शिवतांडव स्तोत्र - रावण कृत   जटाटवीगलज्जलप्रवाहपावितस्थले गलेऽवलम्ब्यलम्बितां भुजङ्गतुङ्गमालिकाम्‌। डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकारचण्डताण्डवं तनोतु नः शिवो शिवम्‌ ॥१॥ जटाकटाहसंभ्रमभ्रमन्निलिंपनिर्झरी विलोलवीचिवल्लरी विराजमानमूर्धनि। धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके किशोरचंद्रशेखरे रतिः प्रतिक्षणं ममं ॥२॥ धराधरेंद्रनंदिनी विलासबन्धुबन्धुर स्फुरद्दिगंतसंतति प्रमोद मानमानसे। कृपाकटाक्षधोरणी निरुद्धदुर्धरापदि क्वचिद्विगम्बरे मनोविनोदमेतु ...

अघनाशकगायत्रीस्तोत्रम् आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि। सर्वत्र व्यापिकेऽनन्ते श्रीसंध्ये ते नमोऽस्तु ते॥ त्वमेव संध्या गायत्री सावित्रि च सरस्वती। ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता ...

श्री विंध्यवासिनी / विंध्येश्वरी स्तोत्र ध्यान सौवर्णाम्बुजमध्यगांत्रिनयनां सौदामिनीसन्निभां चक्रंशंखवराभयानिदधती मिन्दो:कलां बिभ्रतीम् ।  ग्रैवेयांगदहार कुण्डल धरा मारवण्ड लाद्यै: स्तुतां ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं  पा‌र्श्वस्थपंचाननाम् ॥ निशुम्भ-शुम्भ-गर्जनीं, प्रचण्ड-मुण्ड-खण्डिनीम् । वने रणे प्रकाशिनीं भजामि ...

गुप्त सप्तशती स्तोत्र ॐ ब्रीं-ब्रीं-ब्रीं वेणु-हस्ते, स्तुत-सुर-बटुकैर्हां गणेशस्य माता । स्वानन्दे नन्द-रुपे, अनहत-निरते, मुक्तिदे मुक्ति-मार्गे ।। हंसः सोहं विशाले, वलय-गति-हसे, सिद्ध-देवी समस्ता । ...

लक्ष्मीप्राप्तिप्रद गणेश स्तोत्र ॐ नमो विघ्नराजाय सर्वसौख्यप्रदायिने। द्रष्टारिष्टविनाशाय पराय परमात्मने ॥ लम्बोदरं महावीर्य नाग्यग्योपशोभितम्। अर्धचन्द्रधरम् देव विघ्न व्यूह विनाशनम्॥ ॐ ह्रां ह्रीं ह्रूं ह्रे ह्रौं ...

छोट्या बाळांना नेहमी त्रास होणे , नजर वैगेरे लागणे , सतत चिडचिड हट्टीपणा , झोपेत घाबरणे, या अशाने अस्वस्थ राहणे ...

गणेश नामाष्टक स्तोत्र विष्णुरुवाच –  गणेशमेकदन्तं च हेरम्बं विघ्ननायकम्। लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम्।। नामाष्टार्थं च पुत्रस्य श्रृणु मातर्हरप्रिये। स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम्।। ...

। । रेणुकाष्टक स्तोत्र । ।  महाकाली अंबे। मज न विसंबे क्षणभरी। हरी सारी माया । करुणी करुणा या करीधरी । न टाकी ...

श्रीगुरुपादुकाष्टक ज्या संगतीनेंच विराग झाला । मनोदरींचा जडभास गेला । साक्षात् परात्मा मज भेटविला । विसरुं कसा मी गुरुपादुकांला ॥ १ ॥ सद्योगपंथें घरि आणियेलें । अंगेच ...

॥ श्रीषष्ठीदेवि स्तोत्रम् ॥ संतति झाल्यावर पाचव्या - सहाव्या दिवशी षष्टी पूजन करतात , तेव्हा हे स्तोत्र म्हणावे .. तसेच काही ...

Search

Search here.