[wpmem_form login]
आर्यभटीयम् — पादः १ आर्यभटः
दशगीतिकापाद
प्रणिपत्य एकं अनेकं कं सत्यां देवतां परं ब्रह्म ।
आर्यभटस् त्रीणि गदति गणितं कालक्रियां गोलम् ।। १.१ ।।
वर्गाक्षराणि वर्गे अवर्गे अवर्गाक्षराणि कात् ङ्मौ यस् ।
खद्विनवके स्वरास् नव वर्गे अवर्गे नव अन्त्यवर्गे वा ।। १.२ ।।
युगरविभगणास् ख्युघृ शशि चयगियिङुशुछ्लृ कु ङिशिबुण्ल्ष्खृ प्राक् ।
शनि ढुङ्विघ्व गुरु ख्रिच्युभ कुज भद्लिझ्नुखृ भृगुबुधसौरास् ।। १.३ ।।
चन्द्रौच्च र्जुष्खिध बुध सुगुशिथृन भृगु जषबिखुछृ शेष अर्कास् ।
बुफिनच पातविलोमास्बुधाह्नि अजार्कौदयात्च लङ्कायाम् ।। १.४ ।।
काहस्मनवस् ढ मनुयुगास् श्ख गतास्ते च मनुयुगास् छ्ना च ।
कल्पऽदेस् युग#पादास् ग च गुरुदिवसात्च भारतात्पूर्वम् ।। १.५ ।।
शशिराशयस् ठ चक्रं ते अंशकलायोजनानि यवञगुणास् ।
प्राणेन एति कलां भं खयुगांशे ग्रहजवस्भ वांशे अर्कस् ।। १.६ ।।
नृ षि योजनम् ञिला भूव्याससर्कैन्द्वोर् घ्रिञा गिण क मेरोस् ।
भृगुगुरुबुधशनिभौमास्शशि ङ ञ ण न मांशकास्समार्कसमास् ।। १.७ ।।
भापक्रमस्ग्रहांशास्शशिविक्षेपसपमण्डलात् झ अर्धम् ।
शनिगुरुकुज ख क ग अर्धं भृगुबुध ख स्चाङ्गुलस् घहस्तस् ना ।। १.८ ।।
बुधभृगुकुजगुरुशनि न व रा ष ह गत्वा अंशकान् प्रथमपातास् ।
सवितुरमीषां च तथा द्वा ञखि सा ह्दा ह्ल्य खिच्य मन्दौच्चम् ।। १.९ ।।
झ अर्धानि मन्दवृत्तं शशिनस् छ ग छ घ ढ छ झ यथा उक्तेभ्यस् ।
झा ग्ड ग्ला र्ध द्ड तथा शनिगुरुकुजभृगुबुधौच्चशीघ्रेभ्यस् ।। १.१० ।।
मन्दात् ङ ख द ज डा वक्रिणां द्वितीये पदे चतुर्थे च ।
जा ण क्ल छ्ल झ्न उच्चात्शीघ्रात् गियिङश कुवायुकक्ष्याअन्त्या ।। १.११ ।।
मखि भकि फखि धखि णखि ञखि ङखि हस्झ स्ककि किष्ग श्घकि किघ्व ।
घ्लकि किग्र हक्य धकि किच स्ग झश ङ्व क्ल प्त फ छ कला अर्धज्यास् ।। १.१२ ।।
दशगीतिकसूत्रं इदं भूग्रहचरितं भपञ्जरे ज्ञात्वा ।
ग्रहभगणपरिभ्रमणं सस्याति भित्त्वा परं ब्रह्म ।। १.१३ ।।
[/wpmem_form]
Search
Search here.