विंध्यवासिनी स्तोत्र

स्तोत्र - मंत्र  > देवी स्तोत्र Posted at 2019-09-29 08:19:04

श्री विंध्यवासिनी / विंध्येश्वरी स्तोत्र

ध्यान

सौवर्णाम्बुजमध्यगांत्रिनयनां सौदामिनीसन्निभां चक्रंशंखवराभयानिदधती मिन्दो:कलां बिभ्रतीम् ।  ग्रैवेयांगदहार कुण्डल धरा मारवण्ड लाद्यै: स्तुतां ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं  पा‌र्श्वस्थपंचाननाम् ॥

निशुम्भ-शुम्भ-गर्जनीं,

प्रचण्ड-मुण्ड-खण्डिनीम् ।

वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥

त्रिशुल-मुण्ड-धारिणीं

धरा-विघात-हारिणीम् ।

गृहे-गृहे निवासिनीं

भजामि विन्ध्यवासिनीम् ॥

दरिद्रदुःख-हारिणीं ,

सदा विभुतिकारिणीम् ।

वियोग-शोक-हारिणीं,

भजामि विन्ध्यवासिनीम् ॥

लसत्सुलोल लोचनं

लतासनं वरप्रदम् ।

कपाल-शुल-धारिणीं ,

भजामि विन्ध्यवासिनीम् ॥

कराब्जदानदाधरां ,

शिवाशिवां प्रदायिनीम् ।

वरा-वराननां शुभां

भजामि विन्ध्यवासिनीम् ॥

ऋषिन्द्रजामिनीप्रदां , 

त्रिधा स्वरूप-धारिणीम् ।

जले स्थले निवासिनीं ,

भजामि विन्ध्यवासिनीम् ॥

विशिष्ट-शिष्ट-कारिणीं ,

विशाल रूप-धारिणीम् ।

महोदरे विलासिनीं ,

भजामि विन्ध्यवासिनीम् ॥

पुरन्दरादि-सेवितां

पुरादिवंशखण्डिताम् ।

विशुद्ध-बुद्धिकारिणीं,

भजामि विन्ध्यवासिनीम् ॥

 

ऊँ श्री विंध्यवासिनी विंध्येश्वरी नमो नमः ।।

Search

Search here.