अच्युताष्टकम्

स्तोत्र - मंत्र  > विष्णु स्तोत्र Posted at 2018-10-27 15:09:44
अच्युताष्टकम् श्रीगणेशाय नम: । अच्युतं केशवं रामनारायणं कृष्णं दामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे ॥ १ ॥ अच्युतं केशवं सत्यभामाधव माधवं श्रीधरं राधिकाराधितम् । इंदिरामंदिरं चेतसा सुन्दरं देवकी नंदनं नंदजं संदधे ॥ २ ॥ विष्णवे जिष्णवे शंखिने चक्रिणे रुक्मिणीरागिणे जानकीजानये । बल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नम: ॥ ३ ॥ कृष्ण गोविंद हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानंत हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ ४ ॥ राक्षसक्षोभित: सीतया शोभितो दंडकारण्यभूपुण्यताकारण: । लक्ष्मणेनान्वितो वानरै: सेवितोऽगस्त्यसंपूजितो राघव:पातु माम् ॥ ५ ॥ धेनुकारिष्टकोऽनिष्टकुद्‌द्वेषिणां केशिकाकंसह्रद्वंशिकावादक: । पूतनाकोपक: सूरजाखेलनो बालगोपालक: पातु मां सर्वदा ॥ ६ ॥ विद्युद्दयोनवत्प्रस्फुरद्वाससं प्रावृडंभोदवत्प्रोल्लसद्विग्रहम् । वन्यया मालया शोभितोर:स्थलं लोहितांघ्रिद्वयं वारिजाक्षं भजे ॥ ७ ॥ कुंचितै: कुंतिलैर्भ्राजमानाननं रत्नमौलिं लसत्कुंडलं गंडयो: । हारकेयूरकं कङ्गणप्रोज्जवलं किंकिणीमंजुलं श्यामलं तं भजे ॥ ८ ॥ अच्युतस्याष्टकं य: पठेदिष्टदं प्रेमत: प्रत्यहं पुरुष: सस्पृहम् । वृत्तत: सुंदरं कर्तृविश्वंभरं तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९ ॥ इति श्रीशंकराचार्यविरचितमच्युताष्टकं संपूर्णम् ॥

Search

Search here.