  । सेव्यते केन कार्व्येण नर्मदैव महानदी  ॥ २.४४ ॥ भविष्यभूततत्त्वज्ञ त्रिकालज्ञ त्रिवेदिक  । श्रोतुकामा इमे सर्वे कथयस्व प्रसादतः  ॥ २.४५ ॥   मार्कण्डेय उवाच - शृणु राजन्महाबाहो ब्राह्मणैर्भ्रातृभिः सह  । तत्तेऽहं कथयिष्यामि पुराणं स्कन्दकीर्तितम्  ॥ २.४६ ॥ स्वायम्भुवेऽथ मुनय आदिकल्पे कृते युगे  । देवानां सङ्गमे तत्र कैलासे च शिवालये  ॥ २.४७ ॥ कार्तिक्यां देवदेवेशं हरं द्रष्टुं समाययुः  । प्राक्पृष्टं कार्त्तिकेयेन धर्माधर्मनिदर्शनम्  ॥ २.४८ ॥ शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च  । विष्णुब्रह्मादिदेवानां शृण्वतां यक्षरक्षसाम्  ॥ २.४९ ॥ अष्टलक्षाणि सार्द्धानि शिवलोके च गीयते  । तदर्द्धं वैष्णवे लोके चार्द्धार्द्धं ब्रह्मणः पुरे  ॥ २.५० ॥ चतुरशीतिसहस्राणि मर्त्यलोके च गीयते  । आराधितः शिवः पूर्वं ब्रह्माद्यैश्च सुरासुरैः  ॥ २.५१ ॥ ततस्तुष्टः सुरेशानो वरं दातुं यथेप्सितम्  ।   देवा ऊचुः॒ यदि तुष्टोऽसि देवेश देवानां वरदो भव  ॥ २.५२ ॥ सप्तद्वीपा वसुमती वसुधा कर्म्मभागिनी  । नवमद्वीपपर्य्यन्तं जम्बूद्वीपं प्रचक्षते  ॥ २.५३ ॥ वापी कूपसहस्राणि नवार्णः सरितो नहि  । न सृताश्चापगाः शर्वपितृघोरावतारिणीः  ॥ २.५४ ॥ तिलोदकप्रदानेन पितॄन् पातुं हि साम्प्रतम्  । तारिणी सर्वलोकानामवतारय नर्मदाम्  ॥ २.५५ ॥   ईश्वर उवाच - दुष्प्राप्यं त्रिदशैः सर्वैरयाच्यं याच्यते सुराः  । वेगं शक्नोति कः सोढुं तत्तोयभ्रमणस्य च  ॥ २.५६ ॥ तोयं भूतं जगत्सर्वं निपतिष्यज्जवेन तु  । याचध्वमन्यां सरितं सुखसाध्यान्तरङ्गिणीम्  ॥ २.५७ ॥   देवा ऊचुः॒ काऽन्या तारयितुं शक्ता पुण्या सोढुं सरिद्वरा  । मुक्त्वा त्रिनयनेशानीं नर्मदां शोकतारिणीम्  ॥ २.५८ ॥ देवानां वचनं श्रुत्वा समाहूता सरिद्वरा  । आगता च ततो देवी सर्वाभरणभूषिता  ॥ २.५९ ॥ प्रत्यक्षा मकरारूढा देवदेवस्य चाज्ञया  । देव मे देहि वक्तव्यं कर्तव्या तु कृपा मयि  ॥ २.६० ॥ निशम्य तद्वचसौम्यं नर्मदायास्त्रिलोचनः  । उवाच वचनं श्लक्ष्णं मर्त्यलोकेऽद्य गम्यताम्  ॥ २.६१ ॥ लोकानां च हितार्थाय मर्त्यानां च विशेषतः  ।   नर्मदोवाच - तवाज्ञां च करिष्येऽहं निराधारा कथं विभो  ॥ २.६२ ॥ को मां धर्तुं च शक्नोति मही यास्यति विप्लवम्  । आदिदेश ततः सर्वान् पर्वतान् परमेश्वरः  ॥ २.६३ ॥ आदिश्यैतांश्च तान् सर्वांस्ततो देवः स्वयं शिवः  ।   पर्वता ऊचुः॒ न शक्नुमो वयं सर्वे धर्तुं वेगं च नार्मदम्  ॥ २.६४ ॥ भेदमाप्नोति वै पृथ्वी शतधा यान्ति भूभृतः  । ऋक्षवानब्रवीद्देवं देह्याज्ञा त्रिदशेश्वर  ॥ २.६५ ॥ धारयामि च सत्येन त्वत्प्रसादादुमापते  । ततोऽवतारिता देवी जम्बूद्वीपे नराधिप  ॥ २.६६ ॥ दारयित्वा महीं सर्वां सशैलवनकाननाम्  । ततो देवगणैरुक्ता मर्यादां वह सुव्रते  ॥ २.६७ ॥ एकविंशत्सहस्राणि योजनानां प्रमाणतः  । सभित्त्वा सप्तपातालान् रसातलतलं ययौ  ॥ २.६८ ॥ देवलोकं जगामाऽथ प्रलये समुपस्थिते  । प्रथमा कथिता राजन्नवतारस्य कल्पना  ॥ २.६९ ॥ स्वारोचिषे द्वितीये तु आदिकल्पे युगेऽनघ  । न सागरा न सरितो न तीर्थानि न सङ्गमः  ॥ २.७० ॥ त्रेतायुगेऽवतीर्णा तु पुरा भागीरथी सरित् । जह्नुना चुलुकेनैव हृदि मध्ये व्यवस्थिता  ॥ २.७१ ॥ सा कथं सेव्यते राजस्त्यक्त्वा चैव तु कल्पगाम्  । अज्ञानतमसाछन्ना विष्णुमायाविमोहिताः  ॥ २.७२ ॥ त्यक्त्वा वै नर्मदां राजन् सेवन्तेऽन्यां नदीं सुराः  । यावृशं सूर्यदेवानां मणिरत्नप्रभासु च  ॥ २.७३ ॥ अन्तरं तादृशं राजन्नर्मदाऽन्यापगासु च  । श्रुत्वाख्यानमिदं पुण्यं शङ्करस्य प्रभावतः  ॥ २.७४ ॥ सेव्यते सप्तगा तत्र पुराणं स्कन्दकीर्तितम्  । एतत्ते कथितं राजन् यथादृष्टं यथा श्रुतम्  ॥ २.७५ ॥ कृतकृत्यः सर्वकामान् ब्राह्मणैर्वेदपारगैः  । प्राप्नोषि परमं स्थानं वंशक्षयविवर्जितम्  ॥ २.७६ ॥ श्रुत्वाख्यानमिदं पुण्यं पवित्रमघनाशनम्  । ये शृण्वन्ति सदा नित्यं गोहत्या च प्रणश्यति  ॥ २.७७ ॥   इति श्रीरेवाखण्डे आदिकल्पकथनं द्वितीयोऽध्यायः ॥     अध्याय ३   युधिष्ठिर उवाच - रेवाऽवतरणं पुण्यं सङ्गमं लिङ्गमर्चितम्  । तीर्थयात्राप्रमाणश्च युगमन्वन्ताराणि च  ॥ ३.१ ॥ पर्वतस्यतु माहात्म्यं तत्र नद्यां यथोचितम्  । पर्वकालस्तु देवानां तीर्थे तीर्थे विशेषतः  ॥ ३.२ ॥ पत्तनस्य तु माहात्म्यं तत्र वासं यथोचितम्  । भृगोस्तु कीर्तनं पुण्यं ब्रह्महत्याविमोचनम्  ॥ ३.३ ॥ केनाऽवतीर्य कार्येण जम्बूद्वीपे सरिद्वरा  । शिवलोकं गता सा तु तन्मे वद महामुने  ॥ ३.४ ॥ उक्तानुक्ताश्च यत्किंचित्कथयस्व प्रसादतः  ।   मार्कण्डेय उवाच - श्रूयतां राजराजेन्द्र कथ्यमानं निबोध मे  ॥ ३.५ ॥ हिरण्यकशिपुश्चासीद्युगे चाद्ये महाऽसुरः  । शिवप्रसादसम्पन्नो ह्यलं मातृबलोत्कटः  ॥ ३.६ ॥ निर्जिता देवतास्तेन पलायनपरायणाः  । जग्मुः शरणमुद्विग्ना भयार्ता भयविह्वलः  ॥ ३.७ ॥ शङ्खचक्रधरं देवं ससारार्णवतारणम्  । शरणश्च प्रपन्नाः स्मो माधवं मधुसूदन  ॥ ३.८ ॥ अग्निहोत्राश्च वेदाश्च न देवानां च याजनम्  । न स्वाध्यायो न यज्ञाश्च न हुतं पितृतर्पणम्  ॥ ३.९ ॥ व्यावितं दानवैर्दुष्टैर्धर्मकर्म च नाशितम्  । एतस्मिन्नन्तरे राजन् विष्णुना प्रभविष्णुना  ॥ ३.१० ॥ दैत्याश्च निहतास्सर्वे नृसिंहवपुषा तु ते  । पुनःप्रवर्तते धर्मो देवब्राह्मणयाजनम्  ॥ ३.११ ॥ क्षयिता दानवास्सर्वे पापकर्म्मरताऽधमाः  । गता तेनैव कार्येण नर्मदा लोकधारिणी  ॥ ३.१२ ॥ स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  । अवतारं पुनर्मर्त्ये देवी त्रिदशपूजिता  ॥ ३.१३ ॥ करिष्यति नरश्रेष्ठलोकानां हितकाम्यया  । धर्मकर्मरतं ज्ञात्वा मर्त्यं सुरगणार्चितः  ॥ ३.१४ ॥   मार्कण्डेय उवाच - आसीत्पुरा चक्रवर्ती सोमवंशे पुरूरवाः  । शशास पृथिवीं सर्वां यथाशक्रस्त्रिविष्टपम्  ॥ ३.१५ ॥ एकदा स नृपश्रेष्ठः सभामध्ये पुरूरवाः  । पप्रच्छ ब्राह्मणान् वृद्धान् वृद्धसेवी धृतव्रतः  ॥ ३.१६ ॥ यज्ञादिभिर्विना केन मानवाः पापमोहिताः  । स्वर्गं प्रापुरुपायेन तन्मे वद यथातथम्  ॥ ३.१७ ॥   ब्राह्मणा ऊचुः॒ आस्ते स्वर्गे महाराज नर्मदा लोकपावनी  । अवतारयतां स्वर्गाल्लोकानां पापहारिणीम्  ॥ ३.१८ ॥ तेषां तद्वचनं श्रुत्वा द्विजानां विधृतामनाम्  । आराधयामास देवमयुतं साग्रमेव च  ॥ ३.१९ ॥ कन्दमूलफलैः शाकैर्जलाहारैस्तथापि सः  । शिवभक्तिपरो नित्यं विशुद्धेनान्तरात्मना  ॥ ३.२० ॥ ततस्तुष्टो महादेवो वरं वरय पुत्रक  । ददामि ते न सन्देहो यथेष्टं मनसेप्सितम्  ॥ ३.२१ ॥   पुरूरवा उवाच - यदि तुष्टो महादेव वरं दातुं ममेच्छसि  । हिताय सर्वलोकानामवतारय नर्मदाम्  ॥ ३.२२ ॥ नवखण्डास्सप्तद्वीपास्त्वापगास्सरितः तथा  । निमग्नं नरके घोरे जगत्सर्वं मया श्रुतम्  ॥ ३.२३ ॥ लक्षयोजनपर्य्यन्तं जम्बूद्वीपं निराश्रयम्  । न देवास्तृप्तिमायान्ति न मातृपितृमानुषाः  ॥ ३.२४ ॥ एतच्छ्रुत्वा महादेवो नरदेवस्य भाषितम्  ।   हर उवाच - उवाच दुर्लभं देवैरयाच्यं याच्यते नृप  ॥ ३.२५ ॥ वरमन्यं प्रयच्छामि वर्जयित्वा तु नर्मदाम्  ।   पुरूरवा उवाच - नान्यं वरं महादेव प्राणत्यागेऽपि प्रार्थये  ॥ ३.२६ ॥ ज्ञात्वा तु निश्चयं राज्ञस्तपसोग्रेण साधनम्  । आज्ञापिता मेकला साऽवतर त्वं सुरेश्वरि  ॥ ३.२७ ॥ पुरूरवाविपाकेन मर्त्यलोकहितं कुरु  । आज्ञापितागता सा च शिवस्याग्रे व्यवस्थिता  ॥ ३.२८ ॥ कृताञ्जलिपुटा भूत्वा ममादेशोऽद्य दीयताम्  ।   हर उवाच - स्वर्गात्प्रयाहि रेवे त्वं मर्त्यलोकं ममाज्ञया  ॥ ३.२९ ॥ पुरूरवस्तपः सत्यं कुरु कल्याणि साम्प्रतम्  ।   नर्मदोवाच - कथमीश निराधारा स्वर्गाद्यास्याम्यहं धराम्  ॥ ३.३० ॥ ततस्तद्वचनं श्रुत्वा देवदेव उमापतिः  । आवाहयामास सर्वानष्टौ कुलनगोत्तमान्  ॥ ३.३१ ॥ उवाच पर्वतान् देवः कः सरिद्धारणे क्षमः  ।   पर्वता ऊचुः॒ शतधा भेदमायान्ति जलाघातान्महाद्रयः  ॥ ३.३२ ॥ अभाषत ततो विन्ध्यो धर्तुमुत्सहते नदीम्  । मम पुत्रः सुरेशाग्र्य त्वत्प्रसादान्न संशयः  ॥ ३.३३ ॥ पर्यङ्क इति विख्यातः कन्दर्पदृढविक्रमः  । ज्येष्ठः सर्वगणैर्युक्तो मान्यः सर्वमहीभृताम्  ॥ ३.३४ ॥ देवैरपि च दुर्ज्ञेयः शिवायाश्चर्चने रतः  । सन्त्येव पर्वतास्सर्वे यद्यपीह महेश्वर  ॥ ३.३५ ॥ तथापि धारणे शक्तः स एवेह न संशयः  । अशक्ता विकला वृद्धास्सर्व एव महीधराः  ॥ ३.३६ ॥ अनुज्ञां देहि पर्यङ्कः क्षमस्तां धर्तुमापगाम्  । अनुज्ञातश्च देवेन पर्यङ्कः स नगोत्तमः  ॥ ३.३७ ॥ उवाच धारयिष्येऽहं त्वत्प्रसादान्महेश्वर  । ततः प्रचलिता देवी मूर्ध्नि पर्यङ्कभूभृत  ॥ ३.३८ ॥ जलौघवेगभ्रमणात्सशैलवनकानना  । प्लाविता वसुधा सर्वा अकालकलितं जगत् ॥ ३.३९ ॥ स्तुता देवगणैः सर्वैस्तदा मेकलकन्यका  । मर्यादां वह कल्याणि लोकानां हितकारिणी  ॥ ३.४० ॥ त्वया व्याप्तमिदं सर्व त्रैलोक्यं सचराचरम्  । ततः संवृतरूपेण शिवाज्ञातश्च मेकला  ॥ ३.४१ ॥ प्रमाणतो योजनानां सहस्राण्येकविंशति  । रसातलं सा विविशे तर्पयित्वा पितामहान्  ॥ ३.४२ ॥ स्पृश मां त्वं स्वहस्तेन इत्युक्तः स पुरूरवाः  । पीत्वा च सलिलं दत्ते पितृभ्यश्च तिलोदकम्  ॥ ३.४३ ॥ अगमन् परमं स्थानं यत्सुरैरपि दुर्लभम्  । पवित्रं परितस्सर्वं त्रैलोक्यं सचराचरम्  ॥ ३.४४ ॥ सेव्यते तेन कार्य्येण नर्मदा सप्तकल्पगा  । एतत्ते कथितं राजन्नाख्यानं च शिवोदितम्  ॥ ३.४५ ॥ वैवस्वतमिदानीं तु द्वापरान्ते समुद्यते  । त्वं राजा भ्रातृभिः सार्द्धं सत्यसंधो दृढव्रतः  ॥ ३.४६ ॥ त्रेतायाः प्रथमे पादे गङ्गा भागीरथी स्मृता  । अदहत्कपिलश्चास्य पितॄणामयुतानि षट् ॥ ३.४७ ॥ मोहितामायया विष्णोर्गता सप्तरसातलम्  । एव मन्दाकिनी नाम त्वन्या गङ्गा सरिद्वरा  ॥ ३.४८ ॥ मेकलातोयसम्पूर्णास्सागरास्सप्तयन्त्रिताः  । तृतीये च तथा पादे अवतीर्णा सरस्वती  ॥ ३.४९ ॥ स्थानेश्वरगता सा तु पुनर्गङ्गा समागमे  । गङ्गाकनखले पुण्या गङ्गासागरसङ्गमे  ॥ ३.५० ॥ ऊर्ध्वतीर्थे प्रयागे च वाराणस्यां विशेषतः  । प्राची सरस्वती यत्र कुरुक्षेत्रे च पुण्यदा  ॥ ३.५१ ॥ प्रणष्टे द्वावशादित्ये प्रलये समुपस्थिते  । सप्तकल्पक्षये वृत्ते न मृता तेन नर्मदा  ॥ ३.५२ ॥ सरितश्च क्षयं यान्ति गङ्गाद्याश्च सहस्रशः  । नर्मदा तिष्ठते देवी सप्तकल्पानुगामिनी  ॥ ३.५३ ॥ ब्राह्मी सरस्वती मूर्तिवैष्णवी त्रिपथा स्मृता  । नर्मदा शाङ्करी मूर्तिर्नद्यस्तिस्रस्त्रिदेवताः  ॥ ३.५४ ॥ गङ्गा च यमुना चैव सरयूश्च सरस्वती  । शतभागा चन्द्रभागा रम्या सिन्धुर्महानदी  ॥ ३.५५ ॥ इरावती च कपिला नर्मदा सवितस्तिका  । दण्डकी गण्डकी चैव घर्घरा च महानदी  ॥ ३.५६ ॥ शोणो महानदश्चैव वेदिका च तरङ्गिणी  । ब्रह्मवाहा विष्णुवाहा सारङ्गा गौतमी तथा  ॥ ३.५७ ॥ विश्ववाहा धेनुमती अपारा अपरा तथा  । वेत्रवती च कुमुदा महातापी पयोष्णिका  ॥ ३.५८ ॥ वेणा च दुग्धिका शिप्राऽजहासाऽभ्रमती तथा  । कृष्णा भीमरथी चैव तुङ्गभद्रा महानदी  ॥ ३.५९ ॥ गोदावरीति विख्याता गङ्गा सा दक्षिणा स्मृता  । नद्यश्चैव तथा चान्यास्सर्वतीर्थानि सागराः  ॥ ३.६० ॥ सर्वास्ताः प्रलयं यान्ति वर्जयित्वा तु कल्पगाम्  । गङ्गा किं वर्ण्यते देवी हरेण शिरसा धृता  ॥ ३.६१ ॥ गौरी वार्द्धशरीरस्था शिवस्य परमेष्ठिनः  । नर्मदा वर्ण्यते देवी सप्तकल्पानुगामिनी  ॥ ३.६२ ॥ ते देशाः पर्वताः पुण्यास्ते ग्रामास्तेऽपि चाश्रमाः  । यत्र याता सरिच्छ्रेष्ठा नर्मदा सप्तकल्पगा  ॥ ३.६३ ॥ त्रिभिः सारस्वतं पुण्यं सप्ताहेन तु यामुनम्  । सद्यः पुनाति गाङ्गेयं दर्शनादेव नर्मदा  ॥ ३.६४ ॥ रेवातटेषु ये वृक्षाः पतिताः कालपर्यये  । नर्मदातोयसंस्पृष्टास्तेऽपि यान्ति पराङ्गतिम्  ॥ ३.६५ ॥ रेवाया यत्र कुत्रापि सङ्गमे भरतर्षभ  । स्नानं दानं जपो होमः स्वाध्यायः पितृपूजनम्  ॥ ३.६६ ॥ देवताराधनं दीक्षा न्यासो देहविसर्जनम्  । यत्किंचित्क्रियते मर्त्यैस्तदनन्तफलं स्मृतम्  ॥ ३.६७ ॥ गोसहस्रशतं धेनु महादानानि कृत्स्नशः  । वैशाख्यामथवा माध्यां कार्त्तिक्यां ग्रहणायने  ॥ ३.६८ ॥ विषुवे संक्रमे भानोर्व्यतीपाते च वैधृतौ  । दर्शे दिनक्षये वृद्धौ मन्वादिषु युगादिषु  ॥ ३.६९ ॥ कल्पादौ च युगादौ च मातापित्रोः क्षयेऽहनि  । ओंकारे वा भृगौ क्षेत्रे विशेषादुपसङ्गमे  ॥ ३.७० ॥ रेवायां स्नानदानानि जपहोमार्चनादिकम्  । यः कुर्यान्मनुजश्रेष्ठः सोऽश्वमेधफलं लभेत् ॥ ३.७१ ॥ ब्रह्महत्यादिभिः पापैर्मुच्यते नाऽत्र संशय  । कुलानां शतमागामि समतीतं तथा शतम्  ॥ ३.७२ ॥ उद्धरेदात्मना सार्द्धं रेवातीर्थावगाहनात् । ग्रामार्द्धं ग्राममेकं वा यो दद्यान्नर्मदातटे  ॥ ३.७३ ॥ स लभेद्विपुलां लक्ष्मीमत्यन्तफलमश्नुते  । नर्मदातीरसम्भूतां मृदं मूर्ध्नि बिभर्ति यः  ॥ ३.७४ ॥ बिभर्ति मूर्तिमर्कस्यतमोनाशाय केवलम्  । यत्र यत्र नरः स्नायात्नर्मदाया युधिष्ठिर  ॥ ३.७५ ॥ प्राप्नुयादश्वमेधस्य फलमेतच्छिवोदितम्  । नर्मदातोयपानस्य स्नानस्य प्रेक्षणस्य च  ॥ ३.७६ ॥ अपि चान्द्रायणशत तुल्यं भवति वा न वा  । नर्मदा कीर्तयेद्यस्तु प्रातरुत्थाय मानवः  ॥ ३.७७ ॥ सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति  । सङ्गमेन समायुक्ता नर्मदालिङ्गसङ्गता  । हयमेधफलं तत्र स्नात्वा शिवपुरं व्रजेत् ॥ ३.७८ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे रेवाद्वितीयाऽवतारकथनं नाम तृतीयोऽध्यायः ॥     अध्याय ४   युधिष्ठिर उवाच - हिरण्यतेजसा पूर्व राज्ञा वै नर्मदा कथं  । मर्त्येऽवतारिता देवी तत्सर्वं वक्तुमर्हसि  ॥ ४.१ ॥   मार्कण्डेय उवाच - हिरण्यतेजा राजर्षिः सोमवंशे महीपते  । सर्वधर्मभृतां श्रेष्ठः प्रजापतिसमोऽभवत् ॥ ४.२ ॥ एकछत्रां शशासोर्वीं सशैलवनकाननाम्  । ख्याता चन्द्रपुरी तस्य शक्रस्येवामरावती  ॥ ४.३ ॥ निराबाधाः प्रजास्तत्र भयदारिद्र्यवर्जिताः  । चिरायुषो नरास्तत्र समालक्षं तु जीविनः  ॥ ४.४ ॥ स्वयं कामदुघा धेनुर्धरणी सस्यशालिनी  । कौशेयपट्टवस्त्राश्च वृक्षे वृक्षे समुद्भवा  ॥ ४.५ ॥ एतस्मिन्नन्तरे प्राप्ते ह्यमावास्यां रविग्रहे  । सत्कारोऽत्रास्ति देवानां पितॄणां च विशेषतः  ॥ ४.६ ॥ वापीकूपसरो दिव्यं जम्बूद्वीपः प्रकीर्तितः  । स्रवन्ती निम्नगा काचित्तस्मिन् द्वीपे न विद्यते  ॥ ४.७ ॥ गवां शतसहस्राणि हेमरत्नं मणींस्तथा  । कोशं हयानसंख्यातान्मत्तांश्च वरदन्तिनः  ॥ ४.८ ॥ ग्रस्ते च राहुणा सूर्ये ब्राह्मणान् प्रददौ नृपः  । पुरो धर्मसहस्राणि हेमरत्नमणींस्तथा  ॥ ४.९ ॥ अतर्पयत्पितॄंश्चापि हव्यकव्येन भारत  । कश्मलं जलपानं चापश्यत्पितृजुगुप्सितम्  ॥ ४.१० ॥ क्षुत्क्षामकण्ठताल्वोष्ठान् कश्मलांश्च मृदम्भसा  । नग्नान्मलिनवस्त्रांश्च शतशोऽथ सहस्रशः  ॥ ४.११ ॥ हिरण्यतेजा राजर्षिः पश्यति स्म तदा पितॄन्  ।   हिरण्यतेजा उवाच - के यूयं विकृताकाराः प्रेतभूता बुभुक्षिताः  ॥ ४.१२ ॥ मज्जन्ते नरके घोरे रौरवे लोमहर्षणे  । कथयध्वं यथान्यायं कर्म्मणा केन पाविताः  ॥ ४.१३ ॥   पितर ऊचुः॒ शृणु राजन्महाभाग कथ्यमानं निबोध च  । सरिद्धीनमिदं द्वीपं धर्मकर्मविनाशितम्  ॥ ४.१४ ॥ न देवास्तृप्तिमायान्ति पितरो वा कथञ्चन  । पितॄन्मोचयितुं शक्ता दुराराध्या सुरैरपि  ॥ ४.१५ ॥ आगमिष्यति द्वीपेऽस्मिन् रेवा मुक्तिर्भविष्यति  । एतत्ते कथित राजन् यथेष्टं कर्तुमर्हसि  ॥ ४.१६ ॥   हिरण्यतेजा उवाच - पितॄणां मोक्षणं कार्यं यथा यान्ति पराङ्गतिम्  । मया राज्येन किं कार्यं जीवितश्च निरर्थकम्  ॥ ४.१७ ॥ एवमुक्त्वा ययौ राजा ह्युदयं सिद्धिपर्वतम्  । कन्दमूलफलाहारः शिवध्यानपरायणः  ॥ ४.१८ ॥ दिव्यं वर्षसहस्रं तु उग्रे तपसि संस्थित  । राज्ञस्तु परमां भक्तिं ज्ञात्वा वै तत्र त्र्यम्बकः  ॥ ४.१९ ॥ वृषारूढस्त्रिनेत्रश्च देवदेवो महेश्वर  । प्रत्यक्ष तस्य राज्ञश्च तदात्मानमदर्शयत् ॥ ४.२० ॥ स दृष्ट्वा तादृशं रूपं देवदेवस्य भारत  । त्रिः प्रदक्षिणमावृत्य साष्टाङ्गं प्रणिपत्य च  ॥ ४.२१ ॥ स्तोत्रं चकार देवस्य शम्भोरमिततेजसः  । नमस्तेऽस्तु सुरेशान शूलपाणे नमोऽस्तु ते  ॥ ४.२२ ॥ पृथिव्यापश्च तेजश्च वायुराकाशमेव च  । शब्दं स्पर्शश्च रूपश्च रसो गन्धश्च पञ्चमः  ॥ ४.२३ ॥ बुद्धिर्मनस्त्वहङ्कारः प्रकृतिश्च गणास्त्रयः  । सर्वाक्षः सर्वगो देवसकलो निष्कलोऽव्यय  ॥ ४.२४ ॥ जिह्वाचापल्यभावेन क्लेशितोऽसि मया प्रभो  । ब्रह्मविष्ण्वादि देवैश्च तवाद्यन्त न लभ्यते  ॥ ४.२५ ॥ कथं तु मानुषा पापाः स्तोतुं शक्ता उमाधवम्  । हिरण्यतेजसः स्तोत्रं श्रुत्वा देवो जगत्पतिः  ॥ ४.२६ ॥ वरं वृणु महाभाग यत्ते मनसि रोचते  । उवाच वचनं राजा शूलपाणिं महेश्वरम्  ॥ ४.२७ ॥ यदि तुष्टोऽसि देवेश वरं दातुं ममेच्छसि  । सप्तकल्पवहां देवीं नर्मदामवतारय  ॥ ४.२८ ॥ पितॄणां मज्जतां घोरे नरके दारुणे भृशम्  । मुच्यन्ते ते यथा प्रेतास्तृप्ता यान्ति पराङ्गातिम्  ॥ ४.२९ ॥ एवं वरमहं मन्ये त्वत्प्रसादादुमापते  ।   ईश्वर उवाच - अयाच्यं याचितं तात ब्रह्मविष्णुसुरासुरैः  ॥ ४.३० ॥ नावतारयितुं शक्या तथान्यैरल्पजीविभिः  । अन्यं याचस्व भद्रं ते वरं दास्येऽधुना तव  ॥ ४.३१ ॥   राजोवाच - ततो राजा महाभागः प्रोवाच शशिभूषणम्  । त्वयि तुष्टे महादेवे लोकनाथे जगद्गुरौ  ॥ ४.३२ ॥ साध्यासाध्यं न वक्तव्यं त्रिषु लोकेषु किंचन  । जन्मान्तरसहस्रेण वर नान्य वृणोम्यहम्  ॥ ४.३३ ॥ त्यक्त्वा चैव सरिच्छ्रेष्ठां नर्मदां सप्तकल्पगाम्  । दीयतां मम देवेश भृत्यभृत्योऽस्मि शाधि माम्  ॥ ४.३४ ॥ हिरण्यतेजसो ज्ञात्वा निश्चयं मानसं तदा  । आहूता च ततो देवी नर्मदा लोकपावनी  ॥ ४.३५ ॥ मकरासनमारूढा दिव्याभरणभूषिता  । श्यामवर्णा महातेजा शिवस्याग्रे व्यवस्थिता  ॥ ४.३६ ॥ उमामहेश्वरौ नत्वा पादग्रहणपूर्वकम्  । उवाच वचनं देवीं किमर्थं देव संस्मृता  ॥ ४.३७ ॥ आदेशं देव मे देहि त्वदादेशे स्थिता ह्यहम्  ।   ईश्वर उवाच - हिरण्यतेजा नृपतिस्त्यक्त्वा राज्य च नर्मदे  ॥ ४.३८ ॥ चतुर्दशं तपस्तेपे घोररूपं सुदारुणम्  । दिव्यं वर्षसहस्रं तु उग्रे तपसि संस्थितः  ॥ ४.३९ ॥ कन्दमूलफलाहारः शिवध्यानपरायणः  । जम्बूद्वीपेऽवतारं त्वं कुरुष्व धरणीतले  ॥ ४.४० ॥ क्षिप्रं याहि वरारोहे संसारार्णवतारिणि  । प्रेतरूपान् पितॄन् सर्वान्नरकस्थान् समुद्धर  ॥ ४.४१ ॥ मुच्यन्ते येन चाघौघाद्धूतपापा यथेप्सितम्  ।   नर्मदोवाचा॒ महेश्वरं शूलपाणिमेवमस्त्विति चाब्रवीत् ॥ ४.४२ ॥ निराधारा कथं देव जम्बूद्वीपे समाश्रये  । आहूतास्ते ततस्तत्र पर्वताश्च कुलाकुलाः  ॥ ४.४३ ॥ क्षणमात्रं तु तिष्ठध्वं येन याति सरिद्वरा  । ऊचुश्च पर्वतास्तं च अशक्ता धारणे वयम्  ॥ ४.४४ ॥   नर्मदोवाचा॒ अशक्तान् धारणे चैनान् प्रपश्यामि जगत्पते  । मम तोयौघपातेन कल्लोलप्रवणावृताः  ॥ ४.४५ ॥ शतधा भेदमायान्ति गिरयो वज्रदारिताः  । तेषां मध्ये समुत्थाय प्राब्रवीदुदयाचलः  ॥ ४.४६ ॥ शिवप्रसादसम्पन्नो ह्यहं धारयितुं क्षमः  । ततः प्रचलिता देवी दत्त्वा पादं नगोपरि  ॥ ४.४७ ॥ गगनात्प्रच्युता देवी पपात धरणीतले  । वायुवेगा पुनर्भूत्वा वारुणीं दिशमाश्रिता  ॥ ४.४८ ॥ अकालपीडिते लोके जम्बूद्वीपे चराचरे  । हाहाकारो महानासीत्त्रिषु लोकेषु भारत  ॥ ४.४९ ॥ श्रुत्वा च कल्कलाशब्दं भीषणं लोमहर्षणम्  । पातालादुत्थितं लिङ्गं ज्वलितं दीप्ततेजसम्  ॥ ४.५० ॥ हुङ्कारेणैव तद्भद्रे नर्मदामब्रवीद्वच  । सर्वपापहरे देवि मर्यादां वह सुव्रते  ॥ ४.५१ ॥ त्वद्धारणार्थमीशेन निसृष्टाः पर्वतास्त्रयः  । विन्ध्यश्चतुर्थकस्तत्र श्रेष्ठः सर्वमहीभृताम्  ॥ ४.५२ ॥ मेरुश्च हिमवांस्तत्र कैलासश्च तृतीयकः  । तदा भित्त्वा त्रिशूलेन कीलिता वसुधातले  ॥ ४.५३ ॥ द्वात्रिंशत्तु सहस्राणि प्रवाह पूर्वपश्चिमे  । सहस्रार्द्धश्च विस्तारं दक्षिणोत्तरमानतः  ॥ ४.५४ ॥ नृत्यन्ति देवतास्सर्वाः शङ्खवादित्रनिस्वनैः  । सिद्धा विद्याधरा यक्षा गन्धर्वा किन्नरा नराः  ॥ ४.५५ ॥ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः  । स्तुवन्ति परया भक्त्या नर्मदां सप्तकल्पगाम्  ॥ ४.५६ ॥ हिरण्यतेजा राजर्षिर्नर्मदां चेदमब्रवीत् । अनुग्रहः कृतो देवि पितॄणां तारणाय मे  ॥ ४.५७ ॥ उवाच कल्पगा राजंस्त्वत्तोऽन्यः को नु वै भुवि  । प्रभाव ईदृशो यस्य राज्ञश्चामिततेजसः  ॥ ४.५८ ॥ तपस्तप्त्वा महेशस्य ममार्थं त्वं यतोऽनघ  । मातृकाः पैतृका ये ये सान्तः पुरपरिग्रहाः  ॥ ४.५९ ॥ मम प्रभावात्नृपते उमामाहेश्वरं पुरम्  । नमस्कृत्य सुरश्रेष्ठां पुत्रोऽहं ते वरानने  ॥ ४.६० ॥ स्नानं कृत्वा च विधिवत्पितॄन्देवांश्च तर्पयन्  । श्राद्धं पिण्डप्रदानं च तत्र सर्वमकल्पयत् ॥ ४.६१ ॥ नरकादुद्धृतास्सर्वे देवयानपथे स्थिताः  । कृमिकीटपतङ्गाश्च पक्षिणश्चाण्डजाश्च ये  ॥ ४.६२ ॥ भूतग्रामः समग्रश्च रेजे विद्याधरे पुरे  । एतत्ते कथितं राजन्नादिसर्गावकल्पनम्  ॥ ४.६३ ॥ कीर्तितानि मया रेवावताराणि विशाम्पते  । आगता येन मार्गेण लोकानुग्रहकाम्यया  ॥ ४.६४ ॥ एषोऽवतारः प्रथम आदिकल्पे कृते युगे  । द्वितीयस्तु तथा स्कन्ददक्षसावर्णिकेऽन्तरे  ॥ ४.६५ ॥ तृतीयः पुरूरवसा तथा वैष्णवकेऽन्तरे  । एतत्ते कथितं राजन् यथा दृष्टं पुरातनम्  ॥ ४.६६ ॥ स्नानावगाहनात्पानात्स्मरणात्कीर्तनादपि  । अनेकभाविकं घोरमघं नश्यति तत्क्षणात् ॥ ४.६७ ॥   युधिष्ठिर उवाच - कैलासो हिमवान्मेरुः केन कार्य्येण सुव्रत  । नर्मदातीरमासाद्य निक्षिप्ताः पर्वतास्त्रयः  ॥ ४.६८ ॥   मार्कण्डेय उवाच - उन्मार्गगामिनीं रेवां विन्ध्यो वै धर्तुमक्षमः  । आपगा तोयपूरेण प्लावितं जगतीतलम्  ॥ ४.६९ ॥ कृत्वा व्रजन्तीं दृष्ट्वा वै शङ्करो लोकशङ्करः  । भित्त्वा भूमि त्रिशूलेन कीलिताः पर्वतास्त्रयः  ॥ ४.७० ॥ अत्रान्तरे च वैदूर्य्यगिरौ वै पर्यकल्पत  । एतत्सर्वं समासेन शंसितं च मयानघ  ॥ ४.७१ ॥ कथयिष्ये तथैवान्यद्यद्यदिच्छसि भारत  ॥ ४.७२ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे चतुर्थोऽध्यायः ॥     अध्याय ५   युधिष्ठिर उवाच - राज्ञाऽवतारिता रेवा कथं वै पुरुकुत्सुना  । तत्सर्व श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर  ॥ ५.१ ॥   मार्कण्डेय उवाच - शृणु राजन् कथां दिव्यां पुरा स्कन्दस्य कीर्तिताम्  । तत्तेऽहं कथयिष्यामि शिवेनोक्तं श्रुतं मया  ॥ ५.२ ॥ क्षत्रियस्य कुलोत्पन्नः पुरुकुत्सुर्महायशाः  । तेन वर्षसहस्रं वै पूर्वमाराधितो हरः  ॥ ५.३ ॥ तपसा च भवेनोक्तं कस्त्वया प्रार्थितो वरः  । ददामि ते वरं ह्येतद्येन त्वं सुखमेधसे  ॥ ५.४ ॥ एवमुक्तस्तदा राजा प्रार्थयेऽहं तवाज्ञया  । यदि तुष्टोऽसि मे देव कार्यं तत्कथयाम्यहम्  ॥ ५.५ ॥ आस्ते नदी महाभागा नर्मदा नाम विश्रुता  । अवतारयतां शम्भो कुमारीं दिव्यरूपिणीम्  ॥ ५.६ ॥ तस्य तद्वचनं श्रुत्वा शम्भुर्विस्मयमागतः  । सुचिरं क्लिश्यमानेन क्षत्रियेण महात्मना  ॥ ५.७ ॥ अप्रार्थ्यं प्रार्थितं स्कन्द दुःसाध्यं त्रिदशैरपि  । उक्ताशयः स राजर्षिः साध्यं किंचिन्निषेवय  ॥ ५.८ ॥ मम वाक्यं तु तच्छ्रुत्वा क्षत्रियस्तु स विह्वलः  । अपतत्स महाभागो मूर्छितो धरणीतले  ॥ ५.९ ॥ आश्वासितो मया तत्र स्वस्थो भव विशाम्पते  । मर्त्यलोके सरिच्छ्रेष्ठां नर्मदामवतारये  ॥ ५.१० ॥ तस्यास्त्वागमनं श्रुत्वा त्रस्ता देवाः सवासवाः  । कः शक्नुयादिमं भारं सोढुं वेगश्च नार्मदम्  ॥ ५.११ ॥ धरणी भारभूता च नष्टा भ्रष्टाश्च पर्वताः  । अशक्तास्तोयवर्षस्य धारणे सरितस्तथा  ॥ ५.१२ ॥ अस्ति सिद्धो महापुण्यः पर्यङ्को नाम पर्वतः  । स सहेत महाभारं वोढुं वेगश्च नार्मदम्  ॥ ५.१३ ॥ सर्वे देवाऽगतास्तत्र प्रार्थितुं तं नगोत्तमम्  । पृष्टास्तु पर्वतेन्द्रेण केन कार्य्येण चागता  ॥ ५.१४ ॥   देवा ऊचुः॒ इक्ष्वाकुवंशसम्भूतः पुरुकुत्सुर्नराधिपः  । तेनावतारिता पुण्या नदी नामा तु नर्मदा  ॥ ५.१५ ॥ तेजः शब्दं च भारं च तस्याः पातं रयं तथा  । असमर्था नगा वोढुं त्वामृते गिरिसत्तम  ॥ ५.१६ ॥   पर्यङ्क उवाच - आगच्छतु महादेवी धारयामि न संशयः  । आगच्छन्तीं महापुण्यां धारयामि च साम्प्रतम्  ॥ ५.१७ ॥ चलिता नर्मदा शीघ्रं वेगेन समुपस्थिता  । कृत्वा तस्योत्तमाङ्गेषु पर्यङ्कस्यैव भूभृतः  ॥ ५.१८ ॥ राज्ञा तु सहिता देवी त्रिदशैरपि संयुता  । वैन्येन तु पुरा चेष्टमश्वमेधेन भूभुजा  ॥ ५.१९ ॥ मखस्थाने च वैन्यस्य वेणस्तम्बो महानभूत् । यं दृष्ट्वा विस्मयं प्राप्तास्सर्वे देवास्सवासवाः  ॥ ५.२० ॥ वेणोस्तस्यैव मूलात्तु निर्गता सा महानदी  । कृताञ्जलिपुटा देवास्थिताः सर्वेऽत्र संस्थिताः  ॥ ५.२१ ॥ जय शब्दं प्रकुर्वन्तस्त्रिदशा ब्रह्मवादिनः  । गणगन्धर्वयक्षाश्च मरुतश्च तथाऽश्विनौ  ॥ ५.२२ ॥ पिशाचा राक्षसा नागा ऋषयश्च तपोधनाः  । सर्वे पाद्येन चार्ध्येण भीतास्ते किङ्करा इव  ॥ ५.२३ ॥ पाद्योपसंग्रहं कृत्वा नर्मदां शरणं गताः  । अद्यः नः सफलं जन्म तपोऽद्य सफलश्च नः  ॥ ५.२४ ॥ कृतार्था देवताः सर्वा देवि त्वद्दर्शनादिह  । तमेव पुरुषं मन्ये येनैषा ह्यवतारिता  ॥ ५.२५ ॥ वदन्ति देवतास्सर्वा मर्त्यलोकः परं गतः  । ऋषिभिर्दैवतैः प्रोक्ता स्पृश हस्तेन देवताः  ॥ ५.२६ ॥ येन पूतत्वमायान्ति नर्मदे नष्टकिल्विषाः  । नर्मदा तु वदत्येवं न स्पृशामि सुरान् गणान्  ॥ ५.२७ ॥ कुमारी ह्यहमद्याऽपि मम भर्ता न विद्यते  । अहो कष्टं तु देवाश्च चिन्तया विह्वलीकृताः  ॥ ५.२८ ॥ त्वतुल्यो रूपसम्पन्नः कुतः प्राप्यो वरोत्तमः  । येन त्वं दर्शिता लोके स ते भर्ता भविष्यति  ॥ ५.२९ ॥ ब्रह्मणस्तु पुरा शापात्समुद्रः पुरुकुत्सुकः  । गतो मर्त्ये महाबाहुरिक्ष्वाकुकुलनन्दनः  ॥ ५.३० ॥ पुरुकुत्सुर्वरस्तेऽस्तु क्षत्रियो देवसन्निभः  । उद्वाहिता तदा तेन क्षत्रियेण तु नर्मदा  ॥ ५.३१ ॥ उवाच वचनं देवान्नर्मदा सप्तकल्पगा  । देवत्वमीदृश यस्य प्रजा धर्मे व्यवस्थिताः  ॥ ५.३२ ॥ किमन्यत्तस्य वाच्यं स्यात्पुरुकुत्सोर्महात्मनः  । स्वयम्भुवो यथा पुत्रो मानसः परिकीर्तितः  ॥ ५.३३ ॥ पुरुकुत्सुस्तथा चाऽयं सर्वधर्मपरायणः  । उवाच वचनं राजा पुरुकुत्सुश्च नर्मदाम्  ॥ ५.३४ ॥ नर्मदे देवकन्या त्वं प्रसादः क्रियतां मयि  । यान्तु मे पितरः स्वर्गं मम चाऽस्तु महद्यशः  ॥ ५.३५ ॥   नर्मदोवाच - एव भवतु राजेन्द्र मत्तस्त्वं यद्यदिच्छसि  । तत्सर्वं भवतश्चाद्य मत्प्रसादाद्भविष्यति  ॥ ५.३६ ॥ एवमुक्त्वा ययौ देवी वारुणीं च दिशां तदा  । निष्क्रान्ता पर्वतात्तस्मात्पर्यङ्कात्सरितां वरा  ॥ ५.३७ ॥ याति वेगात्तथा देवी धनुर्मुक्तः शरो यथा  । विदार्य मेदिनीं सर्वा पर्वतां छिखराणि च  ॥ ५.३८ ॥ चूर्णयित्वा च तान् सर्वान् वज्राशनिहतानिव  । यत्र यत्र गता विन्ध्ये तत्र तत्रावगाह्यते  ॥ ५.३९ ॥ तत्र गङ्गासहस्रस्य फल स्यात्तीर्थवर्जिते  । तदा स्तुता महादेवी नर्मदा लोकपावनी  ॥ ५.४० ॥ ऋषिभिर्वैदिकैः सर्वैः सुखसन्तानकारिका  । वेदा धर्मस्य मूलानि स्मृतिपुष्पफलानि च  ॥ ५.४१ ॥ भक्षयन्ति द्विजाः पुण्या अग्निहोत्रपरायणाः  । सेवन्ते नर्मदा तेऽपि स्वर्गसोपानपद्धतिम्  ॥ ५.४२ ॥ यत्र यत्र गता स्कन्द तत्र तत्रैव दुर्लभा  । दर्शने नर्मदायास्तु अग्निष्टोमफल लभेत् ॥ ५.४३ ॥ ये तु संस्नान्ति सेवन्ते नर्मदामप्यकामतः  । फलं बहु सुवर्णस्य तेऽपि प्राप्स्यन्ति मानवाः  ॥ ५.४४ ॥ यत्र यत्र गता पुण्या शिवस्यायतने शुभे  । गङ्गास्नानस्य लक्षेण तत्र स्नाने सम भवेत् ॥ ५.४५ ॥ अग्निहोत्रेण यत्पुण्य पितृश्राद्धेन यत्फलम्  । सर्वं सम्पद्यते तस्य नर्मदाया जलेन तु  ॥ ५.४६ ॥ यत्किंचिद्वैदिकं कर्म्म ब्राह्मणाः कुर्वते सदा  । नर्मदायास्तटे शूद्धिर्नात्र कार्य्या विचारणा  ॥ ५.४७ ॥ नर्मदासङ्गमो यत्र शिवक्षेत्रं विनिर्दिशेत् । गङ्गाया लक्षमात्रेण तत्स्थानन् तु विशिष्यते  ॥ ५.४८ ॥ कीर्तनं नर्मदायास्तु दानं तीर्थस्य सङ्गमे  । न तेन सदृशं राजन् सत्यमेतद्ब्रवीम्यहम्  ॥ ५.४९ ॥ नर्मदां प्रातरुत्थाय ये स्मरन्ति विचक्षणाः  । पूर्वजन्मकृतं पापमैहिकश्च विनश्यति  ॥ ५.५० ॥ नर्मदां मानवः कश्चित्तत्र यत्रावगाहते  । शतजन्मार्जितं पापं तत्क्षणात्नश्यति ध्रुवम्  ॥ ५.५१ ॥ नर्मदायास्तटे चैव प्राणांस्त्यजति मानवः  । कल्पकोटिसहस्राणि स्वर्गलोके महीयते  ॥ ५.५२ ॥ येऽप्यधर्मपराधीना नर्मदायां कथञ्चन  । तेऽपि रुद्रत्वमायान्ति सत्यमेतद्ब्रवीम्यहम्  ॥ ५.५३ ॥ प्रायश्चित्तानि दीयन्ते यत्र रेवा न विद्यते  । रेवातोये तु संप्राप्ते प्रायश्चित्तं न विद्यते  ॥ ५.५४ ॥ नर्मदां च महापुण्यां सप्तकल्पाधिवासिनीम्  । सततं यः स्मरेद्भक्त्या स शिवः परिकीर्तितः  ॥ ५.५५ ॥ तत्र वैण्येश्वरं देवं वेणुमूले व्यवस्थितम्  । स्वर्गदं मोक्षदं विद्धिलोकानां पापनाशनम्  ॥ ५.५६ ॥ विन्ध्यस्यैव तथा चाष्टौ मानसाः परिकीर्तिताः  । पर्यङ्कः प्रथमो ज्ञेयः श्रेष्ठः सर्वमहीभृताम्  ॥ ५.५७ ॥ असिताङ्गो वराङ्गश्च तथाऽन्ये चापि पर्वताः  । पावको जातवेदाश्च कदम्बः सुरनायकः ॥ ५.५८ ॥ अर्चितास्तैर्महाभागैर्धर्मकर्मपरायणैः  । उद्गमात्निर्गमं यावद्वारुणीं दिशमास्थिताः  ॥ ५.५९ ॥ सार्द्धमेकशतं तस्याः प्रवाहाः परिकीर्तिताः  । क्रोशार्द्धस्य त्रिभागश्च विस्तारः परिकीर्तितः  ॥ ५.६० ॥ शिवस्य वर्तते चात्र ब्रह्मविष्णुं विडौजसाम्  । कोटिभिस्त्रिदशानान्तुकाऽन्या धर्तुं प्रशक्यते  ॥ ५.६१ ॥ आत्मानमात्मना सा तु बभार परमेश्वरी  । त्रिदशानां हितार्थाय मानवानां च भारत  ॥ ५.६२ ॥ लक्षयोजनपर्य्यन्तं जम्बूद्वीपं प्रचक्षते  । द्विगुणः परिवेषस्तु लवणोदस्तु भारत  ॥ ५.६३ ॥ सहस्रयोजनं विद्धिकन्याद्वीपञ्च भारत  । तस्याः पञ्चशती गम्या त्वगम्या च तथाऽपरा  ॥ ५.६४ ॥ शुभाशुभफलं चात्र पुण्यपापविभागयोः  । प्रथमं मानुषो भूत्वा देवत्वमुपपद्यते  ॥ ५.६५ ॥ क्षीणे पुण्ये पुनर्याति मानुषत्वं पृथक्पृथक् । कर्म्मभूमिमिमां विद्धि विदितं तव भारत  ॥ ५.६६ ॥ धर्मेण कर्म्मणा स्वर्गः स्यादेव सुकृते कृते  । नद्याः प्रवाहे भूभागे कल्पगाया व्यवस्थितिः  ॥ ५.६७ ॥ लोकानां तारणार्थाय अवतीर्णा सरिद्वरा  । अत्र स्वर्गश्च मोक्षश्च नर्मदातीरमाश्रितौ  ॥ ५.६८ ॥ एतत्ते कथितं राजन् यथा वृष्टं सुरोत्तमैः  ॥ ५.६९ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदायाश्चतुर्थावतारे पञ्चमोऽध्यायः ॥     अध्याय ६   युधिष्ठिर उवाच - मुने मेकलकन्याया अवतारः श्रुतो मया  । इदानीं श्रोतुमिच्छामि तीर्थानि च यथाक्रमम्  ॥ ६.१ ॥   मार्कण्डेय उवाच - शृणु राजन्महाभाग कथ्यमानं निबोध मे  । वत्सगुल्मात्समारभ्य यावद्वै भृगुकच्छकः  ॥ ६.२ ॥ अत्रान्तरेऽपि तीर्थानां संख्या केन तु शक्यते  । तथापि ते प्रवक्ष्यामि यथा वृष्टं विशाम्पते  ॥ ६.३ ॥ नर्मदा सौम्यभागे तु अनन्तपुरमव्ययम्  । अनन्तसिद्धिलिङ्गं च सर्वपापहरं परम्  ॥ ६.४ ॥ तीर्थं वैश्रवणं नाम कौबेरं धनदं तथा  । मणिभद्रं तथा यज्ञं तत्तीर्थस्य प्रभावतः  ॥ ६.५ ॥ मोक्षदं कामदं पुण्यं सर्वलोकव्यवस्थितम्  । ऋषीणामाश्रमं पुण्यं सर्वदेवमयं शुभम्  ॥ ६.६ ॥ सावर्णिः कौशिकश्चैव मुनिश्चैवाघमर्षणः  । शाकल्यश्च कुशाकर्णिः शरभङ्गोऽग्निर्भगः  ॥ ६.७ ॥ एते चान्ये च बहवो मुनयः शंसितव्रताः  । अस्य तीर्थस्य माहात्म्यात्तपस्तप्त्वा दिवङ्गताः  ॥ ६.८ ॥ वाल्मीकिरृषिवर्यो वै नैषादीं योनिमाश्रितः  । प्रभावात्तस्य तीर्थस्य ब्रह्मतेजो वपुर्धरः  ॥ ६.९ ॥ इक्ष्वाकुः कुवलयाश्वो दिलीपो नहुषस्तथा  । वेणुर्ययाती राजा च अजपालस्म हैहयः  ॥ ६.१० ॥ एते चान्ये च राजानो ह्यनन्तपुरवासिनः  । अत्रान्तरे महेशानं मेकलातीरमाश्रितम्  ॥ ६.११ ॥ तमभ्यर्च्य विधानेन सर्वे ते त्रिदिवङ्गताः  । अखिलैरन्यतीर्थैश्च चिरकालफलप्रदैः  ॥ ६.१२ ॥ अत्रास्ते स्वर्गदः श्रीमान् स्वयं देवो महेश्वरः  । तीर्थं सप्तऋषिर्नाम सप्तसारस्वतं नृप  ॥ ६.१३ ॥ अमर्त्यसम्भवं लिङ्गं तथैवारण्यकेश्वरम्  । अघौघनाशनं तीर्थं तथान्यत्कल्मषापहम्  ॥ ६.१४ ॥ पञ्चब्रह्ममयं तीर्थं सहस्रशिरसं हरम्  । वाराहं वामनं तीर्थं यमतीर्थं महोत्कटम्  ॥ ६.१५ ॥ सौरभङ्गं सहस्रं तु अश्वमेधं महामखम्  । हिरण्यगर्भं सावित्र्यां चातुर्वेदं च पावनम्  ॥ ६.१६ ॥ एतत्सर्व विजानीहि लोकानां पावनं परम्  । तथाऽनन्तपुरं यावत्पर्यङ्कात्पश्चिमे शुभम्  ॥ ६.१७ ॥ अत्रान्तरे मृता ये च दानधर्मविवर्जिताः  । तेऽपि स्वर्गे महीयन्ते यावदिन्द्राश्चतुर्दश  ॥ ६.१८ ॥ ततो द्वीपेश्वरं नाम व्यासतीर्थमनुत्तमम्  । तत्र स्नात्वा तु लभते हयमेधफलं नरः  ॥ ६.१९ ॥ कामिकं तत्परं तीर्थं न भूतं न भविष्यति  । प्रदक्षिणां च यः कुर्याद्व्यासतीर्थस्य भारत  ॥ ६.२० ॥ प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा  । नरो वा यदि वा नारी शिवलोके महीयते  ॥ ६.२१ ॥ द्वीपेश्वरे ततस्स्नात्वा वृषभं यः प्रयच्छति  । काञ्चनेन विमानेन रुद्रलोके महीयते  ॥ ६.२२ ॥ कार्तिकस्य चतुर्दश्यां कृष्णपक्षे जितेन्द्रियः  । स्नापयेद्यः शिवं तत्र ह्युपवासपरायणः  ॥ ६.२३ ॥ सर्वपापविनिर्मुक्तो रुद्रलोके महीयते  । व्यासतीर्थं तु वै गत्वा सर्वे ब्रह्मादयः सुराः  ॥ ६.२४ ॥ स्तुवन्ति भावितात्मानं ऋषयश्च तपोधनाः  । ये चान्ये सिद्धगन्धर्वकिन्नरोरगराक्षसाः  ॥ ६.२५ ॥ नर्मदातटमाश्रित्य मोदन्ते गतकल्मषाः  । स्तुवन्ति विविधैः स्तोत्रैर्माङ्गल्यस्तुति संस्कृतैः  ॥ ६.२६ ॥ यस्यास्ति शक्तिरसशक्तिरिह प्रवीरः प्रोर्ध्वी करोतु यदि वाऽवनतिं करोतु  । यः पूजितः सुरवरः शशिशेखरेण नाऽराधितः सपदि भूतपति सुरैर्वा  ॥ ६.२७ ॥ किं वा न वृष्टं हि पितामहेन न वा सुरैर्वा मधुसूदनेन  । क्षीरोदमन्थोद्भवकालकूटं कण्ठे वृतं केन हरं विहाय  ॥ ६.२८ ॥ एकेन दग्धं त्रिपुरं शरेण कामो ललाटाक्षिनिरीक्षणेन  । भिन्नोऽन्धकः शूलवरेण येन कस्तेन सार्द्धं कुरुते विरोधम्  ॥ ६.२९ ॥ जलौघकल्लोलतरङ्गभङ्गा गङ्गा धृता येन जटाग्रभागे पादाम्बुजाङ्गुष्ठनिपीडनेन पपात लङ्काधिपतिर्विसंज्ञः  ॥ ६.३० ॥ सुरासुराणामिह यत्समक्षं विध्वंसितो दक्षमखः क्षणेन प्रणम्य दक्षः क्षयकारकस्य लेभे वरं तारकमारकस्य  ॥ ६.३१ ॥ सर्वस्य पूज्यं हि वरोत्तमाङ्गं सम्पूज्यते लिङ्गवरं हरस्य अनेन पर्याप्तमतीव मूढः प्राप्तुं पदं यच्छति यत्करोति  ॥ ६.३२ ॥ ब्रह्मात्र वृद्धो हरिरत्र लिङ्गं सुराऽसुराश्चैव समर्चयन्ति तथापि नूनं सुविचारयान्ति को वाऽधिको वाऽस्ति समो हरेण  ॥ ६.३३ ॥ तेनैव चक्राङ्कसरोरुहाङ्कौ लिङ्गाङ्कितं यस्य जगद्भगाङ्कम् हस्ते प्रबद्धे नवकङ्कणे वै पश्यन्ति मूढाः खलु दर्पणेन  ॥ ६.३४ ॥ पुण्यं पवित्रं स्तवनं व्यासेनोक्तं महात्मना  । कृतं देवाधिनाथस्य सर्वकल्मषनाशनम्  ॥ ६.३५ ॥ प्रतिपूज्य यथा न्यायमर्घपाद्यैरनुक्रमात् । उवाच मधुरं वाक्यं प्रसादः क्रियतां मयि  ॥ ६.३६ ॥ देयं तस्य फलं देव यः पुमान् छ्रद्धयाऽर्चति  । इति स्तुत्वा महेशानं ऋषयः शंसितव्रताः  ॥ ६.३७ ॥ नर्मदादक्षिणे कूले प्रयातास्ते यथातथम्  । अन्ये च ऋषयो देवा द्वैपायनमथाब्रुवन्  ॥ ६.३८ ॥ आश्रमस्ते महाभाग वायसैराकुलीकृतः  । यथा न वायसाः केऽपि प्रविशन्ति तपोवनम्  ॥ ६.३९ ॥ म्रियन्ते ते सदा सर्वे मूर्धा तेषां विशीर्यते  । व्यासेन शप्तास्ते सर्वे वायसा महतो भयात् ॥ ६.४० ॥ तस्मिंस्तीर्थे महाराज प्रविशन्ति न कर्हिचित् । ऋषयो वचनं श्रुत्वा व्यासस्य तु महात्मनः  ॥ ६.४१ ॥ नर्मदा दक्षिणे कूले सर्वमेव कृतं क्षणात् । तिष्ठन्ति मुनयः सर्वे देवस्याराधने रताः  ॥ ६.४२ ॥ आराध्य विधिना देवमस्तुवन् परमेश्वरम्  । यस्यास्ति शक्तिरित्यादि व्यासस्तुतिपरायणाः  ॥ ६.४३ ॥ स्तोत्रं तदेतत्त्रिदशेश्वरस्य व्यासेन भक्त्या कृतमीश्वरस्य  । प्रातः पठेद्यः स्मरति प्रयत्नात्काले स जातोऽनुचरो हरस्य  ॥ ६.४४ ॥ व्यासाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ  । व्यासस्तस्य भवेत्प्रीतो नर्मदा च प्रसीदति  ॥ ६.४५ ॥ एवं स्तुतो महादेवो व्यासेन तु महात्मना  । शिवो व्यासस्य सन्तुष्ट इदं वचनमब्रवीत् ॥ ६.४६ ॥ किं करोमि स्थितो विप्र वरं ब्रूहि यथेप्सितम्  । वरं ददामि ते प्रीतो येन त्वं सुखमेधसे  ॥ ६.४७ ॥   व्यास उवाच - नर्मदादक्षिणे कूले तिष्ठ त्वं चोत्तरे शिव  । आश्रमास्ते भविष्यन्ति सर्वे पुण्यतमाः स्मृताः  ॥ ६.४८ ॥ एवमुक्त्वा ततो व्यासं तत्रैवान्तर धीयत  । व्यासोऽपि चात्र वत्स्यामि दक्षिणं नर्मदे व्रज  ॥ ६.४९ ॥ ततश्च दण्डकाष्ठेन चालयामास नर्मदाम्  । नर्मदा चाब्रवीद्वाक्यं पूर्वमार्गेण सा गता  ॥ ६.५० ॥ ततो व्यासस्तु संक्रुद्धो युगान्ताग्निरिवाभवत् । व्यासस्तु कुपितो राजन् सन्तीर्णो द्विजसत्तमः  ॥ ६.५१ ॥ हुंकारिता च सा देवी नागता तत्र नर्मदा  । नाहं कोपवत विप्र प्रलयं यामि कर्हिचित् ॥ ६.५२ ॥ सप्तकल्पक्षये वृत्ते न मृताऽस्मीति नर्मदा  । ततो द्विजस्तु संजातो दक्षिणेन ततो गता  ॥ ६.५३ ॥ न वारिता च साऽनेन व्यासभीता महानदी  । उत्तरे मुनयः सर्वे कूले तिष्ठन्त्यनेकशः  ॥ ६.५४ ॥ ततस्ते हृष्टमनसो मुनयः शंसितव्रताः  । व्यासेन चार्जितं श्राद्धं तथाऽन्यैर्मुनिपुङ्गवैः  ॥ ६.५५ ॥ पितरो द्वादशाब्दानि तार्पितास्ते नराधिप  ॥ ६.५६ ॥   इति रेवाखण्डे नर्मदामाहात्ये षष्ठोऽध्यायः ॥     अध्याय ७   मार्कण्डेय उवाच - अन्यत्तीर्थं महापुण्यं सर्वपापप्रणाशनम्  । अश्वमेधसमुद्भूता नदी यत्र वराङ्गना  ॥ ७.१ ॥ स्नात्वा च सङ्गमे यत्र हयमेधफलं लभेत् । व्याधिभिर्मुच्यते यत्र नारी वा यदि वानरः  ॥ ७.२ ॥ श्राद्धं तत्र प्रकुर्वन्तः पितॄणां प्रीतिवर्धनम्  । त्रिपुर्यां पूर्वभागे तु दिशि याम्यां शिवः स्थितः  ॥ ७.३ ॥ अनुग्रहार्थं लोकानां शैवक्षेत्रं विदुर्बुधाः  । पञ्चाशीतिः कुरुक्षेत्रे पश्चाशीतिरिवात्र तु  ॥ ७.४ ॥ राहुसूर्यसमायोगे समानं कीर्तितं सुरैः  । श्राद्धे त्रीणि च लक्षाणि पुराणे कीर्तितानि वै  ॥ ७.५ ॥ तीर्थानां तानि अत्रैव तिष्ठन्ति नृपसत्तम  । यत्र तिष्ठति देवेशो माधवो मधुसूदनः  ॥ ७.६ ॥ उत्पलावर्तनामा च सहस्रमस्तको हरिः  । हरश्च द्विविधावे तौ तृतीया चैव नर्मदा  ॥ ७.७ ॥ तस्याः किं वर्ण्यते राजन् देवैरपि सवासवैः  । तत्र स्नात्वा महाराज सम्भवो न पुनर्भवेत् ॥ ७.८ ॥ पापयोनिं च न विशेद्यमलोकं न पश्यति  । अर्चनाद्देवदेवस्य गाणपत्यमवाप्यते  ॥ ७.९ ॥ उत्पन्नो हि हरिर्यत्र शङ्खचक्रगदाधरः  । उपास्यते सुरैः सर्वैर्ब्रह्मशक्रपुरोगमैः  ॥ ७.१० ॥ क्रोशमात्रं हरिक्षेत्रं कथं शोचन्ति मानवाः  । अत्रान्तरे मृता ये च कृमिकीटपतङ्गमाः  ॥ ७.११ ॥ तेऽपि यान्ति हरेर्लोकं किं पुनर्वैष्णवा नृप  । अवशः स्ववशोऽपि स्यात्प्राणत्यागं करोति यः  ॥ ७.१२ ॥ दशवर्षसहस्राणि राजा वैद्याधरे पुरे  । तिलोदकप्रदानेन पिण्डदानेन भारत  ॥ ७.१३ ॥ पितरस्तस्य तृप्यन्ति तृप्ता यान्ति परा गतिम्  । एकादश्यां निराहारो गन्धपुष्पैः समर्चयेत् ॥ ७.१४ ॥ रात्रौ जागरणं कृत्वा दीपमालां प्रबोधयेत् । द्वादश्यां पञ्चगव्यं तु हविष्यान्नेन पारणम्  ॥ ७.१५ ॥ भक्त्या तु भोजयेद्विप्रान् सहस्रं च सदक्षिणाम्  । ओं नमो भगवते वासुदेवाय  ॥ इमं मन्त्रं जपन् यस्तु शुचिर्भूत्वा समाहितः  ॥ ७.१६ ॥ न तस्य पुनराधानं जन्म चैव युधिष्ठिर  । अनेकभाविकं घोरं तूलराशिमिवानलः  ॥ ७.१७ ॥ तत्क्षणाद्दहते कृत्स्नमेधांसीवहुताशनः  । कल्पकल्पानुगौ देवौ नारायणमहेश्वरौ  ॥ ७.१८ ॥ दक्षिणां दिशमास्थाय रेवातीरे व्यवस्थितौ  । अर्चितौ च तौ देवेशौ सुरासुरगणैस्तथा  ॥ ७.१९ ॥ सिद्धविद्याधरैर्यक्षैर्गन्धर्वैः किन्नरैर्नरैः  । स्थाणुः पुण्यजलावर्ते ह्यवतार पुराकृतः  ॥ ७.२० ॥ अनुग्रहाय लोकानां देवानां हितकाम्यया  । ननाद सुमहानादं घोररूपं भयानकम्  ॥ ७.२१ ॥ पिनाकिना च शूलेन भित्त्वा चैव रसातलम्  । समानीता च सावित्री स्वर्गसोपानपद्धतिः  ॥ ७.२२ ॥ मानवाः क्षीणपापाश्च तथा यान्ति परां गतिम्  । अज्ञानतम सा ध्वस्ता नावरोहान्ति ये जनाः  ॥ ७.२३ ॥ आत्मानं नावमन्यन्ते पापोपहतचेतसः  । कल्पगां ये न सेवन्ते तेषां जन्म निरर्थकम्  ॥ ७.२४ ॥ अष्टाविंशतिरत्रैव लिङ्गानां तु स्वयम्भुवाम्  । पूजने संस्थिता राजन् छिवस्य च महात्मनः  ॥ ७.२५ ॥ स्थानेश्वरं महादेवं शूलपाणिं तथा परम्  । सप्तेश्वरं च कल्पेशं हिरण्यं जातवेदसम्  ॥ ७.२६ ॥ प्राजापत्यं सिद्धनाथं शशाङ्कनयनं तथा  । अनुकेशं तथा स्कन्दमाश्विनं तैजसं तथा  ॥ ७.२७ ॥ ब्रह्मेश्वरं चाग्निगर्भं श्रीकण्ठं च उमापतिम्  । नीलकण्ठं च खट्वाङ्गं महाकालं घटेश्वरम्  ॥ ७.२८ ॥ त्रिलोचनं त्र्यम्बकं च देवदेवं महेश्वरम्  । एतान्यन्यानि चैवेह सिद्धलिङ्गानि भारत  ॥ ७.२९ ॥ अनङ्गं कामदेवं च रतिप्रीतिसमन्वितम्  । सिद्धमन्वन्तरं चैव यत्रानङ्गत्रयोदशी  ॥ ७.३० ॥ रम्भातृतीय तत्रैव तथा कृष्णाष्टमी नृप  । विद्याधरी च तत्रैव उर्वशी च तिलोत्तमा  ॥ ७.३१ ॥ अहल्या मेनका चैव तथाऽन्याश्च वराङ्गनाः  । दाक्षायणी चानुमती चम्पका संभरायणी  ॥ ७.३२ ॥ एताश्चाऽन्याश्च तत्रैव बह्व्यः सिद्धा विशाम्पते  । केशवस्य पुरी रम्या पुण्या पापहरा नृप  ॥ ७.३३ ॥ सुरासुराणां सर्वेषां दानवानां च भारत  । स्वर्गमार्गप्रदा देवी तथा हरिहरात्मिका  ॥ ७.३४ ॥ एतत्ते कीर्तितं राजन् यथा वृष्टं पुरातनम्  । स्नानावगाहनात्पानाच्छ्रवणात्कीर्तनादपि  ॥ ७.३५ ॥ अनेकभाविकं घोरमघं नश्यति तत्क्षणात् । ततस्तस्मिन्महाभाग कपिलातीर्थमुत्तमम्  ॥ ७.३६ ॥ रेवाया उत्तरे कूले सर्वपापहरं परम्  । तत्र स्नात्वा नरो राजन्नारी वापि जितेन्द्रिया  ॥ ७.३७ ॥ तर्पयित्वा पितॄन् देवान्मुच्यते च ऋणत्रयात् । ब्राह्मणान् भोजयित्वा तु लभते परमाङ्गतिम्  ॥ ७.३८ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे व्यासतीर्थमहिमवर्णनो नाम सप्तमोऽध्यायः ॥     अध्याय ८   मार्कण्डेय उवाच - अथान्यत्परमं तीर्थं त्रिषु लोकेषु विश्रुतम्  । त्रिपुरी नाम विख्यातं रेवाया उत्तरेतटे  ॥ ८.१ ॥ सपादलक्षतीर्थानि यत्र तिष्ठन्ति भारत  । शतमष्टोत्तरं तत्र लिङ्गानां तु स्वयम्भुवाम्  ॥ ८.२ ॥ त्रिपुरः पातितो राजन् देवदेवेन शूलिना  । स्तोतव्यं किं परं तत्र सुरासुरनिषेवितम्  ॥ ८.३ ॥ लोकानुग्रहकं देवं स्वयं विद्धि महेश्वरम्  । गोकर्णं नाम विख्यातं भोगदं मोक्षदायकम्  ॥ ८.४ ॥ कीर्तनाद्देवदेवस्य स्नपनेनाऽर्चनेन च  । तोयेन नर्मदायास्तु ब्रह्महत्या प्रणश्यति  ॥ ८.५ ॥ गन्धधूपप्रदीपैश्च तथा विभवविस्तरैः  । अपि वर्षसहस्रेण पुण्यसंख्या न ज्ञायते  ॥ ८.६ ॥ यदा तदा शिवे दानं तस्य संख्या न विद्यते  । धन्यास्ते मानवा राजन् स्नात्वा पश्यन्ति ये हरम्  ॥ ८.७ ॥ कैलासे स वसेन्मर्त्यस्त्रिपुर्यां यो वसेन्नृप  । अकामात्कामतो वाऽपि प्राणत्यागं करोति यः  ॥ ८.८ ॥ हंसयुक्तविमानेन किङ्किणीरवशालिना  । छत्रेण ध्रियमाणेन सौवर्णेन विराजता  ॥ ८.९ ॥ झल्लरीतूर्यवाद्येन नृत्यगीतोत्सवेनच  । सुरासुरैर्वीक्ष्यमाणः सर्वालङ्कारभूषितः  ॥ ८.१० ॥ भुङ्क्ते तु विपुलान् भोगान् यावदिच्छन्महेश्वरे  । एवमेवाऽपि चान्यानि यानि काम्यानि मानुषैः  ॥ ८.११ ॥ त्रिपुरारिस्तु देवेशो यत्र तिष्ठति भारत  । त्रयस्त्रिंशत्प्रसिद्धानां देवानां कोटिभिः शिवः  ॥ ८.१२ ॥ त्रिपुर्यां निवसेद्यस्माच्छिवक्षेत्रमतः स्मृतम्  । क्रोशद्वयप्रमाणं तु शिवक्षेत्र प्रकीर्तितम्  ॥ ८.१३ ॥ अत्रान्तरे मृता ये च ते प्रयान्ति शुभां गतिम्  । ब्रह्मणा तु पुरा चेष्टं ब्रह्मयज्ञं मखोत्तमम्  ॥ ८.१४ ॥ शक्रेण देवराजेन कृतं क्रतुशतं पुरा  । गोकर्णं च महादेवं सर्वसिद्धिप्रदायकम्  ॥ ८.१५ ॥ वटेश्वरं तथा चान्यं सिद्धलिङ्गं सुरेश्वरम्  । ईश्वरं चैव कामेशमश्विभ्यामर्चितं हरम्  ॥ ८.१६ ॥ अनङ्गं वामदेवं च कपोतेश्वरमेव च  । सर्वेश्वरं सोमनाथं ऋणमोचनमेव च  ॥ ८.१७ ॥ कपालमोचनं देवं तथान्यमघनाशनम्  । इन्द्रेश्वरं च ब्रह्मेशं शिवं नारायणं भवम्  ॥ ८.१८ ॥ विश्वदेवं सिद्धनाथममरं चान्द्रमेव च  । सिद्धं विद्याधरं यज्ञमतुलं वासवं तथा  ॥ ८.१९ ॥ ईशानमग्निगर्भं च कुबेरमतुलं तथा  । गायत्रं चैव सावित्रं रोहिणीतीर्थमेव च  ॥ ८.२० ॥ दाक्षायणी चैव सती दक्षयज्ञहरा स्मृता  । रत्नावली सूर्यपत्नी सूर्यभामा च वारुणी  ॥ ८.२१ ॥ विष्णुर्मरीचिर्मैत्रेयऋष्यशृङ्गो विभाण्डजः  । तपस्वी शौनको गर्गो दुर्वासा उग्रतापसः  ॥ ८.२२ ॥ पञ्चायुतानि सिद्धानि त्रिपुर्यां नृपसत्तम  । अपि वर्षसहस्राणि न स्तोतुं शक्यते पुरी  ॥ ८.२३ ॥ त्रिपुरीक्षेत्रमाहात्म्यं शक्रेणापि नराधिप  । अनेकानि सहस्राणि क्षत्रियाणां युधिष्ठिर  ॥ ८.२४ ॥ दीक्षायज्ञविधानेन नाकपृष्ठमुपासते  । इतिहासं प्रवक्ष्यामि आदिकल्पे कृते युगे  ॥ ८.२५ ॥ स्वायम्भुवेऽन्तरे प्राप्ते कापिले कालसंज्ञके  । मनुर्नाम पुरा राजा चक्रवर्ती महायशाः  ॥ ८.२६ ॥ अयोध्यां स पुरीं लेभे सूर्यवंशो महीपतिः  । समाराध्य महादेवं शङ्करं मधुसूदनम्  ॥ ८.२७ ॥ अवध्या दानवैर्या तु निर्मिता विश्वकर्मणा  । वापीकूपसहस्रेण परिखाऽट्टालकेन वा  ॥ ८.२८ ॥ धनदस्य पुरी यद्वदलका नाम विश्रुता  । अयोध्या शोभना राजन् छक्रस्येवामरावती  ॥ ८.२९ ॥ धनधान्यसमाकीर्णा सर्वालङ्कारभूषिता  । ब्रह्मघोषनिनादेन भूमिं दिवमिवाकरोत् ॥ ८.३० ॥ साग्निहोत्रैश्च विद्वद्भिर्ब्राह्मणैर्वेदपारगैः  । चतुर्वर्णाश्च धर्मश्च प्राकृता इतरे जनाः  ॥ ८.३१ ॥ सपादलक्षवर्षाणि प्रजा सर्वा च जीवति  । न कार्मण्यजरारोगा दुर्भिक्षं न तु मृत्युभीः  ॥ ८.३२ ॥ स्वयं कामदुघा धेनुः पृथिवी सस्यशालिनी  । अन्यायेन च भूतेषु दत्ता हर्ता न विद्यते  ॥ ८.३३ ॥ नवखण्डां सप्तद्वीपां संशैलवनकाननाम्  । शशास मेदिनीं सर्वां यथा शक्रस्त्रिविष्टपम्  ॥ ८.३४ ॥ एकपत्नीगृहं यद्वद्गृहस्थस्य विराजते  । यज्ञदानसहस्रेण तर्पितास्सर्वदेवताः  ॥ ८.३५ ॥ यं यं प्रार्थयते कामं तं तमाप न संशयः  । एको दोषः परं तत्र नदी नैवाऽत्र विद्यते  ॥ ८.३६ ॥ राहुसोमसमायोगे देवखातं समाययौ  । स्नानं कर्तुं समाधाय ब्राह्मणैर्वैदपारगैः  ॥ ८.३७ ॥ विमानानां सहस्रेण गत्वा विशं नृपोत्तमः  । शङ्खतूर्यनिनादेन वेणुवीणास्वनेन च  ॥ ८.३८ ॥ सान्तः पुरपरीवारो वीक्ष्यमाणोऽङ्गनागणैः  । निर्वर्त्य पर्वकाले तु दानहोमविधिक्रियाम्  ॥ ८.३९ ॥ विवेश नगरीं पुण्यामयोध्यां देवनिर्मिताम्  । पौर्णमास्यां गते यामे स्वस्थे चैव नृपोत्तमे  ॥ ८.४० ॥ श्रूयते किङ्किणीशब्द आकाशे व्योमचारिणाम्  । गीतवादित्रयुक्तानां सहस्रं पङ्क्तिः वाजिनाम्  ॥ ८.४१ ॥ मनोहराणां यानानां दृष्ट्वा चैव दिवौकसाम्  । जगाम विस्मयं राजा भवनोपरि शोभितः  ॥ ८.४२ ॥ कस्यैतानि विमानानि ममैव भवनोपरि  । शयने शयने चैव कामभोगविवार्जितः  ॥ ८.४३ ॥ शोकोपहतचित्तस्य चिन्तया व्याकुलीकृतः  । किमिदं साहसं लोके विमानानां नभोपरि  ॥ ८.४४ ॥ एवं चिन्तयतस्तस्य सा निष्क्रान्ता निशा नृप  । उदिते च तथा सूर्ये धर्मकर्म समाप्य वै  ॥ ८.४५ ॥ वशिष्ठं प्राह राजर्षिरभिवाद्य नमस्कृतम्  । उपविष्टं यथा न्यायमासने देवनिर्मिते  ॥ ८.४६ ॥ इतिहासपुराणादि श्रावयन् विधिपूर्वकम्  । मनुना च पुरा पृष्टो वशिष्ठो मुनिपुङ्गवः  ॥ ८.४७ ॥ कस्यैतानि विमानानि ममोपरि महामुने  । केन कर्म्मविपाकेन दानेन नियमेन च  ॥ ८.४८ ॥ संशयो मे महाभाग त्रिकालज्ञ निवेदय  । कस्मिन् देशे कृतो यज्ञः स्वर्गकामफलप्रदः  ॥ ८.४९ ॥ येन याम्य क्षयांल्लोकान्नित्यान्तक विवार्जितान्  । क्षत्रवंशसमुत्पन्नो यस्तु वै शिक्षते क्षितिम्  ॥ ८.५० ॥ मातृकं पैतृकं वंशं यज्ञमिष्ट्वा दिवं नयेत् । स जातो येन भूलोकः सर्वथावद्यवर्जितः  ॥ ८.५१ ॥ अन्ये पुत्रत्वमापन्नास्ते तु क्लेशाय केवलम्  । एवमुक्तो वशिष्ठस्तु मनुना ब्राह्मणैः सह  । प्रसन्नस्त्वब्रवीत्तं तु वशिष्ठो मुनिसत्तमः  ॥ ८.५२ ॥ शृणुष्व त्वं महाभाग कथ्यमानं निबोध मे  । ब्रह्मणा गदितं पूर्वं कश्यपस्य महामुनेः  ॥ ८.५३ ॥ दक्षस्यात्रेर्गुरोश्चैव प्रजापतिरकल्पयत् । वेदश्रुतपुराणोक्तं तत्र कृत्स्नं मया श्रुतम्  ॥ ८.५४ ॥ हन्त ते कथयिष्यामि यथावदनुपूर्वशः  । पुराणवेदबाह्यं तु कर्म्म यत्क्रियते नृप  ॥ ८.५५ ॥ न तत्सन्तः प्रशंसन्ति धर्महानिश्च जायते  । नर्मदातीरमाश्रित्य त्रिपुरी नाम विश्रुता  ॥ ८.५६ ॥ यैरिष्टं तत्र यज्ञैस्तु दानहोमबलिक्रिया  । तेषां राजन् विमानानि स्थितान्युपरि वेश्मनः  ॥ ८.५७ ॥ न तां लङ्घयितुं शक्ताः सर्वे देवास्सवासवाः  । अतिक्रामन्ति ते स्वर्गं शिवेन सह मोदन्ते  ॥ ८.५८ ॥ विषादं त्यज राजेन्द्र गहना कर्म्मणां गतिः  । अन्यक्षेत्रे सहस्रं तु दत्तं तप्तं हुतं तथा  ॥ ८.५९ ॥ एकं तु कल्पगा तीरे तुल्यं भवति वा न वा  । शिवेन श्रावितं चासीत्पुराणं स्कन्दकीर्तितम्  ॥ ८.६० ॥ जम्बूद्वीपे महाराज एका देवी तु नर्मदा  । पापकर्मदुराचारान्नयते स्म दिवौकसम्  ॥ ८.६१ ॥ तेऽपि यान्ति न सन्देहः कल्पगातोयदर्शनात् । धर्मध्वजाश्च ये मर्त्यास्त्रिषु लोकेषु विश्रुताः  ॥ ८.६२ ॥ संसारार्णवमग्नानां पापोपहतचेतसाम्  । यानरूपावरारोहा त्रैलोक्ये सचराचरे  ॥ ८.६३ ॥ एकवक्त्रस्तु तत्पुण्यं न गुणान् स्तोतुमर्हति  । त्यक्त्वा चैव महाभाग ब्रह्मविष्णुमहेश्वरान्  ॥ ८.६४ ॥ संख्यां कर्तुं न शक्नोति तपसो दानकर्म्मणाम्  । न गङ्गायमुना चापि नदी चैव सरस्वती  ॥ ८.६५ ॥ इरावती वितस्ता च विपाशा कपिला तथा  । शोणश्च घर्घरश्चैव सारङ्गा बदरी तथा  ॥ ८.६६ ॥ पुण्या महानदी तापी गण्डकी च पयोष्णिका  । तुङ्गभद्रा महापुण्या भीमरथ्या महानदी  ॥ ८.६७ ॥ तीर्थानि सागराणां हि जम्बूद्वीपे वसन्ति हि  । देवखाततडागेषु गर्तेषु च सरित्सु च  ॥ ८.६८ ॥ किं फलं लभते मर्त्य इष्ट्वा यज्ञैर्नृपोत्तम  । अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति  ॥ ८.६९ ॥ पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति  । अयं यथा तथा धर्मः समं भारत वर्तते  ॥ ८.७० ॥ तस्मात्पापं न कुर्वीत चञ्चले जीविते सति  । श्रुत्वाख्यानमिदं राजा नर्मदाकीर्तनं शुभम्  ॥ ८.७१ ॥ आदिदेश ततोऽमात्यान् भृत्यांश्चैव सहस्रशः  । राजोपस्करमादाय यूयं गच्छतमाचिरम्  ॥ ८.७२ ॥ धेनूनां पञ्चलक्षाणि सवत्सानां च भारत  । श्यामकर्णहयानां च लक्षमेकं शितत्विषाम्  ॥ ८.७३ ॥ अयुतं च करीन्द्राणां घण्टाभरणसंयुजाम्  ॥ ८.७४ ॥ हिरण्यकोटीः पञ्चाशत्सर्वासृङ्मणयस्तथा  । सुमुहूर्ते सुनक्षत्रे चन्द्रे चैकादशे शुभे  ॥ ८.७५ ॥ नानादेशनृपैः सार्द्धं गीतवादित्रमङ्गलैः  । दिव्ययानसमारूढः स्तूयमानो मुहुर्मुहुः  ॥ ८.७६ ॥ ब्राह्मणैर्वेदविद्भिश्च प्रायाच्च त्रिपुरीं नृपः  । सप्तकल्पवहां पुण्यां सुरासुरनमस्कृताम्  ॥ ८.७७ ॥ आजन्मरूढैस्तु पापैः सान्तः पुरपरिच्छदः  । विमुक्तः पृथिवीपालः कल्पगा तोयदर्शनात् ॥ ८.७८ ॥ पृथिव्यां यानि तीर्थानि आसमुद्रान्तगोचरे  । मेकलातोयसंस्पर्शात्पवित्राणीह तान्यपि  ॥ ८.७९ ॥ स्नानं कृत्वा यथा न्यायं पितॄन् देवांश्च तर्पयन्  । अर्चयित्वा महेशानं गन्धपुष्पविलेपनैः  ॥ ८.८० ॥ दशयोजनपर्य्यन्तं यज्ञरूपं च मण्डपम्  । अकारयन्महाबाहुः सर्वधर्मपरायणः  ॥ ८.८१ ॥ हेमरूप्यमयं सर्वं यच्चान्यद्भोज्यभाजनम्  । अगस्त्यो गौतमो गर्गो विष्णुः शातातपस्तथा  ॥ ८.८२ ॥ अत्रिश्चैव वशिष्ठश्च पुलस्त्यः पुलहः क्रतुः  । भृगुरग्निर्मरीचिश्च कश्यपोऽथ मनुस्तथा  ॥ ८.८३ ॥ दुर्वासा याज्ञवल्क्यश्च भरद्वाजोऽथ भल्लुकः  । विश्वामित्रो जमदग्नी ऋष्यशृङ्गो विभाण्डकः  ॥ ८.८४ ॥ दक्षः पराशरो व्यासः काषायणबृहस्पती  । एते चान्ये च बहव ऋषयः शंसितव्रताः  ॥ ८.८५ ॥ चतुर्विद्यावेदविदो यज्ञकर्म्मविशारदाः  । तीर्थं वै पुष्करं यद्वद्ब्रह्मविष्णुशिवात्मकम्  ॥ ८.८६ ॥ तत्र प्रावर्तयद्यज्ञं हयमेधमनुत्तमम्  । आहूता देवताः सर्वा देवेन्द्रः पाकशासनः  ॥ ८.८७ ॥ तर्पिता अर्घपाद्यैश्च मधुपर्कैश्च विष्टरैः  । ततो निवर्तितो यज्ञो यथोक्तो वेदकर्म्मणा  ॥ ८.८८ ॥ तर्पिता ब्राह्मणास्सर्वे यथा विभवविस्तरैः  । हारकेयूरकटकैः कण्ठाभरणभूषणैः  ॥ ८.८९ ॥ केचित्कुङ्जरमारूढास्तथा च हयसंस्थिताः  । दिव्ययानसमारूढा दिव्यमालावलम्बिनः  ॥ ८.९० ॥ वयांसि पक्षिणो यत्र तथाऽन्ये वनचारिणः  । यज्ञोच्छिष्टेषु लुलिता जाताः सर्वे हिरण्मयाः  ॥ ८.९१ ॥ यं यं कामं प्रार्थयते तं तं प्राप्नोत्यसंशयम्  । घोषणा क्रियतां राष्ट्रे दण्डहस्तैस्तु किङ्करैः  ॥ ८.९२ ॥ पितृदेवमनुष्याश्च तृप्ता यान्ति परां गतिम्  । ब्रह्मविष्णुमहेशाना वरं दत्त्वा दिवं ययुः  ॥ ८.९३ ॥ अत्र यज्ञस्तपोदानं सर्वं भवति चाक्षयम्  । एवं निवर्तितो यज्ञो राज्ञश्चामिततेजसः  ॥ ८.९४ ॥ कृताञ्जलिपुटो भूत्वा मनुरित्याह कल्पगाम्  । चान्द्रायणसहस्रस्य सोमयागशतस्य च  ॥ ८.९५ ॥ त्वत्तोयपानमात्रेण समं भवति वा न वा  । लोकानां तारणार्थाय अवतीर्णा महानदी  ॥ ८.९६ ॥ त्वया व्याप्तं जगत्कृत्स्नं लोकाश्चैव चराचराः  । स्नानावगाहनात्पानात्स्मरणात्कीर्तनादपि  ॥ ८.९७ ॥ अनेकभाविकं पापं तूलराशिमिवानलः  । दहत्येवं हि तोयं ते नात्र कार्य्या विचारणा  ॥ ८.९८ ॥ स्वर्गसोपानभूताऽसि पितॄणां हितकाम्यया  । दिवं नय वरारोहे भूतग्रामं चतुर्विधम्  ॥ ८.९९ ॥ याः काश्चित्सरितो लोके तीर्थानि विविधानि च  । तेषां त्वं जननी देवि पितॄणां तारिणी परा  ॥ ८.१०० ॥ त्वया विना तु यत्तीर्थं धर्मकर्मशुभोदयम्  । सूर्येणैव विहीनं हि निरालोकं जगद्यथा  ॥ ८.१०१ ॥ सूर्याचन्द्रमसोर्भावः सामान्यः सर्वजन्तुषु  । समं वर्षति पर्जन्यः सस्येषु च तृणेषु च  ॥ ८.१०२ ॥ तथा त्वं सर्वलोकानां माता चैव गरीयसी  । अपि वर्षसहस्रेण गुणान् कीर्तयितुं शुभे  ॥ ८.१०३ ॥ ब्रह्मा बृहस्पतिश्चैव न शक्तोऽपि वरानने  । स्तोत्रं श्रुत्वा महाभागा मनोरमिततेजसः  ॥ ८.१०४ ॥ प्रत्युवाच वरारोहा मकरासनसंस्थिता  । सर्वाभरणशोभाढ्या चन्द्रकान्तिनिभानना  ॥ ८.१०५ ॥ वरं वृणु महाभाग तुष्टाऽस्मि मनसीप्सितम्  । नमस्कृत्य महादेवीं राजा वचनमब्रवीत् ॥ ८.१०६ ॥ यदि तुष्टा वरारोहे वरं दातुं ममेच्छसि  । तीर्थभूतं जगत्सर्वं कुरुष्व वरवर्णिनि  ॥ ८.१०७ ॥ अयोध्याविषये देशे स्रवन्त्यः सम्भवन्त्विति  । नानाविधास्तु सरितो गङ्गाद्यास्तु सुरालये  ॥ ८.१०८ ॥ यथा च पतितास्सर्वास्तथा त्वं कल्पगे कुरु  ॥ ८.१०९ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे त्रिपुरीवर्णनो नामाष्टमोऽध्यायः ॥     अध्याय ९   नर्मदोवाच - त्रेतायां प्रथमे पादे तव वंशे नृपोत्तम  । भगीरथ इति ख्यातः स गङ्गा मानयिष्यति  ॥ ९.१ ॥ सगराः षष्टिसाहस्रा अलाबुजसमुद्भवाः  । कपिलस्य तु मार्गेण हये पातालगामिनि  ॥ ९.२ ॥ पितुराज्ञाऽवसाने तु विदार्य धरणीं ततः  । हयं तु वासुदेवेन सागरास्ते विदुर्बुधाः  ॥ ९.३ ॥ प्रविष्टाः सागरास्ते तु रसातलतलं गताः  । तानहं पूरयिष्यामि आत्मतोयेन सुव्रत  ॥ ९.४ ॥ एवं वृतो वरस्तावच्छेषं वृणु नरेश्वर  । पादे द्वितीये त्रेतायाः कालिन्दी च सरस्वती  ॥ ९.५ ॥ सरयूर्गण्डकी नाम महाभागा विनिःसृताः  । भगीरथ इति ख्यातस्तव वंशे भविष्यति  ॥ ९.६ ॥ भागीरथी च विख्याता भविष्यति सरिद्वरा  । गङ्गा च जाह्नवी चैव समभागा प्रकीर्तिता  ॥ ९.७ ॥ ख्यातिं यास्यन्ति तास्सर्वाः कन्याद्वीपे न संशयः  । आगच्छन्ती तु सा गङ्गा जह्नुना च महर्षिणा  ॥ ९.८ ॥ हस्तेनाकृष्य सा पीता यथान्यत्प्राकृतं जलम्  । दिव्यं वर्षसहस्रं तु उदरे च विसर्पिता  ॥ ९.९ ॥ विषण्णवदनो राजा तदासीत्स भगीरथः  । निष्कलं मे तपस्तप्तं शिवसेवा च निष्कला  ॥ ९.१० ॥ मया तु सेवितं ह्येतज्जगत्सर्वं चराचरम्  । किं करोमीति निश्चित्य महेशं शरणं गतः  ॥ ९.११ ॥ शिवाज्ञा सयुतो भूत्वा लोकानां हितकामया  । आगतश्च पुनर्मोहात्तां गङ्गां स महायशाः  ॥ ९.१२ ॥ उवाच वचनं राजनृषिः क्रोधसमन्वितः  । गङ्गाया मोक्षणं कर्तुं यो मामाराधयिष्यति  ॥ ९.१३ ॥ गङ्गाया मोक्षणं तत्र कर्तव्य नाऽत्र संशयः  । तस्य तद्वचनं श्रुत्वा जह्नोरमिततेजसः  ॥ ९.१४ ॥ तमेवाराथयामास तपसोग्रेण भारत  । ततस्तुष्टस्तु भगवान्मुमोचोत्तरवाहिनीम्  ॥ ९.१५ ॥ ततः प्रभृति लोकेऽस्मिञ्जाह्नवीति प्रकीर्तिता  । एतत्ते कथितं राजंस्त्रेतायां यद्भविष्यति  ॥ ९.१६ ॥ तत्रैवाऽन्यं प्रवक्ष्यामि मर्कटीतीर्थमुत्तमम्  । यत्र स्नात्वा महाराज कामतोऽकामतोऽपि वा  ॥ ९.१७ ॥ चान्द्रायणशतस्योक्तं यत्पुण्यं तदवाप्नुयात् ।   युधिष्ठिर उवाच - संक्षेपाच्छ्रुतमेतद्धि विस्तरेण तपोधन  ॥ ९.१८ ॥ कथं तु मर्कटीतीर्थं तन्मे कथय सुव्रत  ।   मार्कण्डेय उवाच - आसीत्त्रेतायुगे राजा सत्यसेनो महातपाः  ॥ ९.१९ ॥ राज्ञी तस्य प्रिया चासीन्नाम्ना शृङ्गारवल्लरी  । जातिस्मरा तु सुभगा केवलं मर्कटानना  ॥ ९.२० ॥ कदाचित्स महीपालो मृगया प्रियया सह  । जगाम नर्मदातीरं नानाद्रुमलतायुतम्  ॥ ९.२१ ॥ स्थापयित्वा तु तां देवीं वनान्तरमगात्ततः  । क्रीडमाना च सा तत्र वंशगुल्मे स्वकं शिरः  ॥ ९.२२ ॥ वृष्ट्वा विस्मयमापन्ना पार्श्वस्थं कंचिदब्रवीत् । गृहीत्वैतच्छिरः शीघ्रं नर्मदाया जले क्षिप  ॥ ९.२३ ॥ निक्षिप्तमात्रे शिरसि राज्ञी चन्द्राननाऽभवत् । एतस्मिन्नन्तरे राजा प्राप्तस्तत्र प्रियाऽन्तिकम्  ॥ ९.२४ ॥ स दृष्ट्वा तादृशं तस्या मुखं पूर्णशशिप्रभम्  । पृच्छति स्म प्रियां राजा विस्मयाविष्टचेतनः  ॥ ९.२५ ॥ कथयामास वृत्तान्तं पूर्वजन्मसमुद्भवम्  । अत्राहं मर्कटीवासं तीरे वै नार्मदे शूभे  ॥ ९.२६ ॥ कदाचित्क्रीडमानाऽहं वंशं भित्त्वा ह्यकामतः  । ततः कालवशाज्जीर्णं शरीरं पतितं जले  ॥ ९.२७ ॥ शिरस्तत्रैव संलग्नं कपिवक्त्राऽस्मि तेन वै  । इदानीं नर्मदातोये निक्षिप्ते शिरसि प्रिय  ॥ ९.२८ ॥ मुखं मे तीर्थमाहात्म्याच्चन्द्रबिम्बसमप्रभम्  । श्रुत्वा स तीर्थमाहात्म्यं विस्मयोत्फुल्ललोचनः  ॥ ९.२९ ॥ पुरोहितं समाहूय स्नातुं तत्र प्रचक्रमे  । स्नात्वा तत्र विधानेन हेमकोटिशतं ददौ  ॥ ९.३० ॥ तदा प्रभृति राजेन्द्र मर्कटीतीर्थमुच्यते  । पूर्वभागस्थितं तस्य भृगुतीर्थमनुत्तमम्  ॥ ९.३१ ॥ तत्र स्नात्वा तु कार्तिक्यां नर पापात्प्रमुच्यते  । स्वर्गदो मोक्षदश्चैव देवस्तु नरकेश्वरः  ॥ ९.३२ ॥ देवस्य चाग्रे वंशो वै सम्मुखो यत्र दृश्यते  । पूर्वभागे स्थितं तत्र तस्मिन् वंशे तु निर्मले  ॥ ९.३३ ॥ त्रिलोचन इति ख्यातं तथैव भ्रुकुटिस्थितम्  । तृतीयं लोचनं दृष्ट्वा भृगुस्तु मुनिसत्तम  ॥ ९.३४ ॥ प्रणम्य दण्डवद्भूमौ स्तोतुं समुपचक्रमे  ।     भृगुरुवाच - प्रणमामि जने संस्थं भूतेशं भूतिदं हरम्  ॥ ९.३५ ॥ भाव्यं भर्गं पशुपतिं भुवनेश्वरमेव च  । दोषमात्रविहीनं च नित्यविज्ञानविग्रहम्  ॥ ९.३६ ॥ परद्रव्यापहरणात्परदारनिषेवणात् । पराभवात्पराभूतं रक्ष मां कल्मषात्प्रभो  ॥ ९.३७ ॥ आत्माभिमानमुदितं क्षणभङ्गुरके तथा  । कुपथाभिमुखं दीनं त्राहि मां परमेश्वर  ॥ ९.३८ ॥ दीनद्विजवरस्यार्थे प्रज्ञाने परितो भव  । वृष्ट्वा सदा शङ्करस्त्वं मूढं मां किं विलम्बसे  ॥ ९.३९ ॥ तृष्णां हर हरात्यर्थं लक्ष्मीं मे देहि निश्चलाम्  ॥ ९.४० ॥ नित्यं छिनत्ति मोहं पापं हन्ति तारणं विदधाति  । तव तीर्थमात्रगमनं तदपि न संचितं महेशान  ॥ ९.४१ ॥ भूतिमूलविभूढस्य विभागं तन्निरर्थकम्  । करुणाहृदयं नाम स्तोत्रमेतद्भृगूदितम्  ॥ ९.४२ ॥ यः पठेत्प्रातरुत्थाय स याति परमां गतिम्  । स्तोत्रेणानेन सन्तुष्टः शिवः प्रोवाच तं भृगुम्  ॥ ९.४३ ॥ सर्वं दास्यामि ते विप्रवरं यन्मनसीप्सितम्  । सिद्धिं चैव पुनः श्लाघ्यां यत्सुरैरपि दुर्लभाम्  ॥ ९.४४ ॥   भृगुरुवाच - यदि तुष्टोऽसि देवेश वरं दातुमिहेच्छसि  । मम नाम्नाऽस्य तीर्थस्य ख्यातिर्भवति भूतले  ॥ ९.४५ ॥ अवतारय चात्मानं भृगुक्षेत्रे महेश्वर  ।   शङ्कर उवाच - एवं भवतु विप्रेन्द्र तव नाम्ना भविष्यति  ॥ ९.४६ ॥ क्षेत्रं पापहरं पुण्यं देवानामपि दुर्लभम्  । पितृपुत्रविसंवादः क्रोधाज्जातः कथञ्चन  ॥ ९.४७ ॥ अस्य तीर्थस्य माहात्म्यात्स तु शान्तिं गमिष्यति  । ततः प्रभृति ये देवा ब्रह्माद्याः किन्नरा नराः  ॥ ९.४८ ॥ उपासते भृगुक्षेत्रं यत्र तुष्टो महेश्वरः  । दर्शनात्स्पर्शनात्तस्य मुच्यते ब्रह्महत्यया  ॥ ९.४९ ॥ स्नानं यः कुरुते तत्र मुच्यते स ऋणत्रयात् । अवतारः कृतो राजन् युगे तत्र स्वयम्भुवा  ॥ ९.५० ॥ तत्र क्षेत्रे नरश्रेष्ठ अष्टौ रुद्राः प्रकीर्तिताः  । भृगुश्चैव तथा शूली वेदश्चन्द्रमुखस्तथा  ॥ ९.५१ ॥ अट्टहासस्तथा कालः कराली चाष्टमस्तथा  । अष्टौ रुद्रास्समुत्पन्नास्तस्मिन् क्षेत्रे युधिष्ठिर  ॥ ९.५२ ॥ तेन रम्यं च धन्यं च भृगुक्षेत्रमुदाहृतम्  । अयने विषुवे चैव संक्रान्तौ ग्रहणेषु च  ॥ ९.५३ ॥ व्यतीपाते दिनच्छेदे छायायां तु गजस्य च  । स्नानं दानं तथा होमं तर्पणं देवतार्चनम्  ॥ ९.५४ ॥ सर्वं तदक्षयं राजंस्तस्मिन् क्षेत्रे न संशयः  । स्नातस्य च भृगुक्षेत्रे एकरात्रोषितस्य च  ॥ ९.५५ ॥ यत्पुण्यं जायते पुंसो न तत्क्रतुशतैरपि  । दर्शे भाद्रपदे मासे शुक्लपक्षे विशेषतः  ॥ ९.५६ ॥ नरः प्रदक्षिणां कृत्वा भृगुतीर्थस्य संयतः  । तत्क्षणाद्विरजो भूत्वा शिवलोके महीयते  ॥ ९.५७ ॥ अस्य तीर्थस्य माहात्म्यान्मुच्यते सर्वपातकैः  । मर्कट्याः पश्चिमे भागे ह्यर्कतीर्थमुदाहृतम्  ॥ ९.५८ ॥ तत्र नित्यं स्थितो भानुः सर्वदेवनमस्कृतः  । नरः प्रदक्षिणां कृत्वा सर्वपापैः प्रमुच्यते  ॥ ९.५९ ॥ माहात्म्यं तस्य देवस्य शृणु राजन् समासतः  । पुरा गन्धर्वराजस्तु मोहनो नाम नामतः  ॥ ९.६० ॥ ब्रह्मणस्तु सभां प्राप्तस्तदाराधनतत्परः  । तत्र दुर्वाससं दृष्ट्वा रूपेणानेन गर्वितः  ॥ ९.६१ ॥ अज्ञानेनाऽवमानेन स जहास मुनिं नृप  । स्मेराननं समालोक्य तं शशाप मुनिस्तदा  ॥ ९.६२ ॥ चित्रकुष्ठी दुराचारो भव त्वं रूपगर्वितः  । स तु शापभयात्प्राह मुनिं गन्धर्वराट्ततः  ॥ ९.६३ ॥ शापान्तं कुरु मे विप्र बालिशस्य प्रसादतः  ।   दुर्वासा उवाच - गच्छ गन्धर्वराज त्वं त्रिपुर्यां नर्मदातटम्  ॥ ९.६४ ॥ यस्मिन्नास्ते स्वयं देवः समग्रभयनाशनः  । भासते भास्करं नाम विख्यातं चोत्तरे तटे  ॥ ९.६५ ॥ तत्र स्नानान्महाराज शापान्तस्ते भविष्यति  । स जगाम पुनर्नत्वा ततो वै नर्मदातटम्  ॥ ९.६६ ॥ तत्र स्नात्वा विधानेन पूजयामास भास्करम्  । त्रिरात्र्याराधितो भानुः प्रातः प्रोवाच तं नृप  ॥ ९.६७ ॥ वरं वृणु महाभाग यत्ते मनसि वर्तते  ।   गन्धर्व उवाच - यदि तुष्टोऽसि देवेश वरं दातुमिहेच्छसि  ॥ ९.६८ ॥ चित्रकुष्ठं विनश्येत त्वत्प्रसादेन मे प्रभो  । एवमस्त्विति तं प्राह गन्धर्वाधिपतिं तदा  ॥ ९.६९ ॥ शापान्मुक्तो जगामाथ स्वपुरं प्रति भारत  । एतत्ते कथितं राजन् छिवेन परिकीर्तितम्  ॥ ९.७० ॥ सावित्र्याराधनं तत्र पुत्रार्थं किल भारत  । तस्मिंस्तीर्थे नरः स्नात्वा समभ्यर्च्य च भास्करम्  ॥ ९.७१ ॥ पुत्रवान् व्याधिमुक्तश्च जायते नाऽत्र संशयः  । कोटीश्वरं तु तत्रैव विद्धिदक्षिणभागतः  ॥ ९.७२ ॥ तमभ्यर्च्य विधानेन कोटिलिङ्गार्चनात्फलम्  । नरः प्राप्नोति राजेन्द्र सत्यं सत्यं वदाम्यहम्  ॥ ९.७३ ॥ कोटितीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः  । तत्र यः सन्त्यजेत्प्राणानवशः स्ववशोऽपिवा  ॥ ९.७४ ॥ सर्वपापविनिर्मुक्तः शिवलोके महीयते  ॥ ९.७५ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डेऽर्कतीर्थमाहात्म्ये नवमोऽध्यायः ॥     अध्याय १०   मार्कण्डेय उवाच - दक्षिणे तस्य तीर्थस्य कल्पगातीरमाश्रितम्  । सोमेनाराधितं तीर्थं भुक्तिमुक्तिफलप्रदम्  ॥ १०.१ ॥ तत्र स्नात्वा दिवं यान्ति मृतास्ते न पुनर्भवाः  । दक्षिणे तस्य देवस्य स्थितः शक्रेश्वरः शिवः  ॥ १०.२ ॥ शक्रेणाराधितः पूर्वं सर्वकामसमृद्धये  । अन्यत्तीर्थं प्रवक्ष्यामि ब्रह्मकुण्डमिति स्मृतम्  ॥ १०.३ ॥ यत्रास्ते भगवान् विष्णू रेवा चोत्तरवाहिनी  । तत्र स्नात्वा महाराज वैष्णवं लोकमाप्नुयात् ॥ १०.४ ॥ दर्शे चैव व्यतीपाते तिलतोयप्रदानतः  । श्राद्धस्य करणात्तत्र पितॄणां तृप्तिरक्षया  ॥ १०.५ ॥ उदीची नर्मदा यत्र प्रतीची यत्र जाह्नवी  । क्षेत्रं गच्छ नृपश्रेष्ठ प्राची यत्र सरस्वती  ॥ १०.६ ॥ ब्रह्मकुण्डोत्तरे भागे विद्धि देवं सनातनम्  । अम्बरीषमिति ख्यातं माधवं मधुसूदनम्  ॥ १०.७ ॥ एकादश्यां समभ्यर्च्य स्नात्वा यस्तु नराधिप  । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति  ॥ १०.८ ॥ तस्यैव पश्चिमे भागे हंसतीर्थं नराधिप  । तत्र स्नात्वा पुरा राजन् हंसा वै त्रिदिवङ्गताः  ॥ १०.९ ॥ तत्रापि कुरुते श्राद्धं दानं चैव नराधिप  । हंसतीर्थप्रभावेण तिर्यग्योनौ न जायते  ॥ १०.१० ॥ पश्चिमे तस्य भागे तु लिङ्गं परमसिद्धिदम्  । महाकालमिति ख्यातं यन्मयाराधितं पुरा  ॥ १०.११ ॥ तमभ्यर्च्य विधानेन शिवलोकमवाप्नुयात् । अथान्यत्संप्रवक्ष्यामि तीर्थराजमनुत्तमम्  ॥ १०.१२ ॥ मातृतीर्थमिति ख्यातं लिङ्गं च मातृकेश्वरम्  । तत्र स्नातस्य राजेन्द्र हयमेधफलं भवेत् ॥ १०.१३ ॥ तत्प्रवाहमतिक्रम्य यद्वा रेवोत्तरं महत् । सप्तविंशोद्भवः शिवस्तत्र लोकेषु गीयते  ॥ १०.१४ ॥ तत्र स्नात्वा पितृभ्यश्च तोयपिण्डप्रदानतः  । सर्वकामसमृद्धात्मा शिवलोके महीयते  ॥ १०.१५ ॥ तत्र यद्दीयते दानं किंचिद्वापि युधिष्ठिर  । तस्य संख्या न विद्यते इत्याह भगवान् छिवः  ॥ १०.१६ ॥ तत प्रतीच्यां लिङ्गन् तु ब्रह्मेश्वरमिति श्रुतम्  । ब्रह्मणा साधितं सद्यः सर्वकामफलप्रदम्  ॥ १०.१७ ॥ दर्शनात्तस्य देवस्य सर्वपापैः प्रमुच्यते  । अङ्गारे वा चतुर्दश्यां तदभ्यर्च्य विधानतः  ॥ १०.१८ ॥ शिवभक्तिपरो मर्त्यः शिवलोके महीयते  । अन्यत्तीर्थं प्रवक्ष्यामि स्वर्गद्वारमनुत्तमम्  ॥ १०.१९ ॥ तत्र स्नातो नरव्याघ्र स्वर्गलोके महीयते  । तत्र पश्चिमभागे तु लिङ्गं सिद्धेश्वरं परम्  ॥ १०.२० ॥ तत्र सिद्धेश्वरं चैव तीर्थं पापप्रणाशनम्  । तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  ॥ १०.२१ ॥ पौषे मासि सिताष्टम्यां तमभ्यर्च्य विधानतः  । दत्त्वा तु कपिलां धेनुं स्वर्गलोके महीयते  ॥ १०.२२ ॥ तस्मादुत्तरतो विद्धि सङ्गमं लोकविश्रुतम्  । गङ्गायमुनयोर्नित्यं रेवायाश्च नराधिप  ॥ १०.२३ ॥ तत्र स्नातस्य राजेन्द्र अश्वमेधफलं भवेत् । श्राद्धं तत्र प्रकुर्वीत पितॄणां प्रीतिवर्द्धनम्  ॥ १०.२४ ॥   राजोवाच - गङ्गा च यमुना चात्र समायाते कथं मुने  । एतद्विस्तरतः सर्वं प्रब्रूहि मुनिपुङ्गव  ॥ १०.२५ ॥   मार्कण्डेय उवाच - शृणु राजन्महाभाग कथ्यमानं निबोध मे  । मतङ्गो नाम राजर्षिरासीद्धर्मपरायणः  ॥ १०.२६ ॥ शिवभक्तो महायोगी त्रिपुर्यां वेदवित्तमः  । षण्मासभोजी धर्मात्मा हत्वा करिवरं स्वयम्  ॥ १०.२७ ॥ षष्ठे मासे तु संप्राप्ते यथावद्विधिपूर्वकम्  । पितृयज्ञं तु निर्वर्त्य शेषं भुङ्क्ते नराधिप  ॥ १०.२८ ॥ एवं तपसि तप्ते तु कालेन महता ततः  । सप्तर्षयः समायातास्तेन मार्गेण भारत  ॥ १०.२९ ॥ स तान् दृष्ट्वा नमस्कृत्य अर्घपाद्यैरपूजयत् । कुशासनोपविष्टांस्तु प्रोवाच मुनिसत्तमः  ॥ १०.३० ॥ धन्योऽस्मि पितृमेधे यत्संप्राप्ता मे भवादृशाः  । तत्तस्य वचनं श्रुत्वा मतङ्गस्य महामुने  ॥ १०.३१ ॥ ऋषयश्चिन्तयामासुरन्योऽन्यं वै तदा नृप  । मांसेन पितृमेधोऽस्य कथं त्याज्यो भवेदिति  ॥ १०.३२ ॥ चिन्ताविष्टान्मुनीन् दृष्ट्वा वशिष्ठः प्राह तं मुनिम्  । गङ्गायमुनयोर्योगे स्नानं कृत्वा महामुने  ॥ १०.३३ ॥ भोक्षामहे वयं सर्वे नात्र कार्या विचारणा  । तस्य तद्वचनं श्रुत्वा मतङ्गः प्राह तान् हसन्  ॥ १०.३४ ॥ गङ्गायमुनयोर्योगे स्नानं चात्र भविष्यति  । इत्युक्त्वा ध्यानमास्थाय स गङ्गां यमुनां तथा  ॥ १०.३५ ॥ समाह्वयत्मुनिश्रेष्ठः समायाते तु तत्क्षणात् । स्नानं कुरुध्वं मुनयो गङ्गायमुनसङ्गमे  ॥ १०.३६ ॥ ते दृष्ट्वा तादृशं कर्म्म मुनेस्तस्य महात्मनः  । विस्मयाविष्टहृदयाः प्रशशंसुश्च तं मुनिम्  ॥ १०.३७ ॥ ततस्तु मुनयः सर्वे स्नानं कृत्वा यथाविधि  । पितृयज्ञं तु निर्वर्त्य मतङ्गस्य ययुर्दिवम्  ॥ १०.३८ ॥ गङ्गा च यमुना चैव प्रविष्टे सप्त कल्पगां  । इत्थं स सङ्गमो जातः सर्वपापहरः परः  ॥ १०.३९ ॥ अमासोमसमायोगे स्नानं यः कुरुते नरः  । सर्वधर्मसुसम्पन्नः शिवभक्तिपरायणः  ॥ १०.४० ॥ उद्धृत्य पूर्वजान् सप्तचैवापरांस्तथा  । दिव्यदेहसमापन्नो दिव्याभरणभूषितः  ॥ १०.४१ ॥ दिव्ययान समारूढः स्तूयमानोऽप्सरोगणैः  । तत्क्षणाद्विरजो भूत्वा स्वर्गलोके महीयते  ॥ १०.४२ ॥ अस्य तीर्थस्य माहात्म्यान्मुच्यते सर्वपातकैः  । नैरन्तर्येण षण्मासाज्जितक्रोधो जितेन्द्रियः  ॥ १०.४३ ॥ स्नानं यः कुरुते तत्र पूजयेच्च महेश्वरम्  । पथिकः कारणाद्वापि म्लेच्छदेशेऽपि वा क्वचित् ॥ १०.४४ ॥ यत्र तत्र मृतः सोऽपि प्राप्नुयाच्छिवसन्निधिम्  । स्नानं दान तपो होमः संयोगे चैव पर्वणि  ॥ १०.४५ ॥ यदत्र क्रियते तस्य पुण्यसंख्या न विद्यते  । एतत्ते मे कृतं राजंस्त्रिपुरीक्षेत्रवर्णनम्  ॥ १०.४६ ॥ श्रवणं यस्य राजेन्द्र दैवतैरपि दुर्लभम्  । एतच्छ्रुत्वा महाराज नर्मदाकीर्तनं शुभम्  ॥ १०.४७ ॥ नमस्कृत्य वरारोहां कामिकं यानमास्थितः  । विवेश नगरीं पुण्यामयोध्यां देवनिर्मिताम्  ॥ १०.४८ ॥ मुदा परमया युक्तो यथा पूर्वं तथैव सः  । एतत्ते कीर्तितं राजन् यथावदनुपूर्वशः  ॥ १०.४९ ॥ शिवेन कथितं पूर्वं स्कन्दस्य तु महात्मनः  । श्रवणात्कीर्तनात्चैव शिवलोके महीयते  ॥ १०.५० ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे मातङ्गाख्यानं नाम दशमोऽध्यायः ॥   अध्याय ११ अथान्यत्परमं तीर्थं सुरासुरनमस्कृतम्  । योगतीर्थमिति ख्यातं सर्वपापप्रणाशनम्  ॥ ११.१ ॥ योगी स्नात्वा विधानेन योगान्ते त्रिदिवं गतः  । तत्र स्नात्वा नरो राजंस्तिर्यग्योनौ न गच्छति  ॥ ११.२ ॥ सर्वपापविनिर्मुक्तो विष्णुलोके महीयते  । अथान्यत्परमं तीर्थं ध्रुवो यत्र प्रकाशते  ॥ ११.३ ॥ ध्रुवतीर्थे नरः स्नात्वा सर्वकामफलोदये  । ध्रुवेश्वरं महादेवं भक्त्या यस्तु प्रपूजयेत् ॥ ११.४ ॥ दशायुतानि राजा वै पुरे वैद्याधरे शुभे  । नाक्षत्रं नाम तीर्थं तु नर्मदातीरमाश्रितम्  ॥ ११.५ ॥ यत्र ऋक्षेश्वरो देवः सर्वपापप्रणाशनः  । सप्तविंशतिसंसिद्धिं नक्षत्राणि गतानि वै  ॥ ११.६ ॥ तस्य तीर्थस्य माहात्म्याद्दिवि दीव्यन्तिदेवताः  । तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  ॥ ११.७ ॥ अथान्यत्परमं तीर्थं वाराहं नाम विश्रुतम्  ॥ ११.८ ॥ महाशूकररूपेण धात्री यत्र समुद्धृता  । एकादश्यां नरः स्नात्वा कृत्वा चैव यथोदितम्  ॥ ११.९ ॥ उपवासपरो भूत्वा द्वादश्यां तु युधिष्ठिर  । वैष्णवस्तु शुचिर्भूत्वा वाराहं च समर्चयेत् ॥ ११.१० ॥ पुष्पोपहारधूपैश्च गन्धदीपविलेपनैः  । वर्षलक्षं तु साग्रं वै लोके क्रीडति वैष्णवे  ॥ ११.११ ॥ ब्रह्मचारी जितक्रोधो विष्णुधर्मपरायणः  । भक्त्या भोजयते यस्तु विप्रान् वैष्णवकांस्तथा  ॥ ११.१२ ॥ लेखयित्वा विष्णुधर्मान् वस्त्रालङ्कारभूषितान्  । निवेदयेद्ब्राह्मणाय श्रोत्रियाय विशेषतः  ॥ ११.१३ ॥ पुराणं नर्मदाख्यानं श्रावयेच्च समाहितः  । वरदाश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः  ॥ ११.१४ ॥ भवन्ति तस्य सत्यं वै नाऽत्र कार्य्या विचारणा  । यावदक्षरसंख्यानं यावत्पत्रसमुच्चयः  ॥ ११.१५ ॥ तावद्युगसहस्राणि स्वर्गलोके महीयते  । विद्यादानात्परं दानं नान्य लोकेषु गीयते  ॥ ११.१६ ॥ अदीपा च यथा रात्रिरनादित्यं यथा नभः  । विद्याहीनं तथा सर्वमन्धे तमसि मज्जति  ॥ ११.१७ ॥ एतत्ते कथितं सर्वं विद्यादानस्य यत्फलम्  । सर्वदानफलं तस्य विद्यादानप्रभावतः  ॥ ११.१८ ॥ अथान्यत्परमं तीर्थं चान्द्रायणमिति स्मृतम्  । शशाङ्के रोहिणीयुक्ते पौर्णमास्यां महोत्सवे  ॥ ११.१९ ॥ शशाङ्कभूषणं देवं सर्वसिद्धिप्रदायकम्  । अर्चयित्वा विधानेन स्वर्गलोके महीयते  ॥ ११.२० ॥ पौर्णमास्यां तु कुरुते राहुसूर्यसमागमे  । तिलोदकं पिण्डदानं पुत्रः परमधार्मिकः  ॥ ११.२१ ॥ पितरस्तस्य तृप्यन्ति पापोपहतचेतसः  । सर्वं पाखण्डयुक्तं च आवृतं कलिना तथा  ॥ ११.२२ ॥ पुराणवेदधर्माश्च दानं यज्ञस्तपस्तथा  । आच्छादितमिदं पुण्यं हेतुकैः पापकर्मभिः  ॥ ११.२३ ॥ नग्नैर्मलिनदीनैश्च कलौ लोके दिगम्बरैः  । तस्माद्धर्मपरैर्नित्यमुपास्या नर्मदा नदी  ॥ ११.२४ ॥ सौम्ये तु द्वादशादित्यं तीर्थं पुण्यविवर्धनम्  । तत्र स्नात्वा नरो राजन्नर्चयित्वा तु भास्करम्  ॥ ११.२५ ॥ संक्रान्तौ विषुवे चैव सूर्यलोके महीयते  । एकस्मिन् भोजिते विप्रे लक्षं भवति भोजितम्  ॥ ११.२६ ॥ तिलान्नं च हिरण्यं च यथा शक्त्या ददाति यः  । शुक्लपक्षस्य माघस्य शुभा षष्ठी च सप्तमी  ॥ ११.२७ ॥ तस्यां दानप्रभावेण ह्युपवासपरायणः  । दशवर्षसहस्राणि सूर्यलोके महीयते  ॥ ११.२८ ॥ तीर्थमाप्सरसं नाम याम्यां दिशि समाश्रितम्  । चम्पका सीमपा नामा केशिनी भामिनी तथा  ॥ ११.२९ ॥ कौमुदी सुप्रभा चैव उत्पला च महोदया  । निषादयोनिं संप्राप्ताः पूर्वजन्मनि भारत  ॥ ११.३० ॥ एता आप्सरसं देवं गौरी चैव सुरेश्वरी  । माघे मासि तृतीयायां निराहाराश्च निर्जलाः  ॥ ११.३१ ॥ उदकैः स्नापयित्वा तु बिल्वपत्रैरपूजयन्  । दशवर्षसहस्राणि सावधानास्तु नार्मदैः  ॥ ११.३२ ॥ सर्वकामसमृद्धास्ता अप्सरोभिः सुपूजिताः  । सर्वालङ्कारशोभाढ्या नानावसनभूषिताः  ॥ ११.३३ ॥ तस्य तीर्थस्य माहात्म्यात्संसिद्धिं परमां गताः  । अथान्यत्कथयिष्यामि पुण्यतीर्थमनुत्तमम्  ॥ ११.३४ ॥ यत्र स्नातस्य विधिवत्कन्यादानफलं भवेत् । शङ्करं नाम लिङ्गं तु उत्तरस्यां दिशि स्मृतम्  ॥ ११.३५ ॥ अर्चयित्वा तु तं देवं दर्शे चैव नराधिप  । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते  ॥ ११.३६ ॥ अथातः संप्रवक्ष्यामि सङ्गमं लोकविश्रुतम्  । दत्तात्रेया नदी यत्र सङ्गता सह रेवया  ॥ ११.३७ ॥ सौम्यभागे वरारोहासुरासुरनमस्कृता  । तत्र स्नात्वा च दत्त्वा च अर्चयित्वा तु केशवम्  ॥ ११.३८ ॥ पापिष्ठा ये दुराचारा धर्मकर्मबहिष्कृताः  । प्रभावात्तस्य तीर्थस्य तेऽपि यान्ति हरेः पुरम्  ॥ ११.३९ ॥ मेधातिथिः करः स्कन्दः सावर्णिः कौशिको मनुः  । काश्यपो गालवश्चैव मैत्रेयस्तपसां निधिः  ॥ ११.४० ॥ एते चान्येऽपि बहवो ऋषयः संशितव्रताः  । तीर्थस्याऽस्य प्रभावेण शंसिद्धिं परमां गताः  ॥ ११.४१ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे तीर्थमहिमवर्णनो नामैकादशोऽध्यायः ॥   अध्याय १२   मार्कण्डेय उवाच - अथ शृणुष्व राजेन्द्र दक्षिणां दिशमाश्रितम्  । शैवं गाञ्जालभेदं च संगमं सुरपूजितम्  ॥ १२.१ ॥ तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  । यः कुर्यात्पितृदेवानां तर्पणं पिण्डपातनम्  ॥ १२.२ ॥ पितरस्तस्य तृप्यन्ति यावच्चन्द्रार्कतारकम्  । महोत्सवे च कौमुद्यां कार्त्तिक्यां चैव पर्वणि  ॥ १२.३ ॥ गाञ्जालेश्वरलिङ्गं च अर्चयेत्सिद्धिदायकम्  । हरिकेशश्चक्रवर्ती कन्यापुरपतिः पुरा  ॥ १२.४ ॥ तीर्थस्याऽस्य प्रभावेण मुक्तो भूद्वत्सगोवधात् ।   मार्कण्डेय उवाच - ममास्ति संशयस्तात सुमहांल्लोमहर्षणः  ॥ १२.५ ॥ कथं राजनि गोहत्या कथं मुक्तश्च गोवधात् ।   मार्कण्डेय उवाच - शृणु राजन् कथां दिव्यामितिहासं पुरातनम्  ॥ १२.६ ॥ सोमवंशे नृपश्चासीत्सत्यधर्मव्रते स्थितः  । देवानीक इति ख्यातो हरिकेशस्तदात्मजः  ॥ १२.७ ॥ सर्वलक्षणसम्पूर्णश्चक्रवर्ती महाबलः  । अनेकाश्च मखास्तेन राजन्निष्टा महात्मना  ॥ १२.८ ॥ ख्यातं कन्यापुरं तस्य धनदस्यालका यथा  । चिरायुषः प्रजाः सर्वा धनधान्यसमन्विताः  ॥ १२.९ ॥ तुङ्गभद्रेति विख्याता श्रीशैले त्रिपुरान्तिके  । उक्ता पातालगङ्गेति मल्लिकार्जुनदर्शनात् ॥ १२.१० ॥ पूर्वभागे ततस्तस्य श्रीधामं नाम खेटकम्  । नाना मुनिसमाकीर्णं देवकोटिसमावृतम्  ॥ १२.११ ॥ ललितोद्वाहिता तत्र शिवेन परमात्मना  । पुरा त्वस्यायुषा नाम प्रजापतिरकल्पयत् ॥ १२.१२ ॥ सुप्रभा नाम तस्यास्तु विख्यातमभवत्तथा  । देव्याः पूर्वावतारोऽयं कथितस्ते विशाम्पते  ॥ १२.१३ ॥ द्वितीये हिमवत्पुत्री पार्वती च उमा तथा  । तृतीये दक्षदुहिता नाम्ना गौरीति विश्रुता  ॥ १२.१४ ॥ पुण्यतीर्थे च क्षेत्रेऽस्मिन् हरिकेशः प्रतापवान्  । सुप्रभा निकटे नाम सुप्रभो राजसत्तम  ॥ १२.१५ ॥ शशास मेदिनीं राजा सर्वधर्मपरायणः  । लक्षमेकं तु दोग्ध्रीणां राहुसूर्यसमागमे  ॥ १२.१६ ॥ निष्काणां तु सहस्रं वै प्रतिगङ्गामकल्पयत् । सर्वाभरणशोभाढ्यामेकां गां चोपवेशयत् ॥ १२.१७ ॥ ब्राह्मणांश्च समाहूय वेदविद्याबहुश्रुतान्  । पञ्चभिर्दिवसैः पूर्वं राहुसूर्यसमागमे  ॥ १२.१८ ॥ प्रयागे तत्र योगे वा इत्युक्तं वेदपारगैः  । दैवोपकृतयोगेन पूर्वकर्म्मकृतेन च  ॥ १२.१९ ॥ आग्नेयी हूयते चेष्टी राज्ञाऽनलसमागमे  । अग्नावाहवनीयेऽत्र रौद्रैर्मन्त्रैः सुतेजसैः  ॥ १२.२० ॥ पातालादुत्थितो वह्णिर्युगान्ताग्निसमप्रभः  । दग्धं गोमण्डलं कृत्स्नमयुतं ब्रह्मचारिणाम्  ॥ १२.२१ ॥ भस्मीभूतं च तत्सर्वं मण्डपं पुरमेव हि  । हरिकेशो विषण्णात्मा प्रवेष्टुं वै हुताशनम्  ॥ १२.२२ ॥ आसनादुत्थितो राजा सान्तः पुरपरिच्छदः  । अमात्यैः संवृतस्तावत्समयज्ञैर्बलोत्तरैः  ॥ १२.२३ ॥ हाहाकारो महानासीत्त्रिषु लोकेषु भारत  । उवाच वचनं राजा ब्राह्मणान् वेदपारगान्  ॥ १२.२४ ॥ ब्राह्मणस्यैव हत्याया गवां चैव विशेषतः  । अपि वर्षसहस्रेण निष्कृतिर्न विधीयते  ॥ १२.२५ ॥ धेनूनां चैव वत्सानां ब्राह्मणानां यथागतिः  । सा गतिर्मे भवेन्नित्यं सत्यमेतद्ब्रवीम्यहम्  ॥ १२.२६ ॥   ब्राह्मण उवाच - गच्छ त्वं महाभाग कल्पग्रामं पुरोत्तमम्  । अगस्तिर्भगवान् यत्र कश्यपो भृगुरेव च  ॥ १२.२७ ॥ भारद्वाजोऽत्रिगर्गौ च गौतमो मनुरेव च  । याज्ञवल्क्यो वशिष्ठश्च ऋषयः शंसितव्रताः  ॥ १२.२८ ॥ तत्र गत्वा महाराज प्रायश्चित्तं प्रगृह्यताम्  । महर्षीणां मतेनैव वेदशास्त्रार्थदर्शिनाम्  ॥ १२.२९ ॥ एवमुक्तो ययौ राजा पादचारी द्विजैः सह  । विवेश नगरीं पुण्यां ब्रह्मलोकसमां नृपः  ॥ १२.३० ॥ महर्षींस्तत्र तान् दृष्ट्वा सोऽभिवाद्य प्रणम्य च  । निश्चयं चिरकालं तु तेषामेवाग्रत स्थितः  ॥ १२.३१ ॥   ऋषय ऊचुः॒ स्वागतं ते नृपश्रेष्ठ फलं कर्मसहस्रशः  । किमागमनकार्यं च सत्यमेतद्वदस्व नः  ॥ १२.३२ ॥ तेषां तद्वचनं श्रुत्वा ऋषीणामूर्द्ध्वरेतसाम्  । कृताञ्जलिपुटो भूत्वा वृत्तान्तं स्वं न्यवेदयत् ॥ १२.३३ ॥ दैवाद्विपद्यते कार्यं संसिद्धमपि भो द्विजाः  । दशाऽयुतं गवां दग्धं द्विजानामयुतं तथा  ॥ १२.३४ ॥ अनुग्रहं बहु मन्ये प्रायश्चित्तमथोदितम्  ।     ब्राह्मणा ऊचुः॒ दशलक्षाणि गायत्र्यास्तीर्थे तीर्थे जपं कुरुं  ॥ १२.३५ ॥ अयुतं तु गवां दत्त्वा सहिरण्यं नृपोत्तम  । कोटिहोमं तु कुर्वीत सहस्रशतदक्षिणम्  ॥ १२.३६ ॥ प्रयागं च महातीर्थं गच्छेद्वाराणसीं शुभाम्  । केदारं च तथेशानं गङ्गासागरसङ्गमम्  ॥ १२.३७ ॥ पितृतीर्थं गयां चैव नैमिषं पुष्करं तथा  । मायापुरीं हरिक्षेत्रं गङ्गाद्वारं महाफलम्  ॥ १२.३८ ॥ तीर्थेष्वेतेषु चान्येषु यावद्द्वादशवत्सरान्  ॥ १२.३९ ॥ अनेन क्रमयोगेन शुद्धिस्ते नात्र संशय  । मुक्तिस्ते भविता राजन् ब्राह्मणानां प्रभावतः  ॥ १२.४० ॥ दत्तं ते श्रुतिवाक्येन प्रायश्चित्तं द्विजोत्तमैः  । पादपूजा द्विजेन्द्राणां कर्तव्या च विधानतः  ॥ १२.४१ ॥ कुरुक्षेत्रं जगामाथ कर्तुं सोमसवं नृपः  । विचिन्त्यैवं स्वाघन्यासं सरस्वत्यां समाश्रयत् ॥ १२.४२ ॥ जपति स्म शिवस्तोत्रं हरं विष्णुं सरस्वतीम्  । कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्  ॥ १२.४३ ॥ कुरुक्षेत्रस्य नाम्नाऽपि नरः पापात्प्रमुच्यते  । अखिलशब्दमहौषधप्रक्षालितसकलाभूतकलङ्का  । मुनिभिरुपासिततीर्था सरस्वतीह हरतु मे दुरितम्  ॥ १२.४४ ॥ राज्ञस्तद्वचनं श्रुत्वा प्राह पापहरा नदी  । विषादं त्यज राजेन्द्र शृणु मे वचनं परम्  ॥ १२.४५ ॥ उपदेशं प्रदास्यामि स्थातुं तव नृपोत्तम  । अनेकभाविकं घोरं स्मरणादेव नश्यति  ॥ १२.४६ ॥ ब्रह्महत्या सहस्रं तु गोहत्यालक्षमेव च  । न च मोचयितुं शक्ता गङ्गा चैव सरिद्वरा  ॥ १२.४७ ॥ चराचरेऽस्य लोकेऽस्मिन् कर्त्री तिष्ठति कल्पगा  । दीपादित्यादिभिर्वीक्ष्य यथान्धत्व प्रणश्यति  ॥ १२.४८ ॥ तथा नाशयते पापं कल्पगा सरितां वरा  । दानैर्दग्धा पुरा चाहं क्षत्रियाणामनेकधा  ॥ १२.४९ ॥ ग्रस्ताऽहं तेन पापेन नृपदक्षिणया ततः  । शुक्लतः कृष्णतां चाहं प्राप्ता भो पृथिवीपते  ॥ १२.५० ॥ द्वादशाऽब्दे चतुर्विंशे स्नानं कर्तुं समागमम्  । ग्रस्ते वै राहुणा सूर्ये कोटितीर्थे नराधिपः  ॥ १२.५१ ॥ प्रत्यक्षं मे शरीरं त्वं पश्य तेजः समुज्ज्वलम्  । स्नात्वा तु शिवमभ्यर्च्य बहु स्वर्णं मखोत्तमम्  ॥ १२.५२ ॥ कुरु तत्र नृपश्रेष्ठ तेन ते निष्कृतिर्भवेत् । ये मृता ब्राह्मणा गावस्तेषामस्थिप्रवाहनम्  ॥ १२.५३ ॥ नर्मदोदकसम्पर्काद्दिवि देवत्वमाप्यते  । तिलोदकप्रदानेन तेषां मुक्तिः परा भवेत् ॥ १२.५४ ॥ श्रुत्वैतत्कथितं वाक्यं सरस्वत्या नृपश्च ताम्  । नमस्कृत्य समुत्थाय कन्यापुरमगात्ततः  ॥ १२.५५ ॥ सान्तः पुरपरीवारो मुदा परमया नृपः  । तेनाज्ञप्तास्ततो भृत्याः सर्वसम्भारसभृताः  ॥ १२.५६ ॥ यज्ञोपस्करमादाय मेकला यत्र गच्छत  । अस्थि भस्म यथान्यायं नीतं कर्मकरैस्ततः  ॥ १२.५७ ॥ प्रावाहयत्कल्पगायां मन्त्रयुक्तेन वारिणा  । अस्थ्यादि पूजयित्वा च यथा विधमनुत्तमम्  ॥ १२.५८ ॥ देवांश्च ब्राह्मणांस्तत्र तर्पयित्वा कृताञ्जलिः  । प्रवाहो निर्गतस्तत्र नर्मदायां समाविशत् ॥ १२.५९ ॥ स गाञ्जालेति विख्यातो नर्मदा सङ्गमो नृप  । गाञ्जालसिद्धलिङ्गं च सूर्यकोटिसमप्रभम्  ॥ १२.६० ॥ दिव्ययानसमारूढा दग्धाः कालाग्निना तु ये  । आशीर्वादपरास्सर्वे हरिकेशं प्रतुष्टुवुः  ॥ १२.६१ ॥ त्वत्प्रसादान्महाभाग दिवि देवत्वमागताः  । देवदुन्दुभिनिर्घोषैर्वेणुवीणारवैस्तथा  ॥ १२.६२ ॥ दिव्ययानसमारूढा गतास्ते वैष्णवं पदम्  । हरिकेशो नृपश्रेष्ठः परया च मुदायुतः  ॥ १२.६३ ॥ सप्तकल्पवहां देवीं नर्मदा लोकपावनीम्  । नमस्कृत्य सरिच्छ्रेष्ठां स्तुतिं चक्रे समाहितः  ॥ १२.६४ ॥ नमस्तेऽस्तु सरिच्छ्रेष्ठे सप्तकल्पनिवासिनि  । यत्र तत्र नरः स्नात्वा मुक्तो भवति कल्मषात् ॥ १२.६५ ॥ न तस्य पुनरावृत्तिर्घोरे संसारसागरे  । जन्मान्तरसहस्रेण न त्वां स्तम्भयते बली  ॥ १२.६६ ॥ जह्नुना हि पुरा पीता करतोयेन जाह्नवी  । त्वया च पूरितं सर्वं विश्वं चैव चराचरम्  ॥ १२.६७ ॥ त्वत्प्रसादात्महादेवि मुक्तिश्चापि भवार्णवात् । प्रत्यक्षा कल्पगैतच्च स्तोत्रं श्रुत्वा नृपोदितम्  ॥ १२.६८ ॥   नर्मदोवाच - वरं वृणु महाभाग यत्ते मनसि वर्तते  । तस्यास्तद्वचनं श्रुत्वा हरिकेशोऽब्रवीदिदम्  ॥ १२.६९ ॥ यदि मे वरदादेवि पूतं मां परिकल्पय  । स्नानावगाहनात्पानात्स्मरणात्कीर्तनादपि  ॥ १२.७० ॥ सप्तजन्मकृतं पापं सद्य एव प्रणश्यतु  ।   रेवोवाच - एवमस्तु नृपश्रेष्ठ मत्प्रसादाद्भविष्यति  ॥ १२.७१ ॥ एवमुक्त्वा ततो देवी तत्रैवान्तर धीयत  । हरिकेशश्चक्रवर्ती साष्टाङ्गं प्रणिपत्य च  ॥ १२.७२ ॥ कामिकं यानमारुह्य सर्वालङ्कारभूषितः  । विवेश नगरं पुण्यं यथाशक्रोऽमरावतीम्  ॥ १२.७३ ॥ कालान्तरे ततः प्राप्ते राज्यं कृत्वा सुरालये  । सान्तः पुरपरीवारो भोगान् भुङ्क्ते स्म पुष्कलान्  ॥ १२.७४ ॥ एतत्ते कथितं राजन्महाभाग विशाम्पते  । द्वापरं वंशमैक्ष्वाकं ब्राह्मं वैवस्वतं तथा  ॥ १२.७५ ॥ कापिलं पुष्करं चेति सप्तकल्पान् विदुर्बुधाः  । कापिलं प्रथमं विद्धि प्राजापत्यं द्वितीयकम्  ॥ १२.७६ ॥ ब्राह्मं रौचं च सावित्रं बार्हस्पत्यं प्रभासकम्  । महेन्द्रमग्निकल्पं वैजयन्तं मारुतं तथा  ॥ १२.७७ ॥ वैष्णवं ब्रह्मरूपं च ज्योतिषं च चतुर्दशम्  । एते कल्पास्तु संख्याता न मृता येषु नर्मदा  ॥ १२.७८ ॥ एतत्ते कथितं राजन्नितिहासं पुरातनम्  । धन्यं यशस्यमायुष्यं महतां कीर्तिवर्द्धनम्  ॥ १२.७९ ॥ श्रवणात्कीर्तनाद्वापि मुच्यते सर्वकिल्विषात् ॥ १२.८० ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये गाञ्जालतीर्थवर्णनो नाम द्वादशोऽध्यायः ॥   अध्याय १३   मार्कण्डेय उवाच - अथान्यत्परमं तीर्थं सर्वपापविनाशनम्  । दिशि याम्यां समाख्यातं नाम्ना वै बालुकेश्वरम्  ॥ १३.१ ॥ पुण्यं प्रकीर्तितं तत्र लिङ्गं परमसिद्धिदम्  । तत्र स्नात्वा यथान्यायं हेमभारफलं लभेत् ॥ १३.२ ॥ शङ्कुकर्ण इति ख्यातो यक्षः परमसिद्धिदः  । उत्तरायणमासाद्य कन्या रेवासमागमे  ॥ १३.३ ॥ संजगाम नृपश्रेष्ठ शिवसंसक्तमानसः  । मणिमाणिक्यरत्नानि ब्राह्मणार्थमकल्पयत् ॥ १३.४ ॥ तावन्नृपस्तु तं स्थानात्स्थाणुं चैव महेश्वरम्  । चालयामास यक्षस्तु ततः क्रुद्धो महेश्वरः  ॥ १३.५ ॥ ददाह हस्तौ यक्षस्य विस्मयाविष्टचेतसः  । आकाशवचसा प्रोक्तं विषादं त्यज पुत्रक  ॥ १३.६ ॥ सुरसङ्घास्त्रयस्त्रिंशत्नैनं चालयितुं क्षमाः  । सुरासुरगुरून् देवं स्थाणुभूतं स्वयम्भुवम्  ॥ १३.७ ॥ किं पुनर्दानवा यक्षमानुषाश्चाल्पचेतसः  । क्षमयित्वा तु देवेशं शङ्कुकर्णो महेश्वरम्  ॥ १३.८ ॥ सूर्यकोटिसमप्रख्यं ज्वलन्तं दीप्ततेजसम्  । अज्ञानात्कृतमेतत्तु क्षन्तव्यं मयि पुत्रके  ॥ १३.९ ॥ उवाच वचनं देवं वरं देहि महेश्वर  । प्रसाद्य चाब्रवीद्यक्षस्तव भृत्यं वशं गतम्  ॥ १३.१० ॥ गणत्वं गणमध्ये तु देहि हे सुरसत्तम  । यक्षतीर्थमिति ख्यातं लिङ्गं वै बालुकेश्वरम्  ॥ १३.११ ॥ कर्तुमर्हसि देवेश तीर्थेऽस्मिन् सचराचरैः  । अयने चोत्तरे ह्यत्र स्नानदानमनुत्तमम्  ॥ १३.१२ ॥ इमं वरमहं मन्ये यदि तुष्टोऽसि शङ्कर  ।   शङ्कर उवाच - सर्वकाभफलावाप्तिर्मत्प्रसादाद्भविष्यति  ॥ १३.१३ ॥ एवमुक्त्वा महेशानस्तत्रैवान्तर धीयत  । शङ्कुकर्णो महातेजास्तीर्थस्यास्य प्रभावतः  ॥ १३.१४ ॥ दिव्ययानं समारुह्य ययौ माहेश्वरं पुरम्  । अथान्यत्परमं तीर्थं सर्वपापप्रणाशनम्  ॥ १३.१५ ॥ दिशि याम्यां समाख्यातं नाम्ना पूर्णमनोरथम्  । पुण्यकीर्तनलिङ्गं तु ब्रह्महत्याप्रणाशनम्  ॥ १३.१६ ॥ तत्र स्नात्वा महाराज गोसहस्रफलं लभेत् । हरिवर्मा पुरा चासीद्विराट्नगराधिपः  ॥ १३.१७ ॥ सर्वधर्मगुणोपेतो यज्ञयाजी महायशाः  । इष्टस्तत्र महायज्ञो येन वै कल्पगातटे  ॥ १३.१८ ॥ गोलक्षं तत्र दत्तं च हेमभारपरिष्कृतम्  । देवाश्च तार्पितास्तत्र ब्रह्माविष्णुर्बृहस्पतिः  ॥ १३.१९ ॥ ब्राह्मणाः पूजिता भक्त्या नानारत्नविभूषिताः  । प्रशशंसुश्च नृपतिं सुराः पूर्णमनोरथाः  ॥ १३.२० ॥ अथान्यत्कथयिष्यामि तीर्थात्तीर्थमनुत्तमम्  । रेवामत्स्यासमायोगे सुरासुरनमस्कृतम्  ॥ १३.२१ ॥ नाभागस्य च संवादमापस्तम्बस्य चानघ  । मन्वन्तरे चाक्षुषे वै संप्राप्ते द्वापरे युगे  ॥ १३.२२ ॥ नाम्ना मत्स्येश्वरं लिङ्गं जलमध्ये व्यवस्थितम्  । पूज्यते नागकन्याभिर्न तं पश्यन्ति मानुषाः  ॥ १३.२३ ॥ महातेजो मणिमयं चन्द्रबिम्बसमप्रभम्  । स्मरणाद्यस्य देवस्य ब्रह्महत्या प्रणश्यति  ॥ १३.२४ ॥   युधिष्ठिर उवाच - साधुभिः सह संवासात्के गुणाः परिकीर्तिताः  । काः कथाः कानि पुण्यानि सङ्गमे साप्तकल्पगे  ॥ १३.२५ ॥   मार्कण्डेय उवाच - अत्रैवोदाहरन्तीममितिहासं पुरातनम्  । नाभागस्य च संवादमापस्तम्ब तपोनिधेः  ॥ १३.२६ ॥ महर्षिश्चात्मवान् पूर्वमापस्तम्बो द्विजोत्तमः  । उपवासकृतारम्भो बभूव भगवांस्तथा  ॥ १३.२७ ॥ नित्यं क्रोधं च कामञ्च लोभं मोहं विसृज्य च  । रेवामत्स्यासमायोगे विवेश सलिलाशये  ॥ १३.२८ ॥ स मत्स्यैः सलिलावर्ते सरितश्चानुगैस्तदा  । तत्रान्योत्पतितैर्जालैः समानीतो महायशाः  ॥ १३.२९ ॥ तस्मादुत्तारयामासुः सलिलाद्ब्रह्मनन्दनम्  । तं दृष्ट्वा तपसा दीप्तं कैवर्ता भयविह्वलाः  ॥ १३.३० ॥ शिरोभिः प्रणिपत्योच्चैरिदं वचनमब्रुवन्  । अज्ञानात्क्रियमाणानामस्माकं क्षन्तुमर्हसि  ॥ १३.३१ ॥ किं वा किं च प्रियं तेऽद्य तदाज्ञापय सुव्रत  । स मुनिस्तन्महद्दृष्ट्वा मत्स्यानां कदनं कृतम्  ॥ १३.३२ ॥ कृपया परयाविष्टो दाशान् प्रोवाच दुःखितः  । दुःखितानीह भूतानि यो न भूतैः पृथग्विधैः  ॥ १३.३३ ॥ केवलात्म सुखेच्छातोऽवेन्नृशंसतरोऽस्ति कः  । अहोऽस्वस्थेष्वकारुण्यं स्वआर्थे चैव बलिर्वृथा  ॥ १३.३४ ॥ ज्ञानिनामपि चेद्यस्तु केवलात्महिते रतः  । ज्ञानिनो हि यथा स्वार्थमाश्रित्य ध्यानमाश्रिताः  ॥ १३.३५ ॥ दुःखार्तानीह भूतानि प्रयान्ति शरणं ततः  । योऽभिवाञ्छति भोक्तुं वै सुखान्येकान् ततो जनः  ॥ १३.३६ ॥ पापात्परतरं तं हि प्रवदन्ति मुमुक्षवः  । को नु मे स्यादुपायो हि येनाहं दुःखितात्मनाम्  ॥ १३.३७ ॥ अन्तःप्रविश्य भूतानां भवेयं सर्वदुःखभुक् । यन्ममास्ति शुभं किंचित्तद्दीनानुपगच्छतु  ॥ १३.३८ ॥ यत्कृतं दुष्कृतं तैश्च तदशेषमुपैतु माम्  । दृष्ट्वा तान् कृपणान् व्यङ्गाननङ्गान् रोगिणस्तथा  ॥ १३.३९ ॥ दया न जायते यस्य स रक्ष इति मे मतिः  । प्राणसंशयमापन्नान् प्राणिनो भयविह्वलान्  ॥ १३.४० ॥ यो न रक्षति शस्तोऽपि स तत्पापं समश्नुते  । आहूतानां नयार्तानां सुखं यदुपजायते  ॥ १३.४१ ॥ तस्य स्वर्गापवर्गौ च कलां नार्हन्ति षोडशीम्  । तस्माच्चैतानहं दीनां छक्तुं मीनान् सुदुःखितान्  ॥ १३.४२ ॥ यादृङ्मात्रं न पश्यामि किं पुनस्त्रिदशालयम्  । निशम्यैतन्मुनेर्वाक्यं दाशास्ते जातसंभ्रमाः  ॥ १३.४३ ॥ यथार्थं तु तथा सर्वं नाभागाय न्यवेदयन्  । नाभागोऽपि ततः श्रुत्वा तं द्रष्टुं ब्रह्मनन्दनम्  ॥ १३.४४ ॥ त्वरितः प्रययौ तत्र सामात्यः सपुरोहितः  । स सम्यक्पूजयित्वा तु देवकल्पं नृपस्ततः  ॥ १३.४५ ॥ प्रोवाच भगवन् विद्वन् किं करोमि तवाज्ञया  ।   आपस्तम्ब उवाच - श्रमेण महताविष्टाः कैवर्ता दुःखजीविनः  ॥ १३.४६ ॥ मम मूल्यं प्रयच्छेति यद्योग्यं मन्यसे नृप  ।   नाभाग उवाच - सहस्राणि शतं मूल्यं निषादेभ्यो ददाम्यहम्  ॥ १३.४७ ॥ निष्क्रयार्थं हि भगवन्नीतं ते ब्रह्मनन्दन  ।   आपस्तम्ब उवाच - नाहं शतसहस्रेण नियम्यः पार्थिव त्वया  ॥ १३.४८ ॥ सदृशं दीयतां मूल्यममात्यैः सह चिन्तय  ।   नाभाग उवाच - कोटिं प्रदीयतां मूल्यं निषादेभ्यो द्विजोत्तम  ॥ १३.४९ ॥ यद्येतदपि योग्यं नो ततो भूयः प्रदीयताम्  ।   आपस्तम्ब उवाच - राजन्नार्हा वयं कोटिमधिकं चापि पार्थिव  ॥ १३.५० ॥ सदृशं दीयतां मूल्यं ब्राह्मणैः सह संवद  ।   राजोवाच - अर्द्धं राज्यं समस्तं वा निषादेभ्यः प्रदीयते  ॥ १३.५१ ॥ एतन्मूल्यमहं मन्ये किं वालं मन्यसे द्विज  ।   आपस्तम्ब उवाच - अर्द्धं राज्यं समस्तं वा नाहमर्हामि वै नृप  ॥ १३.५२ ॥ सदृशं दीयतां मह्यं ऋषिभिः सह चिन्तय  । महर्षेस्तद्वचः श्रुत्वा नाभागस्तु विवादयन्  ॥ १३.५३ ॥ चिन्तयामास धर्मात्मा सामात्यः सपुरोहितः  । ततः कश्चिदृषिस्तत्र लोमशस्तु महातपाः  ॥ १३.५४ ॥ नाभागमब्रवीत्माभैः तोषयिष्यामि तं मुनिम्  ।   राजोवाच - ब्रूहि मूल्यं महाभाग मे ज्ञातिकुलबान्धवान्  ॥ १३.५५ ॥ निर्दग्धवानृषिः क्रुद्धस्त्रैलोक्यं सचराचरम्  । किं पुनर्मानवं दीनमत्यल्पं विषयात्मकम्  ॥ १३.५६ ॥   लोमश उवाच - त्वं समर्थो महाराज जगत्पूज्या द्विजोत्तमाः  । गावश्च दिव्यास्तस्माद्वै मूल्यमस्मै प्रदीयताम्  ॥ १३.५७ ॥ ततः श्रुत्वा तु वचनं स सामात्यपुरोहितः  । हर्षेण महताविष्टः प्रोवाचेदं वचो मुनिम्  ॥ १३.५८ ॥ उत्तिष्ठोत्तिष्ठ भगवन् कृतमेव न संशयः  । एतद्योग्यतं मूल्यं भवतो मुनिसत्तम  ॥ १३.५९ ॥   आपस्तम्ब उवाच - उत्तिष्ठाम्येव संप्रीत्या सम्यक्क्रीतोऽस्मि पार्थिव  । गोभ्यो मूल्यं न पश्यामि पवित्रं पापनाशनम्  ॥ १३.६० ॥ गावः प्रदक्षिणी कार्य्या वन्दनीया हि नित्यशः  । मङ्गलायतन दिव्यास्सृष्टास्त्वेताः स्वयम्भुवा  ॥ १३.६१ ॥ अप्यागाराणि विप्राणां देवतायतनानि च  । यद्गोमयेन शुद्ध्यन्ति किं ब्रूमो ह्यधिकं ततः  ॥ १३.६२ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तथैव च  । गवां पञ्च पवित्राणि पुनन्ति सकलं जगत् ॥ १३.६३ ॥ गावो मे चाग्रतो नित्यं गावः पृष्ठत एव च  । गावो मे हृदये चैव गवां मध्ये वसाम्यहम्  ॥ १३.६४ ॥ एव यः पठते नित्यं त्रिसन्ध्यं नियतः शुचिः  । मुच्यते सर्वपापेभ्यः स्वर्गलोकं स गच्छति  ॥ १३.६५ ॥ अग्रे ग्रासपरो भावः कर्तव्यो भक्तितोऽन्वहम्  । अकृत्वा स्वयमाहारं कुर्वन्नाप्नोति दुर्गतिम्  ॥ १३.६६ ॥ तेनाग्नयो हुतास्सम्यक्पितरश्चापि तार्पिताः  । देवाश्च पूजितास्तेन यो ददाति गवाह्निकम्  ॥ १३.६७ ॥ मन्त्रः सौरभेयी जगत्पूज्या नित्य विष्णुपदे स्थिता  । सर्वदेवमयी ग्रासं मया दत्तं प्रतीक्षताम्  ॥ १३.६८ ॥ रक्षणाद्ब्रह्मपुत्राणां गवां कण्डूयनात्तथा  । क्षीणार्तरक्षणाच्चैव ततः स्वर्गे महीयते  ॥ १३.६९ ॥ आदिर्हि गावो यज्ञस्य मध्यं चान्त्यं प्रकीर्तिताः  । क्षरन्ति तास्तु सकलं क्षीराज्यममृतं तथा  ॥ १३.७० ॥ तस्माद्गावः प्रदातव्याः पूजनीया हि नित्यशः  । स्वर्गस्य सङ्गमायैतास्सोपानं हि विनिर्मिताः  ॥ १३.७१ ॥ एतच्छ्रुत्वा निषादास्ते गवां माहात्म्यमुत्तमम्  । प्रणिपत्य महाभागमापस्तम्बमथाब्रुवन्  ॥ १३.७२ ॥   निषादा ऊचुः॒ सम्भाषा दर्शनस्पर्शवर्णनं कीर्तनं तथा  । पावनानि समस्तानि साधूनामिति नः श्रुतम्  ॥ १३.७३ ॥ सम्भाषा दर्शनं चैवमिहास्माभिः कृतं द्विज  । कुरुष्वानुग्रहं तस्मात्त्वां वयं शरणं गताः  ॥ १३.७४ ॥   आपस्तम्ब उवाच - एतां गां प्रतिगृह्णन्तु ततस्ते मुक्तकिल्बिषाः  । निषादाश्च गताः स्वर्गं सह मत्स्यैर्जलोद्भवैः  ॥ १३.७५ ॥ प्राणिनां प्रीतिमुत्पाद्य निन्दितेनाऽपि कर्मणा  । नरकं यदि पश्यामि वत्स्यामि स्वर्गमेव वा  ॥ १३.७६ ॥ यन्मया सुकृतं किंचिन्मनोवाक्कायकर्मभिः  । कृत तेनापि दुःखार्ताः सर्वे यान्तु शुभां गतिम्  ॥ १३.७७ ॥ ततस्तस्य प्रसादेन महर्षेर्भावितात्मनः  । निषादास्तेन वाक्येन सह मत्स्या दिवं गताः  ॥ १३.७८ ॥ तान् दृष्ट्वा अथ गतान् स्वर्गं समत्स्यान्मत्स्यजीविनः  । सामात्यभृत्यो नृपतिर्विस्मयादिदमब्रवीत् ॥ १३.७९ ॥ सेव्याः श्रेयोऽर्थिभिः सन्तः तीर्थं पुण्यं जलोत्तमम्  । क्षणोपासनमप्यत्र न तेषां निष्कलं भवेत् ॥ १३.८० ॥ सद्भिस्सह समासीत सद्भिः कुर्वीत सत्कथाम्  । आपस्तम्बो मुनिस्तत्र लोमशश्च महातपा  ॥ १३.८१ ॥ पदैस्तु विविधैरिष्टैर्बोधयामास तु नृपम्  । ततः संधारयामास धर्मबुद्धिं सुदुर्लभाम्  ॥ १३.८२ ॥ तथेति कृत्वा चोक्त्वा च नृपं तं प्रशशंसतुः  । अहो धन्योऽसि राजेन्द्र यत्ते धर्मपरामतिः  ॥ १३.८३ ॥ धर्मः सुदुर्लभः पुंसां विशेषेण महीक्षिताम्  । यदि राज्यमदाविष्टः स्वधर्मं न परित्यजेत् ॥ १३.८४ ॥ ततो जगति कस्तस्मात्पुनरभ्यधिको भवेत् । ध्रुवं धर्मश्च राज्यं वै मोहश्चैव सदा ध्रुवः  ॥ १३.८५ ॥ महाध्रुवश्च नरको राज्यं निन्दन्ति ते बुधाः  । राज्यं हि मन्यते मूढो नरो विषयलोलुपः  ॥ १३.८६ ॥ मनीषिणस्तु पश्यन्ति सदैव नरकोपमम्  । तस्माच्छोकश्च मोहश्च न कर्तव्यो मदस्त्वया  ॥ १३.८७ ॥ यदीच्छसि महाराज शाश्वतीं गतिमात्मनः  ।   मार्कण्डेय उवाच - इत्युक्त्वा महात्मानौ जग्मतुः स्वं स्वमाश्रमम्  ॥ १३.८८ ॥ नाभागोऽपि वरं लब्ध्वा प्रहृष्टस्त्वविशत्पुरम्  । एतत्ते कथितं राजन् ये गणाः सत्समागमे  ॥ १३.८९ ॥ माहात्म्यं वै गवां तद्वत्किं भूयः श्रोतुमिच्छसि  । रेवामत्स्यासमायोगे गवां माहात्म्यमुत्तमम्  ॥ १३.९० ॥ तत्र स्नात्वा महाराज मत्स्येश्वरमथाऽर्चय  । आपस्तम्बो महाभागो निषादा मत्स्यजीविनः  ॥ १३.९१ ॥ मत्स्यैः सह गताः स्वर्गं तीर्थस्यास्य प्रभावतः  । दिव्यकान्तिधराः सर्वे लोके क्रीडन्ति वैष्णवे  ॥ १३.९२ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे मत्स्येश्वरतीर्थवर्णनोनाम त्रयोदशोऽध्यायः ॥     अध्याय १४   मार्कण्डेय उवाच - अथान्यत्कथयिष्यामि तीर्थं पापविमोक्षणम्  । मत्स्यायाः शुभताप्याश्च सङ्गमे सुरसेवितम्  ॥ १४.१ ॥ देवो मत्स्येश्वरो नाम नागकन्याभिरर्चितः  । तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  ॥ १४.२ ॥ पञ्चवक्त्रास्त्रिनेत्राश्च मत्स्यतीर्थप्रभावतः  । कलहंस इति ख्यातो देवर्षिर्ध्यानतत्परः  ॥ १४.३ ॥ तस्याश्रमं परं रम्यं ब्रह्मर्षि विनिषेवितम्  । शाकमूलफलाहारो जपध्यानपरायणः  ॥ १४.४ ॥ सोऽतिष्ठदयुतं सार्द्धमेकपादेन भारत  । शिवध्यानपरो भूत्वा सर्वभूतहिते रतः  ॥ १४.५ ॥ ततस्तु ध्यानयोगेन तस्य देवः शतक्रतुः  । चकम्पे तपसा चासौ देवराजो भविष्यति  ॥ १४.६ ॥ हरिष्यति न सन्देहो पुरीं चैवामरावतीम्  । ब्राह्मणश्च सुरेशानः कुब्जो वामनरूपधृक् ॥ १४.७ ॥ जगाम वृद्धरूपेण कलहंसाश्रमं प्रति  । उवाच वचनं शक्रो ब्राह्मणं तपसि स्थितम्  ॥ १४.८ ॥ किमर्थं तपसे शीघ्रं काममेतद्ब्रवीहि मे  । आराधयसि कं देवं सत्यमेतत्तपोधन  ॥ १४.९ ॥ संहृत्य तपसा योगं प्रहसन्नब्रवीद्वचः  । जानामि त्वां महाभाग शक्रस्त्वं त्रिदशेश्वरः  ॥ १४.१० ॥ न कामयेऽहमिन्द्रत्वं राज्यं कुरु यथेप्सितम्  । आराधयाम्यहं देवं नान्यं देवं कथञ्चन  ॥ १४.११ ॥ एतच्छ्रुत्वा वचस्तस्य महर्षेरब्रवीद्वृषः  । वरं वृणु महाभाग यथा द्रक्ष्यसि शङ्करम्  ॥ १४.१२ ॥   कलहंस उवाच - विनाऽहं त्र्यम्बकं याचे नान्याद्देवादहो वरम्  । विजयी भव शक्र त्वं नान्यं वृणे वरं त्वहम्  ॥ १४.१३ ॥ एवमुक्तो ययौ शक्रः सर्वकामसमन्वितः  । ज्ञात्वा तस्य परां भक्तिं देवदेवो महेश्वरः  ॥ १४.१४ ॥ अदर्शयदथात्मानं नीलकण्ठं त्रिलोचनम्  । दृष्ट्वा रूपं महेशस्य साष्टाङ्गं प्रणिपत्य च  ॥ १४.१५ ॥ कलहंसो मुनिश्रेष्ठः स्तोतुं समुपचक्रमे  । नमोऽस्तु ते महादेव नीलकण्ठत्रिलोचन  ॥ १४.१६ ॥ नमः शिवाय शान्ताय शूलहस्त नमोऽस्तु ते  । नमः शिवाय शम्भवायाऽनाथाय नमो नमः  ॥ १४.१७ ॥ त्र्यम्बकाय महादेवेत्यादि नामादिभिःस्तुत ओं नमो देवाय शम्भवाय भूर्भुवः स्वः  । सोमरुद्रध्वान्तसूर्याय नमो रुद्राग्नये नमः  ॥ १४.१८ ॥ नमः शम्भो पञ्चवक्त्र महाशिव नमोऽस्तु ते  । स्वयम्भूवन पाताल नीलकण्ठ नमोऽस्तु ते  ॥ १४.१९ ॥ ब्रह्मशर्वसुरेशानहरिहराय नमो नमः  । ज्ञानशक्तिक्रियाशक्तिचराचर नमोऽस्तु ते  ॥ १४.२० ॥ हाटकाय नमस्तुभ्यमुमानाथ नमोऽस्तु ते  । ब्रह्मविष्णुमहेशाय सर्वज्ञाय नमो नमः  ॥ १४.२१ ॥ सद्योजातस्तथा घोरस्तत्पुरुषाय नमो नमः  । त्वया व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्  ॥ १४.२२ ॥ आदिमध्यान्तरूपाय कलिकाल नमोऽस्तु ते  । उमाकान्तार्धदेहाय श्रीकण्ठोरगभूषण  ॥ १४.२३ ॥ अनन्तगणरूपाय नागयज्ञोपवीतिने  । शब्दः स्पर्शश्च गन्धश्च रसो रूपं च पञ्चमम्  ॥ १४.२४ ॥ बुद्धिर्मनस्त्वहङ्कारो ह्यष्टमूर्ते नमोऽस्तु ते  । सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः  ॥ १४.२५ ॥ गभस्तिमांश्च त्वं कालो मृत्युर्धाता प्रकाशकः  । पृथिव्यापस्तथा तेजो वायुराकाशमेव च  ॥ १४.२६ ॥ सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च  । इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिर्जनेश्वरः  ॥ १४.२७ ॥ कलास्ते विष्णुब्रह्माद्या वेदो वैश्रवणो यमः  । कलाकाष्ठामुहूर्ताश्च पक्षमासर्तवस्तथा  ॥ १४.२८ ॥ संवत्सरस्त्वमेवासि कालचक्रो विभावसुः  । पुरुषः शाश्वतो योगो व्यक्ताव्यक्तः सनातनः  ॥ १४.२९ ॥ लोकाध्यक्षः सुराध्यक्षो विश्वकर्मा तमोनुदः  । वरुणः शीतभारश्च जीमूतो जीवनोऽरिहा  ॥ १४.३० ॥ भूतो यज्ञो भूतपतिर्लोकपालैर्निषेवितः  । मनः सुपर्णो भूतादिः सदाशिव नमोऽस्तु ते  ॥ १४.३१ ॥ जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो  । ब्रह्मविष्ण्वादिभिर्देवैर्यस्यान्तो नैव लभ्यते  ॥ १४.३२ ॥ भवसागरमग्नानां कः स्तोतुं शक्तिमान् भवेत् । अज्ञानाञ्ज्ञानतो वाऽपि शूलपाणे क्षमस्व तत् ॥ १४.३३ ॥   मार्कण्डेय उवाच - श्रुत्वा स्तोत्रमिदं देवः कलहंसस्य भारत  । वरं वृणु महाप्राज्ञप्रीतः स्तोत्रेण तेऽनघ  ॥ १४.३४ ॥   कलहंस उवाच - यदि तुष्टोऽसि मे देव वरं दातुमिहेच्छसि  । कलहंसेश्वरं नाम तीर्थलिङ्गं सुरेश्वर  ॥ १४.३५ ॥ अक्षया देवदेवाऽत्र होमदानबलिक्रियाः  । अत्राक्षयं कृतं सर्वं त्वत्प्रसादात्महेश्वर  ॥ १४.३६ ॥ शिवाज्ञा वर्तते तेऽत्र नरः स्वर्गमवाप्नुयात् । उत्क्रान्तिं कुरुते यस्तु अवशः स्ववशोऽपि वा  ॥ १४.३७ ॥ स्तवेनानेन य स्तौतियस्त्वा स्तोष्यति शङ्कर  । ब्रह्महा वा सुरापो वा स्तेयी च गुरुतल्पगः  ॥ १४.३८ ॥ तीर्थस्यास्य प्रभावेण सर्वे यान्तु शिवालयम्  । इदं वरमहं मन्ये सर्वकामसमृद्धये  ॥ १४.३९ ॥   ईश्वर उवाच - यं यं कामयते कामं त्रैलोक्ये सचराचरे  । मत्प्रसादान्न सन्देह सर्वमेतद्भविष्यति  ॥ १४.४० ॥ एवमुक्त्वा ययौ देवः कैलासनिलयं नृप  । कलहंसोऽथ मुनिभिर्ब्रह्मिष्ठैः सजितेन्द्रियः  ॥ १४.४१ ॥ वर्षायुतानि साग्राणि भुङ्क्ते भोगाञ्छिवालये  । दिव्ययानसमारूढः स्तूयमानोऽप्सरोगणैः  ॥ १४.४२ ॥ वेणुवीणानिनादेन सर्वालङ्कारभूषितः  । दश वर्षसहस्राणि तथैव शिवसन्निधौ  ॥ १४.४३ ॥ दक्षिणोत्तरदिग्भागपञ्चक्रोशप्रमाणतः  । स्नानात्तत्र दिवं याति म्रियते विबुधो भवेत् ॥ १४.४४ ॥ एतत्ते कथितं राजन् कलहंसस्य कीर्तनम्  । स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  ॥ १४.४५ ॥ कलहंसस्य चाख्यानान्न सीदन्ति कलौ जनाः  । पुत्रदारावृतानाघ मायामोहसमन्विताः  । आख्यानसहितं देवं कर्मणा मनसा गिरा  ॥ १४.४६ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे शिवमहिमवर्णनो नाम चतुर्दशोऽध्यायः ॥     अध्याय १५   युधिष्ठिर उवाच - भूयश्चेच्छाम्यहं श्रोतुं नर्मदाकीर्तनं शुभम्  । आख्यानसहितं देव विदितं वद साम्प्रतम्  ॥ १५.१ ॥   मार्कण्डेय उवाच - शृणु राजेन्द्र तीर्थं वै शिवेन कथितं पुरा  । कामदं मोक्षदं चैव यज्ञदानप्रभावतः  ॥ १५.२ ॥ रेवाया उत्तरे कूले कपिलासंगमात्परम्  । वैदूर्यात्पश्चिमे भागे विख्यातं नर्मदापुरम्  ॥ १५.३ ॥ अर्धकोटिस्तु तीर्थानां महादेवेन भारत  । शतमष्टोत्तर तत्र लिङ्गानां परिकीर्तितम्  ॥ १५.४ ॥ यत्र वै वसुरुद्रैश्च ब्रह्माद्यैश्च सुरासुरैः  । सिद्धगन्धर्वयक्षैश्च विद्याधरमहोरगैः  ॥ १५.५ ॥ वेदध्वनि निनादेन व्याप्तमस्ति चराचरम्  । यत्राग्निर्हुत होमेन त्रिदिवं पर्यपूरयत् ॥ १५.६ ॥ देवर्षयो महाराज तथा ब्रह्मर्षयः परे  । आसन् राजर्षयस्तत्र तापसा व्यवसायिनः  ॥ १५.७ ॥ ब्राह्मणाश्च वसन्ति स्म मनसा ब्रह्मचिन्तनाः  । आश्रमं जमदग्नेश्च ऋषिकोटिसमावृतम्  ॥ १५.८ ॥ कश्यपो गालवो गर्गो बादरायणशाकटौ  । अत्रिश्चैव वशिष्ठश्च पुलस्त्य पुलहः क्रतुः  ॥ १५.९ ॥ भृगुश्चैव मरीचिश्च भारद्वाजो महातपाः  । शाकल्य ऋष्यशृङ्गश्च मनुर्विष्णुर्यमोऽङ्गिराः  ॥ १५.१० ॥ वाशिष्ठदक्षौ संवर्तः शातातपपराशरौ  । आपस्तम्बः शुको व्यासाः कात्यायनबृहस्पती  ॥ १५.११ ॥ हारीतः शङ्खलिखितौ याज्ञवल्क्योऽथ गौतमः  । अगस्त्यः पावकाख्यश्च दुर्वासा उग्रतापसः  ॥ १५.१२ ॥ शतानन्दस्तथा जह्नुर्वैशम्पायनजैमिनी  । लोमशश्च विहङ्गश्च शौनको हरिरेव च  ॥ १५.१३ ॥ एते चान्येऽपि मुनयो बहवः संशितव्रताः  । ज्वलन्तस्तपसा तत्र सूर्यतेजः समप्रभाः  ॥ १५.१४ ॥ चतुर्विद्यावेदविदः श्रुतिस्मृतिविशारदाः  । संवत्सरकृताहारा अपाहारकरास्तथा  ॥ १५.१५ ॥ मासोपवासिनश्चान्ये तथा पक्षोपवासिनः  । शाकाहारानिराहाराः तथाऽन्ये मारुताशनाः  ॥ १५.१६ ॥ कन्दमूलफलाहारा महात्मानस्तथा परे  । इतिहासपुराणादि नानाशास्त्रविचिन्तकाः  ॥ १५.१७ ॥ मोक्षोपायधृतात्मानो मौनिकाश्च न मौनिकाः  । एकपादार्द्धपादाश्च भूमौ कारणभोजिनः  ॥ १५.१८ ॥ आख्यानं कथयिष्यामि नर्मदापुरवासिनाम्  । जमदग्निस्तु निवसन्मुनिः शिवपरायणः  ॥ १५.१९ ॥ नर्मदासङ्गमे स्नात्वा तत्राभ्यर्च्यमहेश्वरम्  । विविधैर्गन्धपुष्पैश्च तथाऽगुरुमनोहरैः  ॥ १५.२० ॥ दक्षिणामूर्तिमाश्रित्य जपन्नासीत्तथा मुनेः  । मासं च जपतस्तस्य देवदेवो महेश्वरः  ॥ १५.२१ ॥ सिद्धेश्वरं नाम लिङ्गं सिद्धा यत्र सुरासुराः  । उवाच वचनं देवो ब्राह्मणं प्रति भारत  ॥ १५.२२ ॥ तुष्टोऽहं तव भक्त्या तु रुद्रजाप्येन तोषितः  ।   जमदग्निरुवाच - यदि तुष्टो महादेव वरं दातुं ममेच्छसि  ॥ १५.२३ ॥ होमार्थं चैव धेनुं मे ददस्व परमेश्वर  । धर्मकर्मशुभार्थेषु शिवपूजासु तर्पणे  ॥ १५.२४ ॥ पितृकार्ये देवकार्ये गावः पुण्यतमाः स्मृताः  । एतस्मात्कारणादीश होमधेनुं प्रयच्छ मे  ॥ १५.२५ ॥ दत्ता चैव महाभाग सर्वकामसमृद्धये  । एवमुक्त्वा ददौ राजंस्तत्रैवान्तरधीयत  ॥ १५.२६ ॥ यान् यान् प्रार्थयते कामांस्तांस्तान् प्राप्नोत्यसौ ततः  । ऋषीणां च सहस्राणि कामैर्भोजयते द्विजः  ॥ १५.२७ ॥ हिरण्मयैः स्वर्णपात्रैर्नानाभक्ष्यैर्यथेच्छया  । कीर्तिर्ब्रह्मर्षिभिर्मान्यैः सर्वैः सुरगणैस्तथा  ॥ १५.२८ ॥ जमदग्नेर्मुनीन्द्रस्य आश्रमे चोपवृंहिता  । एतावति गते काले कार्तवीर्यो नृपोत्तमः  ॥ १५.२९ ॥ माहिष्मतीं परित्यज्य स्वर्गसोपानमुत्तमम्  । एकस्मिन् दिवसे राजा मृगयां च समाश्रितः  ॥ १५.३० ॥ विन्ध्यं गिरिमनुप्राप्तो रेवातीरं समाश्रितः  । हत्वा पशुसहस्राणि जमदग्न्याश्रमं गतः  ॥ १५.३१ ॥ देह्येतां मां निजायोग्यां गां जगाद मुनिं प्रति  । कार्तवीर्यवचः श्रुत्वा जमदग्निर्भयाकुलः  । चिन्तयामास सुचिरं किमेतदिति विस्मितः  ॥ १५.३२ ॥ धर्मो ह्यधर्मरूपेण कर्मभिः पुण्यसंचितैः  । अधर्मो धर्मफलदो गहना कर्मणो गतिः  ॥ १५.३३ ॥ इति चिन्तयतस्तस्ये न किंचिद्ब्रुवतो मुनेः  । अपहृत्य बलाद्धेनुं घातयित्वा च तं मुनिम्  ॥ १५.३४ ॥ स्थानान्निरगमत्तस्मात्कार्तवीर्यो नृपाधमः  । कशादिभिस्ताडिता तु होमधेनुर्मुहुर्मुहुः  ॥ १५.३५ ॥ शापं दत्त्वा ततस्तस्य पुनर्धेनुर्दिवङ्गता  । करिष्यते कुलान्तं च रैणुकेयो नृपाधम  ॥ १५.३६ ॥ हाहाकारो महानासीलोकानां च युधिष्ठिर  । दुराचारस्ततः कोऽयं ब्राह्मणानां च कोपकृत् ॥ १५.३७ ॥ अथ श्रुत्वा महादेवो भार्गवः पितृसूतकम्  । सहसैवागतः कोपात्समिधोऽग्निरिव ज्वलन्  ॥ १५.३८ ॥ निहतं पितरं दृष्ट्वा कोपाद्द्विगुणविक्रमः  । जगाम सहसोत्थाय पुरीं माहिष्मतीं प्रति  ॥ १५.३९ ॥ कार्तवीर्यार्जुनं दृष्ट्वा क्रुद्धः प्रोवाच भार्गवः  । तिष्ठ तिष्ठ क्व गन्तासि निहत्य पितरं मम  ॥ १५.४० ॥ इत्युक्त्वाऽदाय परशुं चिच्छेद च भुजावनम्  । शिरसैव समं कोपात्क्षत्रियान्तकरो मुनिः  ॥ १५.४१ ॥ हते तस्मिन्महावीर्ये कार्तवीर्ये दुरात्मनि  । देवदुन्दुभयोनेदुः पुष्पवृष्टिः पपात च  ॥ १५.४२ ॥ तत्कोपादकरोत्सर्वां निःक्षत्रां पृथिवीं तदा  । प्रतिज्ञां सफलीकृत्य स जगाम तमाश्रमम्  ॥ १५.४३ ॥ मातरं च नमस्कृत्य ततश्चान्यान्मुनीश्वरान्  । देवं परशुरामेशं संस्थाप्य विधिपूर्वकम्  ॥ १५.४४ ॥ विशोकैरण्डिका चैव तृतीया पावनी तथा  । पितुश्चकार तत्रैव सहसैवोत्तरां क्रियाम्  ॥ १५.४५ ॥ देवद्रोणीति विख्याता तत्रास्ते कपिला शिला  । तत्र पिण्डप्रदानेन दिवं गच्छन्ति पूर्वजाः  ॥ १५.४६ ॥ एतत्ते कथितं राजन्नर्मदापुरमुत्तमम्  । श्रवणात्कीर्तनात्तस्य दिवि देवत्वमाप्यते  ॥ १५.४७ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे कार्तवीर्याख्याने पञ्चदशोऽध्यायः ॥     अध्याय १६   मार्कण्डेय उवाच - अथान्यं संप्रवक्ष्यामि सङ्गमं लोकविश्रुतम्  । बृहत्या नर्मदायास्तु सुरासुरनिषेवितम्  ॥ १६.१ ॥ नानाद्रुमलताकीर्णं विन्ध्यपर्वतसेवितम्  । चम्पकैर्बकुलैर्युक्तमशोकैः स्तबकैरपि  ॥ १६.२ ॥ पुन्नागैः किङ्किरातैश्च सुगन्धैर्नागकेशरैः  । मल्लिकोत्पलजातीभिः पाटलैः पारिजातकैः  ॥ १६.३ ॥ आम्रजम्बूकपित्थैश्च श्रीफलैः पनसैस्तथा  । खर्जूरैर्बदरीभिश्च दाडिमैर्बीजपूरकैः  ॥ १६.४ ॥ अरुष्करैः क्षीरवृक्षैर्नारङ्गैरुपशोभितैः  । भरणायात्मवर्गस्य संविधाय वनेचरः  ॥ १६.५ ॥ मुखगण्डूषसलिलं शिवाय स समाहरत् । अज्ञानभक्तिगर्भस्तु स्नापयित्वा फलं ददौ  ॥ १६.६ ॥ वासरे वासरे चैव निषादो धर्मतत्परः  । सौम्यायने च चक्षुर्वै दत्त्वा सौम्यं तथात्मनः  ॥ १६.७ ॥ एवं सम्पूजयामास त्र्यम्बकं विधिपूर्वकम्  । एतत्ते कथितं राजन् कल्पगा नेत्रसङ्गमम्  ॥ १६.८ ॥   युधिष्ठिर उवाच - भगवन् छ्रोतुमिच्छामि महाकौतूहलं हि मे  । संजातो मुनिशार्दूल स कथं नेत्रसङ्गमः  ॥ १६.९ ॥   मार्कण्डेय उवाच - एकस्मिन् वासरे प्राप्ते व्यतीपाते च संक्रमे  । स पुष्पभारमादाय प्रविवेश शिवालये  ॥ १६.१० ॥ तृतीयमीक्षणं तत्र देवस्य च न पश्यति  । तदा तु चिन्तयामास विस्मयाविष्ट चेतनः  ॥ १६.११ ॥ केनापहृतमेतस्य नेत्रं देवस्य पाप्मना  । इत्युक्त्वा च स्वकं नेत्रं तीक्ष्णबाणेन भारत  ॥ १६.१२ ॥ ललाटे देवदेवस्य उत्कृत्य संन्यवेशयत् । न कम्पो न च कार्पण्यं नाऽन्यथा तस्य मानसम्  ॥ १६.१३ ॥ ततस्तुष्टः सुरेशानो निषादं प्रति भारत  । प्रहसन्न ब्रवीद्देवो वरं वृणु यथेप्सितम्  ॥ १६.१४ ॥ शिवप्रसादसम्पन्ना बुद्धिरन्या प्रचक्रमे  ।   मार्कण्डेय उवाच - श्रुत्वा तु वचनं शम्भोः साष्टाङ्गं प्रणिपत्य सः  ॥ १६.१५ ॥ यदि तुष्टोऽसि देवेश वरं दातुं ममेच्छसि  । निषादास्त इमे सर्वे मृगपक्षिगणैः सह  ॥ १६.१६ ॥ सपुत्रदारपशवो ये चान्ये पापयोनयः  । त्वत्प्रसादान्महेशान शिवलोकं प्रयान्तु ते  ॥ १६.१७ ॥ एतद्वरमहं मन्ये भूतानां हितकाम्यया  । एतच्छ्रुत्वा वचस्तस्य निषादाधिपतेः शिवः  ॥ १६.१८ ॥ उवाच सर्वकामाप्तिं मत्प्रसादात्त्वमाप्स्यसि  । एवमुक्त्वा शिवो राजंस्तत्रैवान्तरधीयत  ॥ १६.१९ ॥ दिव्ययानसमारूढो निषादोऽनुचरैः सह  । धृतस्वर्णातपत्रं तु वीज्यमानोऽप्सरोगणैः  ॥ १६.२० ॥ दिव्याभरणशोभाढ्यः सर्वालङ्कारभूषितः  । दिव्यवस्त्रपरीधानो दिव्यगन्धानुलेपनः  ॥ १६.२१ ॥ सुरासुरैः स्तूयमानो वेणुवीणापुरस्सरः  । प्रायाच्छिवपुरं क्षिप्रं तीर्थस्यास्य प्रभावतः  ॥ १६.२२ ॥ एतत्ते कथितं राजन् छिवनेत्रह्रदाश्रितम्  । अनेकशतसंख्याताः पापयोनिरता नराः  ॥ १६.२३ ॥ नर्मदाशिवसंयोगे संसिद्धिं परमां गताः  । अवश स्ववशो वाऽपि यस्तु प्राणान् परित्यजेत् ॥ १६.२४ ॥ वसेद्वर्षसहस्राणि उमामाहेश्वरे पुरे  । श्रवणात्कीर्तनाच्चापि मुच्यते भवबन्धनात् ॥ १६.२५ ॥ धन्यास्ते पुरुषा राजन् ये म्रियन्ते शिवायने  । न तेषां गर्भभूतिश्च जन्म चैव युधिष्ठिर  ॥ १६.२६ ॥ पुत्रदारपरिग्रस्ता मोहजालसमावृताः  । कल्पगां तु न पश्यन्ति पापोपहतचेतसः  ॥ १६.२७ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये ह्रदाख्यानं नाम षोडशोऽध्यायः ॥     अध्याय १७   मार्कण्डेय उवाच - अथान्यत्परमं तीर्थं कथ्यमानं निबोध मे  । सहस्रयज्ञं विख्यातं त्रिषु लोकेषु विश्रुतम्  ॥ १७.१ ॥ तत्र स्नात्वा च जप्त्वा च पूजयित्वा महेश्वरम्  । न तस्य पुनरावृत्तिर्घोरे संसारसागरे  ॥ १७.२ ॥ कथयामि तवाख्यानमितिहासं पुरातनम्  । ताराबलिर्नाम नागः कम्बलाश्वतरौ तथा  ॥ १७.३ ॥ श्वेतोरगास्तथा चान्ये भुजङ्गाश्च तथाऽपरे  । नागेश्वरं तेऽर्चयन्ति नानापुष्पविलेपनैः  ॥ १७.४ ॥ नागपूगाः समासाद्य पूजयन्ति महेश्वरम्  । गर्गोऽघमर्षणश्चैव च्यवनः शौनकोऽङ्गिराः  ॥ १७.५ ॥ एते चान्येऽपि बहवो ब्रह्मविद्याङ्गपारगाः  । नागानां चाश्रमं हर्तुं तत्र सर्वे ह्युपस्थिताः  ॥ १७.६ ॥ ततस्तैः कुपितैर्नागैर्दष्टाश्चैव द्विजोत्तमाः  । विषाघ्रातान्मुनीन् दृष्ट्वा कुपितश्चाघमर्षणः  ॥ १७.७ ॥ वाहनं वासुदेवस्य पक्षिराजं समाह्वयत् । तत्क्षणादागतः पक्षी गरुडः क्रोधमूर्छितः  ॥ १७.८ ॥ कृताञ्जलिपुटो भूत्वा ब्राह्मणं चेदमब्रवीत् । भुजङ्गान् भक्षयिष्यामि ब्राह्मणा निर्विषास्ततः  ॥ १७.९ ॥ ब्रह्मशापभयार्तेन गरुडेन विषोल्बणाः  । भक्षिताः पन्नगाः सर्वे मोचिता मुनयो विषात् ॥ १७.१० ॥ पक्षीन्द्रे च गते स्थाने भक्षयित्वा भुजङ्गमान्  । अवशिष्टास्तु ये नागा विविशुस्ते रसातलम्  ॥ १७.११ ॥ आप्लवे च सुसंप्राप्ते प्रवाहो नार्मदः क्षणात् । अस्थीनि स्रावयामास ततो नागा दिवं ययुः  ॥ १७.१२ ॥ सर्पयोनिं परित्यज्य लोके क्रीडन्ति शाम्भवे  । नागेश्वरस्य रेवायाः सम्पर्कात्पापमोक्षणम्  ॥ १७.१३ ॥ तत्र नागह्रदश्चास्ते त्रिषु लोकेषु विश्रुतः  । तत्र स्नातो दिवं याति यो नागेश्वरमर्चयेत् ॥ १७.१४ ॥ अयं ते कथितो राजन्नितिहासः पुरातनः  । श्रवणात्कीर्तनाद्वाऽपि मुच्यते भवबन्धनात् ॥ १७.१५ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे नागेश्वराख्यानं नाम सप्तदशोऽध्यायः ॥     अध्याय १८   मार्कण्डेय उवाच - अथान्यत्कथयिष्यामि तीर्थं च जनकोत्तमम्  । रेवाया उत्तरे कूले सर्वसिद्धिप्रदायकम्  ॥ १८.१ ॥ अश्वमेधं तु तत्रैव शतमेधं तथापरम्  । सहस्रमेधं विज्ञेयं सुरासुरनमस्कृतम्  ॥ १८.२ ॥ लक्षमेधं तथा चान्यं शिवेन परिकीर्तितम्  । जनको नाम राजर्षिर्यत्रेष्ट्वा त्रिदिवं ययौ  ॥ १८.३ ॥ स्वारोचिषेऽन्तरे प्राप्ते त्रेतायां च नराधिप  । पुरोधसं याज्ञवल्क्यं ब्रह्मर्षिं ब्रह्मवित्तमम्  ॥ १८.४ ॥ कश्यपस्याश्रमं पुण्यं ब्रह्मर्षिगणसेवितम्  । सिद्धगन्धर्वगीताढ्यं वेदध्वनिनिनादितम्  ॥ १८.५ ॥ युक्तं कामफलैर्वृक्षैः पुष्पितैः फलितैः शुभम्  । धनदस्य पुरी यद्वदलका देवनिर्मिता  ॥ १८.६ ॥ तद्वच्च शोभितं नानामुनि वृन्द निषेवितम्  । कामधेनूस्तथा दिव्याः शतसंख्याः पयस्विनीः  ॥ १८.७ ॥ याज्ञिकानृत्विजश्चैव क्रतुं कर्तुं यथाविधि  । यज्ञोपस्करसंभारं सर्वमादाय गच्छति  ॥ १८.८ ॥ आदिदेश ततो मर्त्यान् भृत्यांश्चैव सहस्रशः  । भक्षभोज्यादि संभारसंख्यां कर्तुं न शक्यते  ॥ १८.९ ॥ एवं प्रवर्तितस्तत्र लक्षमेधः क्रतूत्तमः  । जगृहुर्यज्ञभागं च शक्राद्याः सुरसत्तमाः  ॥ १८.१० ॥ निवर्तितस्ततो यज्ञो हरिर्ब्रह्मा शतक्रतुः  । नानविधैस्तथा रत्नैर्वासोयुग्मैश्च तार्पिताः  ॥ १८.११ ॥ स्वं स्वं यानं समारूढा जग्मुर्देवास्त्रिविष्टपम्  । नर्मदावभृथं स्नात्वा पुत्रदारोपशोभितः  ॥ १८.१२ ॥ हरं हरिं चाऽर्चयित्वा वरदानप्रभावतः  । दिव्यं यानं समारूढो यथा शक्रोऽमरैः सह  ॥ १८.१३ ॥ धृतस्वर्णातपत्रस्तु बीज्यमानोऽप्सरोगणैः  । गीयमानोऽप्सरोभिश्च नानालङ्कारभूषितः  ॥ १८.१४ ॥ दृष्टो जनकराजाऽतः धर्मराजः समुत्थितः  । यानस्याऽग्रे पादचारी अर्घपाद्यादिसंयुतः  ॥ १८.१५ ॥ कृताञ्जलिपुटो भूत्वा वचनं चेदमब्रवीत् । तपसा ध्यानयोगेन दानदेवार्चनैरपि  ॥ १८.१६ ॥ शिवरेवाप्रसादेन जिता लोकास्त्वयाखिलाः  । उवाच जनको राजा धर्मराजं यशस्विनम्  ॥ १८.१७ ॥ तथैव तव मूर्तिश्च यथा भानुः प्रभाकरः  । ब्रह्माविष्णुस्तथा शम्भुः साक्षी सकलकर्मणाम्  ॥ १८.१८ ॥ एवं जनकसंवादे धर्माधर्मविचारणात् । एतस्मिन्नन्तरे प्राप्तः किङ्किणीजालमण्डितम्  ॥ १८.१९ ॥ वेणुवीणानिनादाढ्यमप्सरोगणसेवितम्  । विमानं दिव्यमारूढो देवराजः शतक्रतुः  ॥ १८.२० ॥ नारदः पर्वतश्चैव तथान्ये मुनिसत्तमाः  । धर्मराजपुरं प्राप्ताः श्रुत्वा जनकमागतम्  ॥ १८.२१ ॥ अध्यासुस्तमक्रुध्यन्तमासनानि महान्ति च  । प्रसमीक्ष्य यथार्हन्तु पूजिताश्च पृथक्पृथक् ॥ १८.२२ ॥ तेषां मध्ये महाराज नारदो धर्ममब्रवीत् । के देशाः पर्वताः पुण्याः का नद्यश्चाश्रमाश्च के  ॥ १८.२३ ॥ कानि तीर्थानि लोकेऽस्मिन् यत्र दत्तं हुतं तपः  । न क्षीयते मनुष्याणां तन्मे कथय तत्त्वतः  ॥ १८.२४ ॥ जानामि त्वां महाराज सूर्यपुत्रो ब्रवीहि मे  । स्वरूपमद्य सर्वेषां यथा वदनुपूर्वशः  ॥ १८.२५ ॥   धर्म उवाच - श्रूयतां मुनिशार्दूलशिवलोके यथा श्रुतम्  । कल्माषपादो विख्यातो मथुरायां नराधिपः  ॥ १८.२६ ॥ नाभागो नाम राजर्षिरयोध्याधिपतिस्तथा  । यानं चोपरि राजर्षेर्नाभागस्य महात्मनः  ॥ १८.२७ ॥ अधः कल्माषपादस्य दृश्यते सर्वदैवतैः  । शिवलोके विवादोऽभूत्तयोस्तत्र महात्मनोः  ॥ १८.२८ ॥   कल्माषपाद उवाच - पुष्करे दशयज्ञाश्च मया चेष्टा विधानतः  । गङ्गायां नैमिषारण्ये प्रभासे शशिभूषणे  ॥ १८.२९ ॥ गङ्गायमुनयोर्योगे वाराणस्यां तथैव च  । इष्टं यज्ञशतं साग्रं मया तत्र महेश्वर  ॥ १८.३० ॥ अधोभागे विमानो मे नाभागस्य ममोपरि  । कल्पगां वर्जयित्वा तु तीर्थे तीर्थे मखोत्तमाः  ॥ १८.३१ ॥ कृता मया महादेव विमानं मे तथाऽप्यधः  ।   ईश्वर उवाच - शृणु राजन्महाभाग कथ्यमानं निबोध मे  ॥ १८.३२ ॥ लक्षमेधं नाम तीर्थं रेवाया उत्तरे तटे  । लक्षमेधेश्वरं नाम्ना लिङ्गं तत्र परं स्मृतम्  ॥ १८.३३ ॥ चकार तत्र नाभागो यज्ञमेकं यथोदितम्  । तत्तीर्थयज्ञमाहात्म्याद्यानमस्योपरि स्थितम्  ॥ १८.३४ ॥ असंख्येष्वपि तीर्थेषु त्वयेष्टं राजसत्तम  । विहाय कल्पगां तेन तव यानमधः स्थितम्  ॥ १८.३५ ॥   धर्म उवाच - न शङ्करात्परो देवो न रेवायाः परा नदी  । न सत्यात्परो धर्मो कारुण्यं सर्वजन्तुषु  ॥ १८.३६ ॥ मया श्रुतं सूर्येलोके सूर्येणापि महेश्वरात् । एतत्ते सर्वमाख्यातं यथादृष्टं पुरातनम्  ॥ १८.३७ ॥ वासीयो नर्मदातीरे शिवध्यानपरायणः  । न तस्य वै यमः शास्ता यमलोकं न पश्यति  ॥ १८.३८ ॥ ब्रह्मा विष्णुः शिवः शास्ता सत्यमेव यथोदितम्  । धर्मराज्ञा समग्रं तु नारदाद्यामहर्षयः  ॥ १८.३९ ॥ धर्माख्यानमिदं श्रुत्वा मुदापरमयायुताः  । स्वं स्वं यानं समारुह्य शक्राद्यास्त्रिदिवं ययुः  ॥ १८.४० ॥ धर्माख्यानमिदं पुण्यमितिहासं पुरातनम्  । कथितं तव यत्नेन विदेहाद्या नराधिपाः  ॥ १८.४१ ॥ दानयज्ञप्रभावेण त्रिदिवं वरमाययुः  ॥ १८.४२ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे जनकयज्ञो नामाष्टादशोऽध्यायः ॥     अध्याय १९   युधिष्ठिर उवाच - सप्तसारस्वतं तीर्थ शंस मेऽत्र महामुने  । उत्पत्तिं चास्य तीर्थस्य कथयस्व यथार्थतः  ॥ १९.१ ॥   मार्कण्डेय उवाच - सप्तसारस्वतो नाम गन्धर्वः शिवगायनः  । वीणावेणुप्रेक्षणीय यन्त्रगीतविशारदः  ॥ १९.२ ॥ मणिभद्रा सुभद्रा च हेमगर्भा तथा परा  । आभिर्वराप्सरोभिश्च चिक्रीडे प्रतिवासरम्  ॥ १९.३ ॥ मदिरा नष्टचैतन्यः कामार्तः काममोहितः  । विहाय शाङ्करीं पूजां भक्ष्यभोज्यरतोऽभवत् ॥ १९.४ ॥ कियत्यपि गते काले ययौ द्रष्टुमुमापतिम्  । गीतनृत्यैश्च तुष्टाव कैलासे तं नगोत्तमे  ॥ १९.५ ॥ गन्धर्वं तं समालोक्य चिरकाले समागतम्  । शशाप नन्दी कोपेन शिवभक्तिपराङ्मुखम्  ॥ १९.६ ॥ चाण्डालयोनिं गच्छ त्वं पापस्यास्य प्रभावतः  । क्षुत्क्षामस्त्वं निराहारो मर्त्यलोके चरिष्यसि  ॥ १९.७ ॥ प्रसाद्य नन्दिनं सोऽथ गन्धर्वो वाक्यमब्रवीत् । शापस्यान्तं महाभाग दातुं मे त्वमिहार्हसि  ॥ १९.८ ॥   नन्द्युवाच - नर्मदायां व्यतीपाते स्नात्वाऽभ्यर्च्य महेश्वरम्  । अन्तं शापस्य संप्राप्य पुनस्त्वं चागमिष्यसि  ॥ १९.९ ॥ एवं तद्वचनं श्रुत्वा चाण्डालीं योनिमाश्रितः  । जातिस्मरत्वं संप्राप्य सशैलवनकाननाम्  ॥ १९.१० ॥ बभ्राम धरणीं सर्वां तीर्थयात्राप्रसङ्गतः  । अथ चक्राङ्गयोगेन नर्मदा तीरमागतः  ॥ १९.११ ॥ शङ्करस्थण्डिले यागं तत्र गत्वा चकार सः  । पुष्पोपहारैर्विविधैर्वीणावाद्यैर्मनोहरैः  ॥ १९.१२ ॥ गन्धर्वभक्तिं विज्ञाय प्रत्यक्षोऽभूत्महेश्वरः  । स्थण्डिलादुत्थितं लिङ्गं महापावनमम्भसि  ॥ १९.१३ ॥ उवाच तं महादेवो गीतवादित्रतोषितः  । वरं वृणु महाभाग यत्ते मनसि वर्तते  ॥ १९.१४ ॥ कल्पगातोयसंस्पर्शात्प्राप्नोषि परमां गतिम्  ।   गन्धर्व उवाच - यदि तुष्टो महेशान वरं दातुमिहेच्छसि  ॥ १९.१५ ॥ सप्तसारस्वतं तीर्थं लिङ्गं सारस्वतं तथा  । ख्यातिं यातु महादेव त्वत्प्रसादात्महीतले  ॥ १९.१६ ॥ तिर्यग्योनिगताः पापाश्चाण्डालाश्च नराधमाः  । सर्वे ते त्रिदिवं यान्तु तीर्थस्यास्य प्रभावतः  ॥ १९.१७ ॥ एवमस्त्विति तं चोक्त्वा महेशोऽन्तरधीयत  । दिव्ययान समारूढः सर्वालङ्कारभूषितः  ॥ १९.१८ ॥ शिवलोकमवाप्यैवं यथापूर्वं तथैव सः  । सप्तसारस्वते स्नात्वा अर्चयित्वा वृषध्वजम्  ॥ १९.१९ ॥ कुलैकविंशमुद्धृत्य स्वर्गलोके महीयते  । तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  ॥ १९.२० ॥ शिवाज्ञा वर्तते राजंस्तत्र यस्त्रिदिवं जयेत् ।   युधिष्ठिर उवाच - कः स्रष्टा चास्य जगतो हर्ता धर्ता च भो मुने  ॥ १९.२१ ॥ यथार्थमेतदाचक्ष्व विस्तरेण तपोधन  । त्वत्तोऽहं श्रोतुमिच्छामि सर्वमेतन्मुदायुतः  ॥ १९.२२ ॥   मार्कण्डेय उवाच - यथा श्रुतं मया पूर्वं पुराणं स्कन्दकीर्तितम्  । तथा ते कथयिष्यामि शृणु राजन् यथार्थतः  ॥ १९.२३ ॥ स्कन्देन तु पुरा पृष्टो हरः कल्पान्तकारकः  । चराचरमिदं सर्वं कथं गच्छति संलयम्  ॥ १९.२४ ॥ कुत्र गच्छन्त्यमी देवाः कथं चैषां स्थितिर्भवेत् । क्वच गच्छति वै ब्रह्मा कुत्र गच्छति केशवः  ॥ १९.२५ ॥ वेदास्तु कुत्र गच्छन्ति सषडङ्गपदक्रमाः  । अग्नयः पर्वताः सर्वे समुद्रद्वीपसंयुताः  ॥ १९.२६ ॥ सिद्धाः सर्वे सनक्षत्राः सूर्याद्याश्च तथा ग्रहाः  । पातालभुवनादीनि देवलोकाश्च शाश्वताः  ॥ १९.२७ ॥ कल्पान्ते च सुरश्रेष्ठ क्व लीयन्ते च देवताः  ।   हर उवाच - कथयामि परं गुह्यं सृष्टिसंहारकारकम्  ॥ १९.२८ ॥ प्रलये सर्वभूतानि स्थावराणि चराणि च  । शिवलिङ्गे विलीयन्ते नष्टे जगति शाश्वते  ॥ १९.२९ ॥ शून्यं चैतज्जगत्सर्वं त्रैलोक्यं सचराचरम्  । आतिष्ठति यदा वह्णिर्विस्फुरन् सर्वतोमुखः  ॥ १९.३० ॥ ततो बृहस्पतिर्गायन् वेदत्रयसमन्वितम्  । तदैवातिबलो देवः कूर्मरूपो महाद्युतिः  ॥ १९.३१ ॥ नरकांश्चादहत्सर्वास्ततः प्रज्वलितो महान्  । सर्वं दग्धं तु पातालं नागानां भुवनानि च  ॥ १९.३२ ॥ कालरूपेण दग्धानि भुवनानि चतुर्दश  । ज्वालामालाकुलीभूते वाङ्मये सचराचरे  ॥ १९.३३ ॥ नष्टे त्रिविष्टपे सर्वे सशैलवनकानने  । मायामये तु सर्वेऽस्मिंस्त्रैगुण्ये प्रलयं गते  ॥ १९.३४ ॥ विनश्यति ततो ब्रह्मा सहितः सर्वदैवतैः  । नाशयित्वा च भूतानि ब्रह्माण्डैः सह दैवतैः  ॥ १९.३५ ॥ स्थिता तु नर्मदा चैका सुतीर्था सुरपूजिता  । नर्मदायाऽवतारोऽयं मर्त्यलोके व्यवस्थितः  ॥ १९.३६ ॥ गतमिन्द्रसहस्रं तु यावद्वै दशपञ्च च  । अतीतं ब्रह्मणः षट्कं सप्तमोऽयं प्रजापतिः  ॥ १९.३७ ॥ तदेवमग्निमध्यस्थं तेन सर्वमचेतनम्  । अव्यक्ते सर्वभूतानामीशे जागर्ति जाग्रति  ॥ १९.३८ ॥ यदा स्वपिति शान्तात्मा तदा सर्वं निमीलितम्  । स विष्णुः सृष्टिकर्ता च हर्ता च जगतः प्रभुः  ॥ १९.३९ ॥ एकीभूतेषु भूतेषु व्यपास्यन् सर्वतेजसाम्  । पुनः सृष्टिं प्रकुरुते देवदेवः सदाशिवः  ॥ १९.४० ॥ ब्रह्मा भूत्वाऽसृजल्लोकं विष्णुर्भूत्वा ह्यपालयत् । रुद्रः कालाग्निरूपेण हरत्यन्ते स एव हि  ॥ १९.४१ ॥ तन्मया कथितं सर्वं किमन्यत्परिपृच्छसि  । इडा नाम कला ह्येषा शम्भोर्वै सप्तकल्पगा  ॥ १९.४२ ॥ अक्षया तेन लोके  ।॰ अष्टौ युगसहस्राणि अहोरात्रं प्रजापतेः  ॥ १९.४३ ॥ अनेनैव तु मानेन शतं ब्रह्मा स जीवति  । पितामहशतेनैव विष्णोर्मानं विधीयते  ॥ १९.४४ ॥ निमेषार्द्धं च शम्भोस्तु सहस्राणि चतुर्दश  । एतावति विनश्यन्ति ह्यसंख्याताः पितामहाः  ॥ १९.४५ ॥ तत्र द्वादशसाहस्रं दैवतं युगमुच्यते  । तदेकसप्ततियुगं मन्वन्तरमिहोच्यते  ॥ १९.४६ ॥ एतच्चतुर्दशगुणं कल्पमाहुर्मनीषिणः  । हरार्कचन्द्रमनवः शक्रस्यायुः प्रकीर्तितम्  ॥ १९.४७ ॥ लोकपालादयो देवाः साध्याश्चैव मरुद्गणाः  । अष्टाविंशतिपर्यन्त युगानां सन्ति तेऽपि च  ॥ १९.४८ ॥ एतत्ते कल्पगा कालमानं निगदितं मया  । ये मृताः कल्पगातीरे दानयज्ञतपः स्थिताः  ॥ १९.४९ ॥ दुर्गमं यमलोकं च न पश्यन्ति कदाचन  । तपसा ध्यानयोगेन ब्रह्मार्चनपरायणाः  ॥ १९.५० ॥ नर्मदातीरमासाद्य येऽत्र प्रासादकारकाः  । दारुणं नरकं घोरं नाश्रयन्ते यमालयम्  ॥ १९.५१ ॥ नर्मदां तु निषेवन्ते वार्द्धक्ये तु सुबुद्धयः  । एतदेव परं ध्यानं शेषमन्यन्निरर्थकम्  ॥ १९.५२ ॥ नर्मदादक्षिणे तीरे अशोकवनिकासु च  । अशोकजननं नाम तीर्थ तत्र व्यवस्थितम्  ॥ १९.५३ ॥ अशोकेश्वरलिङ्गं तु सर्वपापप्रणाशनम्  । तत्र गोलक्षदानेन यत्फलं तत्र गच्छतः  ॥ १९.५४ ॥ सप्तसारस्वतं लिङ्गं तथा लिङ्गं सुरार्चितम्  । साप्तर्षं नाम लिङ्गं च लिङ्गं योगेश्वरं तथा  ॥ १९.५५ ॥ चन्द्रकान्तं तथा लिङ्गं वरुणेश्वरमेव च  । अभ्यर्च्य परया भक्त्या यमलोकं न पश्यति  ॥ १९.५६ ॥ तिलोदकप्रदानेन पिण्डपातेन भारत  । पितॄन् समुद्धरत्याशुघोरात्पूर्वं परं शतम्  ॥ १९.५७ ॥ तत्र दत्तं हुतं यच्च तस्य संख्या न विद्यते  । पुरा देवगणाः सर्वे तीर्थस्यास्य प्रभावतः  ॥ १९.५८ ॥ संसिद्धिं परमां प्राप्य दिवि देवत्वमाययुः  । संसारसागरे राजन् सञ्चरन्ति न दारुणे  ॥ १९.५९ ॥   युधिष्ठिर उवाच - लिङ्गानि कीर्तितानीह तथा तीर्थानि यानि च  । नानाख्यानसमेतानि प्रसादात्कथयस्व मे  ॥ १९.६० ॥   मार्कण्डेय उवाच - शृणु राजन्महाभाग इतिहासं पुरातनम्  । नागेश्वरं सिद्धलिङ्गं स्थितं नागह्रदे शुभे  ॥ १९.६१ ॥ सिद्धिदं सर्वलोकानां नागकन्याभिरर्चितम्  । ब्रह्मतेजोवपुः श्रीमान्नाम्ना चैवाघमर्षणः  ॥ १९.६२ ॥ द्वादशादित्यसंकाशो दीप्यमान इवानलः  । आपस्तम्बोऽथ मैत्रेयः संवर्तश्चात्रिरेव च  ॥ १९.६३ ॥ एते चान्येऽपि बहव ऋषयः संशितव्रताः  । अयुतानि मुनीन्द्राणामष्टौ तत्राश्रमे नृप  ॥ १९.६४ ॥ कन्दमूलफलाहाराः शाकाहारास्तथाऽपरे  । जलाहारास्तथैवाऽन्ये केचिद्गोमयभक्षिणः  ॥ १९.६५ ॥ चान्द्रायणपराश्चाऽन्ये श्रुतिस्मृतिविशारदाः  । मोक्षोपायं विचिन्वन्ति ब्रह्मिष्ठा ब्रह्मवित्तमा  ॥ १९.६६ ॥ अघमर्षाऽश्रमपदं ब्रह्मलोकसमंनृप  । धर्मस्तु वैश्यरूपेण जिज्ञासार्थं समागमत् । सप्तसारस्वते तीर्थे सोऽर्चित्वा वृषभध्वजम्  ॥ १९.६७ ॥ गन्धपुष्पैस्तथा दीपैरुपहारैर्मनोरमैः  । वर्तेरनृषयस्तत्र शतमष्टोत्तरं तथा  ॥ १९.६८ ॥ भिक्षा च भिक्षवे दत्ता कौपीनं मृगचर्म च  । साष्टाङ्गं च नमस्कृत्य तान् देवर्षिगणान्मुनीन्  ॥ १९.६९ ॥ मासोपवासनिरतो नाशिकारण्यमागमत् । पुत्रदारस्नुषास्तस्य नित्यं तद्गातगमानसाः  ॥ १९.७० ॥ मासे मासे त्वतिक्रान्ते रविसंक्रमणे नृप  । ऋतवः षडतिक्रान्ता निराहारं तपस्यत  ॥ १९.७१ ॥ न भोगो न च कार्पण्यं न मानो न च मत्सरः  । न कामक्रोधलोभाश्च निर्जितास्तेन भारत  ॥ १९.७२ ॥ वेदार्थे ब्राह्मणार्थे च मम वित्तस्य चार्जनम्  । विष्णुधर्मपरो नित्यं विष्ण्वाराथन तत्परः  ॥ १९.७३ ॥ उत्तरे चायने मासे सप्तसारस्वते तथा  । स्नात्वा देवं समभ्यर्च्य लिङ्गरूपं जनार्दनम्  ॥ १९.७४ ॥ यथा विभवयोगेन भिक्षां दत्त्वा यथा पुरा  ।   हर उवाच - वरं ब्रूहि महाभाग सिद्धस्त्वं धर्मतो यतः  ॥ १९.७५ ॥ महाराज महाभाग यत्ते मनसि वर्तते  । इदं विमानमारुह्य दिव्यभोगसुखं कुरु  ॥ १९.७६ ॥ पुत्रदारस्नुषोपेतो विष्णुलोकमितो व्रज  ।   शार्ङ्ग उवाच - यदि तुष्टोऽसि मे देव वरं दातुं यथेप्सितम्  ॥ १९.७७ ॥ वरं दशसहस्राणि लोकं यान्तु द्विजोत्तमाः  । इदं वरमहं मन्ये हरेर्नान्यं कदाचन  ॥ १९.७८ ॥   ऋषय ऊचुः॒ वैश्यः पापो दुराचारो महतां लाघवं यतः  । सर्वेषामेव वर्णानां ब्राह्मणो गुरुरुच्यते  ॥ १९.७९ ॥ त्रीन् वर्णान् याजयित्वा च त्वं यदा दिवमानयेः  । न दृष्टं न श्रुतं चासीदेवं श्रुतिपुराणयोः  ॥ १९.८० ॥ ब्राह्मणस्यापमानेन धर्मो वै जायते क्वचित् । तपसा ध्यानधर्माभ्यां न यास्यसि दिवमुने  ॥ १९.८१ ॥ अपि वर्षसहस्रेण दुर्गमस्ते सुरालयः  । व्रज त्वं वैश्यधर्मेण स्वगृहं प्रति साम्प्रतम्  ॥ १९.८२ ॥ स एवमुक्तो विप्रैस्तान् साष्टाङ्गं प्रणिपत्य च  । उवाच वचनं वैश्यो विमुक्तं मुनिपुङ्गवम्  ॥ १९.८३ ॥ अज्ञानाञ्ज्ञानतो वाऽपि कोपं कर्तुं न युज्यते  । अज्ञातं त्वां न गृह्णीयाच्छ्रद्धाहीनं च देवता  ॥ १९.८४ ॥ सक्रोधेन तपस्तप्तं सर्वं भवति निष्फलम्  । दैवतैरपि दुर्ज्ञेया गहना कर्मणो गतिः  ॥ १९.८५ ॥ सत्येन ध्रियते धर्मस्ततः स्वर्गः प्रजायते  । स्वकर्मनिरतं चैवमुद्धरन्तं तथा द्विजम्  ॥ १९.८६ ॥ वैश्यं ब्राह्मणमित्याहुर्ब्राह्मणं वैश्यमेव च  । निष्ठुरं निर्घृणं क्रूरं कृतघ्नं दीर्घकोपिनम्  ॥ १९.८७ ॥ द्विजं वाचालरूपं तु दूरतः परिवर्जयेत् ।   ब्राह्मणा ऊचुः॒ को भवान् वैश्यरूपेण ब्रह्मा शक्रो जनार्दनः  ॥ १९.८८ ॥ साङ्गोपाङ्गास्तथा वेदास्त्वयि धर्मः प्रतिष्ठितः  ।   शार्ङ्ग उवाच - धर्मोऽहं वैश्यरूपेण जिज्ञासाऽर्थमिहागतः  ॥ १९.८९ ॥ इदं विमानमारुह्य गम्यतां वैष्णवं पदम्  । एते विमानमारुह्य सम्प्राप्तास्त्रिदशालयम्  ॥ १९.९० ॥ सप्तसारस्वतं नत्वा तीर्थं देवं हरं हरिम्  । वैश्यः पुत्रादिभिर्युक्तो प्राप लोकं तु वैष्णवम्  ॥ १९.९१ ॥ एतत्ते कथितं राजन्नर्मदातीर्थमुत्तमम्  ॥ १९.९२ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे सृष्टिसंहारसारस्वततीर्थकथनं नामैकोनविंशोऽध्यायः ॥     अध्याय २०   मार्कण्डेय उवाच - शाण्डिल्याकल्पगायोगः सर्वपापहरः परः  । शाण्डिल्येश्वरलिङ्गं च सर्वपापहरं परम्  ॥ २०.१ ॥ स्नातमात्रो नरस्तस्मिन्नर्चयित्वा महेश्वरम्  । कर्मभूमिं न लभते हरस्य वचनं यथा  ॥ २०.२ ॥ तिलोदकप्रदानेन हविषा पिण्डपातनात् । तृप्यन्ति पितरस्तस्य यावदिन्द्राश्चतुर्दश  ॥ २०.३ ॥ राहुसोमसमायोगे कुरुक्षेत्रे महाफलम्  । तत्रैव जन्म राजर्षेः कार्तवीर्यनृपस्य च  ॥ २०.४ ॥ स्नात्वाभ्यर्च्य महादेवं गन्धपुष्पाद्युपस्करैः  । सूर्याचन्द्रमसौ यावदुमामाहेश्वरे पुरे  ॥ २०.५ ॥ भुङ्क्ते स विविधान् भोगांस्तावद्वै शिवसन्निधौ  । तत्र शाण्डिल्यकौण्डिन्यौ माण्डव्यो मुनिमत्तमः  ॥ २०.६ ॥ कौशिकश्च महातेजाः कश्यपो भृगुरेव च  । एते चान्येऽपि बहवो जपध्यानपरायणाः  ॥ २०.७ ॥ मुनीनां षष्टिसाहस्रं तपस्युग्रे व्यवस्थितम्  । तस्याश्रमपदं रम्यं शाण्डिल्याकल्पगायुजि  ॥ २०.८ ॥ शाण्डिल्यपुरमित्येव ब्रह्मर्षि विनिषेवितम्  । द्वादशादित्यतीर्थं च नर्मदादक्षिणे तटे  ॥ २०.९ ॥ देवदारु तथा तीर्थमन्यद्देववनं तथा  । दशलक्षाणि तीर्थानि तत्र तिष्ठन्ति संगमे  ॥ २०.१० ॥ द्वादशार्कमिदं नाम तीर्थं पापप्रणाशनम्  । अन्यानि यानि लिङ्गानि कथितानि तवाऽनघ  ॥ २०.११ ॥ मूषकश्च तथा तीर्थे मार्जारेणैव भक्षितः  । निशायां मूषकः कश्चिदटमान इतस्ततः  ॥ २०.१२ ॥ मार्जरेण ततः सोऽपि भक्षितश्च धृतः पुरा  । ततो मेघागमे काले प्रवाहस्तत्र निर्गतः  ॥ २०.१३ ॥ अस्थिप्रवहणं तस्य निमग्नं तत्र सङ्गमे  । तीर्थस्यास्य प्रभावेण यक्षराजोऽभवत्नृप  ॥ २०.१४ ॥ बृहद्वृन्दः समाख्यातो यक्षायुतसमावृतः  । हंसयुक्तविमानेन यक्षलोके महीयते  ॥ २०.१५ ॥ अथान्यत्कथयिष्यामि शाण्डिल्यानर्मदाश्रितम्  । नाम्ना चाप्सरसं लिङ्गं मुक्ताश्चाप्सरसो यतः  ॥ २०.१६ ॥ ज्ञानरूपमयं देवं सिद्धलिङ्गं प्रकीर्तितम्  ।   युधिष्ठिर उवाच - कस्मादप्सरसः शप्ताः कथं याताश्च सङ्गमम्  ॥ २०.१७ ॥ कथं च मोक्षणं शापाद्विदितं कुरु साम्प्रतम्  ।   मार्कण्डेय उवाच - शृणु राजन् यथा न्यायं कथयामि तवाऽनघ  ॥ २०.१८ ॥ मधूत्सवं शिवस्याग्रे विहायेन्द्रोत्सवं गताः  । उर्वशी च तथा रम्भा अहल्या च तिलोत्तमा  ॥ २०.१९ ॥ घृताची मेनका चैव चित्ररेखा च शालिनी  । एताश्चाप्सरसो बह्व्यः सर्वा वै देव निर्मिताः  ॥ २०.२० ॥ वसन्ते ता विशन्ति स्म शक्रलोकं सुरैः सह  । मदिरानन्दपानेन मोहिताः कामपीडिताः  ॥ २०.२१ ॥ समतीते वसन्ते तु उमामाहेश्वरं पुरम्  । कैलासनिलयं देवं समाराधयितुं गताः  ॥ २०.२२ ॥ शापस्य भयभीतास्ता देवेदेवस्य सुव्रताः  । साष्टाङ्गं प्रणिपत्याथ मन्त्रगीतेन तुष्टुवुः  ॥ २०.२३ ॥ ताश्चैवाप्सरसो गौरी ज्ञात्वा तत्र पराङ्मुखी  । गौर्याः परमचित्तज्ञाः सर्वाभरणभूषिताः  ॥ २०.२४ ॥ अनङ्गकुसुमा चान्या रूपयौवनशालिनी  । धनपाली तथा चान्या व्योमरेखा तथापरा  ॥ २०.२५ ॥ चामरग्राहिणी चान्या गान्धर्वी च तथाऽपरा  । हेमदण्डा प्रतीहारा ऊचुरप्सरसः प्रति  ॥ २०.२६ ॥ उमामाहेश्वरं नाम भवत्यो न समागताः  । अपराधोऽयमेवाद्य भवतीनां सुदुःसहः  ॥ २०.२७ ॥ अनेनैवापराधेन अजा मर्त्ये भविष्यथ  । दिव्यं वर्षशतं साग्रमेवं भवत दुःखिताः  ॥ २०.२८ ॥   अप्सरस ऊचुः॒ शापान्तं नो वरारोहे दातुमर्हसि पार्वति  । इति तासां वचः श्रुत्वा देवी वचनमब्रवीत् ॥ २०.२९ ॥ शाण्डिल्याकल्पगायोगे नर्मदादक्षिणे तटे  । तत्र स्नात्वा दिवं यान्ति शाण्डिल्येश्वरपूजनात् ॥ २०.३० ॥ गौरीतीर्थं तु तत्रैव ज्ञातुं योग्यं हि कल्पगाम्  । उत्तीर्णा तेन मार्गेण लग्ना स्कन्दस्य पृष्ठतः  ॥ २०.३१ ॥ तत्र स्नात्वा शिवं नत्वा कैलासं चा गमिष्यथ  । शापभ्रष्टास्तु तास्सर्वाः क्ष्मां गत्वा अतिदुःखिताः  ॥ २०.३२ ॥ शापावसाने सम्प्राप्ते कल्पगातीरमाश्रिताः  । तत्र स्नात्वा तु शाण्डिल्यं पूजयित्वा विधानत  ॥ २०.३३ ॥ अजारूपधरास्सर्वास्तस्मिन्नप्सरसः क्षणात् । दिव्ययानसमारूढास्सर्वालंकारभूषिताः  ॥ २०.३४ ॥ गौरीतीर्थं तथैवापुर्यथापूर्वं तथैव तु  । अजातीर्थमिति ख्यातं देवश्चाजेश्वरस्तथा  ॥ २०.३५ ॥ सर्वपापहरं चैव लिङ्गमाप्सरसं तथा  । तत्र स्नात्वा व्यतीपाते नारी वा यदि वा नरः  ॥ २०.३६ ॥ अवशः स्ववशो वाऽपि प्राणत्यागं करोति यः  । दशवर्षसहस्राणि राजा विद्याधरे पुरे  ॥ २०.३७ ॥ कनकेश्वरमन्यत्तु कनकामोक्षदं शुभम्  । ज्वरेश्वरं तत्र लिङ्गं ज्वरो यत्र न विद्यते  ॥ २०.३८ ॥ ज्वरिता ऋषयो यत्र बभूवुर्ज्वरवर्जिताः  । पञ्चब्रह्मेश्वरं नाम लिङ्गं पापविमोचनम्  ॥ २०.३९ ॥ असुरो मलकेतुश्च शक्रस्यैव भयेन तु  । पञ्चब्रह्मात्मकैर्मन्त्रैः स्थण्डिलस्थं तु शङ्करम्  ॥ २०.४० ॥ नानाविधैः पुष्पधूपैः सम्पूज्य स्वपुरं ययौ  । अपराह्णेऽथ संस्मार स पापो लिङ्गमैशकम्  ॥ २०.४१ ॥ नमस्कृत्वाऽथ निर्माल्यं यावदुद्धर्तुमिच्छति  । तावत्तत्स्थाणुभूतं वै लिङ्गं दृष्ट्वा महासुरः  ॥ २०.४२ ॥ विषसादमहाबाहुः किमेतदिति विस्मितः  । आकाशवाचाचोक्तं वै विषादं त्यजपुत्रक  ॥ २०.४३ ॥ पञ्चब्रह्मेश्वरं नाम लिङ्गमेतत्महासुर  । आकाशवचनं श्रुत्वा नमस्कृत्य दिवं ययौ  ॥ २०.४४ ॥ पञ्चब्रह्मेश्वरं लिङ्गं लिङ्गं पुष्पेश्वरं तथा  । तृतीयं तु तथा विद्धि लिङ्गं वै स्थण्डिलेश्वरम्  ॥ २०.४५ ॥ नित्ये नैमित्तिके कार्ये ग्रहणे चन्द्रसूर्ययोः  । श्रद्धया सङ्गमे स्नात्वा लिङ्गत्रितयपूजनात् ॥ २०.४६ ॥ गच्छन्ति पितरः स्वर्गं हविर्दानादिभिर्यथा  । मन्वन्तरशतं यावन्मोदते ब्रह्मणः पुरे  ॥ २०.४७ ॥ नर्मदायाप्यभागे तु गोप्यलिङ्गं व्यवस्थितम्  । ब्रह्महत्यादिकं पापं सप्तरात्रेण नश्यति  ॥ २०.४८ ॥ त्वष्टा पूषेति विख्यातौ बलिनौ ब्रह्मराक्षसौ  । वज्रेण स्वेन शक्रेण हतौ तौ सिन्धुचारिणौ  ॥ २०.४९ ॥ बुद्ध्वा ब्रह्मादिभिर्देवैर्ब्रह्महा त्वेष वासवः  । इन्द्राण्या चैव संत्यक्तः सर्वैः सुरगणैस्तथा  ॥ २०.५० ॥ ब्रह्महत्या समायुक्तः सम्प्राप्तो वै हिमालयम्  । चन्द्रहीना यथा रात्रिरनादित्यं यथा नभः  ॥ २०.५१ ॥ इयमाभाति वै तद्वच्छक्रहीनाऽमरावती  । ततो देवगणैः सर्वैः प्रेषितो हव्यवाहनः  ॥ २०.५२ ॥ शक्रस्यान्वेषणार्थाय कृशानो गम्यतां त्वया  । जले दृष्ट्वा निवर्त्याऽथ देवतास्संन्यवेदयत् ॥ २०.५३ ॥ ततस्संप्रेषितो देवैः सर्वव्यापी प्रभञ्जनः  । स तं प्रवेशयामास प्रोवाच त्रिदशेश्वरम्  ॥ २०.५४ ॥ देवानां शासनादेव समागच्छं च त्वत्कृते  । तमानीय पुरं दिव्यं ब्रह्मविष्णुपुरस्मराः  ॥ २०.५५ ॥ ततो देवगणाः सर्वे शक्रेण सहिता गताः  । ईशानो भगवान् यत्र कैलासे पर्वतोत्तमे  ॥ २०.५६ ॥ नमस्कृत्य महादेवं सुरासुरनमस्कृतम्  । प्रविष्टांस्तु यथान्यायं पप्रच्छ भगवान् हरः  ॥ २०.५७ ॥ किमागमनकार्यं वः कुतो वो भयमागतम्  ।   देवा ऊचुः॒ एष त्वां प्रति संप्रष्टुं देवराजः शतक्रतुः  ॥ २०.५८ ॥ मोक्षणं ब्रह्महत्यायाः स्याद्यथा वै तथा कुरु  ।   ईश्वर उवाच - वाराणस्यां क्रतुं चेष्ट्वा हयमेधं यथा विधि  ॥ २०.५९ ॥ तीर्थयात्राक्रमेणैव ब्रह्महत्या प्रणश्यति  । नमस्कृत्य ततो देवं सुराः काशीपुरं ययुः  ॥ २०.६० ॥ यज्ञोपस्करमादाय तत्र चेष्टो मखोत्तमः  । पौष्करं नैमिषारण्यं कुरुक्षेत्रं तथा पुनः  ॥ २०.६१ ॥ केदारं भैरवं तीर्थं गङ्गासागरसङ्गमम्  । ओघतीर्थं प्रयागं च प्रभासं शशिभूषणम्  ॥ २०.६२ ॥ बभ्रमुः सर्वतीर्थानि पृथिव्यां यानि कानि च  । कृष्णमस्य शरीरार्द्धमर्द्धं गौरं निरीक्ष्य च  ॥ २०.६३ ॥ विस्मयं परमं जग्मुः सर्वे देवगणास्तथा  । वाराणसीं पुरीं गत्वा सुरा विज्ञापयन्ति तम्  ॥ २०.६४ ॥ अन्तरिक्षे पुरी ख्याता वाराणस्यसमा तथा  । पञ्चक्रोशान्तरे तस्या ब्रह्महत्या न सर्पति  ॥ २०.६५ ॥ पुराणे श्रूयते देव देवराज शतक्रतो  । यावत्तिष्ठति गङ्गायां वाराणस्यां समागमे  ॥ २०.६६ ॥ न तावद्ब्रह्महत्या तु निर्गमे पुनराविशेत् ।   काश्युवाच - नाहं समर्था हरणे मुक्त्वा काचित्तु कल्पगाम्  ॥ २०.६७ ॥ ब्रह्महत्या यथा नश्येदुपदेशं ददामि ते  । शाण्डिल्या नर्मदायोगे याम्ये भागे तु नार्मदे  ॥ २०.६८ ॥ तत्र स्नात्वा महाराज त्रीणि लिङ्गानि चार्चयेत् । पञ्चब्रह्मेश्वरं देवं पुष्पेश्वरमथापरम्  ॥ २०.६९ ॥ तृतीयं तु तथा शक्रलिङ्गं चैव स्थण्डिलेश्वरम्  । शिवेन कीर्तितं पूर्वं पार्वत्याः षण्मुखस्य च  ॥ २०.७० ॥ काशीपुर्या वचः श्रुत्वा देवदेवः शतक्रतुः  । तं देशं समनुप्राप्य सर्वं स्नानादिकं व्यधात् ॥ २०.७१ ॥ तत्क्षणाद्दिव्यदेहश्च सूर्यसंक्रमणं ययौ  । शरीरात्तस्य निर्गत्य ब्रह्महत्या ह वासवम्  ॥ २०.७२ ॥ अस्य तीर्थस्य माहात्म्यादेकहत्या तवैव का  । ब्रह्महत्यासहस्रं हि तमः सूर्योदये यथा  ॥ २०.७३ ॥ तीर्थेऽस्मिन्न विशेद्धत्या योजनानि चतुर्दश  । एतस्मिन्नन्तरे शक्रं प्रत्यक्षं प्राह कल्पगा  ॥ २०.७४ ॥ शिवमस्तु महाराज स्वगृहं याहि साम्प्रतम्  । इति तस्या वचः श्रुत्वा नमस्कृत्य तु नर्मदाम्  ॥ २०.७५ ॥ दिव्यं यानं समारूढो मुदा परमया युतः  । अप्सरोगणसंकीर्णं सिद्धगन्धर्वसेवितम्  ॥ २०.७६ ॥ तत्रारूढः सुरपतिर्यथापूर्वं तथैव च  । धृतदिव्यातपत्रस्तु वीज्यमानोऽप्सरोगणैः  ॥ २०.७७ ॥ स्तूयमानः सुरगणैः प्रविवेशामरावतीम्  । शिवेन कथितं ह्येतत्पार्वत्याः षण्मुखस्य च  ॥ २०.७८ ॥ मया तु कथितं राजंस्तव ब्रह्मर्षिपूर्वकम्  ॥ २०.७९ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे ब्रह्महत्याछेदनो नाम विंशोऽध्यायः ॥     अध्याय २१   युधिष्ठिर उवाच - भूयश्चेच्छाम्यहं श्रोतुं नर्मदातीर्थकीर्तनम्  । तृप्तिं नैवाधिगच्छामि शृण्वन्नपि महामुने  ॥ २१.१ ॥ इदानीं श्रोतुमिच्छामि रेवाकुब्जासमागमम्  । आख्यानसहितं ब्रह्मन् कथयस्व प्रसादतः  ॥ २१.२ ॥ कुब्जिका कर्मणा केन त्रिषु लोकेषु विश्रुता  । एतन्नस्त्वं परं ब्रह्मन् संशयं छेत्तुमर्हसि  ॥ २१.३ ॥   मार्कण्डेय उवाच - शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम्  । कथितामीश्वरेणैव पार्वत्याः षण्मुखस्य मे  ॥ २१.४ ॥ ऋषीणां ब्रह्ममुख्यानां गणानां चानुचारिणाम्  । नानाऋक्षाणि सूर्यस्य जगदुद्योतकारिणः  ॥ २१.५ ॥ शशिसूर्योपगमने तारा भान्ति नभस्तले  । नान्या पयस्विनी शक्ता संसारार्णवतारणे  ॥ २१.६ ॥ पितृदेवमनुष्याणां मुक्त्वा चैव तु कल्पगाम्  । तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ॥ २१.७ ॥ चान्द्रायणसहस्रं च ब्रह्मकूर्चायुतं तथा  । नर्मदातोयपानेन तुल्यं भवति वा न वा  ॥ २१.८ ॥ तिलोदकप्रदानेन पितॄणां प्रीतिरक्षया  । गायन्ति पितरो गाथा तथैव च पितामहाः  ॥ २१.९ ॥ मातामहाद्याः सततं सर्व एव परस्परम्  । अपि स्यात्स्वकुलेऽस्माकं पुत्रः परमधार्मिकः  ॥ २१.१० ॥ हविस्तिलयुतं दद्याद्यो रेवासलिलार्चितम्  । वर्षलक्षं तथा तेन तृप्ता यामः परां गतिम्  ॥ २१.११ ॥ यज्ञक्रिया कृता तेन समग्रा भूरिदक्षिणा  । एतत्ते कथितं राजं शिवेनोक्त यथा पुरा  ॥ २१.१२ ॥ स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  । मा गयां गच्छ कौन्तेय मा गङ्गां मा सरस्वतीम्  ॥ २१.१३ ॥ तत्र गच्छ नृपश्रेष्ठ यत्र कुब्जा सनर्मदा  । वाराणसीं प्रयागं च गङ्गासागरसङ्गमम्  ॥ २१.१४ ॥ केदारं कनखलं च प्रभासं शशिभूषणम्  । हरिश्चन्द्रपुरं चान्द्रं श्रीशैलं त्रिपुरान्तकम्  ॥ २१.१५ ॥ माहेन्द्र मलयं चैव गोकर्णं च महाबलम्  । कालञ्जरं नीलकण्ठं त्र्यम्बकं धूतकिल्बिषम्  ॥ २१.१६ ॥ रुद्रकोटिं हिमस्थानं भैरवं च महापथम्  । तीर्थान्येतानि चान्यानि कलां नार्हन्ति षोडशीम्  ॥ २१.१७ ॥ नानातीर्थसहस्राणि पुराणे कीर्तितानि च  । ब्रह्मविष्णुशिवोक्तं हि तत्प्रमाणं हि सिद्धये  ॥ २१.१८ ॥ सोमे प्रसिद्धाऽमावास्या रेवाकुब्जासमागमे  । एरण्ड्यां चण्डवेगायां रेवया सह संगमे  ॥ २१.१९ ॥ राजन् दर्शे यदा सोमः संविशेद्रविमण्डले  । व्यतीपाते च संक्रान्तौ वैधृतौ विषुवे तथा  ॥ २१.२० ॥ दक्षोत्तरायणे चैव षडशीतिमुखे तथा  । दर्शे स्याद्विंशतिगुणं व्यतीपाते समां शतः  ॥ २१.२१ ॥ संक्रमे वैधृतौ राजं छतार्धं परिकीर्तितम्  । अमासोमसमायोगे राहुसोमसमागमे  ॥ २१.२२ ॥ कुरुक्षेत्राच्छतगुणं पुण्यमाह शिवः स्वयम्  । बिल्वाम्रकं सिद्धलिङ्गं ब्रह्महत्याव्यपोहनम्  ॥ २१.२३ ॥ दर्शनात्स्पर्शनात्तस्य शिवलोके महीयते  । कुब्जेश्वरं तथैवान्यत्न तत्पश्यन्ति मानवाः  ॥ २१.२४ ॥ नर्मदाकुब्जिकामध्ये नागकन्याभिरर्च्यते  । स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  ॥ २१.२५ ॥ कालाग्निरुद्रसंकाशं भित्त्वा पातालसङ्गमम्  । सूर्यकोटिसमप्रख्यं प्रदीप्तज्वलनप्रभम्  ॥ २१.२६ ॥ उत्थितं कल्पगामध्ये देवाऽवाहनकाम्यया  । ओंकारस्य यवैकेन हीनं लिङ्गं नृपोत्तम  ॥ २१.२७ ॥ पृथिव्यां यानि तीर्थानि लोकेऽस्मिन् सचराचरे  । हीनान् यस्माद्यवार्द्धेन सत्यमेतच्छिवोदितम्  ॥ २१.२८ ॥ तत्र यस्त्यजति प्राणानमासोमसमागमे  । दिव्ययानसमारूढः स्तूयमानोऽप्सरोगणैः  ॥ २१.२९ ॥ धृतदिव्यातपत्रस्तु सर्वालङ्कारभूषितः  । त्रिंशच्छतसहस्राणि वसेच्छिवपुरे शुभे  ॥ २१.३० ॥ त्यजेद्धि तत्र यः प्राणान्न वशः स्ववशोऽपि वा  । दशवर्षसहस्राणि राजा विद्याधरे पुरे  ॥ २१.३१ ॥ रन्तिदेवश्चक्रवर्ती शक्रतुल्यो महीपतिः  । अयोध्याधिपतिः श्रीमान् सर्वधर्मभृतां वरः  ॥ २१.३२ ॥ कण्वाश्रमपदे रम्ये सुरासुरनिषेविते  । आख्यानसहितं राजं छृणु वेद यथाक्रमम्  ॥ २१.३३ ॥ तीर्थसंख्याप्रमाणं च इतिहासं पुरातनम्  । हरन्ति के च कार्त्तिक्यां कैलासे पर्वतोत्तमे  ॥ २१.३४ ॥ ब्रह्मादयो गतास्तत्र विष्णुशक्रपुरोगमाः  । उमया सहितो रुद्रो गणकोटिसमन्वितः  ॥ २१.३५ ॥ नन्दिस्कन्दमहाकालसुरासुरनिषेवितः  । सरितः सागराः शैलास्तीर्थानां कोटयस्तथा  ॥ २१.३६ ॥ तेषां मध्ये समुत्थाय स्कन्दो वचनमब्रवीत् । कस्यैतानि विमानानि दीव्यन्ते दिवि शङ्कर  ॥ २१.३७ ॥ साप्तभौमा गृहा रम्या हेमप्राकारतोरणाः  । गीतनृत्यनिनादेन कामिनीनां मनोहराः  ॥ २१.३८ ॥   ईश्वर उवाच - शृणु स्कन्द महाभाग कथ्यमानं यथोदितम्  । तीर्थदानप्रभावेण तीर्थज्येष्ठक्रमेण तु  ॥ २१.३९ ॥ ये मृता नर्मदातीरे पर्वतेऽमरकण्टके  । माहेश्वरादितीर्थेषु भृगुकच्छावसानतः  ॥ २१.४० ॥ इमानि यानि तीर्थानि लिङ्गमूर्तिधराणि च  । सरितश्चापि गङ्गाद्यास्तासु दानप्रभावतः  ॥ २१.४१ ॥ एतत्ते कथितं स्कन्द हर्म्यास्सन्ति समुद्धृताः  ।   मार्कण्डेय उवाच - एवं पुरा महाराज कैलासे पर्वतोत्तमे  ॥ २१.४२ ॥ ब्रह्मा पप्रच्छ तीर्थानां शङ्करं विधिपूर्वकम्  । देवखातानि सर्वाणि सरितः सागरास्तथा  ॥ २१.४३ ॥ नद्यः सर्वाश्च भूपृष्ठे गङ्गाद्या गिरिसम्भवाः  । उत्तमाः कतिचिद्देव कथयस्व प्रसादतः  ॥ २१.४४ ॥   हर उवाच - कथयामि परं तीर्थं पवित्रं पापनाशनम्  । कौतुकेन त्वया पृष्टा नदीनामुत्तमा नदी  ॥ २१.४५ ॥ सर्वासां सरितां मध्य उत्तमा सप्तकल्पगा  । सर्वेषां जननी चेह नदी त्रैलोक्यसुन्दरी  ॥ २१.४६ ॥   ब्रह्मोवाच - सुरसिन्धुं परित्यज्य नर्मदा वर्ण्यते कथम्  । विरुद्धं सर्वलोकानां देवानां च विशेषतः  ॥ २१.४७ ॥ ब्रह्मणस्तु वचः श्रुत्वा अगस्त्यो वाक्यमब्रवीत् । मध्ये पदे नियुक्तश्च वक्तुमेव न युज्यते  ॥ २१.४८ ॥ धर्माः सर्वे वेदमूला ब्राह्मणा वेदसम्भवाः  । वेदहीना न सिध्यन्ति यज्ञदानविधिक्रियाः  ॥ २१.४९ ॥ स्वयम्भूर्भगवां छम्भुः शम्भुश्च भगवान् हरिः  । वेदाश्च भगवां छम्भुः कल्पगा शम्भुसम्भवा  ॥ २१.५० ॥ अव्यक्ताव्यक्तरूपेण जगतः कारणेच्छया  । संहारसृष्टिरूपेण प्रलयोत्पत्तिकारिणी  ॥ २१.५१ ॥ भगीरथनेमिनीता हरिणाऽत्रावतारिता  । गङ्गा सा जह्नुना पीता मुनिना चुलुकेन च  ॥ २१.५२ ॥ क्रुद्धः पीत्वा मुनिस्तां तु स्थितो ध्यानपरायणः  । दिव्यं वर्षसहस्रं तु सा तु तस्योदरे स्थिता  ॥ २१.५३ ॥ विस्मयो देवतानां हि समापेदे कुतूहलम्  । ब्रह्माद्या देवताः सर्वा गत्वा तस्याश्रमं प्रति  ॥ २१.५४ ॥ शापशङ्काकुलात्मानो मुनिं विज्ञापयन्ति ते  । महानदीं मुने मुञ्च पवित्रां पापनाशिनीम्  ॥ २१.५५ ॥ मर्त्ये वहतु सा नित्यं लोकसन्तापहारिणी  । देवता ऋषिप्रोक्तेन मुक्ता तेन महानदी  ॥ २१.५६ ॥ मुक्ता तु जह्नुना तत्र तेन सा जाह्नवी स्मृता  । सा तु किं वर्ण्यते ब्रह्मन् पीताया जह्नुना पुरा  ॥ २१.५७ ॥ मया चुलुकमात्रेण शोषिताः सप्तसागराः  । हरिश्च भगवान् शम्भुश्शम्भुश्च भगवानिति  ॥ २१.५८ ॥ विन्ध्यः सप्तशैलराजो नर्मदायाः प्रभावतः  । तेनोद्धता देवमार्गा वर्तमानानि वारिताः  ॥ २१.५९ ॥ यज्ञपर्वतपर्यङ्कावुभौ विन्ध्यस्तौ पुरा  । मया निवारितौ बुद्ध्या देवमार्ग प्रवृत्तये  ॥ २१.६० ॥ एवं विगर्हितो ब्रह्मा संवादेन परस्परम्  । ततस्तुष्टाः सुराः सर्वे ह्यगस्त्यं प्रति भारत  ॥ २१.६१ ॥ देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च  । इति ते कथितो राजन्नितिहासः पुरातनः  ॥ २१.६२ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्य एकविंशोऽध्यायः ॥     अध्याय २२   युधिष्ठिर उवाच - कथं निवर्तितो यज्ञो रन्तिदेवस्य धीमतः  । कण्वाश्रमपदे रम्ये रेवाकुब्जासमागमे  ॥ २२.१ ॥ निखिलं श्रोतुमिच्छामि कथयस्व शिवोदितम्  ।   मार्कण्डेय उवाच - शृण्वन्तु मुनयः सर्वे श्रोतुकामास्समागमम्  ॥ २२.२ ॥ मया ख्यातमिदं पुण्यमितिहासं पुरातनम्  । शण्डामर्कोऽथ राजर्षिर्मानसो ब्रह्मणः सुतः  ॥ २२.३ ॥ सूर्यतेजः समप्रख्यस्तेजसा प्रज्वलन्निव  । ब्रह्मिष्ठः सत्यवादी च वेदवेदाङ्गपारगः  ॥ २२.४ ॥ ब्रह्मचारी जितक्रोधः सर्वभूतहिते रतः  । षडशीतिसहस्राणि मुनीनां दीप्ततेजसाम्  ॥ २२.५ ॥ तपस्तत्रैव तप्यन्ते मोक्षोपायविचिन्तकाः  । कन्दमूलफलाहारा जलाहारास्तथा परे  ॥ २२.६ ॥ मासोपवासिनश्चान्ये तथा पक्षोपवासिनः  । चरन्ति के सान्तपनं प्राजापत्यं तथैव च  ॥ २२.७ ॥ चान्द्रायणपराश्चान्ये ब्रह्मकूर्चास्तथापरे  । शण्डामर्काश्रिताः सर्वे सर्वेषां गुरुरेव च  ॥ २२.८ ॥ वेदध्वनितनिर्घोषैर्दिवं भूमिं व्यनादयन्  । निर्धूमो ज्वलनस्तत्र हूयमानो हुताशनः  ॥ २२.९ ॥ कामक्रोधविनिर्मुक्तैर्ब्रह्मचारिजितेन्द्रियैः  । शण्डामर्काश्रमं दिव्यं युक्तं ब्रह्मसमद्विजैः  ॥ २२.१० ॥ तथाकामफलैर्वृक्षैः पुष्पितैस्त्वतिशोभितम्  । सर्वाश्रमगुरुश्चासीद्रन्तिदेवो महीपतिः  ॥ २२.११ ॥ शासिता धरणी तेन सशैलवनकानना  । न नराः शोकमात्सर्यरोगदारिद्र्यदुःखिताः  ॥ २२.१२ ॥ चिरायुषः प्रजाः सर्वा धनधान्यसमाकुलाः  । स्वयं कामदुघा गावः पृथिवी सस्यशालिनी  ॥ २२.१३ ॥ कौशेयं पट्टसूत्रं च सर्वेषां विमलं चितम्  । पर्जन्यः कामवर्षी च काले काले ऋतावृतौ  ॥ २२.१४ ॥ नाना पुराणि रम्याणि हेमरत्नान्वितानि च  । नाना चामरमाला च हेमरत्नावगण्ठिता  ॥ २२.१५ ॥ किङ्किणीजालसंछन्ना मणिमालाविलम्बिता  । बुद्बुदैरर्धचन्द्रैश्च पारिजातकदम्बकैः  ॥ २२.१६ ॥ गोपुरैश्च महादिव्यैर्नानानकनिनादिता  । नाट्यहर्म्यैश्च सङ्गीतैर्विचित्रकुसुमावृतैः  ॥ २२.१७ ॥ भूमिर्हेममयी चैव चार्चिता यत्र संचितैः  । प्रासादश्च महारत्नैर्देवदेवस्य शूलिनः  ॥ २२.१८ ॥ मेरुमन्दरकैलासे यादृशश्च विराजते  । नानारत्नशिलाभिश्च अनेकशिखरोत्करैः  ॥ २२.१९ ॥ चन्द्रशालागवाक्षैश्च रत्नमालाविभूषितैः  । शतार्धसाप्तभौमैश्च तथैवायुतभूमिकैः  ॥ २२.२० ॥ चन्द्राननपताकाभिर्यज्ञैश्चापि विराजिता  । एवं विधा नृपश्रेष्ठ सर्वशोभा समन्विता  ॥ २२.२१ ॥ रन्तिदेवस्य राजर्षेरयोध्यानगरी शुभा  । इत्थं शशास धरणीं यथा शक्रस्त्रिविष्टपम्  ॥ २२.२२ ॥ नृपो यागसहस्रैश्च भूमिपृष्ठं ददाह सः  । पुरोधसं वशिष्ठं च पप्रच्छ मुनिसत्तमम्  ॥ २२.२३ ॥ कस्मिंस्तीर्थे तु निर्विघ्ना यज्ञसिद्धिर्महामुने  । इति तस्य वचः श्रुत्वा राजर्षेर्मुनिसत्तमः  ॥ २२.२४ ॥ उवाच रन्तिदेवं च वशिष्ठो ब्रह्मवित्तमः  । दुर्वासाः कश्यपो गर्गो नारदः पर्वतः क्रतुः  ॥ २२.२५ ॥ अग्निश्च शौनकश्चैव बृहस्पतिरथाङ्गिराः  । भृगुरत्रिस्तथा वत्स्यः पुलस्त्यः पुलहस्तथा  ॥ २२.२६ ॥ काश्यपो गालवश्चैव ऋष्यशृङ्गो विभाण्डकः  । अहं च मुनयश्चैते मुनयो ब्रह्मवर्चसः  ॥ २२.२७ ॥ सर्वेषां मतमेवं वै मम चैव नराधिप  । अन्यतीर्थात्परं तीर्थं पुराणे परिकीर्तितम्  ॥ २२.२८ ॥ कोटिकोटिगुणं पुण्यं कल्पगा यत्र वर्तते  । एवमेवेति तं ब्रूयात्सत्यमेतत्त्वयोदितम्  ॥ २२.२९ ॥ ततश्चाज्ञापयामास भृत्यामात्यपुरोधसः  । यज्ञोपस्करसम्भारः शीघ्रमेव विधीयताम्  ॥ २२.३० ॥ आदिदेश ततो दूतान्नानादेशेषु सत्वरान्  । घोषणा क्रियतां राष्ट्रे समागच्छन्तु भूमिपाः  ॥ २२.३१ ॥ आगतास्ते ततः सर्वे रन्तिदेवस्य शासनात् । यथा विभवशोभाढ्याः शक्रतुल्या महीभृतः  ॥ २२.३२ ॥ गावश्च दशलक्षाणि सवत्साश्च पयस्विनीः  । हेमभारैर्भूषिताश्च कामधेनुपयस्विनीः  ॥ २२.३३ ॥ लक्षमेकं हयानां तु अयुतं दन्तिनां तथा  । मणिमाणिक्यरत्नानां तत्र संख्या न विद्यते  ॥ २२.३४ ॥ अनेकानि सहस्राणि करभानां च भारत  । दिव्ययानं समारुह्य सान्तःपुरपरिच्छदः  ॥ २२.३५ ॥ नानातूर्यैर्गीतवाद्यैर्मेकलातीरमागतः  । तत्र मण्डपकुण्डानि यज्ञयूपा हिरण्मयाः  ॥ २२.३६ ॥ नानाभक्षाणि भोज्यानि पक्वानि विविधानि च  । नानाभरणरत्नैश्च ब्राह्मणाः समलंकृताः  ॥ २२.३७ ॥ यज्ञदीक्षां च जग्राह पत्न्या सह नराधिपः  । ततः प्रवर्तितो यज्ञो रेवातीरे सुशोभने  ॥ २२.३८ ॥ तत्र ज्वलति निर्धूमः प्रत्यक्षो हव्यवाहनः  । ब्रह्मशक्रादयो देवा लोकपाला मरुद्गणाः  ॥ २२.३९ ॥ विश्वेदेवाश्च साध्याश्च वसवश्चन्द्रभास्करौ  । सरितः सागराः शैलाः सर्वतीर्थानि चापगा  ॥ २२.४० ॥ मातरः सिद्धगन्धर्वाः सयक्षोरगराक्षसाः  । उमया सहितो रुद्रो विष्णुश्चैव सुरेश्वरः  ॥ २२.४१ ॥ सर्वेषा यज्ञभागांश्च पृथक्पृथगकल्पयत् । एतस्मिन्नन्तरे राजन् वेदध्वनि निवेदितम्  ॥ २२.४२ ॥ विस्मिता ह्यभवन् सर्वे श्रुत्वा स्मृतिभयानकम्  । दानवा बलवन्तोऽद्य ते क्रौञ्चपुरवासिनः  ॥ २२.४३ ॥ महाबाहुः सुबाहुश्च दैत्यकोटिसमावृताः  । आगता नर्मदा तीरे सभृत्यबलवाहनाः  ॥ २२.४४ ॥ दक्षिणां दिशमाश्रित्य यज्ञविघ्नं विचक्रिरे  । ब्रह्माद्या मुनयः सर्वे भयत्रस्ताश्च कम्पिरे  ॥ २२.४५ ॥ उवाच वचनं ब्रह्मा देवतुल्यं पुरोधसम्  । मया विधिर्विस्मृतश्च मन्त्रादीनां महाभयात् ॥ २२.४६ ॥ उवाच रन्तिदेवं च यज्ञध्वंसं निवारय  । ब्रह्मिष्ठस्तद्वचः श्रुत्वा रन्तिदेवो महीपतिः  ॥ २२.४७ ॥ यदि मे विद्यते सत्यं शिवभक्तिपरा मतिः  । दैत्यराक्षसदुष्टाश्च ये चान्ये विघ्नकारकाः  ॥ २२.४८ ॥ सर्वे ते विलयं यान्ति तमः सूर्योदये यथा  । पश्यन्तु मम सामर्थ्यं देवा विगतकल्मषाः  ॥ २२.४९ ॥ एवमुक्त्वा ततो राजन् कुशाग्रेण तु नार्मदः  । प्रवाहो दुष्टरक्षार्थं दक्षिणस्यां प्रकल्पितः  ॥ २२.५० ॥ विष्णुश्चैव स्मृतस्तत्र शङ्खचक्रगदाधरः  । उत्तरे देवयानस्य प्रवाहः परिकल्पितः  ॥ २२.५१ ॥ एवं कृत्वा तु घोरेण देवमन्त्रेण सुव्रतः  । जुहावाहवनीये तु कुण्डे बिल्वाम्रवेतसम्  ॥ २२.५२ ॥ तस्मात्समुत्थितं लिङ्गं ज्वलत्कालानलप्रभम्  । नान्तो नादिर्न मध्यं च तस्य लिङ्गस्य भारत  ॥ २२.५३ ॥ ततः सुरासुराः सर्वे चक्रुः स्तोत्रमिदं पुरः  । ओं नमो भुवनेशाय आदिदेव नमोऽस्तु ते  ॥ २२.५४ ॥ चराचरख्यापकाय सृष्टिसंहारकारिणे  । स्तोत्रं श्रुत्वा महादेवः शान्तरूपो जगत्पतिः  ॥ २२.५५ ॥ बभूव परमप्रीतश्चराचरगुरुस्तदा  । तद्दृष्ट्वा तादृशं कर्म रन्तिदेवस्य धीमतः  ॥ २२.५६ ॥ आगत्य दानवाधीशो रन्तिदेवमपूजयत् । आदेशो दीयतां मह्यं किं करोमीति चाब्रवीत् ॥ २२.५७ ॥ उवाच वचनं राजा प्रहसन्निव भारत  । आतिथ्यकाले सम्प्राप्ते यज्ञभागं वदामि ते  ॥ २२.५८ ॥ देवानां यज्ञभांगं च दानवानां च सर्वशः  । परिकल्प्य यथान्यायं मुदा परमया युतः  ॥ २२.५९ ॥ स्वं स्वं यानं समारुह्य दानवास्ते च सर्वशः  । लिङ्गं बिल्वाम्रकं नाम जुष्टं दैवैर्जगत्पतेः  ॥ २२.६० ॥ नमस्कृत्य महादेवं रन्तिदेवं प्रतुष्टुवुः  । ततः प्रमुदिता देवा रन्तिदेवमपूजयन्  ॥ २२.६१ ॥ उमया सह देवेशं गणकोटिसमन्वितम्  । ब्रह्मा विष्णुश्च देवाश्च वरं दत्त्वा दिवं ययुः  ॥ २२.६२ ॥ गतेषु तेषु देवेषु रन्तिदेवः पुरं ययौ  । कदाचिद्वृत्रहा तत्र ब्रह्महत्यासमावृतः  ॥ २२.६३ ॥ रेवाकुब्जासमायोगे सर्वं स्नानादिकं व्यधात् । तत्क्षणाद्दिव्यदेहस्तु सूर्यसंकाशतेजसः  ॥ २२.६४ ॥ शरीरात्तस्य निर्गत्य ब्रह्महत्याह वासवम्  । अस्य तीर्थस्य माहात्म्यादेकहत्या तवैव का  ॥ २२.६५ ॥ ब्रह्महत्यासहस्रं हि तमः सूर्योदये यथा  । तीर्थेऽस्मिन् विनशेद्यावद्योजनानि चतुर्दश  ॥ २२.६६ ॥ एतस्मिन्नन्तरे शक्रं प्रत्यक्षं प्राह कल्पगा  । शान्तिस्तेऽस्तु महाभाग यथेष्टं गच्छ साम्प्रतम्  ॥ २२.६७ ॥ इति तस्या वचः श्रुत्वा तां नमस्कृत्य कल्पगाम्  । दिव्ययानं समारुह्य मुदा परमया युतः  ॥ २२.६८ ॥ अप्सरोगणसंयुक्तं दिव्यगन्धर्वनादितम्  । तत्रारूढः सुरपतिर्यथा पूर्वं तथैव सः  ॥ २२.६९ ॥ धृतदिव्यातपत्रस्तु वीज्यमानोऽप्सरोगणैः  । स्तूयमानः सुरगणैः प्रविवेशामरावतीम्  ॥ २२.७० ॥ शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च  । मया च कथितं राजंस्तव ब्रह्मर्षिपूर्वकम्  ॥ २२.७१ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे बिल्वाम्रकोत्पत्तिवर्णनो नाम द्वाविंशोऽध्यायः ॥     अध्याय २३   मार्कण्डेय उवाच - हरिकेश इति ख्यातः शालग्रामे द्विजोत्तमः  । शिलोञ्छवृत्तिर्धर्मात्मा सत्यव्रतपरायणः  ॥ २३.१ ॥ ब्राह्मणी सुव्रता तस्य धर्मपत्नी यशस्विनी  । पतिव्रता महाभागा पतिशुश्रूषणे रता  ॥ २३.२ ॥ काले ऋतुमती सा तु ऋतुगामी च स द्विजः  । तस्य पुत्रशतं जज्ञे कपिलापुरमाश्रितम्  ॥ २३.३ ॥ शिलोञ्छवृत्तियोगेन प्रस्थमेकमुपार्जयत् । क्षुत्क्षामाः ते च शिशवो रुदन्ति करुणं ततः  ॥ २३.४ ॥ शिशून् बुभुक्षितान् दृष्ट्वा माता शोकार्तिविह्वला  । गर्हयन्ती सुदुःखार्ता ब्राह्मणी पतिमब्रवीत् ॥ २३.५ ॥ वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः  । भरणीयाः प्रयत्नेन एष धर्मः सनातनः  ॥ २३.६ ॥ भरणं पोष्यवर्गस्य पुत्राणां च विशेषतः  । एतच्छ्रुत्वा तु वचनं ब्राह्मण्याः शोकविह्वलः  ॥ २३.७ ॥ हरिकेशोऽब्रवीद्वाक्यं ब्राह्मणीं प्रति भारत  । न मया संचितं धान्यं न वित्तं गृहमेधिना  ॥ २३.८ ॥ ग्रामे ग्रामे भिक्षयित्वा सविभागं पृथक्पृथक् । ददामि परमं धान्यं नान्यां वृत्तिं तु कारये  ॥ २३.९ ॥   ब्राह्मण्युवाच - बालहत्यासमं पापं बाले वृद्धे क्षुधार्दिते  । तस्मात्प्रतिग्रहं कृत्वा भर्तव्या मम पुत्रकाः  ॥ २३.१० ॥ पुत्रेण लोकं जयति पुत्रेण सुखमेधते  । पुत्रेण स्वर्गमाप्नोति पितॄणां परमा गतिः  ॥ २३.११ ॥ अम्बरीषस्य नृपतेरयोध्याधिपतेः किल  । वर्तमाने महायज्ञे कुरुक्षेत्रे द्विजोत्तमाः  ॥ २३.१२ ॥ गताश्च ब्राह्मणास्तत्र प्रतिग्रहजिघृक्षया  । गाः कांचनं धनं प्राप्य शालग्रामनिवासिनः  ॥ २३.१३ ॥ नानाभरणशोभाढ्या आगताः समलंकृताः  । याहि यत्र द्विजाः सर्वे शालग्रामनिवासिनः  ॥ २३.१४ ॥ सुतार्थं हरिकेशोऽथ रक्षिते कुरुजाङ्गले  । अम्बरीषस्य नृपतेर्वर्तमाने महामखे  ॥ २३.१५ ॥ गृहीत्वा ब्राह्मणीं पुत्रान् कुरुक्षेत्रं जगाम ह  । प्रविष्टश्चाध्वरे तस्मिन् यत्र ते सन्ति ऋत्विजः  ॥ २३.१६ ॥ ब्रह्मघोषस्वरेणैव स दृष्ट्वा दिवि देवताः  । यमोऽङ्गिरामुनिर्विष्णुर्वशिष्ठो दक्ष एव च  ॥ २३.१७ ॥ बृहद्विष्णुः प्रसन्नात्मा शातातपपराशरौ  । आपस्तम्बोशनोव्यासाः कात्यायनबृहस्पती  ॥ २३.१८ ॥ हारीतः शङ्खलिखितौ याज्ञवल्क्योऽथ गौतमः  । दुर्वासाः काश्यपो गर्गो भारद्वाजोऽत्रिरेव च  ॥ २३.१९ ॥ नारदः पर्वतश्चैव पुलस्त्यः पुलहः क्रतुः  । विभाण्डको भृगुश्चैव शाकटो बादरायणः  ॥ २३.२० ॥ बालखिल्या ब्रह्मपुत्रा ब्रह्मतेजो वपुर्धराः  । अष्टाशीतिसहस्राणि ब्रह्मदण्डं समारुहन्  ॥ २३.२१ ॥ अम्बरीषो महाराज दृष्ट्वा ब्राह्मणपुङ्गवम्  । ब्रह्मर्षींस्तान्नमस्कृत्य अर्घपाद्यैरपूजयत् ॥ २३.२२ ॥ किमर्थमागतो विप्रसभार्यः सहपुत्रकैः  । अनुग्रहमिमं मन्ये यन्मां वदसि सुव्रत  ॥ २३.२३ ॥ आतिथ्यकाले सम्प्राप्तो याचयस्व यथोचितम्  ।   ब्राह्मण उवाच - वित्तं वर्षशतं यावदेकैकाय सुताय मे  ॥ २३.२४ ॥ त्वं देहि जीवनायाश होमधेनुं तथोत्तमाम्  । अयुतं तु गवां भूप हेमभारपरिष्कृतम्  ॥ २३.२५ ॥ कोटिमेकां हिरण्यस्य वस्त्रभूषणमुत्तमम्  । इति तस्य वचः श्रुत्वा द्विजस्य पृथिवीपतिः  ॥ २३.२६ ॥ श्रद्धया परया युक्तः सर्वं दत्त्वा यथोदितम्  । शालग्रामपदं यानैः शीघ्रं प्रावेशयत्ततः  ॥ २३.२७ ॥ क्रतुमिष्ट्वा स राजर्षिर्मुमुदे देववच्चिरम्  । नानाविधान् स भुक्त्वाऽथ भोगान् पत्नीसुतैः सह  ॥ २३.२८ ॥ कालान्तरे ततः प्राप्ते ऋषिर्मृत्युवशं गतः  । मरुदेशे निरुदके ब्रह्मरक्षस्त्वमागतः  ॥ २३.२९ ॥ राजप्रतिग्रहाद्दुष्टात्पुनर्जन्म न विद्यते  । ब्राह्मण्यं यः परित्यज्य द्रव्यलोभेन मोहितः  ॥ २३.३० ॥ विषयामिषलुब्धस्तु कुर्याद्राज प्रतिग्रहम्  । नरके रौरवे घोरे तस्येह पतनं ध्रुवम्  ॥ २३.३१ ॥ वृक्षादावाग्निना दग्धाः प्ररोहन्ति वनागमे  । राजप्रतिग्रहाद्दग्धा न प्ररोहन्ति कर्हिचित् ॥ २३.३२ ॥ शोचन्ति पूर्व जन्मानि अन्यजन्मकृतानि च  । भार्यापुत्रकृतेनैव गतोऽहं नरकार्णवम्  ॥ २३.३३ ॥ एवमुक्त्वा कुरुक्षेत्रं पुत्रदारादिभिः सह  । तत्र द्वादशवर्षाणि उषित्वा सुबुभुक्षितः  ॥ २३.३४ ॥ उच्छिष्टं कश्मलं भुङ्क्ते राक्षसीं योनिमाश्रितः  । वाराणसीं प्रयागं तु पुष्करं नैमिषं तथा  ॥ २३.३५ ॥ गङ्गासागरसं भेदं क्षेत्रं कनखलं तथा  । केदारं च महापुण्यं प्रभासं शशिभूषणम्  ॥ २३.३६ ॥ अटित्वा सर्वतीर्थानि पापयोनिरतो नृप  । चिन्तयामास देहं मे न निवृत्तं कथंचन  ॥ २३.३७ ॥ तस्मात्पापविशद्ध्यर्थं प्रविशामि हुताशनम्  । भार्या तस्य सपुत्रा वै भर्तारं सुव्रताऽब्रवीत् ॥ २३.३८ ॥ किंचिद्विज्ञापयामि त्वां यदि मां मन्यसे विभो  । क्षणमात्रेण दुःखेन साधयामि सुखं बहु  ॥ २३.३९ ॥ ब्राह्मणस्य हि धर्मोऽयं सर्वस्तद्वह्णिसाधनेन  । तत्समाहृत्य दारूणि प्रदीप्य च हुताशनम्  ॥ २३.४० ॥ अहं विशाम्यविधवा भर्तारं प्रथमं द्रुतम्  । न पश्यामि पतन्तं वै ज्वलने दारुणे भृशम्  ॥ २३.४१ ॥ उक्ता साऽकाशवाण्या च मा ते मृत्युभयं शुभे  । श्रूयतां मम वाक्यं हि यथा धर्मो न हीयते  ॥ २३.४२ ॥ कुब्जारेवासमायोगे ब्रह्मरक्षोविमोक्षणम्  । तत्र स्नात्वा दिवं याति बिल्वाम्रकमर्चनात् ॥ २३.४३ ॥ लभते ब्रह्मलोकं च रक्षोयोनेश्च मोक्षणम्  ।   ब्रह्मराक्षस उवाच - काऽसि त्वं च वरारोहे कस्य चासि यशस्विनि  ॥ २३.४४ ॥ अनुग्रहार्थं भूतानां पूर्वजन्म कृतैः शुभैः  ।   आकाशवाण्युवाच - धन्याऽहं सर्वभूतानामव्यक्ताव्यक्तरूपिणी  ॥ २३.४५ ॥ एवमुस्त्वा तु सा देवी तत्रैवान्तरधीयत  । पुत्रदारान्वितो नत्वा हरिकेशः सुरेश्वरम्  ॥ २३.४६ ॥ सम्प्राप्त सुमुदायुक्तः कुब्जारेवासमागमम्  । तत्र स्नात्वा यथान्यायमर्चयित्वा महेश्वरम्  ॥ २३.४७ ॥ हुताशनं प्रविविशुः स्मृत्वा देवं हारिं हरम्  । स्वीयं गृहमिवाक्लेशाः कामक्रोधविवर्जिताः  ॥ २३.४८ ॥ तत्क्षणाद्दिव्यदेहास्तु ब्रह्मतेजोवपुर्धराः  । दिव्ययानं समारुह्य ब्रह्मलोकमवाप्नुयुः  ॥ २३.४९ ॥ पुत्रदारसमायुक्तो हरिकेशो नृपोत्तम  । तस्य तीर्थस्य माहात्म्याद्दिवि दीव्यति देववत् ॥ २३.५० ॥ शतमष्टोत्तरं तत्र लिङ्गानां पुण्यसङ्गमे  । मार्कण्डेश्वरमित्येकं मधुरेश्वरमेव च  ॥ २३.५१ ॥ शूलपाणिं तथैवान्यमगस्त्येश्वरमेव च  । एतान्यन्यानि चैवेह सिद्धलिङ्गानि सन्ति वै  ॥ २३.५२ ॥ एतत्सर्वं यथा न्यायं कथितं तव सुव्रत  । कुब्जारेवासमायोगं सुरासुरनिषेवितम्  ॥ २३.५३ ॥ प्रातर्यः कीर्तयेद्भक्त्या नर्मदां सप्तकल्पगाम्  । सर्वपापविनिर्मुक्तः स शैवं लभते पुरम्  ॥ २३.५४ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्ये त्रयोविंशोऽध्यायः ॥     अध्याय २४   युधिष्ठिर उवाच - समुत्पत्तिं च कुब्जाया यस्यां विमलमानसाः  । सर्वपापविनिर्मुक्ता गन्धर्वो रगराक्षसाः  ॥ २४.१ ॥ एतद्वै श्रोतुमिच्छामि विस्तरेण महामुने  । कथ्यतां मुनिशार्दूल समाख्यानं पुरातनम्  ॥ २४.२ ॥   मार्कण्डेय उवाच - शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम्  । चित्राङ्गदः शक्रसुतो गन्धर्वः काममोहितः  ॥ २४.३ ॥ समालम्ब्य कुमारीणां दशलक्षाणि भारत  । रेमे यथेच्छया सोऽपि पश्चान्मुक्तश्च किल्विषात् ॥ २४.४ ॥ आख्यानं कथयिष्यामि यथावृत्त पुरातनम्  । सुवर्णो नाम गन्धर्वस्तस्य भार्या यशस्विनी  ॥ २४.५ ॥ हेमगर्भेति विख्याता शक्रस्यैव यथा शची  । सुता तस्याः सुकामेति विदितानङ्गमोहिनी  ॥ २४.६ ॥ रूपयौवनसम्पन्ना ऊढा वै धनदेन सा  । गौर्याराधनयोगेन तस्याः पुत्रोऽप्यजायत  ॥ २४.७ ॥ केतुमाल इति ख्यातो राजा वैद्याधरे पुरे  । शशिरेखा प्रिया तस्य भार्व्या वै रूपशालिनी  ॥ २४.८ ॥ द्वे कन्ये जनयामास रतिः प्रीतिर्मनोरमे  । ददौ स कामदेवाय पाणिग्रहणपूर्वकम्  ॥ २४.९ ॥ कन्यानां दशलक्षाणि भूषणैर्भूषितानि च  । तास्तु यानसमारूढाः कामरूपा मनोरमाः  ॥ २४.१० ॥ विचित्रवस्त्राभरणा गौर्याराधन तत्परा  । तावन्न भुज्यते ताभिस्ताम्बूलं भोजनादिकम्  ॥ २४.११ ॥ यावन्न कार्यमस्माभिरिति सङ्कल्पमादधुः  । नित्यं तैर्यत्रिकं तास्तु चक्रुः सर्वा समाहिता  ॥ २४.१२ ॥ वसन्ते समनुप्राप्ते द्रष्टुं प्रेक्षणकं पुरा  । पुष्पकेण विमानेन जग्मुस्ता इन्द्रमन्दिरम्  ॥ २४.१३ ॥ क्रीडयित्वा यथा न्यायं मदिरामदविह्वलाः  । अदृष्ट्वैव भवानीं ताश्चक्रे ताम्बूलभक्षणम्  ॥ २४.१४ ॥ चित्राङ्गदस्य चापारं रूपं दृष्ट्वा वराङ्गनाः  । मोहिता नाऽभिजानन्ति मदिरोन्मत्तमानसाः  ॥ २४.१५ ॥ तैश्चापि कामिताः सर्वा गन्धर्व्यो मुदिताननाः  । नानाविधैस्तथा कार्यैश्चिक्रीडुर्मन्मथाद्दिवि  ॥ २४.१६ ॥ अतीते वत्सरे तास्तु गन्धर्वपुरमागताः  । गौरीं द्रष्टुं समाजग्मुरुमा माहेश्वरं पुरम्  ॥ २४.१७ ॥ नमस्कृत्य ततो देवीमिदं वचनमब्रुवन्  । रक्षस्वास्माकमीशानि च्युतानां नियमात्स्वकात् ॥ २४.१८ ॥ ततश्चुकोप देवी तान् पापकर्मरतान् प्रति  । व्रतादिकं हता ये ये परदाराविदूषकाः  ॥ २४.१९ ॥ अपत्रपा दुराचाराः सर्वलोकबहिष्कृताः  । तदधर्मस्य पापस्यानिष्कृतिर्धरणीतले  ॥ २४.२० ॥ कुमारीं कामयेद्यस्तु कामलोभेन मोहितः  । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः  ॥ २४.२१ ॥ एतस्मिन्नन्तरे राजंस्ततश्चैत्राङ्गदः स्तुवन्  । प्रणम्य शिरसा देवीमिदं वचनमब्रवीत् ॥ २४.२२ ॥ शापस्य स भयाद्भूरि विललाप नराधिप  । अकार्यं कृतमस्माभिर्गन्धर्वतनयान्वितैः  ॥ २४.२३ ॥ प्रायश्चित्तं किमस्याद्य पापस्य गद निष्कृतिम्  । उवाच वचनं देवी गन्धर्वं काममोहितम्  ॥ २४.२४ ॥ धर्मक्रियाविलुप्तस्य स्वर्गलोकच्युतस्य च  । कुमारीदूषणे पापं महतां लोमहर्षणम्  ॥ २४.२५ ॥ कुमारीदूषणे पापे निष्कृतिर्न विधीयते  । मम गन्धर्वकन्याश्च मधुपानैर्विडम्बिताः  ॥ २४.२६ ॥ यूयं त्वनेन पापेन गन्धर्वाः काममोहिताः  । कुब्जावामनहीनाङ्गा भविष्यथ सहस्रशः  ॥ २४.२७ ॥ दिव्यवर्षसहस्रं तु मर्त्यलोके चरिष्यथ  । कन्याविकृतदोषेण कुब्जामर्कटकाननाः  ॥ २४.२८ ॥ स्वकर्मकृतदोषेण पापं भुञ्जन्तु भूतले  । एव शप्तास्तु ते देव्या सर्वे मर्त्य समागमन्  ॥ २४.२९ ॥ शोचन्तः स्वानि कर्माणि पूर्वजन्मकृतानि च  । बभ्रमुः सर्वतीर्थानि लोके चैव चराचरे  ॥ २४.३० ॥ विषण्णवदनास्सर्वे पापेनाऽनेन कार्षिताः  । शापस्याऽन्तं न विन्दन्ति सर्वतीर्थान् भ्रमन्त्यपि  ॥ २४.३१ ॥ एकविंशतिलक्षाणि गन्धर्वाणि तथाऽनघ  । न देवा न च तीर्थानि पापस्याऽस्य विशुद्धये  ॥ २४.३२ ॥ नान्यद्वा युज्यते कर्म मुक्त्वा चैव हुताशनम्  । कर्मणां दोषदाहेन मुञ्चामः पापकर्मणः  ॥ २४.३३ ॥ दत्तोऽस्माकं महाशापो पापमार्गनिवर्तकः  । एतस्मिन्नन्तरे प्राप्तः सकुबेरः पुराधिपः  ॥ २४.३४ ॥ सम्प्राप्तो नैमिषारण्ये यत्र चित्राङ्गदादयः  । तान् दृष्ट्वा सोऽब्रवीद्देवः क्षणमात्रं प्रतीक्षत  ॥ २४.३५ ॥ उमामाहेश्वरे यावद्वच्मि गत्वा यथोदितम्  । एवमुक्त्वा ययौ देवः कैलासं पर्वतोत्तमम्  ॥ २४.३६ ॥ साष्टाङ्गं च नमस्कृत्य उमया सहितं हरम्  । जय देवि सुरेशानि संसारार्णवतारिणि  ॥ २४.३७ ॥ त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्  । व्यापिनी शक्तिरूपेण सर्वेषां प्राणिनामपि  ॥ २४.३८ ॥ इत्येवमादिभिर्वाक्यैर्देवीं तुष्टाव वासवः  । स्तोत्रैः स्तुता महादेवी शक्रं वचनमब्रवीत् ॥ २४.३९ ॥ आर्तिः का ते समुत्पन्ना यथार्थं कथयस्व मे  । उवाच वचनं शक्रः पार्वतीं प्रति भारत  ॥ २४.४० ॥ वरदा यदि मे देवि वरं दातुं त्वमिच्छसि  । चित्राङ्गदादिपापस्य मोक्षणं क्रियतां शुभे  ॥ २४.४१ ॥   देव्युवाच - शिवाज्ञा वर्तते लोके पापस्यास्य विशुद्धये  । तस्मात्पापविशुद्ध्यर्थं त्रिषु लोकेषु विश्रुतम्  ॥ २४.४२ ॥ देवदेवं महादेवं याचस्व परमेश्वरम्  । एवं देव्या वचः श्रुत्वा शक्रः प्रोवाच शङ्करम्  ॥ २४.४३ ॥ निष्कृतिस्त्वस्य पापस्य क्रियतां वचनात्मम  ।   शङ्कर उवाच - यज्ञपाकाश्रमं गत्वा मेकलातीरमाश्रितम्  ॥ २४.४४ ॥ यज्ञपर्वतमासाद्य विन्ध्यस्यैव सुतोत्तमम्  । तत्र यज्ञेश्वरं देवं लिङ्गं परमसिद्धिदम्  ॥ २४.४५ ॥ बिल्वाम्रकं तथा चान्यत्कल्पगा तीरमाश्रितम्  । पुण्यस्थाने तु तत्रास्य शापस्यान्तो भविष्यति  ॥ २४.४६ ॥ एकविंशतिलक्षाणि तत्र मुक्तानि सङ्गमे  । गन्धर्वाणां महाराज कुब्जभावमुपेयुषाम्  ॥ २४.४७ ॥ महानदी नृपश्रेष्ठ कुब्जा तेन प्रकीर्तिता  । दिव्ययानसमारूढाः स्तूयमाना मरुद्गणैः  ॥ २४.४८ ॥ मुदा परमया युक्ता गान्धर्वं लोकमाप्नुयुः  । बिल्वाम्रकं पूजयित्वा गन्धर्वा गतकिल्बिषाः  ॥ २४.४९ ॥ यथा पूर्वं तथेदानी तीर्थस्याऽस्य प्रभावतः  । हर्षेण महता युक्तः शक्रोऽपि त्रिदिवालयम्  ॥ २४.५० ॥ जगाम त्रिदशैः सार्धं परिपूर्णमनोरथः  । षडस्य चोत्तरे भागे षडस्य दक्षिणे तथा  ॥ २४.५१ ॥ एवं ते कथितो राजन् रेवाकुब्जासमागमः  । अनेके यस्य माहात्म्यात्संसिद्धिं परमां गताः  ॥ २४.५२ ॥ श्रवणात्कीर्तनाद्वाऽपि मुच्यते भवबन्धनात् ॥ २४.५३ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्ये चित्राङ्गदशापमोचनो नाम चतुर्विंशोऽध्यायः ॥     अध्याय २५   मार्कण्डेय उवाच - अथान्यत्कथयिष्यामि तीर्थानां तीर्थमुत्तमम्  । सर्वपापहरं दिव्यं स्वर्गसोपानसन्निभम्  ॥ २५.१ ॥ सपादकोटितीर्थानि पुरे माहेश्वरे नृप  । रौद्रं वारुणमासाद्य क्रोशमात्रप्रमाणतः  ॥ २५.२ ॥ अत्रान्तरे महाराज शिवक्षेत्रमुदाहृतम्  । प्राणत्यागं च यः कुर्याच्छिवलोके च मोदते  ॥ २५.३ ॥ तिर्यग्योनिगताः पापाः कीटपक्षिमृगादयः  । तेऽपि यान्ति शिवस्थानं यत्र देवो महेश्वरः  ॥ २५.४ ॥ तिलोदकप्रदानेन मातृकाः पितृकास्तथा  । पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम्  ॥ २५.५ ॥ तत्रेष्टा ब्रह्मणा पूर्वमसंख्येयां मखोत्तमाः  । शक्रश्च देवराज्रत्वं तत्रेष्ट्वा समवाप्तवान्  ॥ २५.६ ॥ कार्तवीर्येण तत्रैव कृतं यज्ञशतं पुरा  । अयोध्यायां पुरा राजन् यज्ञदानपरायणः  ॥ २५.७ ॥ आदित्यस्य सुतश्चासीत्सूर्यवंशे महीपतिः  । जित्वाऽसुरांस्तथा दैत्यान् रक्षोगणसमन्वितान्  ॥ २५.८ ॥ मनुर्नाम्ना चक्रवर्ती शक्रादीशाद्गुणोत्तमः  । पुरोत्तमे न सर्पन्ति मृत्युरोगजरास्तथा  ॥ २५.९ ॥ शतार्द्धसाप्तभौमैश्च गृहैर्हेममयैः शुभैः  । वापीकूपतडागानां दीर्घिकानां शतैर्युता  ॥ २५.१० ॥ सुशोभिता प्रेक्षणीयैर्नानारूपैर्विलासिभिः  । वेणुवीणाध्वनियुता नानावाद्यैः सहस्रशः  ॥ २५.११ ॥ अलकेव कुबेरस्य शक्रस्येवामरावती  । पुरी विराजते तद्वदयोध्या देवनिर्मिता  ॥ २५.१२ ॥ लक्षाणि द्वे च सार्धाणि प्रजा जीवन्ति तत्र च  । तत्रैव वंशे राजर्षीरभूत्परमधार्मिकः  ॥ २५.१३ ॥ नानामखसहस्रैर्यो ददाह पृथिवीमिमाम्  । न तद्देशो न तत्तीर्थं न तद्राष्टं न चाश्रमः  ॥ २५.१४ ॥ नेष्टं यत्र महायज्ञैः सालङ्कायनभूभृता  । सस्यमालाधृता पृथ्वी धनधान्यसमन्विता  ॥ २५.१५ ॥ स्वयं कामदुघा गावः पट्टवस्त्रमहीरुहाः  । यज्ञैः सर्वैर्विवाहैश्च वेदैर्माङ्गल्यमङ्गलैः  ॥ २५.१६ ॥ एवं तु सततं धात्री कालेन महता ततः  । अनावृष्टिरभूद्राष्ट्रे पुरा द्वादशवार्षिकी  ॥ २५.१७ ॥ मृता जानपदाः सर्वे द्विपदाश्च चतुष्पदाः  । तृणगुल्मलतावल्यो भूतग्रामं चतुर्विधम्  ॥ २५.१८ ॥ हाहाकारोमहानासीद्देवासुरनृणां तथा  । सालङ्कायनराजर्षिः चिन्तयामास भारत  ॥ २५.१९ ॥ जन्मप्रभृति मे पापं किंचिदेव न विद्यते  । पूजयामि हरिं देवं संसारार्णवतारणम्  ॥ २५.२० ॥ ब्राह्मणांश्च मुनींश्चैव तर्पयामास चेच्छया  । बृहस्पतिसमं बुद्ध्या वशिष्ठं ब्रह्मवादिनम्  ॥ २५.२१ ॥ पप्रच्छ नृपतिर्भक्त्या साष्टाङ्गं प्रणिपत्य च  । अनावृष्टिरभूद्विप्र कथं द्वादशवार्षिकी  ॥ २५.२२ ॥ नाऽपराधो मया कश्चित्कृतो ब्राह्मणदेवयोः  । संशयो मे महास्तत्र वेदानुग्रहतत्पर  ॥ २५.२३ ॥   वशिष्ठ उवाच - शृणु राजन्महाबाहो अनावृष्टेश्च कारणम्  । पुरा सांवत्सरे यज्ञे वृद्धाश्च मुनयोऽवदन्  ॥ २५.२४ ॥ तेषां च वचनं श्रुत्वा कर्तव्यं जनसंसदि  । तावदेव मुनिश्चात्रिः पुलस्त्यः पुलहः क्रतुः  ॥ २५.२५ ॥ भृगुरग्निर्मरीचिश्च कश्यपोऽथ विभाण्डकः  । जमदग्निश्च माण्डव्यो यमो विष्णुस्तथाङ्गिराः  ॥ २५.२६ ॥ बृहस्पतिस्तथा दक्षः शातातपपराशरौ  । उशना गौतमश्चैव व्यासः कात्यायनस्तथा  ॥ २५.२७ ॥ विश्वामित्रोऽथ शाण्डिल्यः कक्षः कात्यायनिस्तथा  । हारीतः शङ्खलिखितौ याज्ञवल्क्योऽथ गालवः  ॥ २५.२८ ॥ आत्रेयः शौनको गर्गो जह्नुरुद्दालकस्तथा  । कौशिको भार्गवोऽगस्त्यो दुर्वासाश्च्यवनस्तथा  ॥ २५.२९ ॥ एते चान्येऽपि बहवो ऋषयः सूर्यवर्चसः  ॥ २५.३० ॥ धर्माणामुपदेष्टारो वेदशास्त्रानुयायिनः  । अनावृष्टिं तु वै ज्ञात्वा प्रत्ययोध्यां प्रतस्थिरे  ॥ २५.३१ ॥ आगतान् स मुनीन् दृष्ट्वा राजा परमधार्मिकः  । उदतिष्ठन्महाभाग दिवि शक्र इवऽपरः  ॥ २५.३२ ॥ तानभ्यर्च्य यथा न्यायमर्घपाद्यादिभिः स्वयम्  । उपविष्टान् यथा न्यायमासने शुभदर्शने  ॥ २५.३३ ॥ स कारणमनावृष्टेः तान् पप्रच्छ महात्मनः  । अब्रुवन्मुनयो वाक्यं सालङ्कायनभूपतिम्  ॥ २५.३४ ॥ भविष्यभूततत्त्वज्ञं सप्तकल्पान्तवासिनम्  । मार्कण्डेयं महात्मानं सर्वेषां गुरुमर्चय  ॥ २५.३५ ॥ तस्याश्रमपदं गत्वा ब्राह्मणैः सह चिन्तय  । यं यं धर्मं स वदति तं तं कर्तुमिहार्हसि  ॥ २५.३६ ॥ एवमुक्तो द्विजैः सर्वैः सालङ्कायनभूपतिः  । उवाच वचनं सर्वान्मुनीन्द्रां छंसितव्रतान्  ॥ २५.३७ ॥ अनुग्रहमिमं मन्ये प्रसादं मुनिसत्तमाः  । आदिदेश ततो राजा भ्रातरौ द्वारपालकौ  ॥ २५.३८ ॥ सुधन्ववीरधन्वानौ प्रतीहारौ महाबलौ  । रथे हयानि युज्यन्तां ब्राह्मणारोहणं प्रति  ॥ २५.३९ ॥ ब्रह्मशर्मा देवशर्मा मन्त्रिणौ तत्त्वदर्शिनौ  । पप्रच्छ गमनार्थाय कर्तव्यं च यथाऽदिशत् ॥ २५.४० ॥   मन्त्रिणावूचतुः॒ समयज्ञो महाबाहो त्वमेव विहितं कुरु  । राजा तद्वचनं श्रुत्वा धर्मशास्त्रविशारदः  ॥ २५.४१ ॥ उवाच श्लक्ष्णाया वाचा हर्षगद्गदमानसः  । गन्तव्यं ब्राह्मणैः सार्द्धं यत्र कल्पान्तगो मुनिः  ॥ २५.४२ ॥ एवमुक्त्वा ययौ राजा ब्राह्मणैः सह भारत  । दिव्ययानसमारूढः सम्प्राप्तः कल्पगातटम्  ॥ २५.४३ ॥ धर्मारण्यं समासाद्य मार्कण्डं मुनिभिः सह  । स समीपे समासीनं प्रणम्य प्रणतिक्षमम्  ॥ २५.४४ ॥ आपृष्टः कुशलं तेन तदा वै ब्रह्मवादिना  । उवाच वचनं राजा मार्कण्डं ज्ञानचक्षुषम्  ॥ २५.४५ ॥ अद्य मे कुशलं ब्रह्मंस्त्वत्पादाम्बुजदर्शनात् । किंतु मां बाधते नित्यं भविष्यं चैव तत्त्ववित् ॥ २५.४६ ॥   मार्कण्डेय उवाच - अपमार्गेण प्रजानां देव ब्राह्मणहिंसया  । वर्णाश्रमविलोपेन अधर्मो धर्मबाधकः  ॥ २५.४७ ॥ शम्भुर्न पूज्यते यत्र रुद्रभागो न दीयते  । देशे तस्मिननावृष्टिर्दुर्भिक्षं मरणं ध्रुवम्  ॥ २५.४८ ॥ विनश्यन्ति प्रजा राष्ट्रे अल्पायुर्नृपतिर्भवेत् । अब्रह्मण्या ब्राह्मणाश्च शूद्रा वै ब्रह्मवादिनः  ॥ २५.४९ ॥ शिवजपं यज्ञसूत्रं शूद्रो धारयते यदा  । अलिङ्गिनो लिङ्गिनश्च अव्रता व्रतधारिणः  ॥ २५.५० ॥ स्वपापं कृतवन्तश्च तान् स्वराष्ट्रे प्रवासिनः  । सव्याङ्गे ब्रह्मसूत्रं च वह्णिसूत्रं च कारयेत् ॥ २५.५१ ॥ गर्दभारोहणं तस्य कारयेल्लोकगार्हितम्  । एतत्ते कथितं राजन्ननावृष्टेश्च कारणम्  ॥ २५.५२ ॥ अनावृष्ट्या सस्यहानिस्तत्क्षयान्म्रियते प्रजा  । प्रजाक्षयाद्वेदहानिस्तद्धानौ यज्ञसंक्षयः  ॥ २५.५३ ॥ तत्क्षयाद्धर्महानिश्च तद्धानौ वर्णसङ्करः  । तत्सङ्करात्कर्मलोपः पतनं नरके ध्रुवम्  ॥ २५.५४ ॥ गङ्गासागरसम्भेदे चाण्डालाः सप्तसाम्प्रतम्  । कणधूमं पिबन्त्याशु ऊर्ध्वपादा ह्यधः शिराः  ॥ २५.५५ ॥ चकम्पिरे सुराः सर्वे सिद्धगन्धर्वकिन्नराः  । देवराजः सुरैः सार्धमासनाच्चलितो नृप  ॥ २५.५६ ॥ तपसस्तु प्रभावोऽयमपि दृष्टो नराधिप  । नैमिषे च महारण्ये सुरासुरनमस्कृते  ॥ २५.५७ ॥ शतमष्टोत्तरं सर्वे तापसाः शूद्रजन्मनः  । ब्रह्मकर्म समासाद्य स्थिता धर्मपरायणाः  ॥ २५.५८ ॥ अधर्मचारिणां पुंसां राजा पापेन लिप्यते  । अयज्ञयाजकस्थाने अनावृष्टिर्भवेत्सदा  ॥ २५.५९ ॥ अपूजनात्तथा नित्यं देवेदेवस्य शूलिनः  । न स्वर्गो नापवर्गश्च न भोगाश्चापि पुष्कलाः  ॥ २५.६० ॥ ब्रह्मविष्णुसुरेन्द्राद्या अर्चयन्ति महेश्वरम्  । किं पुनर्मानुषाः पापा राजानः पापजीविनः  ॥ २५.६१ ॥ नार्चयन्ति महेशं ये ते नराः पापभागिनः  । न च स्वर्गस्य मोक्षस्य फलं भोगमवाप्नुयुः  ॥ २५.६२ ॥ तस्मान्नृप त्वं श्रेयांसि ब्राह्मणैः सह चिन्तय  । नर्मदातीरमासाद्य रुद्रयज्ञं समारभ  ॥ २५.६३ ॥ तेषां शिरांसि होमेऽस्मिन् पातय त्वं यथाविधि  । समर्चय सुरेशानं ततः शान्तिर्भविष्यति  ॥ २५.६४ ॥ कामवर्षी च पर्जन्यः पुनः सृष्टिः प्रवर्तते  । मुच्यतां पापदोषेण राज्यं स्वर्गमवाप्स्यसि  ॥ २५.६५ ॥ तवैतत्कथितं राजन् यथादृष्टं मयाऽनघ  । तस्य तद्वचनं श्रुत्वा राजा परमधार्मिकः  ॥ २५.६६ ॥ नमस्कृत्य मुनिश्रेष्ठमृषिभिः सह भारत  । अनुग्रहमिमं मन्ये त्वत्प्रसादाद्यथोदितम्  ॥ २५.६७ ॥ आदिदेश प्रतीहारान् यज्ञसम्भारसिद्धये  । गत्वाऽयोध्यां पुरीं रम्यामादेशं मखसम्भवम्  ॥ २५.६८ ॥ यज्ञोपस्करमादाय सर्वैरागम्य तामिति  । राज्ञीनां च कुमाराणां सहस्रं साष्टकं तथा  ॥ २५.६९ ॥ सर्वांश्चैव महीपालान्नानादेशसमुद्भवान्  । सप्तरात्राभ्यन्तरतो यथा यज्ञः प्रवर्तते  ॥ २५.७० ॥ नमस्कृत्य गतौ तौ तु प्रतीहारौ पुरं प्रति  । कथयामासतुस्तत्र यथोद्दिष्टं नृपेण तु  ॥ २५.७१ ॥ अष्टोत्तरसहस्रं तु राज्ञीनां दिव्यवाससाम्  । कुमारा ये च राजानो ये चान्ये गृहकर्मिणः  ॥ २५.७२ ॥ असूताक्षतयोनीनां लक्षमेकं तु योषिताम्  । रम्भोर्वशीसमानानां रूपेणाप्रतिमत्विषाम्  ॥ २५.७३ ॥ महोरस्कन्धगात्राणां वाहानामयुतानि षट् । सुवर्णारत्नपूर्णानां मुद्राणामयुतं तथा  ॥ २५.७४ ॥ सवसानां च धेनूनां त्रिंशल्लक्षाणि यन्त्रितः  । पाण्डुराणां हयानां तु अयुतानि दशैव तु  ॥ २५.७५ ॥ घण्टाभरणशोभानां दन्तिनामयुतं तथा  । यज्ञोपस्करमादाय सर्वसम्भारसम्भृतम्  ॥ २५.७६ ॥ प्रस्थितौ नर्मदां राज्ञे सन्निवेशयतां पुरः  । प्रणम्य चाब्रवीद्राजा सप्तकल्पान्तवासिनम्  ॥ २५.७७ ॥ आदेशो दीयतां मह्यं मखं यत्र प्रवर्तते  ।   मार्कण्डेय उवाच - वैदूर्यस्य च वारुण्यां यज्ञयूपांश्च मण्डपान्  ॥ २५.७८ ॥ अन्यांश्च यज्ञसम्भारान् सर्वांस्तत्रैव कारय  । वशिष्ठं वामदेवं च भृगुमङ्गिरसं तथा  ॥ २५.७९ ॥ पुलस्त्यं पुलहं चैव भारद्वाजं च कश्यपम्  । याज्ञवल्क्यं मुनिं चैव मुनिं दुर्वाससं तथा  ॥ २५.८० ॥ विभाण्डकं पर्वतं च विश्वामित्रं च नारदम्  । शौनकं चैव गर्गं च संवर्तं च पराशरम्  ॥ २५.८१ ॥ आपस्तम्बोशनो व्यासान् सकात्यायनगौतमम्  । हारीतं शङ्खलिखितौ ऋष्यशृङ्गं च सोमपम्  ॥ २५.८२ ॥ अष्टाशीतिसहस्राणि वालखिल्यान्मुनींस्तथा  । सर्वदेवनमस्कार्यो यज्ञपर्वतसंज्ञितः  ॥ २५.८३ ॥ हिरण्मया महास्तम्भा यादृशैरुपशोभिताः  । बहुधा यत्र शोभन्ते तथोक्ते यज्ञमण्डपे  ॥ २५.८४ ॥ कुण्डस्थलीः स्रुवास्सर्वाः कृत्वा हेममया नृपः  । नानाविधैर्भक्ष्यभोज्यै रसैश्च विविधैस्तथा  ॥ २५.८५ ॥ सरितः सागरां शैलांस्तीर्थराजं च सर्वशः  । लोकपालान्महाबाहुरसुरान् दैत्यदानवान्  ॥ २५.८६ ॥ चन्द्रादित्यौ ग्रहैः सार्धं नक्षत्रध्रुवमण्डलम्  । ब्रह्माद्यांश्च सुरांस्तत्र मरुतो देवतास्तथा  ॥ २५.८७ ॥ विष्णुं चैव सुरेशानं यज्ञे तत्पुरुषं स्वयम्  । आवाहयन्महादेवं गणकोटिसमन्वितम्  ॥ २५.८८ ॥ आवाहितस्ततश्चाग्निर्ब्राह्मणैर्वेदपारगैः  । निर्धूमः प्रज्वलंश्चैव सूर्यकोटिसमप्रभः  ॥ २५.८९ ॥ वेदध्वनितनिर्घोषैर्दिवं भूमिं च नादयन्  । कणधूमकृताहारांश्चाण्डालान् सप्तवानय  ॥ २५.९० ॥ तानानय तथा शूद्रान्नैमिषारण्यवासिनः  ।   वशिष्ठ उवाच - अनुग्रहमिमं मन्ये यन्मां वदसि पार्थिव  ॥ २५.९१ ॥ कुशाग्रेण ततो राजा तेषां मूर्ध्नो न्यपातयत् । तं दृष्ट्वा मानुषं होमं सामिषं प्रेतरूपिणम्  ॥ २५.९२ ॥ प्रणष्टतोया रेवा तु विहाय त्रिदिवं गता  । होमावसाने सम्प्राप्ते स्नानार्थं नर्मदां ययुः  ॥ २५.९३ ॥ शुष्कतोयां ततोऽपश्यन्नर्मदां शंसितव्रताः  । विस्मयं परमं प्राप्तः प्राह दुर्वाससं नृपः  ॥ २५.९४ ॥ चुकोप राजा विप्रेषु पापकर्मा दुरासदः  । पर्जन्यार्थं वृष्टिकामैः कृतो यज्ञो निरर्थकः  ॥ २५.९५ ॥ पयः पुरातनं नष्टं न जातं वर्षणं क्वचित् । राज्ञस्तु वचनं श्रुत्वा दुर्वासाश्चाऽब्रवीत्नृपम्  ॥ २५.९६ ॥ मुनींश्च सर्वांस्तत्रस्थान् धर्मतत्त्वविशारदान्  । उदकं सर्वलोकानामीप्सितं च न संशयः  ॥ २५.९७ ॥ ब्राह्मणानां तपो होमो वेदमन्त्रा वशे स्थिताः  । दक्षिणा यज्ञरक्षा च यजमानवशे नृप  ॥ २५.९८ ॥ यज्ञोपस्करणं किंचिद्यच्चान्यद्वेदसम्मितम्  । तत्सर्वं यजमानेन वेदमूलं द्विजोत्तमाः  ॥ २५.९९ ॥ वितोया नर्मदा जाता पर्जन्यो नैव वर्षति  । तत्सर्वं कृतमेवं तु श्रुतिरेषा सनातनी  ॥ २५.१०० ॥ या ययौ तां प्रतीक्षस्व नर्मदामापगोत्तमाम्  । तस्य तद्वचनं श्रुत्वा क्षमस्वेत्यब्रवीत्नृपः  ॥ २५.१०१ ॥ वशिष्ठो वामदेवश्च वदत्येवं युधिष्ठिर  । काशीपुर्यां प्रयागे वा गङ्गायमुनसङ्गमे  ॥ २५.१०२ ॥ तत्रैव वर्तते यज्ञः सत्यमेव तपोधनाः  । केचिदाहुः कुरुक्षेत्रं स्थाने यत्र सरस्वती  ॥ २५.१०३ ॥ समुद्दिष्टानि तीर्थानि मुनिभिस्तु पृथक्पृथक् । अब्रवीत्सहसा राजन् दुर्वासा रौद्रतापसः  ॥ २५.१०४ ॥ नारदोऽपि मुनिश्रेष्ठः तापसो गतकिल्बिषः  । सरस्वत्यां महाराज तत्र तोयं न विद्यते  ॥ २५.१०५ ॥ तेषां तद्वचनं श्रुत्वा सालङ्कायनभूपतिः  । अब्रवीच्च ततो वाक्यं सर्वानृषिगणान् प्रति  ॥ २५.१०६ ॥ क्षणमेकं प्रतीक्षध्वं यावद्वहति कल्पगा  । इत्युक्त्वा स नृपश्रेष्ठः ततस्तुष्टाव कल्पगाम्  ॥ २५.१०७ ॥ नमस्तेऽस्तु सुरेशानि नमस्ते शङ्करात्मजे  । इडा च पिङ्गला चैव उमा गङ्गा सरस्वती  ॥ २५.१०८ ॥ गायत्री वेदमाता च सावित्री च सरस्वती  । ब्राह्मी च वैष्णवी गौरी लोकमाता यशस्विनी  ॥ २५.१०९ ॥ समुद्दिष्टानि तीर्थानि पृथिव्यां यानि कानि च  । त्वयाऽवृतानि सर्वाणि जगच्च सचराचरम्  ॥ २५.११० ॥ न तत्पश्यामि त्वद्वाराऽवृतं यन्न प्रदृश्यते  । त्वत्तोयस्नानमात्रेण तृप्ता यान्ति परां गतिम्  ॥ २५.१११ ॥ श्रुत्वा स्तोत्रमिदं देवी राज्ञश्चामिततेजसः  । मकरासनमारूढा प्रत्यक्षा सप्तकल्पगा  ॥ २५.११२ ॥ प्राह ब्रूहि वरं राजन् यत्ते मनसि वर्तते  ।   राजोवाच - पूर्वान् सप्त परान् सप्त प्रवाहानक्षयान् कुरु  ॥ २५.११३ ॥ वरमेतमहं मन्ये सप्तकल्पान्तवासिनि  ।   नर्मदोवाच - दत्तो वरो मया ह्येष सत्यं तव नराधिप  ॥ २५.११४ ॥ एवमुक्त्वा सरिच्छ्रेष्ठा जलौघेन परिप्लुता  । प्रवाहैर्विस्तृतैस्तत्र वहन्ती सा व्यवस्थिता  ॥ २५.११५ ॥ तं दृष्ट्वा तादृशं कर्म सालङ्कायनभूपतेः  । तुष्टुवुर्मुनयः सर्वे सत्यधर्मपरायणाः  ॥ २५.११६ ॥ स्नानावगाहनं पानं चक्रुस्ते पितृतर्पणम्  । ततो निर्वतितो यज्ञो विप्रैः सर्वस्वदक्षिणैः  ॥ २५.११७ ॥ यो यत्कामयते कामं तत्तस्मै प्रतिपादितम्  । वस्त्रालङ्कारदानैश्च दिव्ययानैः सुशोभनैः  ॥ २५.११८ ॥ ऋत्विजः पूजिताः सर्वे सालङ्कायनभूभृता  । युगपत्पूजिताः सर्वे ब्रह्मविष्णुमहेश्वराः  ॥ २५.११९ ॥ ततः शिवालयं गत्वा लिङ्गं त्रिदशपूजितम्  । नाम्ना माहेश्वराख्यातं सर्वकामफलप्रदम्  ॥ २५.१२० ॥ उमया सहितं शम्भुं भुक्तिमुक्तिप्रदायकम्  । ओं महेश्वराय देवाय शम्भवाय नमो नमः  ॥ २५.१२१ ॥ इत्यादिना तु मन्त्रेण समभ्यर्च्य विधानतः  । कृताञ्जलिपुटो भूत्वा स्थितस्तत्रैव पार्थिवः  ॥ २५.१२२ ॥ ततो विनिर्गता देवी पदमूलेन शूलिनः  । प्रवाहो नर्मदा भेदे नार्मदः सुरपूजितः  ॥ २५.१२३ ॥ ईश्वराद्यास्तथा देवाः सर्वे तुष्टास्तु भारत  । वरं याचस्व भूपाल यथेष्टं मनसेप्सितम्  ॥ २५.१२४ ॥ उवाच वचनं देवान् राजा परमधार्मिकः  । यदि मे वरदा यूयं कामदाश्च प्रसादतः  ॥ २५.१२५ ॥ इदं स्थानं तु न त्याज्यमीश्वराद्यैः सुरैरपि  । यान्तु राष्ट्रे प्रजावृद्धिमनावृष्ट्या प्रपीडिताः  ॥ २५.१२६ ॥ इदं वरमहं मन्ये पापा यान्तु त्रिविष्टपम्  । अग्निश्चाहवनीयोऽत्र स्वयं तिष्ठति सर्वदा  ॥ २५.१२७ ॥   देवा ऊचुः॒ यत्त्वया भाषितं राजंस्तत्सर्वं तु भवेदिति  । एवमुक्त्वा ययुः सर्वे ह्यन्तर्धानं च खेचराः  ॥ २५.१२८ ॥ पुनः प्रवर्धितं राष्ट्रं कामवर्षी च वासवः  । यज्ञं निवर्तयित्वा तु दिव्यामात्यैः समावृतः  ॥ २५.१२९ ॥ महीपालसहस्रैस्तु सान्तःपुरपरिच्छदः  । विवेश नगरीं रम्यामयोध्यां देवनिर्मिताम्  ॥ २५.१३० ॥ एतत्ते कथितं राजन्नुमामाहेश्वरं प्रति  । तिर्यग्योनिगताः पापा मृगपक्षिसरीसृपाः  ॥ २५.१३१ ॥ अवशः स्ववशो वाऽपि शिवलोकमवाप्नुयात् ॥ २५.१३२ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चविंशोऽध्यायः ॥     अध्याय २६   मार्कण्डेय उवाच - अथान्यत्कथयिष्यामि मण्डपेश्वरमुत्तमम्  । स्नातमात्रो नरस्तत्र न विशेद्योनिसङ्कटम्  ॥ २६.१ ॥ दशलक्षाणि तीर्थानि तस्मिंस्तिष्ठन्ति भारत  । मण्डपेश्वरतीर्थस्य कूर्मवृद्धिवदर्चनम्  ॥ २६.२ ॥ सुरासुरगणैरिष्टं तस्मिंस्तीर्थे नराधिप  । अनेकभाविकं पापं तत्क्षणादेव नश्यति  ॥ २६.३ ॥ तिलोदकप्रदानेन पिण्डपातेन भारत  । तृप्यन्ति पितरः सर्वे यावत्तिष्ठति कल्पगा  ॥ २६.४ ॥ तत्र यस्त्यजति प्राणानवशस्ववशोऽपि वा  । दशवर्षसहस्राणि राजा वैद्याधरे पुरे  ॥ २६.५ ॥ मानसौ ब्रह्मणः पुत्रौ बादरायण शाकटौ  । अगस्त्यस्याश्रमं पुण्यं महर्षिगणसेवितम्  ॥ २६.६ ॥ कन्दमूलफलैः शाकैः शिवभक्तिपरायणैः  । एकदाऽवसरे प्राप्ते अजापालो नृपात्मजः  ॥ २६.७ ॥ अयोध्याधिपतिः श्रीमान् चक्रतुल्यपराक्रमः  । अष्टोत्तरं शतं व्याघ्रानजाः कृत्वा ररक्ष च  ॥ २६.८ ॥ सपादलक्षं जीवन्ति प्रजास्तस्मिन्महीपतौ  । धनाढ्या धनदस्येव प्रशशास पुरीं तथा  ॥ २६.९ ॥ स कदाचित्महाभागः ससैन्यो मृगयां गतः  । महीपालसहस्रेण मुदा परमया युतः  ॥ २६.१० ॥ सोऽपश्यत्पर्वतस्याग्रे मेरुतुल्ये महीपतिः  । पुष्पारामसहस्राणि हर्म्याणि विविधानि च  ॥ २६.११ ॥ तत्रैव शतसाहस्रं यतीनामूर्ध्वरेतसाम्  । भक्त्याऽभ्यर्च्य विधानेन देवेशं च मुनींस्तथा  ॥ २६.१२ ॥ प्रणम्योवाच मधुरं बादरायणशाकटौ  । पितॄणां तारणार्थाय श्राद्धकालत्वसिद्धये  ॥ २६.१३ ॥ महानयं भवद्भिश्च प्रसाद क्रियतां मयि  । अभ्यर्च्य तान्मुनीन् सर्वान् प्रणिपत्य स्थितस्ततः  ॥ २६.१४ ॥ तस्य तद्वचनं श्रुत्वा अजापालस्य भूभृतः  । ऋषीणां तापसौ वृद्धौ बादरायणशाकटौ  ॥ २६.१५ ॥ ऊचतुस्तौ तु वचनमजापालं नराधिपम्  । न राजग्राहकाः सर्वे मुनयः शंसितव्रताः  ॥ २६.१६ ॥ राजप्रतिग्रहो घोरो रौद्रः पापो भयावहः  । नरके यातनां घोरां कः सोढुं शक्तिमान् भवेत् ॥ २६.१७ ॥ स्वस्ति तेऽस्तु नृपश्रेष्ठ पन्थानः सन्तु ते शिवाः  । एवमुक्त्वा तु चक्रुस्ते मुनयो वाक्यसंयमम्  ॥ २६.१८ ॥ ब्रह्मशापभयाद्भीतो नृपस्तूष्णीं बभूव ह  । गजानां दशसाहस्रं घण्टाभरणभूषितम्  ॥ २६.१९ ॥ प्रादाद्विप्राय संकल्प्य मठं हेममयं शुभम्  । कालञ्जरगिरिं राजा त्रिश्चकार प्रदक्षिणाम्  ॥ २६.२० ॥ नमस्कृत्वा महेशानं भक्तियुक्तः सुहृद्वृतः  । जगाम स्वपुरं राजा यथा शक्रोऽमरावतीम्  ॥ २६.२१ ॥ गते तस्मिन्महीपाले ऋषयः काममोहिताः  । केचिद्गजसमारूढा नानारत्नसमन्विताः  ॥ २६.२२ ॥ केचिदश्वसमारूढा वीज्यमानाश्च चामरैः  । लभन्ते विविधान् भोगांस्ते ब्रह्मर्षितपोधनाः  ॥ २६.२३ ॥ देवस्वभक्षकाः सर्वे स्त्रीलोभवशवर्तिनः  । सुखं च परमं प्राप्ता देवद्रव्येन राजसाः  ॥ २६.२४ ॥ कालान्तरे ततः प्राप्ते सर्वे मृत्युवशं गताः  । वर्जयित्वा तु विप्रौ द्वौ बादरायणशाकटौ  ॥ २६.२५ ॥ श्वयोनिं समनुप्राप्ताः सर्वे ते मुनिपुङ्गवाः  । अमेध्यभक्षकाः पापा देवनिर्माल्यभक्षणात् ॥ २६.२६ ॥ तेषां सम्पर्कभावेन श्ववक्त्रौ द्वावुपस्थितौ  । शोचन्तः स्वानि कर्माणि व्याहरन्तः स्वकां गिरम्  ॥ २६.२७ ॥ पप्रच्छतुः श्वयोनींस्तौ बादरायणशाकटौ  । कर्मणा केन यूयं वै श्वयोनिं समुपागताः  ॥ २६.२८ ॥   ऋषय ऊचुः॒ देवद्रव्ये गुरुद्रव्ये द्रव्ये चण्डीश्वरस्य च  । त्रिविधं पातकं दृष्टं दानभक्षणलङ्घनात् ॥ २६.२९ ॥ तस्मात्सम्पर्कदोषेण सारमेयत्वमागताः  । बभ्रमुः सर्वतीर्थानि दिव्यं वर्षशतं तथा  ॥ २६.३० ॥ नैमिषारण्यमासाद्य यथा योगं व्यवस्थिताः  । तेषां तद्वचनं श्रुत्वा बादरायणशाकटौ  ॥ २६.३१ ॥ जग्मतुर्ब्रह्मलोकं तौ ब्रह्मपुत्रौ यशस्विनौ  । अभिवाद्य यथान्यायं ब्रह्माणं जगतां पतिम्  ॥ २६.३२ ॥ ऊचतुश्च स्ववृत्तान्तं पितरं तत्त्वदर्शिनम्  । अत्यन्तौ मुनिशार्दूलौ दृष्ट्वा तौ विकृताननौ  ॥ २६.३३ ॥ उवाच वचनं श्रीमान् ब्रह्मालोकपितामहः  । देवद्रव्यापहारेण दुष्कृतं स्वर्गगर्हितम्  ॥ २६.३४ ॥ सुरासुरगणैर्यत्तु लङ्घितुं नैव शक्यते  । किं पुनर्मानुषैः क्षुद्रैर्देवद्रव्योपजीविकैः  ॥ २६.३५ ॥ तेषां तु नियतं घोरे नरके पतनं स्मृतम्  । निष्कृतिर्नर्मदा तेषां विहिता लोकपावनी  ॥ २६.३६ ॥ स्नात्वा तु कल्पगा तोयेऽभ्यर्चयित्वा वृषध्वजम्  । मुच्यते सर्वपापेभ्यः सत्यमेतत्मयोदितम्  ॥ २६.३७ ॥ पितामहवचः श्रुत्वा बादरायणशाकटौ  । ऋषिभिः सह तत्रैव नर्मदातीरमाश्रितौ  ॥ २६.३८ ॥ सरिन्नान्याऽस्ति लोकेऽस्मिन्पापस्यास्य विशुद्धये  । ततस्ते मुनयः सर्वे स्मरन्तः पूर्वदुष्कृतम्  ॥ २६.३९ ॥ षण्मासाऽभ्यन्तरे राजन् छिवध्यानपरायणाः  । निष्कल्मषाः बभूवुस्ते तीर्थस्यास्य प्रभावतः  ॥ २६.४० ॥ बल्याद्या मुनयः सर्वे शतक्रतुपुरोगमाः  । ददृशुस्ते क्रतुवरं शिवेनैव यथोदितम्  ॥ २६.४१ ॥ गृहीत्वाऽथ मुनीन् सर्वे ब्रह्माद्याश्च सुरासुराः  । सुप्रभास्तांस्तु देवत्वं मण्डपेश्वरदर्शनात् ॥ २६.४२ ॥ तेन लिङ्गं तु विख्यातं लोकेऽस्मिन्मण्डपेश्वरम्  । स्वारोचिषेऽन्तरे प्राप्ते त्रेतायां तु नृपोत्तम  ॥ २६.४३ ॥ क्षत्रियाणां सहस्राणि तत्र सिद्धानि भारत  । एतत्सर्वं समाख्यातं समासेन मयाऽनघ  ॥ २६.४४ ॥ श्रवणात्कीर्तनाद्राजन् हयमेधफलं लभेत् ॥ २६.४५ ॥   युधिष्ठिर उवाच - अमरेश्वरपूर्वेण पर्यङ्कात्पश्चिमे तथा  ॥ २६.४६ ॥ तीर्थसंख्यां क्रमेणैव कथयस्व तपोधन  ॥ २६.४७ ॥   मार्कण्डेय उवाच - शृणु राजन्महाभाग पूर्वभागे व्यवस्थितम्  ॥ २६.४८ ॥ श्वेतकिंशुकनामानं तीर्थं पापप्रणाशनम्  । नराः सुखेन रूपेण यत्र स्नाता दिवं गताः  ॥ २६.४९ ॥ श्वेतकिंशुकनामास्ति लिङ्गं परमसिद्धिदम्  । ताटकेश्वरदेवश्च तत्र स्वर्गफलप्रदः  ॥ २६.५० ॥ अन्यत्तु वर्णनामेति तीर्थं पापप्रणाशनम्  । त्र्यम्बकस्तु महादेवो यत्रलोके वरप्रदः  ॥ २६.५१ ॥ तस्य तीर्थस्य माहात्म्याद्गण्डेशस्त्रिदिवं गतः  । गण्डकेश्वरलिङ्गं तु लिङ्गं शुक्लेश्वरं तथा  ॥ २६.५२ ॥ नर्मदादन्तिवनिकासङ्गमो लोकविश्रुतः  । तत्र लिङ्गेश्वरं लिङ्गं सर्वसिद्धिप्रदायकम्  ॥ २६.५३ ॥ बालकेश्वरलिङ्गं तु तथाऽन्यत्पूर्णकेश्वरम्  । रेवाया उत्तरे कूले नर्मदापुरमुत्तमम्  ॥ २६.५४ ॥ तीर्थं कपिशिला नाम सर्वानर्थविदूषणम्  । लिङ्गं सिद्धेश्वरं नाम तथाऽन्यन्नाडकेश्वरम्  ॥ २६.५५ ॥ अत्रान्तरे नृपश्रेष्ठ दशलक्षाणि नामतः  । तीर्थानि दशलक्षाणि कीर्तितानि यथाक्रमम्  ॥ २६.५६ ॥ ततो गच्छेन्नृपश्रेष्ठ वैदूर्यात्पश्चिमां दिशम्  । शशभीनर्मदायोगं सर्वपापप्रणाशनम्  ॥ २६.५७ ॥ भुक्तिदं मुक्तिद चैव लिङ्गं वै शशभेश्वरम्  । त्रिषु लोकेषु विख्यातं गर्दभीयोनिमोक्षणम्  ॥ २६.५८ ॥ मण्डलेश्वरनामेह तीर्थं लिङ्गं नराधिप  । यत्र माण्डलिकाः सिद्धा अजापालो मनुस्तथा  ॥ २६.५९ ॥ तत्र चेष्ट्वा तु मनुजः सम्भवेन्न पुनर्भवे  । तिलोदकप्रदानेन पिण्डपातेन भारत  ॥ २६.६० ॥ पितरस्तस्य तृप्यन्ति यावच्चन्द्रदिवाकरौ  । तत्र प्रदीयते दानं तस्य संख्या न विद्यते  ॥ २६.६१ ॥ कान्तारकं ततो गच्छेत्सर्वतीर्थवरं शुभम्  । तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ॥ २६.६२ ॥ सपादलक्षमधिकं तीर्थानां मण्डलेश्वरे  । कीर्तिते तव राजेन्द्र यथादृष्टं यथाश्रुतम्  ॥ २६.६३ ॥ त्रेतायां रघुवंशे तु कुमारौ रामलक्षणौ  । मैथिल्या सह राजेन्द्र उत्तीर्णो यत्र कल्पगाम्  ॥ २६.६४ ॥ जग्मतुः पितुराज्ञां वै कुर्वन्तौ विष्णुरूपिणौ  । स्नात्वा तीर्थवरे तत्र भक्त्याऽभ्यर्च्य महेश्वरम्  ॥ २६.६५ ॥ राजतीर्थं तु तद्गोप्यं लिङ्गं वै लक्षणेश्वरम्  । सीतेश्वरं तथा लिङ्गं सुरासुरनमस्कृतम्  ॥ २६.६६ ॥ तत्र स्नात्वाऽर्चयित्वा तु शूलपाणिं महेश्वरम्  । सर्वपापविनिर्मुक्तो गाणपत्यमवाप्नुयात् ॥ २६.६७ ॥ ततोगच्छेत्नृपश्रेष्ठ पुण्यतीर्थं शिवालयम्  । माहिष्मतीं पुरीं रम्यां तां दृष्ट्वा न च्युतः क्वचित् ॥ २६.६८ ॥ यत्र कालाग्निरुद्रोऽस्ति प्रज्वलन्निव हेतुभिः  । त्रयस्त्रिंशत्तु तिष्ठन्तु लिङ्गानां कोटयस्तथा  ॥ २६.६९ ॥ ततः कोटीश्वरं लिङ्गं कोटितीर्थे नराधिप  । यज्ञकोटिफलं तत्र तस्य लिङ्गस्य पूजनात् ॥ २६.७० ॥ तत्र दत्तस्य दानस्य कोटिसंख्या तु विद्यते  । दशाश्वमेधतीर्थं तु भुक्तिमुक्तिफलप्रदम्  ॥ २६.७१ ॥ तिलोदकप्रदानेन पितॄणां गतिरुत्तमा  । स्नातमात्रो नरस्तत्र सूर्यतेज समप्रभः  ॥ २६.७२ ॥ पुराणि पञ्चसामान्याच्छम्भुना कीर्तितानि वै  । प्रभासश्च कुरुक्षेत्रं तथा मायापुरी शुभा  ॥ २६.७३ ॥ अवन्ती च महाकालं तथा माहेश्वरं पुरम्  । एतेषु च समग्रेषु विद्धि लिङ्गान्यनुक्रमात् ॥ २६.७४ ॥ अत्र दत्तं हुतं वेष्टमक्षयादपि चाक्षयम्  । अवशः स्ववशो वाऽपि प्राणत्यागं करोति य  ॥ २६.७५ ॥ स याति परमं स्थानं यत्र देवो महेश्वरः  । कीर्तयेत्प्रातरुत्थाय पुण्यान्येतानि यो नरः  ॥ २६.७६ ॥ न स पापेन लिप्येत यमलोकं न पश्यति  । तीर्थं पिपीलिका नाम गता यत्र पिपीलिकाः  ॥ २६.७७ ॥ शिवलोकं महाभाग सर्वलोकोत्तमोत्तमम्  । बन्ध्यारेवासमायोगं सुरासुरनमस्कृतम्  ॥ २६.७८ ॥ सङ्गमे यत्र राजेन्द्र लिङ्गं वै मुनकेश्वरम्  । योगिनस्तत्तु पश्यन्ति न तत्पश्यन्ति मानुषाः  ॥ २६.७९ ॥ विख्यातं तत्तु नगरं नर्मदादक्षिणे तते  । अयुत यत्र लिङ्गानां तीर्थानां च नराधिप  ॥ २६.८० ॥ लिङ्गं चण्डीश्वरं नाम तथैवोडुगणेश्वरम्  । वकेश्वरं तत्र विद्धि वका यत्र दिवं गताः  ॥ २६.८१ ॥ तीर्थं गङ्गावहं नाम लिङ्गं वै सर्वसिद्धिदम्  । अङ्गारेशमिति ज्ञेयं विमलं तत्र भारत  ॥ २६.८२ ॥ सोमतीर्थमिति ज्ञेयं शुक्लतीर्थमतः परम्  । तीर्थानां निरसं नाम ध्रुवतीर्थं नराधिप  ॥ २६.८३ ॥ अनेकानि सहस्राणि तीर्थानां चैव भारत  । तीर्थं पिपीलिका नाम भुक्तिमुक्तिप्रदायकम्  ॥ २६.८४ ॥ क्रोशमात्रं तु विज्ञेयं पूर्वपश्चिमतस्तथा  । तीर्थानामयुतं सार्द्धं ऋषिदेवनिषेवितम्  ॥ २६.८५ ॥ तत्र दत्तं हुतं चैव तस्य संख्या न विद्यते  । तत्र यः सन्त्यजेत्प्राणानवशः स्ववशोऽपि वा  ॥ २६.८६ ॥ सर्वपापविनिर्मुक्त उमामाहेश्वरे पुरे  । मोदते सर्वकामैस्तु यावदिन्द्राश्चतुर्दश  ॥ २६.८७ ॥ यस्मादेव शिवं तस्मादर्चयेच्छान्तमानसः  । मैत्रः कारुणिको नित्यं प्राप्नोति परमं पदम्  ॥ २६.८८ ॥ क्षणमात्रेण यत्पुण्यं ततः कुर्यान्नराधिप  । न तद्वर्षशतेनाऽपि न तु यज्ञशतैरपि  ॥ २६.८९ ॥ शक्यं साधयितुं राजंस्तथा तीर्थशतैरपि  । सर्वप्राणिषु कारुण्यं दीनानाथेषु भावयन्  ॥ २६.९० ॥ मैत्री च मुदिता राजन् पुण्यशीलेषु सर्वदा  । पुण्यवत्सुखमापेक्ष्यं सर्वप्राणिषु यत्नतः  ॥ २६.९१ ॥ अक्षेत्रे तु कृतं पुण्यं समं भवति भारत  । नर्मदासङ्गमो यत्र तत्र संख्या न विद्यते  ॥ २६.९२ ॥ अन्यदेशे कृतं पापं पुण्यक्षेत्रे विनश्यति  । पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति  ॥ २६.९३ ॥ उत्तीर्णो नर्मदां यत्र कार्त्तिकेयो महाबलः  । लिङ्गं तत्र च विज्ञेयं सिद्धिदं कार्त्तिकेश्वरम्  ॥ २६.९४ ॥ चन्द्रेश्वरं तथा लिङ्गं लिङ्गं चैव शिखीश्वरम्  । शक्तीश्वरं तथा चान्यत्सर्वपापप्रणाशनम्  ॥ २६.९५ ॥ तेषाञ्चैव लिङ्गानामर्चनं भक्तिभावतः  । ब्रह्महत्यादिकात्पापान्मुच्यते नात्र संशयः  ॥ २६.९६ ॥ शिवलोकमवाप्नोति पितॄणां स्वर्गतिस्तथा  ॥ २६.९७ ॥   युधिष्ठिर उवाच - भगवान् छ्रोतुमिच्छामि माहिष्मत्यास्तु पश्चिमे  ॥ २६.९८ ॥ सन्निधौ च तिलेशस्य सर्वपापप्रणाशनम्  । रासभीनर्मदाभेदं सुरासुरनमस्कृतम्  ॥ २६.९९ ॥   मार्कण्डेय उवाच - शृणु राजन्महाभाग इतिहासं पुरातनम्  । नर्मदागर्दभीभेदं तिर्यग्योनिविमोक्षणम्  ॥ २६.१०० ॥ यस्मिंस्तीर्थे महाराज सतेजाहरिकेशयोः  । अपाराद्रासभत्वाच्च मुक्तिः कल्मषनाशने  ॥ २६.१०१ ॥ हविर्धानस्तु राजर्षिरासीत्कल्पो युधिष्ठिर  । आत्रेयस्य सुतश्चासीद्ब्रह्मर्षिर्ब्रह्मवित्तमः  ॥ २६.१०२ ॥ पावकस्य सुताया तु पाणिग्रहणधर्मतः  । हविर्धानाय सा दत्ता सुतेजा नाम नामतः  ॥ २६.१०३ ॥ कुशवल्कपरीधाना कन्दमूलफलाशिनी  । रूपयौवनसम्पन्ना पार्वतीव मनोहरा  ॥ २६.१०४ ॥ हविर्धानस्तु राजर्षिरृतुं बुद्ध्वा गतस्तु ताम्  । आगतोऽसौ युवा तत्र सर्वशास्त्रविशारदः  ॥ २६.१०५ ॥ महर्षिं त्वागतं ज्ञात्वा सुतेजा कामितुं गता  । सहसाऽलंकृतां तां तु करं जग्राह स द्विजः  ॥ २६.१०६ ॥ तेन सा धर्षिता तत्र यथेष्टं कामपीडिता  । अग्निहोत्रस्य शालायां दाम्पत्यं कामसंयुतम्  ॥ २६.१०७ ॥ ददृशे स महात्मा वै धर्माधर्मविशारदः  । आसीद्विषण्णवदनो दृष्ट्वा तां पावकात्मजाम्  ॥ २६.१०८ ॥ अवध्यो ब्राह्मणो दुष्टः पापात्मा पापकर्मकृत् । इयं च पत्नी दुष्टा मे न वध्या स्त्रीस्वभावतः  ॥ २६.१०९ ॥ तमुवाच विचार्यैवं ब्राह्मणं दारकर्षकम्  । मातरं गुरुपत्नीं च स्वसारं दुहितरं तथा  ॥ २६.११० ॥ गत्वा तु प्रविशेदग्निं ततः शुद्ध्येत मानवः  । गर्दभस्त्वं भवेद्विप्र गर्दभी च तथा विधिः  ॥ २६.१११ ॥ दिव्यं वर्षसहस्रं तु अमेध्यं भक्षयिष्यथः  । सुतेजाहरिकेशौ तु हविर्धानः शशाप तौ  ॥ २६.११२ ॥ पीडितौ कर्मणा तेन गतौ द्वौ बद्रिकाश्रमम्  । हिमस्थानं च केदारं भैरवं नैमिषं तथा  ॥ २६.११३ ॥ सूर्याक्षं च गयातीर्थं गङ्गासागरसङ्गमम्  । वाराणसीं प्रयागं च ओघतीर्थं च पुष्करम्  ॥ २६.११४ ॥ योगीश्वरं रुद्रकोटिं महेन्द्रं ब्रह्मसम्भवम्  । प्रभासं च कुरुक्षेत्रं तीर्थं सौम्येश्वरं तथा  ॥ २६.११५ ॥ अनेकानि च तीर्थानि पृथिव्यां यानि कानि च  । सार्द्धं तया तपस्विन्या हविर्धानस्य शापतः  ॥ २६.११६ ॥ अनेकदुःखसम्पन्नो हरिकेशो भ्रमन्महीम्  । खरयोनिनियुक्तस्तु परदाराभिकर्षकः  ॥ २६.११७ ॥ कालेन भूयसा तत्र हरिकेशस्तया सह  । तेनैव खररूपेण अगस्त्यं च महामुनिम्  ॥ २६.११८ ॥ नमस्कृत्य मुनिं तत्र साष्टाङ्गं प्रणिपत्य च  । गुरुतल्पगपापस्य परदाराभिगमिनः  ॥ २६.११९ ॥ प्रायश्चित्तं विधानेन दीयतां मे द्विजोत्तम  । मोचय त्वमिमां योनिं ब्रह्मलोकपदस्थितः  ॥ २६.१२० ॥ हविर्धानान्तिकं याहि ततोऽगस्त्य उवाच तम्  । तस्य तद्वचनं श्रुत्वा मुनीनामूर्ध्वरेतसाम्  । हरिकेशोऽब्रवीद्वाक्यं सुतेजा सह सङ्गतः  ॥ २६.१२१ ॥ अनुग्रहमिमं मन्ये ब्राह्मणानां न संशयः  । ततो गतौ तु तं राजन् हविर्धानस्य चाश्रमम्  ॥ २६.१२२ ॥ नमस्कृत्य मुनिश्रेष्ठं हरिकेशोऽब्रवीद्वचः  । गुरुतल्पगपापोऽहं क्षमस्व मयि पुत्रके  ॥ २६.१२३ ॥ शापान्तं च वरं मन्ये दातुमर्हसि सुव्रत  । तस्य तद्वचनं श्रुत्वा हरिकेशस्य दुर्मतेः  ॥ २६.१२४ ॥ उवाच वचनं विप्रस्तं वै गर्दभरूपिणम्  । स्वकर्मणा तनुं त्वं हि गार्दभीं प्राप्तवानसि  ॥ २६.१२५ ॥ जन्मान्तरकृतैश्चैव कर्मभिः कर्मकारिभिः  । शुभं वाप्यशुभं वापि प्राप्यते नात्र संशयः  ॥ २६.१२६ ॥ कर्मणां च विपाकोऽयमपि देवैः सवासवैः  । ज्ञातुं न शक्यते विप्र गाहना कर्मणां गतिः  ॥ २६.१२७ ॥ दोषो न विद्यते चैव तद्ब्राह्मण कथंचन  । किंतु जन्मान्तरे येन कर्मणा तत्कृतं तव  ॥ २६.१२८ ॥ तस्माद्विश हुताशं त्वमनया मेकलातटे  । शङ्कराद्वरमासाद्य तावत्प्राप्स्यसि सद्गतिम्  ॥ २६.१२९ ॥ एवमुक्तो ययौ राजन् हरिकेशस्तया सह  । हरिकेशः सुतेजा च नर्मदातीरसन्निधौ  ॥ २६.१३० ॥ दारूणि च समाहृत्य प्रविष्टौ च हुताशनम्  । तत्क्षणाद्दिव्यदेहौ तु स्नात्वा स्पृष्ट्वा ह्युभावपि  ॥ २६.१३१ ॥ कामिकं यानमारूढौ सर्वालङ्कारभूषितौ  । अस्य तीर्थस्य माहात्म्याद्यथा लक्ष्मीजनार्दनौ  ॥ २६.१३२ ॥ भुञ्जन्तौ विविधान् भोगान् गतौ माहेश्वरं पुरुम्  । तेनाऽसौ सङ्गमः पुण्यस्तिर्यग्योनिविमोक्षणः  ॥ २६.१३३ ॥ हरिकेशेश्वरं लिङ्गं सुतेजानिर्मितं तथा  । हविर्धानेश्वरं नाम चतुर्थोऽगस्त्यनिर्मितम्  ॥ २६.१३४ ॥ चत्वारि पुण्यलिङ्गानि काममोक्षप्रदानि तु  । तिलोदकप्रदानेन तस्मिंस्तीर्थे नराधिप  ॥ २६.१३५ ॥ मातृकं पैतृकं चैव नरकादुद्धरेत्पितॄन्  । तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ॥ २६.१३६ ॥ एतत्ते कथितं राजन्नाख्यानं च पुरातनम्  ॥ २६.१३७ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे गर्दभीतीर्थवर्णनो नाम षड्विंशोऽध्यायः ॥     अध्याय २७   मार्कण्डेय उवाच - गौरीखण्डं ततो गच्छेत्सर्वदेवनमस्कृतम्  । तत्र स्नानेन लभते सर्वतीर्थफलं नरः  ॥ २७.१ ॥ तिलोदकप्रदानेन पितॄणां तृप्तिरक्षया  । जायते च नृपश्रेष्ठ नात्र कार्या विचारणा  ॥ २७.२ ॥ गौरीखण्डेश्वरं नाम लिङ्गं पापहरं परम्  । तत्रज्ञेयं मणिमयं जलमध्ये व्यवस्थितम्  ॥ २७.३ ॥ न तत्पश्यन्ति मनुजाः सर्वैर्देवैस्तु पूजितम्  ।   युधिष्ठिर उवाच - गौरीखण्डेश्वरं नाम तस्मिंस्तीर्थे कथं मुने  ॥ २७.४ ॥ कथ्यतां च यथा न्यायं विदितं यत्तु साम्प्रतम्  ।   मार्कण्डेय उवाच - पुरादेवगणैः सर्वैः कुमारः शङ्करात्मज  ॥ २७.५ ॥ सैनापत्ये नियुक्तश्च तारकस्य वधं प्रति  । कामितास्तेन तत्रैव सर्वास्ताः सुरयोषितः  ॥ २७.६ ॥ उपालब्धास्ततः सर्वा उमामाहेश्वरे पुरे  । उपालब्धं तु तं श्रुत्वा विषण्णा चैव पार्वती  ॥ २७.७ ॥ कामितं यत्र यत्रैव तत्र तत्रेश्वरेश्वरी  ॥ २७.८ ॥ दृष्ट्वाऽथ लज्जितः सोऽपि पक्षिणाऽसौ समाययौ  । देवैः परिवृतः श्रीमान्मयूरस्थो महाबलः  ॥ २७.९ ॥ पृष्ठतोऽनुगता माता रुदतीव सुरेश्वरी  । उत्तीर्णा कल्पगां देवी पूजयित्वा महेश्वरम्  ॥ २७.१० ॥ गौरीखण्डं तु विख्यातं त्रिषु लोकेषु तेन तत् । लिङ्गं प्रतिष्ठितं तत्र कुमारेश्वरसंज्ञितम्  ॥ २७.११ ॥ मयूरेश्वरलिङ्गं तु भुक्तिमुक्तिफलप्रदम्  । यस्य देवस्य माहात्म्यात्मयूरास्त्रिदिवङ्गताः  ॥ २७.१२ ॥ अर्चनात्तस्य देवस्य तिर्यग्योनिर्न जायते  । ततो गच्छेत्महाराज करमर्दासमागमम्  ॥ २७.१३ ॥ तत्र स्नातो महाराज स भवे न पुनर्भवेत् । करमर्देश्वरं लिङ्गं पूजयेत्तत्र भारत  ॥ २७.१४ ॥ पितॄणां तर्पणात्तत्र स्वर्गं प्राप्नोति मानवः  ।   युधिष्ठिर उवाच - कथयस्व महाभाग करमर्दासमुद्भवम्  ॥ २७.१५ ॥ भाविष्यभूततत्त्वज्ञस्त्रिकालज्ञस्त्रिवेदवित् ।   मार्कण्डेय उवाच - कथयामि यथादृष्टं शृणु चैकमना नृप  ॥ २७.१६ ॥ मैत्रेयस्याश्रमं पुण्यं ऋषिभिस्तु निषेवितम्  । मुनीनां तु सहस्राणि कन्दामूलफलाशिनाम्  ॥ २७.१७ ॥ निवसन्ति यदा तत्र तपः कर्तुं निरन्तरम्  । कस्मिंश्चिदन्यकाले तु तस्मिन्मुनिवराश्रमे  ॥ २७.१८ ॥ राजा कुशध्वजो नाम एकच्छत्राधिपो नृप  । आगमत्कलातीरं राहुसूर्यसमागमे  ॥ २७.१९ ॥ अवतीर्णान्मुनीन्सर्वान् यथार्हं प्रणिपत्य च  । पितॄणां श्राद्धकालोऽद्य प्रसादः क्रियतां मयि  ॥ २७.२० ॥   ऋषय ऊचुः॒ गवां दशायुतान्येकप्रसूतानां पयोमुचाम्  । सवत्सानां सुवर्णानां घण्टाभरणशोभिनाम्  ॥ २७.२१ ॥ यदि शक्नोषि दातुं त्वं होमार्थे पितृदेवयोः  । तत्र प्रवर्ततां श्राद्धं सत्यमेतत्तवोदितम्  ॥ २७.२२ ॥ तेषां तद्वचनं श्रुत्वा मुनीनामूर्ध्वरेतसाम्  । कुशध्वजोऽब्रवीद्वाक्यं ब्राह्मणांस्तान् यथार्थतः  ॥ २७.२३ ॥ अनुग्रहमिमं मन्ये यथोक्तं ब्रह्मचारिभिः  । ददाम्यहं न सन्देह इहैव मुनिपुङ्गवाः  ॥ २७.२४ ॥ भोजयित्वा ततः श्राद्धे ब्राह्मणांस्तान्नृपोत्तमः  । सकुशं जलमादाय तेभ्यो दत्ता तु गास्तदा  ॥ २७.२५ ॥ दत्त्वा दान मुदायुक्तः स जगाम स्वकं पुरम्  । स्थितास्तु ब्राह्मणास्तत्र होमकार्यार्थसिद्धये  ॥ २७.२६ ॥ एकस्मिन् वासरे प्राप्ता राक्षसा घोररूपिणः  । बुभुक्षिता महादंष्ट्रा विकृतास्या भयानकाः  ॥ २७.२७ ॥ ब्राह्मणानां तदा गा वै भक्षितुं समुपागतान्  । दृष्ट्वा तान् विकृताकारांस्तीव्रनादपरायणान्  ॥ २७.२८ ॥ प्रणष्टास्तु ततः स्थानान्नर्मदाजलमाविशन्  । तत्क्षणाद्दिव्यलोकस्थाः सर्वास्ताः कामधेनवः  ॥ २७.२९ ॥ ततस्ते क्षुधितास्सर्वे ब्राह्मणान् भक्षितुं गताः  । हरिं स्मरन्ति ते सर्वे ब्राह्मणाः शंसितव्रताः  ॥ २७.३० ॥ रेवाजलं प्रविष्टा वै राक्षसैः परिपीडिताः  । विष्णोः प्रस्वेदजस्तत्र प्रवाहो नर्मदां गतः  ॥ २७.३१ ॥ गोपदं दृश्यते तत्र सर्वामरनमस्कृतम्  । करमर्देश्वरं लिङ्गं विष्णुचक्राद्विनिःसृतम्  ॥ २७.३२ ॥ प्रतिष्ठितं च तत्रैव विष्णुना प्रभविष्णुना  । गावश्च ब्राह्मणाश्चैव सत्यमेतद्ब्रवीमि ते  ॥ २७.३३ ॥ ब्रह्मलोकं गताः सर्वे तीर्थस्यास्य प्रभावतः  । करमर्देश्वरं तीर्थं सर्वपापप्रणाशनम्  । कीर्तितं कर्मणा तेन मह्याममिततेजसा  ॥ २७.३४ ॥ तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  । श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ॥ २७.३५ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे करमर्देश्वरीकीर्तनं नाम सप्तविंशोऽध्यायः ॥     अध्याय २८   युधिष्ठिर उवाच - मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः  । एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः  ॥ २८.१ ॥   मार्कण्डेय उवाच - शृणु राजन्महाभाग यन्मां त्वं परिपृच्छसि  । इक्ष्वाकुवंशसम्भूतो युवनाश्वो महीपतिः  ॥ २८.२ ॥ सोऽयजत्पृथिवीपालः क्रतुभिर्भूरिदक्षिणैः  । अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतः  ॥ २८.३ ॥ मन्त्रिष्वाधाय तद्राज्यं वननिष्ठो महीपतिः  । शास्त्रदृष्टेन विधिना संयम्यात्मानमात्मना  ॥ २८.४ ॥ फलमूलानुभक्षश्च स चचार महत्तपः  । शुष्ककण्ठः पिपासार्तः पानीयार्थे भृशः नृपः  ॥ २८.५ ॥ सम्प्रविश्याश्रमस्यान्तः पानीयं सोऽभ्ययाचत  । तस्य शुष्केण कण्ठेन क्रोशतस्तु तदा भृशम्  ॥ २८.६ ॥ नाऽश्रौषीद्वचनं तत्र चातकस्यैव वासवः  । भगवांस्तु तदा कश्चिदृषिस्तस्य महीपतेः  ॥ २८.७ ॥ पुत्रीयमग्रतः कृत्वा मन्त्रैश्चाप्यभिमन्त्रितम्  । रात्रौ च कलशं तत्र जलपूर्णं पिपासितः  ॥ २८.८ ॥ अभ्यद्रवत्स वेगेन पीत्वापस्तत्र चास्वपत् । स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः  ॥ २८.९ ॥ अग्निर्निवर्तितस्तस्य सुखी चैवाऽभवत्तदा  । ततस्तेऽचाप्यबुध्यन्त मुनयः शंसितव्रताः  ॥ २८.१० ॥ कस्येदं कर्म कुपिताः पप्रच्छुस्तं नृपं तदा  । युवनाश्वो ममेत्येवं सत्यं समभिपद्यते  ॥ २८.११ ॥ युवनाश्वमिदं प्राह भगवान् भार्गवस्तदा  । सुतार्थं स्थापितं ह्येतत्तपसा चैव सम्भृतम्  ॥ २८.१२ ॥ मया कर्म कृतं चैतत्तप आस्थाय दारुणम्  । पुत्रार्थं तव राजेन्द्र येन ते बलवान् भवेत् ॥ २८.१३ ॥ महाबलो महावीर्यस्तपोबलसमन्वितः  । सुतः शक्रसमोऽत्यर्थं सर्वधर्मपरायणः  ॥ २८.१४ ॥ विधिना मन्त्रयुक्तेन मयैतदुपपादितम्  । अभक्षणं त्वया राजन् युक्तं न कृतमत्र वै  ॥ २८.१५ ॥ नूनं दैवकृतं त्वद्य यत्तत्त्वं कृतवानसि  । पिपासुना च यत्पीतं विधिमन्त्रपुरस्कृतम्  ॥ २८.१६ ॥ जलं त्वया महाराज तेन त्वं वीर्यवानसि  । अन्वहं कर्म कृत्वाऽपि महान्तं सुखमाप्स्यसि  ॥ २८.१७ ॥ विधास्यामो वयं चात्र पुत्रेष्टिं परमां तदा  । वीर्येण शक्रतुल्यं त्वं पुत्रं वै जनयिष्यसि  ॥ २८.१८ ॥ ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः  । वामपार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः  ॥ २८.१९ ॥ निश्चक्राम महातेजा न च तं मृत्युराविशत् । युवनाश्वस्य नृपतेस्तदद्भुतमिवाभवत् ॥ २८.२० ॥ तं द्रष्टुं समुपागतः शक्रं पृच्छन्ति तं देवाः  । सुतः किं धास्यतीत्ययम्  .... .... ॥ २८.२१ ॥ एष मां धास्यतीत्येवं शक्रः प्रोवाच तान् सुरान्  । प्रदेशिनीं च तस्यास्ये ततः शक्रः समादधौ  ॥ २८.२२ ॥ स तां बालस्ततो हृष्टः पपौ तस्य प्रदेशिनीम्  । मान्धातेति च नामास्य शक्रश्चक्रे यथार्थवत् ॥ २८.२३ ॥ अवाप्य स शिशुस्तत्र शक्रदत्तां प्रदेशिनीम्  । अवर्धत्महीपालः किंतु षोडशिकाः समाः  ॥ २८.२४ ॥ आयुर्वेदादिशास्त्राणि दिव्यशास्त्राणि सर्वशः  । उपतस्थुर्महाराजं ध्यानमात्रेण तं तदा  ॥ २८.२५ ॥ धनुराजगवं नाम शराश्शृङ्गोद्भवाश्च ये  । अभेद्यं कवचं चैव सद्यस्तमुपतस्थिरे  ॥ २८.२६ ॥ सोऽभिषिक्तो मघवता देवैः सार्द्धं च भारत  । धर्मेण चाक्रमल्लोकान् सर्वान् विष्णुरिव क्रमैः  ॥ २८.२७ ॥ तस्याऽप्रतिहतं चक्रं प्रचचार महात्मनः  । शतानि चैव राजानः स्वयमेवोपतस्थिरे  ॥ २८.२८ ॥ तस्यैवमभवत्पूर्वं वसुधा वसुधापते  । तेनेष्टं विविधैर्यज्ञैर्बहुभिश्चाप्तदक्षिणैः  ॥ २८.२९ ॥ हृष्टमना महातेजाः स्वधर्मं प्राप्य पुष्कलम्  । शक्रस्यार्धासनं धीमान् लब्धवानमितद्युतिः  ॥ २८.३० ॥ आपालिता च पृथिवी तेन धर्मेण धीमता  । निर्जिता शासनादेव सरत्नाकरपत्तना  ॥ २८.३१ ॥ तत्कृतानां महाराज क्रतूनां दक्षिणावताम्  । चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम्  ॥ २८.३२ ॥ दशलक्षसहस्राणि राज्यं तस्य महात्मनः  । तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना  ॥ २८.३३ ॥ वृष्टिं च सस्यवृद्ध्यर्थं मिषता वज्रपाणिना  । तेन सोमकुलोत्पन्नो गन्धर्वाधिपतिर्महान्  ॥ २८.३४ ॥ गत्वा समानयन्मेघं प्रमथ्याभिहितः शरैः  । प्रजाश्चतुर्विधास्तेन धृतास्तत्र महात्मना  ॥ २८.३५ ॥ तेनाप्तास्तपसा लोकाः स्थापिताः स्वेन तेजसा  । तस्यैव देववसतिस्थानमादित्यतेजसः  ॥ २८.३६ ॥ यस्य पुण्यतमे देशे दृश्यतेऽमरकण्टकः  । इष्ट्वा तत्र क्रतुशतमोङ्कारस्यैव चाग्रतः  ॥ २८.३७ ॥ राज्ञा च पर्वते तस्मिन् स्तोत्रमेतदुदाहृतम्  । नमस्ते कालमेघाय कालात्मक नमोऽस्तु ते  ॥ २८.३८ ॥ कालाधिपं नमस्तेऽस्तु कालरूपः प्रवर्तसे  । कालात्मा कालरूपेण विश्वात्मा विश्वरूपधृक् ॥ २८.३९ ॥ विश्वेश्वर नमस्तेऽस्तु कालत्यागे प्रवर्तकः  । भवाय भवनाशाय भवोद्भव नमोऽस्तु ते  ॥ २८.४० ॥ ओं नमो महादेवाय शम्भवाय भवाय च  । अजपाय अजाताय अजायतनमीढुषे  ॥ २८.४१ ॥ प्रभवाय शिवतराय अक्षमाय नमो नमः  । त्र्यम्बकाय त्रिमूर्ताय त्रिलोकेशाय ते नमः  ॥ २८.४२ ॥ अकालाय अजराय अमराय नमो नमः  । ओंकारमादिदेवं च ये वै ध्यायन्ति नित्यशः  ॥ २८.४३ ॥ न तेषां पुनरावृत्तिर्घोरे संसारसागरे  । श्रुत्वा स्तोत्रमिदं देवः ओंकारः कालरूपधृक् ॥ २८.४४ ॥ प्रत्युवाच महीपालं देवदेव उमापतिः  । वरं वृणीष्व भद्रं ते स्तोत्रेणानेन सुव्रत  ॥ २८.४५ ॥ तुष्टोऽस्मीति न सन्देहो यथेष्टं तद्ददाम्यहम्  ।   मान्धातोवाच - यदि तुष्टोऽसि देवेश वरं दातुं त्वमिच्छसि  ॥ २८.४६ ॥ वैदूर्यो नाम शैलेन्द्रो मान्धाताख्यानमर्हति  । देवस्थानमिदं देव त्वत्प्रसादाद्भविष्यति  ॥ २८.४७ ॥ अत्र दानं तपः पूजा तथा प्राणविसर्जनम्  । ये कुर्वन्ति नरास्तेषां शिवलोके निवासिता  ॥ २८.४८ ॥ तस्य तद्वचनं श्रुत्वा मान्धातुः परमेश्वरः  । उवाच वचनं देवो मान्धातारं महीपतिम्  ॥ २८.४९ ॥ सर्वमेतत्नृपश्रेष्ठ मत्प्रसादाद्भविष्यति  । एवमस्त्विति तं चोक्त्वा वरं लब्ध्वा महीपति  ॥ २८.५० ॥ जगाम स्वां पुरीं शीघ्रं यथा शक्रोऽमरावतीम्  । एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत् ॥ २८.५१ ॥ यो ममाग्रे महीपाल दृष्टोऽद्रिर्वै त्वयानघ  । तदा प्रभृति मान्धाता वैदूर्यो गीयते गिरिः  ॥ २८.५२ ॥ अस्य तीर्थस्य माहात्म्यात्मान्धातृप्रमुखा नृपाः  । सर्वकामसमुद्युक्ता लोके क्रीडन्ति वैष्णवे  ॥ २८.५३ ॥ श्रवणात्कीर्तनाद्वाऽपि हयमेधफलं लभेत् ॥ २८.५४ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे मान्धातुरुपाख्यानेऽष्टाविंशोऽध्याय     अध्याय २९   मार्कण्डेय उवाच - कृते युगेऽथ सम्प्राप्ते बलिर्नाम महासुरः  । तस्य पुत्रो महावीर्यः सहस्रभुजविश्रुतः  ॥ २९.१ ॥ दिव्यं वर्षसहस्रं तु तेन चाराधितो हरः  । तुष्टेन तेन सम्प्रोक्तः प्रार्थयस्व वरं वर  ॥ २९.२ ॥ यत्किंचिद्वै वरं प्रोक्तं तद्दास्यामि न संशयः  । बाणासुरो वदत्येवं यदि तुष्टोऽसि मे प्रभो  ॥ २९.३ ॥ पुरं भवतु मे दिव्यमजेयं सर्वदैवतैः  । त्वामेव वर्जयित्वा तु दुष्प्राप्यं सर्वदैवतैः  ॥ २९.४ ॥ मयि तिष्ठति यत्तिष्ठेत्मयि गच्छति गच्छतु  । कामिकं भवनं देव पुर भवतु मे तदा  ॥ २९.५ ॥ उक्तो बाणासुरस्तेन बलिपुत्रो महायशाः  । विष्णुनाभिहितश्चासौ किं त्वया प्रार्थितो हरः  ॥ २९.६ ॥   बाण उवाच - मह्यं दत्तं महेशेन पुरं पुरवरोत्तमम्  । अजेयं सर्वदेवानामसुराणां च दुर्लभम्  ॥ २९.७ ॥ यदि दत्तं महेशेन पुरं तुभ्यं यथेप्सितम्  । मयाऽपि ते प्रदत्तं च द्वितीयं तादृशं पुरम्  ॥ २९.८ ॥ विष्णुनाऽपि पुरं दत्तं द्वितीयं च मनोरमम्  । एकीभूतौ तु तौ देवायूचतुस्तौ बलेः सुतम्  ॥ २९.९ ॥ गच्छ बाणासुर क्षिप्रं यत्रास्ते कमलासनः  । गतस्तत्र बलेः पुत्रो यत्रातिष्ठत्पितामहः  ॥ २९.१० ॥ परिष्वज्य स्वहस्तेन पृष्टश्चैव स्वयम्भुवा  । बहुवर्षसहस्रं तु तपो घोरं त्वया कृतम्  ॥ २९.११ ॥ वरस्तु कस्त्वया प्राप्तस्तपसाराध्य शङ्करम्  । ब्रह्मणो वचनं श्रुत्वा प्रत्युवाच महासुरः  ॥ २९.१२ ॥ मया तु प्रार्थितो रुद्रो दत्तस्तेन प्रसादतः  । कामरूपं पुरं प्राप्तं मनोरम्यं मनोरमम्  ॥ २९.१३ ॥ तादृशं तु पुरं दत्तं द्वितीयं विष्णुना पुनः  । बाणासुरवचः श्रुत्वा प्रत्युवाच महासुरम्  ॥ २९.१४ ॥ त्वया तु प्रार्थितो रुद्रो दत्तं तेन महात्मना  । मयाऽपि ते पुरं दत्तं तेनासौ त्रिपुरः स्मृतः  । एवं प्राप्तवरो राजन्महाबलपराक्रमः  ॥ २९.१५ ॥ सहस्रभुजविस्तीर्णस्त्ववध्यः सर्वदैवतैः  । पुराणि दानवानां तु अमराणां तु यानि च  ॥ २९.१६ ॥ यक्षविद्याधराणां तु गन्धर्वाणां च रक्षसाम्  । भग्नानि तानि सर्वाणि स्थण्डिलानि हृतानि च  ॥ २९.१७ ॥ भग्नामरावती तेन पुरा शक्रस्य भारत  । त्रिपुरं ह्यभवत्सर्वं कैलासः केवलं पृथक् ॥ २९.१८ ॥ उद्विग्नमानसा देवा हरपार्श्वमुपाययुः  । वरो दत्तस्त्वया तस्मै ब्रह्मणा विष्णुनापि च  ॥ २९.१९ ॥ तेन सार्धं तु संग्रामे शक्तिर्नास्तीति कस्यचित् । यस्तस्य पुरतस्तिष्ठेत्तमसौ भस्मतां नयेत् ॥ २९.२० ॥ एवं श्रुत्वा शिवो वाक्यं परं कौतूहलं ततः  । संप्रेषितास्तदा देवा ब्रह्मविष्णुपुरोगमाः  ॥ २९.२१ ॥ समेत्य गम्यतां देवास्त्रिंशत्कोट्यो महाबलाः  । विनाशयत यत्नेन त्रिपुरं पुरसंस्थितम्  ॥ २९.२२ ॥ ततो गताः सुराः सर्वे बद्धवैराः सहस्रशः  । वाणासुरपुरं यत्र सुतीक्ष्णनिशितायुधाः  ॥ २९.२३ ॥ सुयुद्धबलसम्पन्नाः सर्वे ते बलशालिनः  । मार्गं पुरं च देशं च छादयन्तो घना इव  ॥ २९.२४ ॥ संक्षिप्तेनैव कालेन मनसा चिन्तितेन च  । सर्वे ते त्रिपुरं प्राप्ता धनुः क्षिप्ताः शरा इव  ॥ २९.२५ ॥ द्रष्टुं दश दिशस्तेन प्रेषिता ये च किङ्कराः  । ऊचुर्बाणासुरं ते तु निश्चिन्तस्त्वं कथं प्रभो  ॥ २९.२६ ॥ उक्तं बाणासुरेणाऽपि वरोऽद्य सफलो मम  । समीहितफलं प्राप्तं कुतो गच्छन्ति ते सुराः  ॥ २९.२७ ॥ तेन ते क्षणमात्रेण सर्वे देवा जितास्तदा  । हृतानि च ततोऽस्त्राणि पात्र भोजनं यथा  ॥ २९.२८ ॥ इन्द्रस्यापि हृतं वज्रं चक्रं वै केशवस्य तु  । जलं पितामहस्यापि पाशं च वरुणस्य च  ॥ २९.२९ ॥ कुबरेस्य गदां चैव मरुतश्चाङ्कुशं तथा  । यमस्यापहृतो दण्डः शक्तिर्वैश्वानरस्य च  ॥ २९.३० ॥ कामरूपं पुरं तस्य हरदत्तं प्रसादतः  । न शक्यते सुरैः सर्वैर्ब्रह्मविष्णुपुरोगमैः  ॥ २९.३१ ॥ बाधितुं दैत्यराजस्य समन्तान्मिलितैरपि  । सुरा बाणासुरेणैव ततो युद्धे पराजिताः  ॥ २९.३२ ॥ भग्नास्तूत्साहरहिता हरपार्श्वमुपागताः  । शिवेनोक्तास्तु ते सर्वे तत्र गत्वा तु किं कृतम्  ॥ २९.३३ ॥ संग्रामः कीदृशस्तेन भवद्भिः सह निर्मितः  । ततः किं कथ्यते देव न शक्तास्तस्य कर्मणि  ॥ २९.३४ ॥ न तेन सह संग्रामे सम्मुखं केनचित्कृतम्  । देवतावचनं श्रुत्वा क्रुद्धः प्रोवाच शङ्करः  ॥ २९.३५ ॥ त्रिपुरं च महादुष्टामिमं व्यापादयाम्यहम्  । अथवा चापमाकृष्य ह्यसुरं प्रदहाम्यहम्  ॥ २९.३६ ॥ येन जीवन्नरो यस्तु सुराणां किङ्करो भवेत् । पतिव्रता प्रसादेना त्रिपुरं च सुरासुरैः  ॥ २९.३७ ॥ न शक्यं धर्षितुं तस्मान्नारदं प्रेषयाम्यहम्  । नारदः प्रेषितस्तत्र क्षोभय त्वं पतिव्रताः  ॥ २९.३८ ॥ एवमुक्तस्तु देवर्षिर्बाणासुरपुरं ययौ  । त्वरितं पुरमध्ये तु यत्र बाणासुरो नृपः  ॥ २९.३९ ॥ तं तु देव ऋषिं दृष्ट्वा ह्यसुरो वाक्यमब्रवीत् । नमस्कृत्य च साष्टाङ्गमर्घपाद्यैः प्रपूज्य च  ॥ २९.४० ॥ कुतोऽत्रागमनं तेऽद्य किं वा कार्यं महामुने  । तस्य तद्वचनं श्रुत्वा मुनिः प्रोवाच तं तदा  ॥ २९.४१ ॥ कुशलं ते बलेः पुत्रसादरं तु पुनः पुनः  । बाणासुरोऽब्रवीद्वाक्यं कुशलं तव दर्शनात् ॥ २९.४२ ॥ देवर्षिरुपविष्टस्तु दिव्यासनसुशोभितः  । राज्ञी चाभ्यर्चयत्तत्र स तस्यै नारदस्तदा  ॥ २९.४३ ॥ पुराणवेदबाह्यानि वृत्तान्यादेशयन्मुनिः  । नारीणां चलितं चित्तं कृत्वा देवमुनिस्तदा  ॥ २९.४४ ॥ आगतो नारदः श्रीमान् कैलासं पर्वतोत्तमम्  । नमस्कृत्य महादेवं वृत्तान्तं संन्यवेदयत् ॥ २९.४५ ॥ घातय त्रिपुरं देव सपुरं सुरकण्टकम्  । निर्गतस्तु हरस्तस्मात्कैलासनिलयात्प्रभुः  ॥ २९.४६ ॥ स्वकीयेनैव मार्गेण यत्रऽसौ त्रिपुरऽसुरः  । देवी चण्डेश्वरो नन्दी महाकालो महेश्वरः  ॥ २९.४७ ॥ वृषो भृङ्गिरिटिश्चैव विघ्नेशः स्कन्द एव च  । पुष्पदन्तो महावीरो घण्टाकर्णो महोदरः  ॥ २९.४८ ॥ गोमुखो हस्तिकर्णश्च स्थूलजङ्घो वृकोदरः  । गणाः पञ्चदश त्वेते हरतुल्यपराक्रमाः  ॥ २९.४९ ॥ अस्ति सिद्धो महाक्षेत्रं श्रीशैलो नामपर्वतः  । तत्र स्थित्वा महादेवो हन्तव्यस्त्रिपुरः प्रिये  ॥ २९.५० ॥ स्थानं माहेश्वरं चक्रे व्यापी तत्र पिनाकधृक् । एकपादेन ब्रह्माण्डं पातालं चापरेण च  ॥ २९.५१ ॥ हिमवन्तं धनुः कृत्वा गुणं कृत्वा तु वासुकिम्  । शरं वैश्वानरं कृत्वा तस्याऽग्रं कालमेव तु  ॥ २९.५२ ॥ रथं भूमण्डलं कृत्वा वेदान् कृत्वा हयांस्तथा  । रश्मींस्तक्षककर्कोटौ ब्रह्माणं सारथिं स्वयम्  ॥ २९.५३ ॥ चक्ररक्षं वासुदेवमघोरं मन्त्रसप्तकम्  । तथा पाशुपतं चैव मन्त्रराजं तथैव च  ॥ २९.५४ ॥ दिव्यं वर्षसहस्रं तु स्थानं कृत्वा स्थितोऽभवत् । तिष्ठतो मम तत्रैव कालेन महता प्रिये  ॥ २९.५५ ॥ लक्ष्यालक्ष्ये तनू कृत्वा गणेशो विघ्नमाचरत् । वामपादनखाग्रेण चलितः स्थानकादहम्  ॥ २९.५६ ॥ ततो मया हतो नाऽसौ रक्षितुं त्रिपुरं कथम्  । प्रवृत्तोऽसि गणाधीश जगद्विध्वंसकारकम्  ॥ २९.५७ ॥ इति तस्य वचः श्रुत्वा विघ्नेशो वाक्यमब्रवीत् । अहं न विघ्नये त्वां चेत्कथमन्येऽर्चयन्ति माम्  ॥ २९.५८ ॥ अपूजिते मयि विभो यः कार्यं कर्तुमिच्छति  । तस्मै विघ्नं प्रदास्यामि सुरासुरगणेष्वपि  ॥ २९.५९ ॥ एवमस्त्विति तं प्राह शङ्करः तदनन्तरम्  । वध्यं चैव गतो लक्ष्यं संशक्तस्त्रिपुरं प्रति  ॥ २९.६० ॥ तापसोऽयं दुराचारो दैत्यः परपुरं जयः  । विनाशायाऽस्य दुष्टस्य कंचाहं प्रेषये शरम्  ॥ २९.६१ ॥ त्रिपुरस्य वधार्थाय क्षिप्रं पाशुपतं महत् । अस्त्रमन्यद्विधास्यामीत्युक्त्वा देवो हरः पुरम्  ॥ २९.६२ ॥ अघोरास्त्रेण तद्दग्धं त्रिखण्डं जर्जरीकृतम्  । पातितं तु जले तत्र ततो मां शरणं गताः  ॥ २९.६३ ॥ भवानि दानवैः सार्द्धं तेषां पत्न्यः सुतेक्षणाः  । आपतन्ति रुदन्त्यस्ताः शतशोऽथ सहस्रशः  ॥ २९.६४ ॥ सर्वासां निर्दयो वह्णिः स ददाह पतींस्तथा  । श्रीशैले पतितं चैकमन्यच्चामरकण्टके  ॥ २९.६५ ॥ गङ्गासागरसम्भेदे तृतीयं च तथा प्रिये  । पुत्रपौत्रकलत्राणि मणिहेमपुराणि च  ॥ २९.६६ ॥ विनाशं यान्ति तान् यत्र लिङ्गमेकं न नश्यति  । लिङ्गानां नवकोटीनां यद्येकमपि दह्यते  ॥ २९.६७ ॥ प्राणत्यागं करिष्यामि हुताशेऽस्मिंस्तदा ध्रुवम्  । दग्धं तु त्रिपुरं कृत्स्नमघोरास्त्रेण दारुणम्  ॥ २९.६८ ॥ पातितं नर्मदा मध्ये ज्वलत्कालानलप्रभम्  । तद्भित्त्वा सप्तपातालं रसातलतलं ययौ  ॥ २९.६९ ॥ तेन जालेश्वरं तीर्थं त्रिषु लोकेषु विश्रुतम्  । अर्चनात्तस्य देवस्य मुच्यते ब्रह्महत्यया  ॥ २९.७० ॥ कल्पकोटिसहस्राणि वसेच्छिवपुरे सुखी  । तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  ॥ २९.७१ ॥ तिलोदकप्रदानेन पिण्डपातेन भारत  । पितरस्तस्य तृप्यन्ति शिवो यावच्च कल्पगा  ॥ २९.७२ ॥ सार्द्धकोटिश्च लिङ्गानां गङ्गासागरसङ्गमे  । सार्द्धकोटिश्च पतिता लिङ्गानां पुरवर्धने  ॥ २९.७३ ॥ दशार्धकोटिः पतिता श्रीशैले त्रिपुरान्तिके  । तिस्रः कोट्यार्धकोटी च पतितामरकण्टके  ॥ २९.७४ ॥ एतानि बाणलिङ्गानि भुक्तिमुक्तिप्रदानि तु  । त्रिपुरघ्नमघोरास्त्रं ज्वलत्कालाग्निरुद्रवत् ॥ २९.७५ ॥ कल्पगां वर्जयित्वा तु कान्या धारयितुं क्षमा  । एतादृशं तु पतितं तदस्त्रं कल्पगाजले  ॥ २९.७६ ॥ जालेश्वरं तु कथितं त्रिपुरघ्नमिदं तव  । एतत्तीर्थं न जानन्ति लोकाश्च सचराचराः  ॥ २९.७७ ॥ दहन्तं त्रिपुरं दृष्ट्वा देवा विस्मयमागताः  । ब्रह्माद्या देवता येन संग्रामेषु पराजिताः  ॥ २९.७८ ॥ शरेणैकेन तद्वीर्यं कृतं भस्मैकपुञ्जवत् । बाणासुरः पुरे दग्धे भीतः स्तोत्रमिदं जगौ  ॥ २९.७९ ॥ ओं नमोऽनादिदेवेश विघ्नेश्वर महेश्वर  । सर्वज्ञाज्ञानहृज्ज्ञानप्रदानैक नमोऽस्तु ते  ॥ २९.८० ॥ अनन्तगुणरत्नाय परेशाय नमोऽस्तु ते  । परात्पर परातीत उत्पत्तिस्थानकारक  ॥ २९.८१ ॥ सर्वार्थसाधनोपाय विश्वेश्वर नमोऽस्तु ते  । निरञ्जन निराधार स्वभाव निरुपद्रव  ॥ २९.८२ ॥ प्रसन्नपरमेशान योगेश्वर नमोऽस्तु ते  । असुरघ्न पिशाचघ्न भूतवेतालनाशन  ॥ २९.८३ ॥ भूतनाथ जगन्नाथ सर्वाधार नमोऽस्तु ते  । सृष्टिसंहार निर्वाणसप्तपातालसंश्रय  ॥ २९.८४ ॥ श्रीकण्ठ नीलकण्ठेश महाकण्ठ नमोऽस्तु ते  । त्र्यम्बकाय त्रिशूलाय त्रिलोकाय च ते नमः  ॥ २९.८५ ॥ कपालिने कपालैश्च बद्धाङ्ग शशिशेखर  । उमाकान्तार्धदेहाय सुरासुरनमस्कृत  ॥ २९.८६ ॥ यत्र त्वं रूपसंस्थं चलमचलतनुं व्यापकं लक्ष्यहीनं तेजोऽभ्यन्तर्मरालं घनमघनमजं स्फाटिकं स्फाटिकाभम्  । रक्तं नीलं च पीतं सितमसितमनेकाल्परूपं प्रयुक्तं मध्यान्तादिव्यपेतं स्फुटतनुरहितं लिङ्गरूपं नमामि  ॥ २९.८७ ॥ मध्याह्ने लक्ष्ययोगेन हृदयकमले धारणीशे न हंसे नाकाशे वायुतत्त्वेऽनलधरणिजले विद्यते नैव शक्यम्  । नो नादे नैव विन्दौ न करणनिलये नादिमध्यावसाने स्थानेष्वेषु प्रबुद्धो न च नियमयितुं यं सदाद्यं नमामि  ॥ २९.८८ ॥ जिह्वाचापल्यभावेन वर्णितं मे महाप्रभो  । क्षन्तव्यं तत्सुरेशान कस्त्वां वर्णयितुं क्षमः  ॥ २९.८९ ॥   मार्कण्डेय उवाच - श्रुत्वा स्तुतिं च बाणस्य तुष्टोऽसौ भगवान् हरः  । उवाच वचनं शम्भुरसुरं प्रति भारत  ॥ २९.९० ॥ सेवापराधजो ह्येष क्षान्तस्ते दैत्यनायक  । वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते  ॥ २९.९१ ॥ शिवस्य वचनं श्रुत्वा बाणो दैत्यपतिस्तदा  । प्रणम्य चाब्रवीद्वाक्यं सुरासुरनमस्कृतम्  ॥ २९.९२ ॥ यदि तुष्टोऽसि मे देव वरं दातुं त्वमिच्छसि  । अनेनैव शरीरेण सान्तः पुरपरिच्छदः  ॥ २९.९३ ॥ तव लोकं गमिष्यामि यत्र जन्म न विद्यते  । अत्रोत्पत्तिविपत्तिभ्यां निर्विण्णोऽसुरयोनिषु  ॥ २९.९४ ॥ त्रिभिर्देवैः पुरं दत्तं भिन्नं तत्पुरं त्वया  । कथं तत्पतितं भूमौ गहना कर्मणां गतिः  ॥ २९.९५ ॥ दाताबलिः प्रार्थयिता च विष्णुर्दानं मही वाजिमखस्य कालः  । आसीत्फलं बन्धनमेव तस्य नमोऽस्तु तस्यै भवितव्यतायै  ॥ २९.९६ ॥ स्वर्गो दुर्गः सुराः सैन्यं गजाश्चैरावतादयः  । शस्त्रं वज्रमवाप्यास्ते यत्र देवो बृहस्पतिः  ॥ २९.९७ ॥ निर्जितो मेघनादेन दशाननसुतेन च  । सर्वमात्मवशं नीतं दैवं हि बलवत्तरम्  ॥ २९.९८ ॥ बाणासुरवचः श्रुत्वा देवदेवो वरप्रदः  । मम भक्तिप्रसादेन मदन्तिकमवाप्स्यसि  ॥ २९.९९ ॥ ततो बाणासुरः श्रीमान् देवदेवप्रसादतः  । दिव्ययानसमारूढः सुरासुरनमस्कृतः  ॥ २९.१०० ॥ प्रायाच्छिवपुरं यत्र देवदेवो महेश्वरः  । नर्मदा साऽब्रवीद्वाक्यं शम्भुं प्रति विशाम्पते  ॥ २९.१०१ ॥ बिन्दुमात्रं न मे दग्धमघोरास्त्रेण शङ्कर  । ददाह त्रिपुरं कृत्स्नं ज्वलत्कालानलप्रभम्  ॥ २९.१०२ ॥ शान्तं च मम तोयेन रसातलतलं ययौ  ।   ईश्वर उवाच - पुरं तु निखिलं दग्धमघोरास्त्रं सुदुस्सहम्  ॥ २९.१०३ ॥ सूर्यकोटिसमप्रख्यं मध्यदेशे तवाम्भसः  । अगमत्सौम्यरूपत्वं प्रभावात्तव नर्मदे  ॥ २९.१०४ ॥ सरितः सागराः शैला गङ्गाद्याश्च सहस्रशः  । गोप्यं तत्क्षणमात्रेण भस्मपुञ्जो यथा जलम्  ॥ २९.१०५ ॥ सोढुं काऽन्या सरिच्छ्रेष्ठा त्वां विना भुवि कल्पगे  । एवमुक्त्वा ययौ देवः सुरासुरनमस्कृतः  ॥ २९.१०६ ॥ एतत्ते कथितं भूप आख्यानं श्रुतिसम्मितम्  । जालेश्वरस्य तीर्थस्य समासेन युधिष्ठिर  ॥ २९.१०७ ॥ सेव्यते तेन कार्येण नर्मदा सप्तकल्पगा  । श्रवणात्कीर्तनात्तस्य रुद्रस्यानुचरो भवेत् ॥ २९.१०८ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डेऽमरेश्वरमाहात्ये एकोनत्रिंशोऽध्यायः ॥     अध्याय ३०   मार्कण्डेय उवाच - ऋषीणामयुतं राजन्नैमिषारण्यवासिनाम्  । गर्गश्च शौनको दक्षः सर्वेषां धर्मतः पिता  ॥ ३०.१ ॥ तेषां निवसतां तत्र आश्चर्यमभवत्नृप  । हिरण्या नाम नगरी दृष्टा वा यदि वा श्रुता  ॥ ३०.२ ॥ हिरण्यवेगा नाम्नी तु नदीपुष्पफलद्रुमा  । धनदस्य पुरी रम्या धनाढ्या च यथा स्थिता  ॥ ३०.३ ॥ साप्तभौमैर्गृहैर्रम्यैर्हेमप्राकारतोरणैः  । वेणुवीणानिनादौघैर्गन्धर्वैर्नादितायुतैः  ॥ ३०.४ ॥ नागराः पूजिताः सर्वेऽत्राधिष्ठितधनान्विताः  । अग्निहोत्रैश्च विद्वद्भिर्ब्राह्मणैर्वेदपारगैः  ॥ ३०.५ ॥ एवं विधा पुरी रम्या सर्वोत्सवसमन्विता  । अकाले म्रियते यस्तु स राज्ञा गृह्यते पुनः  ॥ ३०.६ ॥ मुदा परमया युक्तो वित्तेशो धनदो यथा  । प्रजापतिं संपप्रच्छ ब्रह्मणो मानसं सुतम्  ॥ ३०.७ ॥ प्रणिपत्य नमस्कृत्य दक्षं तं मुनिपुङ्गवम्  । अनेकानि सहस्राणि मुनीनां ब्रह्मवर्चसाम्  ॥ ३०.८ ॥ सौत्रामणिः सोमसंस्था कस्मिन् देशे च सिद्ध्यति  । आचक्ष्व मुनिशार्दूल यतः त्वं सर्वधर्मवित् ॥ ३०.९ ॥ हिरण्यबाहुं प्रोवाच दक्षो वैवस्वतं तदा  । तीर्थं हि पुष्करं नाम त्रिषु लोकेषु विश्रुतम्  ॥ ३०.१० ॥ तस्मिन्निष्टं हुतं राजन् सर्वं कोटिगुणं भवेत् । ब्राह्मणानां प्रसादेन नाऽत्र कार्या विचारणा  ॥ ३०.११ ॥ तस्य तद्वचनं श्रुत्वा राजा प्रोवाच तं मुनिम्  । निष्पाद्यतां च यज्ञो मे भगवन् पुष्करे शुभे  ॥ ३०.१२ ॥ मानसं ब्रह्मणः पुत्रं सर्ववेदविशारदम्  । त्वामृते दीक्षितुं कस्य शक्तिरस्मिन्महीतले  ॥ ३०.१३ ॥ एवमस्त्विति तं प्राह दक्षो राजर्षिसत्तमम्  । ततो जगाम राजर्षिः पुष्करं सर्वसम्भृतः  ॥ ३०.१४ ॥ गवां च दशलक्षाणि सार्द्धं लक्षं तु वाजिनाम्  । द्विपञ्चाशत्सहस्राणि गजेन्द्राणां रथायुतम्  ॥ ३०.१५ ॥ मणिमाणिक्यरत्नानि वस्त्राण्याभरणानि च  । तेषां संख्या न विद्येत कुबेरस्य धनं यथा  ॥ ३०.१६ ॥ ततो भक्षाणि भोज्यानि पानानि विविधानि च  । एवं प्रवर्तितो यज्ञः पवित्रे श्रेष्ठपुष्करे  ॥ ३०.१७ ॥ आहूतश्च ततो ब्रह्मा शक्रश्चापि सुरेश्वरः  । अन्यदेवैश्च किं कार्यं ताभ्यां सर्वं प्रपूजितम्  ॥ ३०.१८ ॥ न रुद्रो यज्ञभागार्हो वासुदेवः त्वयाजकः  । न चादित्यो न वरुणो न देवा न च चन्द्रमाः  ॥ ३०.१९ ॥ वेदमूलो यतो यज्ञो राज्ञश्चामिततेजसः  । वेदनिर्घोषशब्देन यज्ञधूमेन भारत  ॥ ३०.२० ॥ रोदस्यनन्तरं राजन् सर्वमेव प्रपूरितम्  । एतस्मिन्नन्तरे यज्ञच्छिद्रान्वेषणतत्पराः  ॥ ३०.२१ ॥ सम्प्राप्ता राजशार्दूल बलेन बलवत्तराः  । पराजयं च देवानामसुराणां जयं तथा  ॥ ३०.२२ ॥ कर्तुं प्रस्थापिताः सर्वे ह्यसुरा देवकण्टकाः  । तेभ्यो निकेतुना प्रोक्तं दैत्यानामीश्वरेण हि  ॥ ३०.२३ ॥ न रुद्रोऽस्ति न विष्णुर्वा ब्रह्मास्ते स तु पूजकः  । न कर्तव्यं भयं तेषां ब्राह्मणा ज्ञानदुर्बलाः  ॥ ३०.२४ ॥ गच्छन्तु दानवा दैत्या भूतवेतालराक्षसाः  । पिबन्तु सोमं यज्ञाङ्गं भक्षयन्तु तथा द्विजान्  ॥ ३०.२५ ॥ विध्वंसितस्ततो यज्ञो ब्राह्मणाश्चैव भक्षिताः  । अग्निर्विनाशितो यज्ञयूपश्च यज्ञमण्डपः  ॥ ३०.२६ ॥ ऋषीणां धर्षिताः पत्न्यो नग्नरूपैस्तथा बलात् । कुमारा ऋषयश्चैव भयार्ताः प्राणपीडिताः  ॥ ३०.२७ ॥ प्रणष्टश्च ततो ब्रह्मा शक्रो देवगणैः सह  । एवं यज्ञे च विध्वस्ते चक्रवर्ती नृपोत्तमः  ॥ ३०.२८ ॥ हिरण्यबाहुः कुपितो ब्राह्मणान् प्रति भारत  । पापिष्ठाश्च दुराचारा गतास्ते भिक्षुका द्विजाः  ॥ ३०.२९ ॥ स्वस्थानं च गता दैत्या गृहीत्वा यज्ञसम्भृतिम्  । एकाकी हयमारुह्य सह पत्न्या व्रजाम्यहम्  ॥ ३०.३० ॥ न पौरुषस्य कालोऽयं कोपस्य च कथंचन  । शम्भुर्न देवता यत्र शङ्खचक्रगदाधरः  ॥ ३०.३१ ॥ कथं सिद्ध्यति यज्ञौऽसौ न सूर्यो नैव चन्द्रमाः  । लोलुपा ब्राह्मणाः पापाः त्वशक्ता यज्ञरक्षणे  ॥ ३०.३२ ॥ यदि मे विद्यते सत्यं भवन्तु ब्रह्मराक्षसाः  । सकण्टके निरुदके प्रदेशे नष्टचेतनाः  ॥ ३०.३३ ॥ दक्षाद्यैर्ब्राह्मणैः सर्वैः सोऽभिशप्तो महीपतिः  । अरक्षिता त्वं यज्ञस्य क्षत्रियाणां तथाऽधमः  ॥ ३०.३४ ॥ खरो द्वादशवर्षाणि भविष्यसि न संशयः  । शापाद्बभूवुरन्योऽन्यं ते खरब्रह्मराक्षसाः  ॥ ३०.३५ ॥ एतत्ते कथितं वृत्तं न हरो न हरिः प्रभुः  । न यज्ञो न च तद्दानं न तपोऽध्ययनं न च  ॥ ३०.३६ ॥ वेदोक्तं कर्म न ब्राह्म्यं न धर्मं न त्रिविष्टपम्  । न व्रतं वषट्कारः सर्वपापप्रणाशनः  ॥ ३०.३७ ॥ एतस्मिन्नन्तरे राजन् देवर्षिर्नारदस्तदा  । आजगाम क्रतुं द्रष्टुं पुष्करं प्रति भारत  ॥ ३०.३८ ॥ ततो विप्लाविते यज्ञे दैत्यैर्दुष्कृतिकारिभिः  । हिरण्यबाहुश्च परं ब्राह्मणं ब्रह्मपारगम्  ॥ ३०.३९ ॥ उवाच वचनं राजा देवर्षिर्नारदं तदा  । नाशितो ब्राह्मणैर्यज्ञः क्षुद्रैर्मे मुनिपुङ्गव  ॥ ३०.४० ॥ यज्ञधर्मविधौ शक्तो घातयाम्यध्वरान्तकम्  । शक्तोऽस्मि त्रिजगज्जेतुं किं पुनर्दैत्य दानवान्  ॥ ३०.४१ ॥ मया चापि कृतो यज्ञो हरिशङ्करवर्जनात् । ब्रह्मशापवशाद्भीतो गार्दभं योनिमाश्रितः  ॥ ३०.४२ ॥ केनोपायेन देवर्षे त्रिकालज्ञ त्रिवेदवित् । स्वर्गलोकं गमिष्यामि ऋत्विग्भिर्ब्राह्मणैः सह  ॥ ३०.४३ ॥ अनुग्रहमिमं मन्ये यन्मां प्राप्तोऽसि नारद  ।   नारद उवाच - शृणु राजन्महाभाग कथ्यमानं निबोध मे  ॥ ३०.४४ ॥ रेवाचरुकसम्भेदं पञ्चलिङ्गानि भूमिप  । तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ॥ ३०.४५ ॥ तत्र गच्छ नरश्रेष्ठ ब्राह्मणैर्ब्रह्मराक्षसैः  । न यज्ञो न तपोदानं शिवध्यानपरो भव  ॥ ३०.४६ ॥ सद्यः प्रमुच्यते पापाद्ब्राह्मणैः शापदूषितैः  । यत्रासुरस्तु निहतो भैरवं रूपमाश्रितः  ॥ ३०.४७ ॥ पापप्रणाशनं लिङ्गं ऋणमोचनमेव च  । चतुष्केश्वरमपरं तथा सिद्धेश्वरं परम्  ॥ ३०.४८ ॥ पञ्चमं वारुणं लिङ्गं सिद्धं तत्र प्रतिष्ठितम्  । एवं तु नारदः प्राह भगवन्तं नृपोत्तमम्  ॥ ३०.४९ ॥   युधिष्ठिर उवाच - भगवन् कीदृशं रूपं यदा नृत्यति भैरवः  । एतदाचक्ष्व मे सर्वं प्रसादः क्रियतां प्रभो  ॥ ३०.५० ॥   मार्कण्डेय उवाच - गौर्यापृष्टः पुरा राजन् कौतुकेन सुरेश्वरः  । नृत्यरूपं समाख्याहि किमन्यैः कथितैर्मम  ॥ ३०.५१ ॥ शान्तरूपं ततस्त्यक्त्वा कृतं रूपं सुदारुणम्  । स्थितश्चैकेन पादेन प्रपीड्य वसुधातलम्  ॥ ३०.५२ ॥ द्वितीयेन च पादेन ब्रह्माण्डं सचराचरम्  । ख्यातं दारुवनं नाम पञ्चलिङ्गसमन्वितम्  ॥ ३०.५३ ॥ निहत्य चासुरं तत्र पुनर्नृत्यं मया प्रिये  । तस्मिन् दारुवने चण्डि रुद्रं भुवनदारुणम्  ॥ ३०.५४ ॥ एतत्ते कथितं राजन् पुराणं स्कन्दकीर्तितम्  । शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च  ॥ ३०.५५ ॥ गच्छ गच्छ नृप स्थानं नर्मदाचारुसङ्गमम्  । तत्र ते स्नातमात्रस्य शापस्यान्तो भविष्यति  ॥ ३०.५६ ॥ एवमुक्त्वा ययौ राजन् देवर्षिर्नारदस्तदा  । हिरण्यबाहुर्नृपतिः सान्तः पुरपरिच्छदः  ॥ ३०.५७ ॥ दक्षशौनकगर्गाद्यैः शापभ्रष्टैः समन्वितः  । आजगाम ततः शीघ्रं नर्मदाचरुसङ्गमम्  ॥ ३०.५८ ॥ तत्र स्नात्वा स राजर्षिर्दत्त्वा चैव तिलोदकम्  । पञ्चलिङ्गानि चाभ्यर्च्य तस्मिन् दारुवने तदा  ॥ ३०.५९ ॥ सिद्धेश्वरं चरुलिङ्गं ऋणमोचनमेव च  । पापप्रणाशनं चान्यच्चण्डिकेश्वरमुत्तमम्  ॥ ३०.६० ॥ पूजयित्वा यथा न्यायं भुक्तिमुक्तिफलप्रदम्  । स्तोत्रैस्तुष्टाव विविधैः शिवभक्तिपरायणः  ॥ ३०.६१ ॥ त्वया विना तपोदानं न यज्ञं न च याजनम्  । न स्वर्गं न च मोक्षं च कामयेय महेश्वर  ॥ ३०.६२ ॥ न हरो न हरिर्यत्र सर्व तन्निष्कलं भवेत् । ततस्तुष्टः सुरेशानो वरं वृण्वित्युवाच तम्  ॥ ३०.६३ ॥ हिरण्यबाहू राजर्षिः प्रसाद्य शिवमब्रवीत् । यदि तुष्टोऽसि मे देव वरं दातुं त्वमिच्छसि  ॥ ३०.६४ ॥ तदास्याः खरयोनेर्मां महादेवविमोचय  । त्यजन्ति चात्र ये प्राणान् पापा अपि नराधमाः  ॥ ३०.६५ ॥ तेऽपि यान्ति तव स्थानं सत्यमेतद्वचो मम  । निर्विघ्ना यज्ञसिद्धिश्च श्रेयो दानं तपस्तथा  ॥ ३०.६६ ॥ एवमस्त्विति तं प्रोक्त्वा शिवस्त्वन्तरधीयत  । शापान्मुक्तः स धर्मात्मा दिव्यकान्तिवपुर्धरः  ॥ ३०.६७ ॥ कामिकं यानमारुह्य सान्तःपुरपरिच्छदः  । ध्रियमाणातपत्रश्च स्तूयमानश्च मागधैः  ॥ ३०.६८ ॥ मुदा परमया युक्तो हिरण्यपुरमाविशत् । अन्यं याजकमन्वेष्टुं यज्ञार्थं ब्रह्मवादिनम्  ॥ ३०.६९ ॥ एतस्मिन्नन्तरे प्राप्ते नारदः पुरमभ्यगात् ॥ ३०.७० ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे रेवाचरुसङ्गमवर्णनो नाम त्रिंशोऽध्यायः ॥      

Search

Search here.