श्रीपाद अष्टक स्तोत्र

स्तोत्र - मंत्र  > श्री सद्‌गुरु स्तोत्र Posted at 2019-02-09 09:59:05
|| श्रीपाद अष्टक || ।। श्री गणेशाय नमः ।। ।। ॐ द्रां दत्तात्रेयाय नमः ।। वेदांतवेद्यो वरयोगीरूपं | जगत्प्रकाशं सुरलोकपूज्यं | इष्टार्थसिद्धीं करुणाकरेशं | श्रीपादराजं शरणं प्रपद्ये ||१ || योगीशरूपं परमात्मवेषं | सदानुरागं सहकार्यरूपं | वरप्रसादं विवुधैकसेव्यं | श्रीपादराजं शरणं प्रपद्ये ||२ || काषायवस्त्रं करदण्डधारिणं | कमण्डलुं पद्मकरेण शंखम् | चक्रं गदाभूषित भूषणाढ्यम् | श्रीपादराजं शरणं प्रपद्ये ||३ || भूलोकसारं भुवनैकनाथं | नाथादिनाथं नरलोकनाथम् | कृष्णावतारं करुणाकटाक्षं | श्रीपादराजं शरणं प्रपद्ये ||४ || लोकाभिरामं गुणभूषणाढ्यम् | तेजोमुनि श्रेष्ठमुनिर्वरेण्यं | समस्त दुःखानि भयानि शांतम् | श्रीपादराजं शरणं प्रपद्ये ||५ || श्रीकृष्णावतीरे वसतिप्रसिध्दं | श्रीपादश्रीवल्लभ योगिमूर्तिम् | सर्वैजनाश्र्चिंतितकल्पवृक्ष | श्रीपादराजं शरणं प्रपद्ये ||६ || मंत्राब्धिराजं यतिराजपूज्यम् | त्रैलोक्यनाथं जनसेव्यनाथं | आनंदचित्तं अखिलात्मतेजं | श्रीपादराजं शरणं प्रपद्ये ||७ || मंत्रानुगम्यं महानिर्मितेजं | महत्प्रकाशं महाशांतमूर्तिम् | त्रैलोक्यचित्तं अखिलात्मतेजं | श्रीपादराजं शरणं प्रपद्ये ||८ || श्रीपादष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् || कोटिजन्म कृतं पापं स्मरणेन विनश्यति || || श्रीदत्तात्रेयार्पणमस्तु ||

Search

Search here.