गुरुपादुकाष्टक दयावंत कृपावंत सद्गुरुराया । अनन्यभावे शरण आलो मी पाया । भवभ्रमातुनि काढी त्वरे या दीनासी। नमस्कार करितो तुझ्या पादुकांसी ।१। अनंत अपराधी मी सत्य आहे ...
पुराणांविषयी थोडक्यात माहिती . एकूण पुराणे अठरा .. मत्स्यपुराण, वायुपुराण, भागवतपुराण, विष्णूपुराण, गरुडपुराण, ब्रह्मपुराण, नारदपुराण, वामनपुराण, कुर्मपुराण, पद्मपुराण, स्कंदपुराण, मार्कंडयपुराण, शिवपुराण, अग्नीपुराण, ...
पंचायतन आरती त्वमादिकारणमीशश्रुत्यातवधुंडे l त्वमेकपरमं तत्वं मृग्यंगणधुंडे l त्वमेकदंतः मुखकरिमुखसुमुखो जय धुंडे l दुर्वाप्रिय लंबोदर सच्चित्सुखधुंडे l जयदेव जयदेव जय सर्वोत्तममूर्ते l ...
सिद्ध गजगौरी कवच विधी - संकटग्रस्ताने आपत्तीं विमोचनार्थ इतर प्रयत्न चालू ठेवून या महाकवचाचे अनुष्ठान करावे . पूजाविधी - शुद्धपाण्याने ( पाण्यांत ...
ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्र महामन्त्रस्य नारायण ऋषिः । अनुष्टुपादीनि छन्दांसि । श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः । श्री जगदम्बाप्रीत्यर्थ पाठे विनियोगः ॥ ज्ञानिनामपि चेतांसि देवि भगवती हि सा । बलादाकृष्य ...
शाप विमोचन विधि ॐ ऐं आत्मतत्त्वं शोधयामि नमः स्वाहा। ॐ ह्रीं विद्यातत्त्वं शोधयामि नमः स्वाहा॥ ॐ क्लीं शिवतत्त्वं शोधयामि नमः स्वाहा। ॐ ऐं ह्रीं क्लीं ...
॥अथ श्री देव्याः कवचम्॥ ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः। ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ ...
॥अथार्गलास्तोत्रम्॥ ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुर्ऋषिः, अनुष्टुप् छन्दः, श्रीमहालक्ष्मीर्देवता, श्रीजगदम्बाप्रीतये सप्तशतीपाठाङ्गत्वेन जपे विनियोगः॥ ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी। दुर्गा क्षमा शिवा धात्री ...
॥अथ कीलकम्॥ ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः, अनुष्टुप् छन्दः, श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः। ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे। श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे॥१॥ सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम्। सोऽपि क्षेममवाप्नोति ...
॥अथ वेदोक्तं रात्रिसूक्तम्॥ ॐ रात्रीत्याद्यष्टर्चस्य सूक्तस्य कुशिकः सौभरो रात्रिर्वा भारद्वाजो ऋषिः, रात्रिर्देवता, गायत्री छन्दः, देवीमाहात्म्यपाठे विनियोगः। ॐ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः। विश्वा अधि श्रियोऽधित॥१॥ ओर्वप्रा ...
Search
Search here.