आर्यभटीयम् — पादः १ आर्यभटः

ग्रंथालय  > ज्योतिष Posted at 2016-02-09 18:20:19
[wpmem_form login] आर्यभटीयम् — पादः १ आर्यभटः दशगीतिकापाद प्रणिपत्य एकं अनेकं कं सत्यां देवतां परं ब्रह्म । आर्यभटस् त्रीणि गदति गणितं कालक्रियां गोलम् ।। १.१ ।। वर्गाक्षराणि वर्गे अवर्गे अवर्गाक्षराणि कात् ङ्मौ यस् । खद्विनवके स्वरास् नव वर्गे अवर्गे नव अन्त्यवर्गे वा ।। १.२ ।। युगरविभगणास् ख्युघृ शशि चयगियिङुशुछ्लृ कु ङिशिबुण्ल्ष्खृ प्राक् । शनि ढुङ्विघ्व गुरु ख्रिच्युभ कुज भद्लिझ्नुखृ भृगुबुधसौरास् ।। १.३ ।। चन्द्रौच्च र्जुष्खिध बुध सुगुशिथृन भृगु जषबिखुछृ शेष अर्कास् । बुफिनच पातविलोमास्बुधाह्नि अजार्कौदयात्च लङ्कायाम् ।। १.४ ।। काहस्मनवस् ढ मनुयुगास् श्ख गतास्ते च मनुयुगास् छ्ना च । कल्पऽदेस् युग#पादास् ग च गुरुदिवसात्च भारतात्पूर्वम् ।। १.५ ।। शशिराशयस् ठ चक्रं ते अंशकलायोजनानि यवञगुणास् । प्राणेन एति कलां भं खयुगांशे ग्रहजवस्भ वांशे अर्कस् ।। १.६ ।। नृ षि योजनम् ञिला भूव्याससर्कैन्द्वोर् घ्रिञा गिण क मेरोस् । भृगुगुरुबुधशनिभौमास्शशि ङ ञ ण न मांशकास्समार्कसमास् ।। १.७ ।। भापक्रमस्ग्रहांशास्शशिविक्षेपसपमण्डलात् झ अर्धम् । शनिगुरुकुज ख क ग अर्धं भृगुबुध ख स्चाङ्गुलस् घहस्तस् ना ।। १.८ ।। बुधभृगुकुजगुरुशनि न व रा ष ह गत्वा अंशकान् प्रथमपातास् । सवितुरमीषां च तथा द्वा ञखि सा ह्दा ह्ल्य खिच्य मन्दौच्चम् ।। १.९ ।। झ अर्धानि मन्दवृत्तं शशिनस् छ ग छ घ ढ छ झ यथा उक्तेभ्यस् । झा ग्ड ग्ला र्ध द्ड तथा शनिगुरुकुजभृगुबुधौच्चशीघ्रेभ्यस् ।। १.१० ।। मन्दात् ङ ख द ज डा वक्रिणां द्वितीये पदे चतुर्थे च । जा ण क्ल छ्ल झ्न उच्चात्शीघ्रात् गियिङश कुवायुकक्ष्याअन्त्या ।। १.११ ।। मखि भकि फखि धखि णखि ञखि ङखि हस्झ स्ककि किष्ग श्घकि किघ्व । घ्लकि किग्र हक्य धकि किच स्ग झश ङ्व क्ल प्त फ छ कला अर्धज्यास् ।। १.१२ ।। दशगीतिकसूत्रं इदं भूग्रहचरितं भपञ्जरे ज्ञात्वा । ग्रहभगणपरिभ्रमणं सस्याति भित्त्वा परं ब्रह्म ।। १.१३ ।। [/wpmem_form]

Search

Search here.