त्रिसुपर्णमन्त्राः ब्रह्म मेतु माम् । मधु-मेतु माम्। ब्रह्म-मेव मधु-मेतु माम्। यास्ते सोम प्रजावथ्सोऽभिसो अहम्। दुःष्वप्नहन्दुरुष्षह । यास्ते सोम प्राणाँ स्ताञ्जुहोमि। त्रिसुपर्ण-मयाचितं ब्राह्मणाय ...

॥ अथ वैदिक देवीसूक्तम् ॥ ॐ अहं रुद्रेभिरित्यष्टर्चस्य सूक्तस्य वागांभृणी ऋषिः ॥ श्रीआदिशक्तिर्देवता, त्रिष्टुपछंदः, द्वितीया जगती, श्रीजगदंबाप्रीत्यर्थे सप्तशतीजपांते जपे विनियोगः ॥ ...

श्री स्वर्णाकर्षण भैरव स्तोत्र ओं अस्य श्री स्वर्णाऽकर्षण भैरव स्तोत्र महामन्त्रस्य ब्रह्म ऋषिः अनुष्टुप् छन्दः श्री स्वर्णाकर्षण भैरवो देवता ...

श्री ललिता त्रिशती स्तोत्र अस्य श्रीललितात्रिशतीस्तोत्रमहामन्त्र स्य , भगवान् हयग्रीवऋषिः , अनुष्टुप् छन्दः , श्रीललितामहात्रिपुरसुन्दरी देवता , ऐं बीजं , सौः शक्तिः ...

श्री गुर्वष्टकं शरीरं सुरूपं तथा वा कलत्रं । यशश्चारु चित्रं धनं मेरुतुल्यम् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे । ततः किं ततः किं ततः किं ततः किम् ...

श्री गायत्री स्तोत्र नमस्ते देवि गायत्री सावित्री त्रिपदेऽक्षरी । अजरेऽमरे माता त्राहि मां भवसागरात् ॥ १ ॥ नमस्ते सूर्यसङ्काशे सूर्यसावित्रिकेऽमले । ब्रह्मविद्ये महाविद्ये वेदमातर्नमोऽस्तु ...

श्री गणनायकाष्टकं एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् । लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १ ॥ मौञ्जी कृष्णाजिनधरं नागयज्ञोपवीतिनम् । बालेन्दुशकलं मौलौ वन्देऽहं गणनायकम् ॥ २ ...

जय जय दत्त दिगंबर आरती जय जय दत्त दिगंबर अत्रिऋषीपुत्रा । अनुसया निजबालक म्हणविसी जगमित्रा ॥ जगदुद्‌भ वातिप्रलयां कारण आदिसुत्रा । ब्रह्म चिदंबर सुरवरवंद्य तूं ...

--- नवयोगीन्द्रनाथस्तोत्रम् --- वन्दे श्रीभगवद्रूपं कविं योगीन्द्रसंज्ञकम् । मच्छेन्द्रनाथं श्रीदत्तशिष्येन्द्रनवनाथकम् ॥१॥ वन्देहं भगवद्रूपं हरिं गोरक्षसंज्ञकम् । नाथं द्वितीयं मच्छेन्द्रशिष्येन्द्रं द्वैतवर्जितम् ॥२॥ वन्दे जालन्धरं नाथं योगीन्द्रं ...

Search

Search here.