आर्यभटीयम् — पादः २ आर्यभटः

ग्रंथालय  > ज्योतिष Posted at 2016-02-09 17:50:23
[wpmem_form login] आर्यभटीयम् — पादः २ आर्यभटः गणितपाद ब्रह्मकुशशिबुधभृगुरविकुजगुरुकोणभगणान् नमस्कृत्य । आर्यभटस्तु इह निगदति कुसुमपुरे अभ्यर्चितं ज्ञानम् ।। २.१ ।। एकं दश च शतं च सहस्रं अयुत नियुते तथा प्रयुतम् । कोटि अर्बुदं च वृन्दं स्थानात्स्थानं दशगुणं स्यात् ।। २.२ ।। वर्गस्सम चतुरश्रस्फलं च सदृश द्वयस्य संवर्गस् । सदृश त्रयसंवर्गस्घनस्तथा द्वादशाश्रिस् स्यात् ।। २.३ ।। भागं हरेतवर्गान्नित्यं द्विगुणेन वर्गमूलेन । वर्गात्वर्गे शुद्धे लब्धं स्थानान्तरे मूलम् ।। २.४ ।। अघनात् भजेत् द्वितीयात् त्रिगुणेन घनस्य मूलवर्गेण । वर्गस् त्रिपूर्वगुणितस्शोध्यस् प्रथमात्घनस्च घनात् ।। २.५ ।। त्रिभुजस्य फलशरीरं सम#दलकोटीभुजा अर्धसंवर्गस् । ऊर्ध्वभुजातद्संवर्ग अर्धं सस्घनस् षषश्रिसिति ।। २.६ ।। समपरिणाहस्य अर्धं विष्कम्भ अर्धहतं एव वृत्तफलम् । तद्निजमूलेन हतं घनगोलफलं निरवशेषम् ।। २.७ ।। आयामगुणे पार्श्वे तद्योगहृते स्वपातलेखे । विस्तरयोग अर्धगुणे ज्ञेयं क्षेत्रफलं आयामे ।। २.८ ।। सर्वेषां क्षेत्राणां प्रसाध्य पार्श्वे फलं तदभ्यासस् । परिधेस् षष्भागज्या विष्कम्भ अर्धेन सा तुल्या ।। २.९ ।। चतुरधिकं शतं अष्टगुणं द्वाषष्टिस्तथा सहस्राणाम् । अयुत द्वयविष्कम्भस्य आसन्नस्वृत्तपरिणाहस् ।। २.१० ।। समवृत्तपरिधिपादं छिन्द्यात् त्रिभुजात् चतुर्भुजात्च एव । समचापज्या अर्धानि तु विष्कम्भ अर्धे यथा इष्टानि ।। २.११ ।। प्रथमात्चापज्या अर्धात्यैरूनं खण्डितं द्वितीय अर्धम् । तद् प्रथमज्या अर्धांशैस्तैस्तैसूनानि शेषाणि ।। २.१२ ।। वृत्तं भ्रमेण साध्यं च चतुर्भुजं च कर्णाभ्याम् । साध्या जलेन समभूसधसूर्ध्वं लम्बकेन एव ।। २.१३ ।। शङ्कोस्प्रमाणवर्गं छायावर्गेण संयुतं कृत्वा । यत्तस्य वर्गमूलं विष्कम्भ अर्धं स्ववृत्तस्य ।। २.१४ ।। शङ्कुगुणं शङ्कुभुजाविवरं शङ्कुभुजयोर्विशेषहृतम् । यत्लब्धं सा छाया ज्ञेया शङ्कोस्स्वमूलात्हि ।। २.१५ ।। छायागुणितं छायाअग्रविवरं ऊनेन भाजितं कोटी । शङ्कुगुणा कोटी सा छायाभक्ता भुजा भवति ।। २.१६ ।। यस्च एव भुजावर्गस्कोटीवर्गस्च कर्णवर्गस्सस् । वृत्ते शरसंवर्गस् अर्धज्यावर्गस्सस्खलु धनुषोस् ।। २.१७ ।। ग्रासऊने द्वे वृत्ते ग्रासगुणे भाजयेत्पृथक्त्वेन । ग्रासऊनयोगलब्धौ संपातशरौ परस्परतस् ।। २.१८ ।। इष्टं वि एकं दलितं सपूर्वं उत्तरगुणं समुखं मध्यम् । इष्टगुणितं इष्टधनं तु अथ वा आदिअन्तं पद अर्धहतम् ।। २.१९ ।। गच्छस् अष्टौत्तरगुणितात् द्विगुणऽदिउत्तरविशेषवर्गयुतात् । मूलं द्विगुणऽदिऊनं स्वौत्तरभजितं स#रूपार्धम् ।। २.२० ।। एकौत्तरऽदिउपचितेस्गच्चऽदि एकौत्तर त्रिसंवर्गस् । षष्भक्तस्सस्चितिघनस्स एकपदघनस्विमूलस्वा ।। २.२१ ।। स एकसगच्छपदानां क्रमात् त्रिसंवर्गितस्य षष्ठसंशस् । वर्गचितिघनस्सस् भवेत्चितिवर्गस्घनचितिघनस्च ।। २.२२ ।। सम्पर्कस्य हि वर्गात् विशोधयेतेव वर्गसम्पर्कम् । यत्तस्य भवति अर्धं विद्यात्गुणकारसंवर्गम् ।। २.२३ ।। द्विकृतिगुणात्संवर्गात् द्विअन्तरवर्गेण संयुतात्मूलम् । अन्तरयुक्तं हीनं तद्गुणकार द्वयं दलितम् ।। २.२४ ।। मूलफलं सफलं कालमूलगुणं अर्धमूलकृतियुक्तम् । तद्मूलं मूल अर्धऊनं कालहृतं स्वमूलफलम् ।। २.२५ ।। त्रैराशिकफलराशिं तं अथ इच्छाराशिना हतं कृत्वा । लब्धं प्रमाणभजितं तस्मातिच्छाफलं इदं स्यात् ।। २.२६ ।। छेदास्परस्परहतास् भवन्ति गुणकारभागहाराणाम् । छेदगुणं सछेदं परस्परं तत्सवर्णत्वम् ।। २.२७ ।। गुणकारास्भागहरास्भागहरास्ते भवन्ति गुणकारास् । यस्क्षेपस्ससपचयसपचयस्क्षेपस्च विपरीते ।। २.२८ ।। राशिऊनं राशिऊनं गच्छधनं पिण्डितं पृथक्त्वेन । वि एकेन पदेन हृतं सर्वधनं तत् भवति एवम् ।। २.२९ ।। गुलिकाअन्तरेण विभजेत् द्वयोस्पुरुषयोस्तु रूपकविशेषम् । लब्धं गुलिकामूल्यं यदि अर्थकृतं भवति तुल्यम् ।। २.३० ।। भक्ते विलोमविवरे गतियोगेन अनुलोमविवरे द्वौ । गतिअन्तरेण लब्धौ द्वियोगकालौ अतीताइष्यौ ।। २.३१ ।। अधिकाग्रभागहारं छिन्द्यातूनाग्रभागहारेण । शेषपरस्परभक्तं मतिगुणं अग्रान्तरे क्षिप्तम् ।। २.३२ ।। अधसुपरिगुणितं अन्त्ययुजूनाग्रछेदभाजिते शेषम् । अधिकाग्रछेदगुणं द्विछेदाग्रं अधिकाग्रयुतम् ।। २.३३ ।। ←पादः १Return to the top of the page.पादः ३→ [/wpmem_form]

Search

Search here.