श्रीरामरक्षास्तोत्र पद्मपुराणान्तर्गत

स्तोत्र - मंत्र  > विष्णु स्तोत्र Posted at 2018-12-08 06:06:25
॥ श्रीरामरक्षास्तोत्रम् पद्ममहापुराणान्तर्गतम् ॥ इदं पवित्रं परमं भक्तानां वल्लभं सदा । ध्येयं हि दासभावेन भक्तिभावेन चेतसा ॥ परं सहस्रनामाख्यम् ये पठन्ति मनीषिणः । सर्वपापविनिर्मुक्ताः ते यान्ति हरिसन्निधौ ॥ महादेव उवाच । शृणु देवि प्रवक्ष्यामि माहात्म्यं केशवस्य तु । ये शृण्वन्ति नरश्रेष्ठाः ते पुण्याः पुण्यरूपिणः ॥ ॐ रामरक्षास्तोत्रस्य श्रीमहर्षिर्विश्वामित्रऋषिः । श्रीरामोदेवता । अनुष्टुप् छन्दः  । विष्णुप्रीत्यर्थे जपे विनियोगः ॥ १॥ अतसी पुष्पसङ्काशं पीतवास समच्युतम्  । ध्यात्वा वै पुण्डरीकाक्षं श्रीरामं विष्णुमव्ययम् ॥ २॥ पातुवो हृदयं रामः श्रीकण्ठः कण्ठमेव च । नाभिं पातु मखत्राता कटिं मे विश्वरक्षकः ॥ ३॥ करौ पातु दाशरथिः पादौ मे विश्वरूपधृक् । चक्षुषी पातु वै देव सीतापतिरनुत्तमः ॥ ४॥ शिखां मे पातु विश्वात्मा कर्णौ मे पातु कामदः । पार्श्वयोस्तु सुरत्राता कालकोटि दुरासदः ॥ ५॥ अनन्तः सर्वदा पातु शरीरं विश्वनायकः । जिह्वां मे पातु पापघ्नो लोकशिक्षाप्रवर्त्तकः ॥ ६॥ राघवः पातु मे दन्तान् केशान् रक्षतु केशवः । सक्थिनी पातु मे दत्तविजयोनाम विश्वसृक् ॥ ७॥ एतां रामबलोपेतां रक्षां यो वै पुमान् पठेत् । सचिरायुः सुखी विद्वान् लभते दिव्यसम्पदाम् ॥ ८॥ रक्षां करोति भूतेभ्यः सदा रक्षतु वैष्णवी । रामेति रामभद्रेति रामचन्द्रेति यः स्मरेत् ॥ ९॥ विमुक्तः स नरः पापान् मुक्तिं प्राप्नोति शाश्वतीम् । वसिष्ठेन इदं प्रोक्तं गुरवे विष्णुरूपिणे ॥ १०॥ ततो मे ब्रह्मणः प्राप्तं मयोक्तं नारदं प्रति । नारदेन तु भूर्लोके प्रापितं सुजनेष्विह ॥ ११॥ सुप्त्वा वाऽथ गृहेवापि मार्गे गच्छेत एव वा । ये पठन्ति नरश्रेष्ठः ते नराः पुण्यभागिनः ॥ १२॥ इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्त्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे रामरक्षास्तोत्रं नामत्रिसप्ततितमोऽध्यायः ॥

Search

Search here.