विंध्यवासिनी स्तोत्र
स्तोत्र - मंत्र > देवी स्तोत्र Posted at 2019-09-29 08:19:04श्री विंध्यवासिनी / विंध्येश्वरी स्तोत्र
ध्यान
सौवर्णाम्बुजमध्यगांत्रिनयनां सौदामिनीसन्निभां चक्रंशंखवराभयानिदधती मिन्दो:कलां बिभ्रतीम् । ग्रैवेयांगदहार कुण्डल धरा मारवण्ड लाद्यै: स्तुतां ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपंचाननाम् ॥
निशुम्भ-शुम्भ-गर्जनीं,
प्रचण्ड-मुण्ड-खण्डिनीम् ।
वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥
त्रिशुल-मुण्ड-धारिणीं
धरा-विघात-हारिणीम् ।
गृहे-गृहे निवासिनीं
भजामि विन्ध्यवासिनीम् ॥
दरिद्रदुःख-हारिणीं ,
सदा विभुतिकारिणीम् ।
वियोग-शोक-हारिणीं,
भजामि विन्ध्यवासिनीम् ॥
लसत्सुलोल लोचनं
लतासनं वरप्रदम् ।
कपाल-शुल-धारिणीं ,
भजामि विन्ध्यवासिनीम् ॥
कराब्जदानदाधरां ,
शिवाशिवां प्रदायिनीम् ।
वरा-वराननां शुभां
भजामि विन्ध्यवासिनीम् ॥
ऋषिन्द्रजामिनीप्रदां ,
त्रिधा स्वरूप-धारिणीम् ।
जले स्थले निवासिनीं ,
भजामि विन्ध्यवासिनीम् ॥
विशिष्ट-शिष्ट-कारिणीं ,
विशाल रूप-धारिणीम् ।
महोदरे विलासिनीं ,
भजामि विन्ध्यवासिनीम् ॥
पुरन्दरादि-सेवितां
पुरादिवंशखण्डिताम् ।
विशुद्ध-बुद्धिकारिणीं,
भजामि विन्ध्यवासिनीम् ॥
ऊँ श्री विंध्यवासिनी विंध्येश्वरी नमो नमः ।।
Search
Search here.