विष्णु स्तोत्र

स्तोत्र - मंत्र  > विष्णु स्तोत्र Posted at 2018-11-09 23:54:15
श्री महाविष्णु व विष्णुरूपांवर अभिषेक करण्यासाठी तसेच नित्य जप - पठणसाठी अत्यंत उत्तम स्तोत्र ..   ॥ श्रीविष्णुस्तुती ब्रह्मपुराणे ॥ कण्डुरुवाच नारायण हरे कृष्ण श्रीवत्साङ्क जगत्पते । जगद्बीज जगद्धाम जगत्साक्षिन्नमोऽस्तु ते ॥ अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम । पुण्डरीकाक्ष गोविन्द लोकनाथ नमोऽस्तु ते ॥  हिरण्यगर्भ श्रीनाथ पद्मनाभ सनातन । भूगर्भ ध्रुव ईशान हृषीकेश नमोऽस्तु ते ॥  अनाद्यन्तामृताजेय जय त्वं जयतां वर । अजिताखण्ड श्रीकृष्ण श्रीनिवास नमोऽस्तु ते ॥  योगात्मन्नंप्रमेयात्मँल्लोकात्मंस्त्वं सनातनः । कूटस्थाचलदुर्ज्ञेय कुशेशाय नमोऽस्तु ते ॥  वरेण्य वरदानन्त ब्रह्मयोने गुणाकर । प्रलयोत्पत्तियोगेश वासुदेव नमोऽस्तुते ते ॥  पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित । दुःखार्तिनाशन हरे जलशायिन्नमोऽस्तु ते ॥  भूतपाव्यक्त भूतेश भूततत्त्वैरनाकुल । भूताधिवास भूतात्मन्भूतगर्भ नमोऽस्तु ते ॥  यज्ञ यज्वन्यज्ञधर यज्ञधाताऽभयप्रद । यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमोऽस्तु ते ॥  क्षेत्रज्ञ क्षेत्रभृत्क्षेत्री क्षेत्रहा क्षेत्रकृद्वशी । क्षेत्रात्मन्क्षेत्ररहित क्षेत्रस्रष्ट्रे नमोऽस्तु ते ॥  गुणालय गुणावास गुणाश्रय गुणावह । गुणभोक्तृ गुणाराम गुणत्यागिन्नमोऽस्तु ते ॥  त्वं विष्णुस्त्वं हरिश्चक्री त्वं जिष्णुस्त्वं जनार्दनः । त्वं भूतस्त्वं वषट्कारस्त्वं भव्यस्त्वं भवत्प्रभुः ॥  त्वं भूतकृत्त्वमव्यक्तस्त्वं भवो भूतभृद्भवान् । त्वं भूतभावनो देवस्त्वामाहुरजमीश्वरम् ॥  त्वमनन्तः कृतज्ञस्त्वं प्रकृतिस्त्वं वृषाकपिः । त्वं रुद्रस्त्वं दुराधर्षस्त्वममोघस्त्वमीश्वरः ॥  त्वं विश्वकर्मा जिष्णुस्त्वं त्वं शंभुस्त्वं वृषाकृतिः । त्वं शंकरस्त्वमुशना त्वं सत्यं त्वं तपो जनः ॥  त्वमादित्यस्त्वमोंकारस्त्वं प्राणस्त्वं तमिस्रहा । त्वं पर्जन्यस्त्वं प्रथितस्त्वं त्वं ज्येष्ठस्त्वं परायणः ॥  त्वमादित्यस्त्वमोंकारस्त्वं प्राणस्त्वं तमिस्रहा । त्वं पर्जन्यस्त्वं प्रथितस्त्वं वेधास्त्वं सुरेश्वरः ॥  त्वमृग्यजुः सामचैव त्वमात्मा संमतो भवान् । त्वमग्निस्त्वं च पवनस्त्वमापो वसुधा भवान् ॥  त्वं स्रष्टा त्वं तथा भोक्ता होता त्वं च हविः क्रतुः । त्वं प्रभुस्त्वं विभुः श्रेष्ठस्त्वं लोकपतिरच्युतः ॥  त्वं सर्वदर्शनः श्रीमांस्त्वं सर्वदमनोऽरिहा । त्वमहस्त्वं तथारात्रिस्त्वामाहुर्वत्सरं बुधाः ॥  त्वं कालस्त्वं कला काष्ठा त्वं मुहूर्तः क्षणालवाः । त्वं बालस्त्वं तथा वृद्धस्त्वं पुमान्स्त्री नपुंसकः ॥  त्वं विश्वयोनिस्त्वं चक्षुस्त्वं स्थाणूस्त्वं शुचिश्रवाः । त्वं शाश्वतस्त्वमजितस्त्वमुपेन्द्रस्त्वमुत्तमः ॥  त्वं सर्वविश्वसुखदस्त्वं वेदाङ्गं त्वमव्ययः । त्वं वेदवेदस्त्वं धाता विधाता त्वं समाहितः ॥  त्वं जलनिधिरामूलं त्वं धाता त्वं पुनर्वसुः ।  त्वं वैद्यस्त्वं धृतात्मा च त्वमतीन्द्रियगोचरः ॥  त्वमग्रणीर्ग्रामणीस्त्वं त्वं सुपर्णस्त्वमादिमान् । त्वं संग्रहस्त्वं सुमहत्त्वं धृतात्मा त्वमच्युतः ॥  त्वं यमस्त्वं च नियमस्त्वं प्रांशुस्त्वं चतुर्भुजः । त्वमेवान्नान्तरात्मा त्वं परमात्मा त्वमुच्यसे ॥  त्वं गुरुस्त्वं गुरुतमोस्त्वं वामस्त्वं प्रदक्षिणः । त्वं पिप्पलस्त्वमगमस्त्वं व्यक्तस्त्वं प्रजापतिः ॥  हिरण्यनाभस्त्वं देवस्त्वं शशी त्वं प्रजापतिः । अनिर्देश्यवपुस्त्वं वै त्वं यमस्त्वं सुरारिहा ॥  त्वं च संकर्षणो देवस्त्वं शशी त्वं प्रजापतिः । त्वं वासुदेवोऽमेयात्मा त्वमेव गुणवर्जितः ॥  त्वं ज्येष्ठस्त्वं वरिष्ठस्त्वं त्वं सहिष्णुश्च माधवः । सहस्रशीर्षा त्वं देवस्त्वमव्यक्तः सहस्रदृक् ॥  सहस्रपादस्त्वं देवस्त्वं विराट्त्वं सुरप्रभुः । त्वमेव तिष्ठसे भूयो देवदेव दशाङ्गुलः ॥  यद्भूतं तत्त्वमेवोक्तः पुरुषः शक्त उत्तमः । यद्भव्यं तत्त्वमीशानस्त्वमृतस्त्वं तथाऽमृतः ॥  त्वत्तो रोहत्ययं लोको महीयांस्त्वमनुत्तमः । त्वं ज्यायान्पुरुषस्त्वं च त्वं देव दशधा स्थितः ॥  विश्वभूतश्चतुर्भागो नवभागोऽमृतो दिवि । नवभागोऽन्तरिक्षस्थः पौरुषेयः सनातनः ॥  भागद्वयं य भूसंस्थं चतुर्भागोऽप्यभूदिह । त्वत्तो यज्ञाः संभवन्ति जगतो वृष्टिकारणम् ॥  त्वत्तो विराट्समुत्पन्नो जगतो हृदि यः पुमान् । सोऽतिरिच्यत भूतेभ्यस्तेजसा यशसा श्रिया ॥  त्वत्तः सुराणामाहारः पृषदाज्यमजायत । ग्राम्यारण्याश्चौषधयस्त्वत्तः पशुमृगादयः ॥  ध्येयध्यानपरस्त्वं च कृतवानसि चौषधीः । त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः ॥  जङ्गमाजङ्गमं सर्वं जगदेतच्चराचरम् । त्वत्तः सर्वमिदं जातं त्वयि सर्वं प्रतिष्ठितम् ॥  अनिरुद्धस्त्वं माधवस्त्वं प्रद्युम्नः सुरारिहा । देव सर्वसुरश्रेष्ठ सर्वलोकपरायण ॥  त्राहि मामरविन्दाक्ष नारायण नमोऽस्तु ते । नमस्ते भगवन्विष्णो नमस्ते पुरुषोत्तम ॥  नमस्ते सर्वलोकेश नमस्ते कमलालय । गुणालय नमस्तेऽस्तु नमस्तेऽस्तु गुणाकर ॥  वासुदेव नमस्तेऽस्तु नमस्तेऽस्तु सुरोत्तम । जनार्दन नमस्तेऽस्तु नमस्तेऽस्तु सनातन ॥  नमस्ते योगिनां गम्य योगावास नमोऽस्तु ते । गोपते श्रीपते विष्णो नमस्तेऽस्तु मरुत्पते ॥  जगत्पते जगत्सूते नमस्ते ज्ञानिनां पते । दिवस्पते नमस्तेऽस्तु नमस्तेऽस्तु महीपते ॥  नमस्ते मधुहन्त्रे च नमस्ते पुष्करेक्षण । कैटभघ्न नमस्तेऽस्तु सुब्रह्मण्य नमोऽस्तु ते ॥  नमोऽस्तु ते महामीन श्रुतिपृष्ठधराच्युत । समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे ॥  अश्वशीर्ष महाघोण महापुरुषविग्रह । मधुकैटभहन्त्रे च नमस्ते तुरगानन ॥  महाकमठभोगाय पृथिव्युद्धरणाय च । विधृताद्रिस्वरूपाय महाकूर्माय ते नमः ॥  नमो महावराहाय पृथिव्युद्धारकारिणे । नमश्चाऽऽदिवराहाय विश्वरूपाय वेधसे ॥  नमोऽनन्ताय सूक्ष्माय मुख्याय च वराय च । परमाणुस्वरूपाय योगिगम्याय ते नमः ॥  तस्मै नमः परम कारणकारणाय योगीन्द्रवृत्तनिलयाय सुदुर्विदाय । क्षीरार्णवाश्रितमहाहिसुतल्पगाय तुभ्यं नमः कनकरत्नसुकुण्डलाय ॥  इति ।

Search

Search here.