अष्टाङ्ग हृदय 1
ग्रंथालय > भारतीय षट् दर्शन Posted at 2016-03-12 10:59:13
प्रथमोऽध्यायः
<1-1>
रागादिरोगान् सततानुषक्तान्
अशेषकायप्रसृतानशेषान्|
औत्सुक्यमोहाऽरतिदाञ्जघान
योऽपूर्ववैद्याय नमोऽस्तु तस्मै||1||
</1-1>
<1-2>
आयुः कामयमानेन धर्मार्थसुखसाधनम्|
आयुर्वेदोपदेशेषु विधेयः परमादरः||2||
</1-2>
<1-3><1-4>
ब्रह्मास्मृत्वाऽऽयुषो वेदं प्रजापतिमजिग्रहत्|
सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान्मुनीन्||3||
तेऽग्निवेषादिकांस्ते तु पृथक् तन्त्राणि तेनिरे|
तेभ्योऽतिविप्रकीर्णेभ्यः प्रायः सारतरोच्चयः||4||
</1-4></1-3>
<1-5>
क्रियतेऽष्टाङ्गहृदयं नातिसंक्षेपविस्तरम्|
कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान्||5||
</1-5>
<1-6>
अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता|
वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः||6||
</1-6>
<1-7>
विकृताविकृता देहं घ्नन्ति ते वर्तयन्ति च|
ते व्यापिनाऽपि ह्रृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः||7||
</1-7>
<1-8>
वयोहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात्|
तैर्भवेद्विषमस्तीक्ष्णो मन्दश्चाग्निः समैः समः||8||
</1-8>
<1-9>
कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि|
शुक्रार्तवस्थैर्जन्मादौ विषेणेव विषक्रिमे||9||
<1-9>
</1-10>
तैश्च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक्|
समधातुः समस्तासु श्रेष्ठा, निन्द्या द्विदोषजाः||10||
</1-10>
<1-11>
तत्र रूक्षो लघुः खरः सूक्ष्मश्चलोऽनिलः|
पित्तं सस्नेहतीक्ष्णोष्णे लघु विस्रं सरं द्रवम्||11||
</1-11>
<1-12>
स्निग्धाः शीतो गुरुर्मन्दः श्लक्ष्णोमृत्स्नः स्थिरः कफः|
संसर्गः सन्निपातश्च तद्द्वि-त्रि-त्रिक्षयकोपतः||12||
</1-12>
<1-13>
रसाऽसृङ्भांसमेदोऽस्थिमज्जशुक्राणि धातवः|
'सप्तदूष्याः' मला-मूत्रशकृत्स्वेदादयोऽपि च||13||
</1-13>
<1-14>
वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः|
रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः||14||
</1-14>
<1-15>
षड्, द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः|
तत्राऽऽद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम् ||
</1-15>
<1-16>
कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते|
शमनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा||16||
</1-17>
<1-18>
उष्णशीतगुणोत्कर्षात्तत्र वीर्यं द्विधा स्मृतम्|
त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः||17||
</1-17>
<1-18>
गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिराः|
गुणाः ससूक्ष्म-विशदा विंशतिः सविपर्ययाः||18||
</1-18>
<1-19>
कालार्थकर्मणां योगो हीन-मिथ्याSतिऽमात्रकः|
सम्यग्योगश्च विज्ञेयो रोगाऽऽरोग्यैककारणम्||19||
</1-19>
<1-20>
रोगस्तु दोषवैषम्यं, दोषसाम्यमरोगता|
निजागन्तुविभागेन तत्र रोगा द्विधा स्मृताः||20||
</1-20>
<1-21>
तेषां कायमनोभेदादधिष्ठानमपि द्विधा|
रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ||21||
</1-21>
<1-22>
दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्|
रोगं निदान-प्राग्रूपलक्षणोपशयाऽऽप्तिभिः||22||
</1-22>
<1-23>
भूमिदेहप्रभेदेन देशमाहुरिह द्विधाः
जाङ्गलं वातभूयिष्ठमनूपं तु कफोल्वणम्||23||
</1-23>
<1-24>
साधारणं सममलं त्रिधा भूदेशमादिशेत्|
क्षणादिर्व्याध्यवस्था च कालो भेषजयोगकृत्||24||
</1-24>
<1-25>
शोधनं शमनं चेति समासादौषधं द्विधा|
शरीरजानां दोषाणां क्रमेण 'परमौषधम्'||25||
</1-25>
<1-26>
वस्तिर्विरेका वमनं तथा तैलं घृतं मधु|
धीधैर्यात्मादिविज्ञानं 'मनोदोषौषधं' परम्||26||
</1-26>
<1-27>
भिषकग् द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्|
चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम्||27||
</1-27>
<1-28>
दक्षस्तीर्थात्तच्शास्त्रार्थो दृष्टकर्मा शुचिर्भिषक|
बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम्||28||
</1-28>
<1-29>
अनुरक्तः शुचिर्दक्षो बुद्धिमान् पऽरिचारकः|
आढ्यो रोगी भिषग्वश्यो ज्ञापकः सत्त्ववानपि||29||
</1-29>
<1-30><1-31>
सर्वौषधक्षमे देहे यूनः पुंसो जितात्मनः|
अमर्मगोऽल्पहेत्वग्ररूपरूपोऽनुपद्रवः||30||
अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि|
ग्रहेष्वनुगुणेष्वेकदोषमार्गो नवः 'सुखः'||31||
</1-31></1-30>
<1-32>
शस्रादिसाधनः कृच्छ्रः सङ्करे च ततो गदः|
शेषत्वादायुषो 'याप्यः' पथ्याभ्यासाद्विपरोयये||32||
</1-32>
<1-33>
अनुपक्रम एव स्यात्स्थितोऽत्यन्तविपर्यये|
औत्सुक्य-मोहाऽरतिकृद् दृष्टरिष्टोऽक्षनाशनः||33||
</1-33>
<1-34><1-35>
त्यजेदार्तं भिषग्भूपैर्द्विष्टं तेषां द्विषं द्विषम्|
हीनोपकरणं व्यग्रमविधेयं गतायुषम्||34||
चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम्|
तन्त्रस्यास्य परं चातो वक्ष्यतेऽध्यायसङ्ग्रहः||35||
</1-35></1-34>
<1-36><1-37><1-38><1-39>
आयुष्कामदिनर्त्वीहारोगाऽनुत्पादनद्रवाः|
अन्नज्ञानाऽन्नसंरक्षामात्राद्रव्यरसाश्रयाः||36||
दोषादिज्ञानतद्भेदतच्चिकित्साद्युपक्रमाष्H|
शुद्ध्यादिस्नेहन-स्वेद-रेकाऽऽस्थापन-नावनम्||37||
धूम-गण्डूष-दृक्सेक-तृप्ति-यन्त्रक-शस्त्रकम्|
सिरावधिः शल्यविधिः शस्त्रक्षाराग्निकर्मिकौ||38||
सूत्रस्थानमिमेऽध्याया 'त्रिंशत्' 'शरीरमुच्यते'|
गर्भावक्रन्तितद्व्यापदङ्गमर्मविभागिकम्||39||
<1-39></1-38></1-37></1-36>
<1-40>
विकृतिर्दुतजं 'षष्ठं' 'निदानं सार्वरोगिकम्'|
ज्वारासृक्_श्वासयक्ष्मादिमदाद्यर्शोऽतिसारिणाम्||40||
</1-40>
<1-41>
मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च
पाण्डुकुष्ठानिलार्तानां वातास्रस्य च 'षोडश'||41||
</1-41>
<1-42><1-43><1-44>
चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि|
वमौ मदात्ययेऽर्शः सु विशि द्वौ द्वौ च मूत्रिते||42||
विद्रधौ गुल्म्ऽअजठरपाण्डुशोफविसर्पिषु|
कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम्||43||
द्वाविंशति रिमेऽध्यायाः कल्पसिद्धिरतः परम्|
कल्पो वमेर्विरेकस्य तत्सिद्धिर्बस्तिकल्पना||44||
</1-44></1-43></1-42>
<1-45>
सिद्धिर्बस्त्यापदां, षष्ठो द्रव्यकल्पोऽत उत्तरम्|
बालोपचारे तद्व्याधौ तद्ग्रहे, द्वौ च भूतगे||45||
</1-45>
<1-46><1-47><1-48>
उन्मादेऽथ स्मृतिभ्रंशे, द्वौ द्वौ वर्त्मसु सन्धिषु|
दृक्तमोलिङ्गनाशेषु त्रयो, द्वौ द्वौ च सर्वगे||46||
कर्णनासामुखशिरोव्रणे, भङ्गे भगन्दरे|
ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम्||47||
विषे भुजङ्गे कीटेषु मूषकेषु रसायने|
चत्वारिंशोऽनपत्यानामध्यायो बीजपोषणः||48||
</1-47></1-46></1-45>
<1-48 1/2>
इत्यध्यायशतं विंशिं षड्_भिः स्थानैरुदीरितम्||48 1/2||
</1-48 1/2>
इति श्रीवैद्यपतिसिंहगुप्तसूनुवाग्भटवरचितायाम-
ष्टाङ्गहृदयसंहितायां सूत्रस्थाने आयुष्का-
मीयो नाम प्रथमोऽध्यायः||1||
2 द्वितीयोऽध्यायः2
अथातो दिनचर्याध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<2-1><2-2><2-3>
ब्रह्मे मुहूर्त उत्तिष्ठेत्स्वस्थो रक्षार्थमायुषः|
शरीरचिन्तां निर्वर्त्य कृतशौचविधिस्ततः||1||
अर्कन्यग्रोधखदिरकरञ्जककुभादिजम्|
प्रातर्भुक्त्वा च मुद्वग्रं कषायकटुतिक्तकम्||2||
कनीन्यग्रसमस्थूलं प्रगुणं द्वादशाङ्गुलम्|
भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्||3||
</2-3> </2-2></2-1>
<2-4>
नाद्यादजीर्णवमथुश्वासकासज्वराऽर्दिती|
तृष्णाऽऽस्यापाकहृन्नेत्रशिरः कर्णमयी च तत्||4||
</2-4>
</2-5>
सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्|
चक्षुस्तेजोमयं तस्य विशेषात् श्लेष्मतो भयम्||5||
</2-5>
<2-6>
योजयेत्सप्तरात्रेऽस्मात्स्राव(1)णार्थं रसाञ्जनम्|
ततो नावन-गण्डूष-धूम-ताम्बूल-भाग्भवेत्||6||
</2-6>
<2-7>
ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम्|
विषमूर्च्छामदार्तानामपथ्यं शोषिणामपि||7||
</2-7>
<2-8>
अभ्यङ्ग माचरेन्नित्यं, स जराश्रमवातहा|
दृष्टिप्रसादपुष्ट्यायुः स्वप्नसुत्वक्त्वदार्ढ्यकृत्||8||
</2-8>
</2-9>
शिरः श्रवणपादेषु तं विशेषेण शीलयेत्|
वर्ज्योऽभ्यङ्गः कफग्रस्तकृतसंशुद्ध्यजीर्णिभिः||9||
</2-9>
<2-10>
लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः|
विभक्तघनगात्रत्वं व्यायामादुपजायते||10||
</2-10>
<2-11>
वातपित्तामयी बालो वृद्धोऽजीर्णी च तं त्यजेत्|
अर्धशक्त्या निषेव्यस्तु बलिभिः स्निग्धभोजिभिः||11||
</2-11>
<2-12>
शीतकाले वसन्ते च, मन्दमेव ततोऽन्यदा|
तं कृत्वाऽनुसुखं देहं मर्दयेच्च समन्ततः||12||
</2-12>
<2-13>
तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः|
अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते||13||
</2-13>
<2-14>
व्यायामजागराध्वस्रीहास्यभाष्यादिसाहसम्|
गजं सिंह इवाकर्षन् भजन्नति विनश्यति||14||
</2-14>
<2-15>
उद्वर्तनं कफहरं मेदसः प्रविलायनम्|
स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्||15||
</2-15>
<2-16>
दीपनं वृष्यमायुष्यं 'स्नान' मूर्जाबलप्रदम्|
कण्डूमलश्रमस्वेदतन्द्रातृड्_दाहपाप्मजित्||16||
</2-16>
<2-17>
उष्णाम्बुनाऽधः कायस्य परिषेको बलावहः|
तेनैव तूत्तमाङ्गस्य बलह्रृत्केशचक्षुषाम्||17||
</2-17>
<2-18>
स्नानमर्दितनेत्रास्यकर्णरोदातिसारिषु|
आध्यमानपीनसाजीर्णभुक्तवत्सु च गर्हितम्||18||
</2-18>
<2-19>
जीर्णे हितं मितं चाद्यान्न वेगानीरयेद्बलात्|
न वेगितोऽन्यकार्यः स्यान्नाजित्वा साध्यमामयम्||19||
</2-19>
<2-20>
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः|
सुखं च न विना धर्मात्तस्माद्धर्मपरो भवेत्||20||
</2-20>
<2-21>
भक्त्या कल्याणमित्राणि सेवेतेतरदूरगः|
हिंसास्तेयाऽन्यथाकामं पैशुन्यं परुषानृते||21||
</2-21>
<2-22>
सम्भिन्नाऽलापं व्यापादमभिध्या-दृग्विपर्ययम्|
पापं कर्मेति दशधा कायवाङ्मानसैस्त्यजेत्||22||
</2-22>
<2-23>
अवृत्ति-व्याधि-शोकाऽऽर्ताननुवर्तेत शक्तितः|
आत्मवत्सततं पश्येदपि कीटपिपीलिकम्||23||
</2-23>
<2-24>
अर्चयेद् देव-गो-विप्र-वृद्ध-वैद्य-नृपाऽतिथीन्|
विमुखान्नार्थिनः कुर्यान्नाऽवमन्येत नाऽक्षिपेत्||24||
</2-24>
<2-25>
उपकारप्रधानः स्यादपकारपरेऽप्यरौ|
सम्पद्विपत्स्वेकमना, हेतावीर्ष्येत्फले न तु||25||
</2-25>
<2-26>
काले हितं मितं ब्रूयादविसंवादि पेशलम्|
पूर्वाभिभाषी, सुमुखः सुशीलः करुणा-मृदुः||26||
</2-26>
<2-27>
नैकः सुखी, न सर्वत्र विश्रब्धो, न च शङ्कितः|
न कञ्चिदात्मनः शत्रुं नात्मानं कस्यचिद्रिपुम्||27||
</2-27>
<2-28>
प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः|
जनस्याऽऽशयमालक्ष्य यो यथा परितुष्यति||28||
</2-28>
<2-29>
तं तथैवाऽनुवर्तेत पराराधनपण्डितः|
न पिडयेदिन्द्रियाणि न चैतान्यतिलालयेत्||29||
</2-29>
<2-30>
त्रिवर्गशून्यं नाऽरम्भं भजेत्तं चाविरोधयन्|
अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमाम्||30||
</2-30>
<2-31>
नीच-रोम-नख-श्मश्रुर्निर्मलाङ्घ्रिमलायनः|
स्नानशीलः सुसुरभिः सुवेषोऽनुल्बणोज्ज्वलः||31||
</2-31>
<2-32>
धारयेत्सततं रत्नसिद्धमन्त्रमहौषधीः|
साऽऽतपत्र-पदत्राणो विचरेद्युगमात्रदृक्||32||
</2-32>
<2-33>
निशि चाऽऽत्ययिके कार्ये दण्डि मौली सहायवान्|
चैत्यपूज्यध्वजाऽशास्तच्छायाभस्मतुषाऽशुचीन्||33||
</2-33>
<2-34>
नाऽऽक्रामेच्छर्करालोष्टबलिस्नानभुवोऽपि च|
नदीं तरेन्न बाहुभ्यां, नाऽग्निस्कन्धमभिव्रजेत्||34||
</2-34>
<2-35>
सन्दिग्धनावं वृक्षं च नाऽरोहेद् दुष्टयानवत्|
नासंवृतमुखः कुर्यात्क्षुतिहास्यविजृम्भणम्||35||
</2-35>
<2-36>
नासिकां न विकुष्णीयान्नाकस्माद्विनिवर्तयेत्|
नाङ्गै श्चेष्टेत विगुणं,नाऽऽसीतोत्कटकश्चिरम्||36||
</2-36>
<2-37>
देहवाक्_चेतसां चेष्टाः प्राक् श्रमाद्विनिवर्तयेत्|
नोर्ध्वजानुश्रिरं तिष्ठेत् नक्तं सेवेत न द्रुमम्||37||
</2-37>
<2-38>
तथा चत्वरचैत्यान्तश्चतुष्पथसुरालयान्|
सूनाऽटवीशून्यगृहश्मशाननि दिवाऽपि न||38||
</2-38>
<2-39>
सर्वथेक्षेत नाऽऽदित्यं, न भारं शिरसा वहेत्|
नेक्षेत प्रततं सूक्ष्मं दीप्ताऽमेध्याऽप्रियाणि च||39||
</2-39>
<2-40>
मद्यविक्रय-सन्धान-दानाऽऽदानानि नाऽऽचरेत्|
पुरोवाताऽऽतप-रजस्तुषारपरुषाऽनिलान्||40||
</2-40>
<2-41><2-42><2-43><2-44>
अनृजुः क्षवथूद्गारकासस्वप्नान्नमैथुनम्|
कूलच्छायां नृपद्विष्टं व्यालदंष्ट्रिविषाणिनः||41||
हीनानार्यातिनिपुणसेवां विग्रहमुत्तमैः|
सन्ध्यास्वभ्यवहारस्रीस्वप्नाध्ययनचिन्तनम्||42||
शत्रु-सत्र-गणाऽऽकीर्णं-गणिका-पणिकाऽशनम्|
गात्रवक्रनखैर्वाद्यं हस्तकेशाऽवधूननम्||43||
तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम्|
मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्रीषु च त्यजेत्||44||
</2-44></2-43></2-42></2-41>
<2-45>
आचार्यः सर्वचेष्टासु लोक एव हि धीमतः|
अनुकुर्यात्तमेवातो लौकिकेऽर्थे परीक्षकः||45||
</2-45>
<2-46>
आर्द्रसन्तानता त्यागः कायवाक्चेतसां दमः|
स्वार्थबुद्धिः परार्थेषु पर्याप्तमिति सद्व्रतम्||46||
</2-46>
<2-47>
नक्तंदिनानि मे यान्ति कथम्भूतस्य सम्प्रति|
दुःखभाङ् न भवत्येव नित्यं सन्निहितस्मृतिः||47||
</2-47>
<2-48>
इत्याचारः समासेन, यं प्राप्नोति समाचरन्|
आयुरारोग्यमैश्वर्यं यशो लोकांश्च शाश्वतान्||48||
</2-48>
इति श्रीवैद्यपतिसिंहगुप्तसूनु श्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दिन-
चर्या नाम द्वितीयोऽध्यायः||2||
2 तृतियोऽध्यायः
अथात ऋतुचर्याध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<3-1>
मासैर्द्विसंख्यैर्माघाद्यैः क्रमात् षड् ऋतवः स्मृताः|
शिशिरोऽथ वसन्तश्च ग्रीष्मो वर्षाशरद्धिमाः||1||
</3-1>
<3-2>
शिशिराद्यास्रिभिस्तैस्तु विद्यादयनमुत्तरम्|
आदानं च, तदादत्ते नृणां प्रतिदिनं बलम्||2||
</3-2>
<3-3><3-4>
तस्मिन् ह्यत्यर्थतीक्ष्णोष्णरूक्षा मार्गस्वभावतः|
आदित्यपवनाः सौम्यान् क्षपयन्ति गुणान् भुवः||3||
तिक्तः कषायः कटुको बलिनोऽत्र रसाः क्रमात्|
तस्मादादानमाग्नेयम् ऋतवो दक्षिणायनम्||4||
</3-4></3-3>
<3-5>
वर्षादयो विसर्गश्च यद्बलं विसृजत्ययम्|
सौम्यत्वादत्र सोमो हि बलवान् हीयते रविः||5||
</3-5>
<3-6>
मेघवृष्ट्यनिलैः शीतैः शान्ततापे महीतले|
स्निग्धाश्चेहाम्ललवणमधुरा बलिनो रसाः||6||
</3-6>
<3-7>
शीतेऽग्र्यं वृष्टिघर्मेऽल्पं बलं मध्यं तु शेषयोः|
बलिनः शीतसंरोधाद्धेमन्ते प्रबलोऽनलः||7||
</3-7>
<3-8>
भवत्यल्पेन्धनो धातून् स पचेद्वायुनेरीतः|
अतो हिमेऽस्मिन्सेवेत स्वाद्वम्ललवणान् रसान्||8||
</3-8>
<3-9>
दैर्ध्यान्निशानामेतर्हि प्रातरेव बुभुक्षितः|
अवश्यकार्यं सम्भाव्य यथोक्तं शीलयेदनु||9||
</3-9>
<3-10>
वातघ्नतैलैरभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्|
नियुद्धं कुशलैः सार्धं पादाघातं च युक्तितः||10||
</3-10>
<3-11><3-12><3-13><3-14>
कषायापह्रतस्नेहस्ततः स्नातो यथाविधि|
कुङ्कुमेन सदर्पेण प्रदिग्धोऽगुरुधूपितः||11||
रसान् स्निग्धान् पलं पुष्टं गौडमच्छसुरां सुराम्|
गोधूमपिष्टमाषेक्षुक्षीरोत्थविकृतीः शुभाः||12||
नवमन्नं वसां तैलं, शौचकार्ये सुखोदकम्|
प्रावाराऽऽजिन-कौशेय-प्रवेणी-कौचवाऽऽस्तृतम्||13||
उष्णस्वभावैर्लघुभिः प्रावृतः शयनं भजेत्|
युक्त्याऽर्ककिरणान् स्वेदं पादत्राणं च सर्वदा||14||
</3-14></3-13></3-12></3-11>
<3-15>
पीवरोरुस्तनश्रोण्यः समदाः प्रमदाः प्रियाः|
हरन्ति शीतमुष्णाङ्ग्यो धूपकुङ्कुमयौवनैः||15||
</3-15>
<3-16>
अङ्गारतापसंतप्तगर्भभूवेश्मचारिणः|
शीतपारुष्यजनितो न दोषो जातु जायते||16||
</3-16>
<3-17>
अयमेव विधिः कार्यः शिशिरेऽपि विशेषतः|
तदा हि शीतमधिकं रौक्ष्यं चादानकालजम्||17||
</3-17>
<3-18><3-19><3-20><3-21><3-22><3-23>
कफश्चितो हि शिशिरे वसन्तेऽर्कांशुतापितः|
हत्वाऽग्निं कुरुते रोगानतस्तं त्वरया जयेत्||18||
तीक्ष्णैर्वमननस्याद्यैर्लघुरूक्षैश्च भोजनैः|
व्यायामोद्वर्तनाघातैर्जित्वा श्लेष्माणमुल्बणम्||19||
स्नातोऽनुलिप्तः कर्पूरचन्दनाऽगुरुकुङ्कुमैः|
पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक्||20||
सहकाररसोन्मिश्रानास्वाद्य प्रिययाऽर्पितान्|
प्रियाऽऽस्यसङ्गसुरभीन् प्रियानेत्रोत्पलाङ्कितान्||21||
सौमनस्यकृतो ह्रृद्यान्वयस्यैः सहितः पिबेत्|
निर्गदानासवारिष्ठसीधुमार्द्वीकमाधवान्||22||
शृङ्गवेराम्बु साराम्बु मध्वम्बु जलदाम्बु च|
दक्षिणाऽनिलशीतेषु परितो जलवाहिषु||23||
</3-23></3-22></3-21></3-20></3-19></3-18>
<3-24><3-25>
अदृष्टनष्टसूर्येषु मणिकुट्टिमकान्तिषु|
परपुष्टविघुष्टेषु कामकर्मान्तभूमिषु||24||
विचित्रपुष्पवृक्षेषु काननेषु सुगन्धिषु|
गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत्सुखी||25||
</3-25></3-24>
<3-26>
गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत्|
तीक्ष्णांशुरतितीक्ष्णांशुर्गीष्मे संक्षिपतीव यत्||26||
</3-26>
<3-27>
प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्धते|
अतोऽस्मिन्पटुकट्वम्लव्यायामार्ककरांस्त्यजेत्||27||
</3-27>
<3-28>
भजेन्मधुरमेवान्नं लघु स्निग्धं हिमं द्रवम्|
सुशीततोयसिक्ताङ्गो लिह्यात्सक्तून् सर्शकरान्||28||
</3-28>
<3-29>
मद्यं न पेयं, पेयं वा स्वल्पं, सुबहुवारि वा|
अन्यथा शोफशैथिल्यदाहमोहान् करोति तत्||29||
</3-29>
<3-30>
कुन्देन्दुधवलं शालिमश्नीयाज्जाङ्गलैः पलैः|
पिबेद्रसं नातिघनं रसालां रागखाण्डवौ||30||
</3-30>
<3-31><3-32>
पानकं पञ्चसारं वा नवमृद्भाजने स्थितम्|
मोचचोचदलैर्युक्तं साम्लं मृण्मयशुक्तिभिः||31||
पाटलावासितं चाम्भः सकर्पूरं सुशीतलम्|
शशाङ्ककिरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत्||32||
</3-32></3-31>
<3-33>
ससितं माहिषं क्षीरं चन्द्र-नक्षत्रशीतलम्|
अभ्रङ्कषमहाशालतालरुद्धोष्णरश्मिषु||33||
</3-33>
<3-34>
वनेषु माधवीश्लिष्टद्राक्षास्तबकशालिषु|
सुगन्धिहिमपानीयसिच्यमानपटालिके||34||
</3-34>
<3-35>
कायमाने चिते चूतप्रवालफललुम्बिभिः|
कदलीदलकह्लारमृणालकमलोत्पलैः||35||
</3-35>
<3-36><3-37>
कोमलैः कल्पिते तल्पे हसत्कुसुमपल्लवे|
मध्यंदिनेऽर्कतापार्तः स्वप्याद्धारागृहेऽथवा||36||
पुस्तस्री-स्तन-हस्ताऽऽस्यप्रवृत्तोशीरवारिणि|
निशाकरकराकीर्णे सौधपृष्ठे निशासु च||37||
</3-37></3-36>
<3-38>
आसना स्वस्थचित्तस्य चन्दनार्द्रस्य मालिनः|
निवृत्तकामतन्त्रस्य सुसूक्ष्मतनुवाससः||38||
</3-38>
<3-39><3-40><3-41>
जलार्द्रास्तालवृन्तानि विस्तृताः पद्मिनीपुटाः|
उत्क्षेपाश्च मृदुत्क्षेपा जलवर्षिहिमानिलाः||39||
कर्पूरमल्लिकामाला हाराः सहरिचन्दनाः|
मनोहरकलालापाः शिशवः सारिकाः शुकाः||40||
मृणालवलयाः कान्ताः प्रोत्फुल्लकमलोज्ज्वलाः|
जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम्||41||
</3-41></3-40></3-39>
<3-42><3-43><3-44>
आदानग्लानवपुषामग्निः सन्नोऽपि सीदति|
वर्षासु दोषैर्दुप्यन्ति तेऽम्बुलम्बाम्बुदेऽम्बरे||42||
सतुषारेण मरुता सहसा शीतलेन च|
भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा||43||
वह्निनैव च मन्देन, तेष्वित्यन्योन्यदूषिषु|
भजेत्साधारणं सर्वमूष्मणस्तेजनं च यत्||44||
</3-44></3-43></3-42>
<3-45><3-46><3-47>
आस्थापनं शुद्धतनुर्जीर्णं धान्यं रसान् कृतान्|
जाङ्गलं पिशितं यूषान् मध्वरिष्टं चिरन्तनम्||45||
मस्तु सौवर्चलाढ्यं वा पञ्चकोलाऽवचूर्णितम्|
दिव्यं कौपं श्रृतं चाम्भो भोजनं त्वतिदुर्दिने||46||
व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु|
अपादचारी सुरभिः सततं धूपिताम्बरः||47||
</3-47></3-46></3-45>
<3-48>
हर्म्यपृष्ठे पसेद्बाष्पशीतशीकरवर्जिते|
नदीजलोदमन्थाहः स्वप्नायासातपांस्त्यजेत्||48||
</3-48>
<3-49><3-50>
वर्षाशीतोचितताङ्गानां सहसैवार्करश्मिभिः|
तप्तानां सञ्चितं वृष्टौ पित्तं शरदि कुप्यति||49||
तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम्|
तिक्तं स्वग्दु कषायं च क्षुधितोऽन्नं भजेल्लघु||50||
</3-50></3-49>
<3-51>
शालिमुद्गसिताधात्रीपटोलमधुजाङ्गलम्|
तप्तं तप्तांशुकिरणैः शीतं शीतांशुरश्मिभिः||51||
</3-51>
<3-52><3-53>
समन्तादप्यहोरात्रमग्त्योदयनिर्विषम्|
शुचि हंसोदकं नाम निर्मलं मलजिज्जलम्||52||
नाभिष्यन्दि न वारूक्षं पानादिष्वमृतोपमम्|
चन्दनोशीरकर्पूरमुक्तास्रग्वसनोज्ज्वलः||53||
</3-53></3-52>
<3-54>
सौधेषु सौधधवलां चन्द्रिकां रजनीमुखे|
तुषारक्षारसौहित्यदधितैलवसाऽतपान्||54||
</3-54>
<3-55>
तीक्ष्णमद्यदिवास्वप्नपुरोवातान् परित्यजेत्|
शीते वर्षासु चाद्यांस्रीन्वसन्तेऽन्त्यान् रसान्भजेत्||55||
</3-55>
<3-56><3-57>
स्वादुं निदाघे, शरदि स्वादुतिक्तकषायकान्|
शरद्वसन्तयो रूक्षं शीतं घर्मघनान्तयोः||56||
अन्नपानं समासेन विपरीतमोऽन्यदा|
नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ||57||
</3-57></3-56>
<3-58>
ऋत्वोरन्त्यादिसप्ताहावृतुसन्धिरिति स्मृतः|
तत्र पूर्वो विधिस्त्याज्यः सेवनीयोऽपरः क्रमात्||58||
असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात्||58 ||
</3-58>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचित्ता
यामष्टाङ्गहृदसंहितायां सूत्रस्थाने ऋतु-
चर्या नाम तृतीयोऽध्यायः||
चतुर्थोऽध्यायः
अथातो रोगानुत्पादनीयाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<4-1>
वैगान्न धारयेद्वातविण्मूत्रक्षवतृट्_क्षुधाम्|
निद्राकासभ्रमश्वासजृम्भाऽश्रुच्छर्दिरेतसाम्||1||
</4-1>
<4-2>
अधोवातस्य रोधेन गुल्मोदावर्तरुक्_क्लमाः|
वातमूत्रशकृत्सङ्गदृष्ट्यग्निवधह्रद्गदाः||2||
</4-2>
<4-3>
ष्स्नेहस्वेदविधिस्तत्र वर्तयो भोजनानि च|
ष्पानानि बस्तयश्चैव शस्तं वातानुलोमनम्||3||
</4-3>
<4-4></4-5>
शकृतः पिण्डिकोद्वेष्टप्रतिश्यायशिरोरुजः|
ऊर्ध्ववायुः परीकर्तो हृदयस्योपरोधनम्||4||
मुखेन विट्_प्रवृत्तिश्च पूर्वोक्ताश्चामयाः स्मृताः|
अङ्गभङ्गाश्मीवस्तिमेढ्रवंक्षणवेदनाः||5||
</4-4></4-5>
<4-6>
मूत्रस्य रोधात्पूर्वे च प्रायो रोगास्तदौषधम्|
वर्त्यभ्यङ्गावगाहाश्च स्वेदनं बस्तिकर्म च||6||
</4-6>
<4-7>
अन्नापानं च विड्_भेदि विड्_रोधोत्थेषु यक्ष्मसु|
मूत्रजेषु तु पाने च प्राग्भक्तं श्स्यते घृतम्||7||
</4-7>
<4-8>
जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम्|
अवपूडकमेतच्च संज्ञितं धारणात्पुनः||8||
</4-8>
<4-9>
उद्गारस्यारुचिः कम्पो विबन्धो हृदयोरसोः|
आध्मानकासहिध्माश्च हिध्मावत्तत्र भेषजम्||9||
</4-9>
<4-10>
शिरोर्तिन्द्रियदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः|
तीक्ष्णधूमाञ्जनाघ्राणनावनार्कविलोकनैः||10||
</4-10>
<4-11>
प्रवर्तयेत्क्षुतिं सक्तां स्नेहस्वेदौ च शीलयेत्|
शोषाङ्गसादबाधिर्यसम्मोहभ्रमह्रद्गदाः||11||
</4-11>
<4-12>
तृष्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः|
अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाः क्षुधः||12||
</4-12>
<4-13>
तत्र योज्यं लघु स्निग्धमुष्णमल्पं च भोजनम्|
ष्निद्राया ष्मोहमूर्धाक्षिगौरवालस्यजृम्भिकाः||13||
</4-13>
<4-14>
अङ्गमर्दश्च, तत्रेष्टः स्वप्नः संवाहनानि च|
कासस्य रोधत्तद्वृद्धिः श्वासाऽरुचिह्रदामयाः||14||
</4-14>
<4-15>
शोषो हिध्मा च, कार्योऽत्र कासहा सुतरां विधिः|
गुल्मह्रद्रोगसम्मोहाः श्रमश्वासद्विधारितात्||15||
</4-15>
<4-16>
हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः|
जृम्भायाः क्षववद्रोगाः,सर्वश्चाऽनिलजिद्विधिः||16||
</4-16>
<4-17>
पीनसाक्षिशिरोह्रद्रुङ्भन्यास्तम्भाऽरुचिभ्रमाः|
सगुल्मा बाष्पतस्तत्र स्वपनो मद्यं प्रियाः कथाः||17||
</4-17>
<4-18>
विसर्पकोठकुष्ठाक्षिकण्डूपाण्ड्वामयज्वराः|
सकासश्वासह्रल्लासव्यङ्गश्वयथवो वमेः||18||
</4-18>
<4-19><4-20>
गण्डूषधूमानाहारा रूक्षं भुक्त्वा तदुद्वमः|
व्यायामः स्रुतिरस्रस्य शस्तं चात्र विरेचनम्||19||
साक्षारलवणं तैलमभ्यङ्गार्थं च शस्यते|
शुक्रात्तत्स्रवणं गुह्यवेदनाश्वयथर्ज्वरः||20||
</4-19></4-20>
<4-21>
हृद्व्यथा मूत्रसङ्गाऽङ्ग-भङ्ग-वृद्ध्यश्मषण्ढताः|
ताम्रचूडसुराशालिबस्त्यभ्यङ्गाऽवगाहनम्||21||
</4-21>
<4-22>
बस्तिशुद्धिकरैः सिद्धं भजेत्क्षीरं प्रियाः स्रियः|
तृट्_शूलार्तं त्यजेत् क्षीणं विड्वमं वेगरोधिनम्||22||
</4-22>
<4-23>
रोगाः सर्वेऽपि जायन्ते वेगोदीरणधारणैः|
निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति||23||
</4-23>
<4-24>
तत्श्चानेकधा प्रायः पवनो यत्प्रकुप्यति|
अन्नपानौषधं तस्य युञ्जीताऽतोऽनुलोमनम्||24||
</4-24>
<4-25>
धारयेत्तु सदा वेगान् हितैषी प्रेत्य चेह च|
लोभेर्ष्याद्वेषमात्सर्यरागादीनां जितेन्द्रियः||25||
</4-25>
<4-26>
यतेत च यथाकालं मलानां शोधनं प्रति|
अत्यर्थसञ्चितास्तो हि क्रुद्धाः स्युर्जीवितच्छिदः||26||
</4-26>
<4-27>
दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः|
ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः||27||
</4-27>
<4-28>
यथाक्रमं यथायोगमत उर्ध्वं प्रयोजयेत्|
रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्||28||
</4-28>
<4-29><4-30>
भेषजक्षपिते पथ्यमाहारैर्बृंहणं क्रमात्|
शालिषष्टिकगोधूममुद्गमांसघृतादिभिः||29||
ह्रृद्यदीपनभैषज्यसंयोगाद्रुचिपक्तिदैः|
साभ्यङ्गोद्वर्तनस्नाननिरूहस्नेहबस्तिभिः||30||
</4-29></4-30>
<4-31>
तथा स लभते शर्म सर्वपावकपाटवम्|
धीवर्णेन्द्रियवैपुल्यं वृषतां दैर्ध्यमायुषः||31||
</4-31>
<4-32>
ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः|
कामक्रोधभयाद्याश्च ते स्युरागन्तवो गदाः||32||
</4-32>
<4-33><4-34>
त्यागः प्रज्ञाऽपराधानामिन्द्रियोपशमः स्मृतिः|
देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्||33||
[अथर्वविहिता शान्तिः प्रतिकूलग्रहार्चनम्|
भूताद्यस्पर्शनोपायो निर्दिष्टश्च पृथक् पृथक्||]
अनुत्पत्यै समासेन विधिरेष प्रदर्शितः|
निजागन्तुविकाराणामुत्पन्नानां च शान्तये||34||
</4-34></4-33>
<4-35>
शातोद्भवं दोषचयं वसन्ते
विशोधयन् ग्रीष्मजमभ्रकाले|
घनात्यये वार्षिकमाशु सम्यक्
प्राप्नोति रोगानृतुजान्न जातु||35||
</4-35>
<4-36>
नित्यं हिताहारविहारसेवी
समीक्ष्यकारी विषयेष्वसक्तः|
दाता समः सत्यपरः क्षमावान्
आप्तोपसेवी च भवत्यरोगः||36||
</4-36>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने रोगानुत्पादनीयो नाम चतुर्थोऽध्यायः||4|
पञ्चमोऽध्याय
अथातो द्रव-द्रव्य-विज्ञानीयमध्यायं व्याख्यास्यामः
इति हस्माहुरात्रेयादयो महर्षयः|
<5-1><5-2> <5-3>
जीवनं तर्पणं हृद्यं ह्लादि बुद्धिप्रबोधनम्|
तन्वव्यक्तरसं मृष्टं शीतं लघ्वमृतोपमम्||1||
गङ्गाम्बु नभसो भ्रष्टं स्पृष्टं त्वर्केन्दुमारुतैः|
हिताहितत्वे तद्भूयो देशकालावपेक्षते||2||
येनाऽभिवृष्टममलं शाल्यन्नं राजतस्थितम् |
अक्लिन्नमविवर्णं च तत्पेयं गाङ्गम् अन्यथा||3||
<5-4>
सामुद्रं तन्न पातव्यं मासादाश्वयुजाद्विना|
ऐन्द्रमम्बुसुपात्रस्थमविपन्नं सदा पिबेत्||4||
</5-4>
<5-5>
तदभावे च भूमिष्ठमान्तरिक्षानुकारि यत्|
शुचिपृथ्वसितश्वेते देशेऽर्कपवनाहतम्||5||
</5-5>
<5-6><5-7><5-8>
न पिबेत्पङ्कशैवाल-तृणपर्णाविलास्तृतम्|
सूर्येन्दुपवनादृष्टमभिवृष्टं घनं गुरु||6||
फेनिलं जन्तुमत्तप्तं दन्तग्राह्यतिशैत्यतः|
अनार्तवं च यद्दिव्यमार्तवं प्रथमं च यत्||7||
लूतादितन्तुविण्मूत्रविषसंश्लेषदूषितम्|
पश्चिमोदधिगाः शाघ्रवहा याश्तामलोदकाः||8||
</5-6></5-7></5-8>
<5-9>
पथ्याःसमासात्ता नद्यो निपरीतास्त्वतोऽन्यथा|
उपालास्फालनाक्षेप-विच्छेदैः खेदितोदकाः||9||
</5-9>
<5-10><5-11><5-12>
हिमवन्मलयोद्भूताः पथ्या,स्ता एव च स्थिराः|
कृमिश्लीपदह्रृत्कण्ठ-शिरोरोगान् प्रकुर्वते||10||
प्राच्याऽऽवन्त्यपरानतोत्था दुर्नामानि, महेन्द्रजाः|
उदरश्लीपदातङ्कान्, सह्यविन्ध्योद्भवाः पुनः||11||
कुष्ठपाणडुशिरोरोगान्, दोषध्न्यः पारियात्रजाः|
बलपौरुषकारिण्यः, सागराम्भस्रिदोषकृत्||12||
</5-10></5-11></5-12>
<5-13>
विद्यात्कूपतडागादीन् जाङ्गलानूपशैलतः|
नाम्बु पेयमशक्त्या वा स्वल्पमल्पाग्निगुल्मिभिः||13||
</5-13>
<5-14><5-15>
पाण्डूदरातिरसार्शो-ग्रहणीशोषशोथिभिः|
ऋते शरन्निदाघाभ्यां पिबेत्स्वस्थोऽपि चाल्पशः||14||
समस्थूलकृशा भक्त-मध्यान्तप्रथमाम्बुपाः|
शीतं मदात्ययग्लानि-मूर्च्छाच्छर्दिश्रमभ्रमान्||15||
</5-14></5-15>
<5-16>
तृष्णोष्णदाहपित्तास्र-विषाण्यम्बु नियच्छति|
दीपनं पाचनं कण्ठ्यं लघूष्णं बस्तिशोधनम्||16||
</5-16>
<5-17>
हिध्माऽऽध्मानाऽनिल-श्लेष्म-सद्यः शुद्धिर्नवज्वरे|
कासाऽऽम-पीनस-श्वास-पार्श्वरुक्षु च शस्यते||17||
</5-17>
<5-18>
अनभिष्यन्दि लघु च तोयं क्वथितशीतलम्|
पित्तयुक्ते हितं दोषे व्युषितं तत् त्रिदोषकृत्||18||
</5-18>
<5-19>
नारिकेरोदकं स्निग्धं स्वादु वृष्यं हिमं लघु|
तृष्णा-पित्ताऽनिलहरं दीपनं बस्तिशोधनम्||19||
</5-19>
<5-20>
वर्षासु दिव्यनादेये परं तोये वराऽवरे|
स्वादुपारकरसं स्निग्धमोजस्यं धातुवर्धनम्||20||
</5-20>
<5-21>
वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम्|
प्रायः पयोऽत्र गव्यं तु जीवनीयं रसायनम्||21||
</5-21>
<5-22><5-23>
क्षतक्षीणहित मेध्यं बल्यं स्तन्यकरं सरम्|
श्रम-भ्रम-मदाऽलक्ष्मीश्वास-कासाऽतितृट्_क्षुधः||22||
जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत्|
हितमत्यग्न्यनिद्रेभ्यो गरीयो माहिषं हिमम्||23||
<5/-22></5-23>
<5-24>
अल्पाम्बुपानव्ययाम-कटुतिक्ताशनैर्लघु|
आजं शोषज्वरश्वास-रक्तपित्तातिसारजित्||24||
</5-24>
<5-25>
ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु|
शस्तं वातकफानाह-कृमिशोफोदरार्शसाम्||25||
</5-25>
<5-26>
मानुषं वातपित्तासृगभिघाताक्षिरोगजित्|
तर्पणाऽऽश्चोतनैर्नस्यैः अहृद्यं तूष्णमाविकम्||26||
</5-26>
<5-27>
वातव्याधिहरं हिध्मा-श्वासपित्तकफप्रदम्|
हस्तिन्याः स्थैर्यकृद् बाढमृष्णं त्वैकशफं लघु||27||
</5-27>
<5-28>
शाखावातहरं साम्ल-लवणं जडताकरम्|
पयोऽभिष्यन्दि गुर्वामं, युक्त्या शृतमतोऽन्यथा||28||
</5-28>
<5-29>
भवेद्गरीयोऽतिश्रृतं, धारोष्णममृतोपमम्|
अम्लपाकरसं ग्राहि गुरूष्णं दधि वातजित्||29||
</5-29>
<5-30><5-31><5-32><5-33>
मेदः शुक्रबलश्लेष्म-पित्तरक्ताऽग्निशोफकृत्|
रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे||30||
पीनसे मूत्रकृच्छे च, रूक्षे तु ग्रहणीगदे|
नैवाद्यान्निशि नैवोष्णं वसन्तोष्णशरत्सु न||31||
नामुद्गसूपं नाक्षौद्रं तन्नाघृतसितोपलम्|
न चानामलकं नापि नित्यं नोऽमन्दमन्यथा||32||
ज्वरासृक्_पित्तवीसर्प-कुष्टपाण्डुभ्रमप्रदम्|
तक्रं लघु कषायाम्लं दीपनं कफवातजित्||33||
</5-33></5-32></5-31></5-30>
<5-34>
शोफोदरार्शोग्रहणी-दोषमूत्रग्रहाऽरुचीः|
प्लीहगुल्मघृतव्यापद्-गरपाण्ड्वामयान् जयेत्||34||
</5-34>
<5-35>
तद्वन्मस्तु सरं स्रोतः शोधि विष्टम्भजिल्लघु|
नवनीतं नवं वृष्णं शीतं वर्णबलाग्निकृत्||35||
</5-35>
<5-36>
सङ्ग्राहि वातपित्तासृक्-क्षयार्शोऽर्दितकासजित्|
क्षीरोद्भवं तु सङ्ग्रहि, रक्तपित्ताक्षिरोगजित्||36||
</5-36>
<5-37><5-38><5-39>
शस्तं धीस्मृति-मेधाग्निबलायुः शुक्रचक्षुषाम्|
बालवृद्धप्रजाकान्तिसौकुमार्यस्वरार्थिनाम्||37||
क्षतक्षीणपरीसर्प-शस्राग्निग्लपितात्मनाम्|
वातपित्तविषोन्माद-शोषाऽलक्ष्मीज्वरापहृमत्||38||
स्नेहानामुत्तमं शीतं वयसः स्थापनं परम|
सहस्रवीर्यं विधिभिर्घृतं कर्मसहस्रकृत्||39||
</5-37></5-38></5-39>
<5-40>
मदापस्मारमूर्च्छाय-शिरः कर्णाक्षियोनिजान्|
पुराणं जयति व्याधीन् व्रणशोधनरोपणम्||40||
</5-40>
<5-41>
बल्याः किलाट-पीयूषकूर्चिकामोरणादयः|
शुक्रनिद्राकफकरा विष्टम्भिगुरुदोषलाः||41||
</5-41>
<5-42>
गव्ये क्षीरघृते श्रेष्ठे निन्दिते चाविसम्भवे|
इक्षोः रसो गुरुः स्निग्धो बृंहणः कफमूत्रकृत्||42||
</5-42>
<5-43>
वृष्यः शीतोऽस्रपित्तघ्नः स्वादुपाकरसो रसः|
सोऽग्रे सलवणो, दन्त-पीडितः शर्करासमः||43||
</5-43>
<5-44><5-45>
मूलाऽग्रजन्तुजग्धादि-पीडनान्मलसङ्करात्|
किञ्चित्कालं विधृत्या च विकृतिं याति यान्त्रिकः||44||
विदाही गुरुविष्टम्भी तेनासौ तत्र पौण्ड्रकः|
शैत्यप्रसादमाधुर्यैर्वरस्तमनुवांशिकः||45||
</5-45></5-44>
<5-46>
शतपर्वक-कान्तार-नैपालाद्यास्ततः क्रमात्|
सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः||46||
</5-46>
<5-47>
फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनम्|
नातिश्लेष्मकरो धौतः सृष्ट-मूत्र-शकृद्-गुडः||47||
</5-47>
<5-48>
प्रभूतकृमिमज्जासृङ्-मेदोमांसकफोऽपरः|
हृद्यः पुराणः पथ्यश्चः नवः श्लेषमाऽग्निसादकृत्||48||
</5-48>
<5-49>
वृष्याः क्षतक्षीणहिता रक्तपित्तानिलापहाः|
मत्स्यण्डिकाखण्डसिताः क्रमेण गुणवत्तमाः||49||
</5-49>
<5-50>
तद्गुणा तिक्तमधुरा कषाया यासशर्करा|
दाहतृट्_च्छर्दिमूर्च्छासृक्तिध्न्यः सर्वशर्कराः||50||
</5-50>
<5-51>
शर्करेक्षुविकाराणां फाणितं च वराऽवरे|
चक्षुष्यं छेदि तृट्_श्लेष्मविषहिध्मास्रपित्तनुत्||51||
</5-51>
<5-52><5-53>
मेहकुष्ठकृमिच्छार्देश्वासकासातिसारजित्|
व्रणशोधनसन्धानरोपणं वातलं मधु||52||
रूक्षं कषायमधुरं, तत्तुल्या मधुशर्करा|
उष्णमुष्णार्तमुष्णे च युक्तं चोष्णैर्निहन्ति तत्||53||
</5-53></5-52>
<5-54>
प्रच्छर्दने निरुहे च मधूष्णं न निवार्यते|
अलब्धपाकमाश्वेव तयोर्यस्मान्निवर्तते||54||
</5-54>
<5-55><5-56>
तैलं स्वयोनिवत्तत्र मुख्यं तीक्ष्णं व्यवायि च|
त्वग्दोषकृदचक्षुष्यं सूक्ष्मोष्णं कफकृन्न च||55||
कृशानां बृंहणायाऽलं स्थूलानां कर्शनाय च|
वद्धविट्कं कृमिघ्नं च संस्कारात्सर्वरोगजित्||56||
</5-56></5-55>
<5-57><5-58>
सतिक्तोषणमैरण्डं तैलं स्वादु सरं गुरु|
वर्ध्मगुल्मानिलकफान् विषमज्वरम्||57||
रुक्_शोफौ च कटीगुह्य-कोष्ठपृष्ठाश्रयौ जयेत्|
तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्वति||58||
</5-58></5-57>
<5-59>
कटूष्णं सार्षपं तीक्ष्णं कफशुक्रानिलापहम्|
लघु पित्तास्रकृत् कोषकुष्ठार्शोव्रणजन्तुजित्||59||
</5-59>
<5-60>
आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम्|
नात्युष्णं निम्बजं तिक्तं कृमिकुष्टकफप्रणुत्||60||
</5-60>
<5-61>
उमाकुसुम्भजं चोष्णं त्वग्दोषकफपित्तकृत्|
वसा मज्जा च वातघ्नौ बलपित्तकफप्रदौ||61||
</5-61>
<5-62>
मांसानुग स्वरूपौ च, विद्यान्मेदोऽपि ताविव|
दिपनं रोचनं मद्यं तीक्ष्णोष्णं तुष्टिपुष्टिदम्||62||
</5-62>
<5-63><5-64>
सस्वादुतिक्तकटुकम् अम्लपाकरसं सरम्|
सकषायं स्वरारोग्य-प्रतिभावर्णकृल्लघु||63||
नष्टनिद्राऽतिनिद्रेभ्यो हितं पित्तास्रदूषणम्|
कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम्||64||
वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा|
गुरु त्रिदोषजननं नवं जीर्णमतोऽन्यथा||65||
</5-65></5-64></5-63>
<5-66>
पेयं नोष्णोपचारेण न विरिक्तक्षुधातुरैः|
नात्यर्थतीक्ष्णमृद्वल्प-सम्भारं कलुषं न च||66||
</5-66>
<5-67>
गुल्मोदरार्शोग्रहणी-शोषहृत् स्नेहनो गुरुः|
सुराऽनिलघ्नी मेदोऽसृक् स्तन्यमूत्रकफावहा||67||
</5-67>
<5-68>
तद्गुणा वारुणी हृद्या लघुस्तीक्ष्णा निहन्ति च|
शूलकासवमिश्वास-विबन्धाध्मानपीनसान्||68||
</5-68>
<5-69><5-70>
नातितीव्रमदा लध्वी पथ्या बैभीतकी सुरा|
व्रणे पाण्ड्वामये कुष्ठे न चात्यर्थं विरुध्यते||69||
विष्टम्भिनी यवसुरा गुर्वी रूक्षाऽति(त्रि)दोषला|
यथाद्रव्यगुणोऽरिष्टः सर्वमद्यगुणाधिकः||70||
</5-70></5-69>
<5-71>
ग्रहणीपाण्डुकुष्ठार्शः शोफशोषोदरज्वरान्|
हन्ति गुल्मकृमिप्लीह्नः कषायकटुवातलः||71||
</5-71>
<5-72>
मार्द्वीकं लेखनं हृद्यं नात्युष्णं मधुरं सरम्|
अल्पपित्तानिलं पाण्डुमेहार्शः कृमिनाशनम्||72||
</5-72>
<5-73>
अस्मादल्पा तरगुणं खार्जूरं वातलं गुरु|
शार्करः सुरभिः स्वादुर्हृद्यो नातिमदो लघुः||73||
</5-73>
<5-74>
सृष्टमूत्रशकृद्वातो गौडस्तर्पणदीपनः|
वातपित्तकरः सीधुः स्नेहश्लेष्मविकारहा||74||
</5-74>
<5-75>
मेद शोफोदरार्शोघ्नस्तत्र पक्वरसो वरः|
छेदी मध्वासवस्तीक्ष्णो मेहपीनसकासजित्||75||
</5-75>
<5-76><5-77>
रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम्|
भृशोष्णतीक्ष्णरूक्षांम्लं हृद्यं रुचिकरं सरम्||76||
दीपनं शिशिरस्पर्शं पाण्डुदृक्_कृमिनाशनम्|
गुडेक्षुमद्यामार्द्विक-शुक्तं लघु यथोत्तरम्||77||
</5-77></5-76>
<5-78>
कन्दमूलफलाद्यं च तद्वद्विद्यात्तदाऽऽसुतम्|
शाण्डाकी चासुतं चान्यत्कालाम्लं रोचं लघु||78||
</5-78>
<5-79><5-80><5-81>
धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत्स्पर्शशीतलम्|
श्रमक्लमहरं रुच्यं दीपनं बस्तिशूलनुत्||79||
शस्तमास्थापने हृद्यं लघु वातकफापहम्|
एभिरेव गुणैर्युक्ते सौवीरकतुषोदके||80||
कुमिहृद्रोगगुल्मार्शः पाण्डुरोगनिबर्हणे|
ते क्रमाद्वितुषैर्विद्यात्सतुषैश्चः यवैः कृते||81||
</5-81></5-80></5-79>
<5-82><5-83>
मूत्रं गोऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवम्|
पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु||82||
कृमिशोफोदरानाह-शूलपाण्डुकफानिलान्|
गुल्मारुचिविषश्वित्र-कुष्ठार्शांसि जयेल्लघु||83||
</5-82></5-83>
<5-84>
तोय-क्षीरेक्षुतैलानां वर्गैर्मद्यस्य च क्रमात्|
इति द्रवैकदेशोऽयं यथास्थूलमुदाहृतः||84||
</5-84>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्रवद्रव्य-
विज्ञानीयो नाम पञ्चमोऽध्यायः||5||
षष्ठोऽध्यायाः
अथातोऽन्नस्वरूपविज्ञानीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<6-1><6-2><6-3><6-4>
रक्तो महान् सकलमस्तूर्णकः शकुनाहृतः|
सारामुखो दीर्घशूको रोध्रशूकः सुगन्धकः||1||
पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरसारिवौ|
काञ्चनो महिषः शूको दूषकः कुसुमाण्डकः||2||
लाङ्गला लोहबालाख्याः कर्दमाः शीतभीरुकाः|
पतङ्गास्तपनीयाश्च ये चान्ये शालयः शुभाः||3||
स्वादुपाकरसाः स्निग्धा वृष्या बद्धाल्पवर्चसः|
कषायानुरसाः पथ्या लघवो मूत्रला हिमाः||4||
</6-1></6-2></6-3></6-4>
<6-5>
शूकजेषु वरस्तत्र रक्तस्तृष्णात्रिदोषहा|
महांस्तस्यानु कलमस्तं चाप्यनु ततः परे||5||
</6-5>
<6-6><6-7>
यवका हायनाः पांसु-बाष्पनैषधकादयः|
स्वादूष्णा गुरवः स्निग्धाः पाकेऽम्लाः श्लेष्मपित्तलाः||6||
सृष्टमूत्रपुरीषाश्च पूर्वं पूर्वं च निन्दिताः|
स्निग्धो ग्राही लघुः स्वादुस्रिदोषघ्नः स्थिरो हिमः||7||
</6-7></6-6>
<6-8>
षष्टिको व्रीहिषु श्रेष्ठो गौरश्चाऽसितगौरतः|
ततः क्रमान्महाव्रीहि-कृष्णव्रीहि-जतूमुखाः||8||
</6-8>
<6-9><6-10>
कुक्कुटाण्डकपालाख्य-पारावतक-शूकराः|
वरकोद्दालकोज्ज्वाल-चीनशारददर्दुराः||9||
गन्धनाः कुरुविन्दाश्च गुणैरल्पान्तराः स्मृताः|
स्वादुरम्लविपाकोऽन्यो व्रीहिः पित्तकरोगुरुः||10||
</6-10></6-9>
<6-11>
बहुमूत्रपुरीषोष्मा, त्रिदोषस्त्वेव पाटलः|
कङ्गुकोद्रवनीवार-श्यामाकादि हिमं लघु||11||
</6-11>
<6-12>
तृणधान्यं पवनकृल्लेखनं कफपित्तहृत्|
भग्नसन्धानकृत्तत्र प्रियङ्गुर्बृहणी गुरुः||12||
</6-12>
<6-13>
कोरदूषः परं ग्राही स्पर्शशीतो विषापहः|
रूक्षः शीतो गुरुः स्वादुः सरो विड्वातकृद्यवः||13||
</6-13>
<6-14>
वृष्यः स्थैर्यकरो मूत्रमेदः पित्तकफान् जयेत्|
पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान्||14||
</6-14>
<6-15>
न्यूनो यवादनुयवः रूक्षोष्णो वंशजो यवः|
वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा||15||
</6-15>
<6-16>
सन्धानकारी मधुरो गोधूमः स्थैर्यकृत्सरः|
पथ्या नन्दीमुखी शीता कषायमधुरा लघुः||16||
</6-16>
<6-17><6-18>
मुद्गाढकीमसूरादि शिम्बीधान्यं विबन्धकृत्|
कषायं स्वादु सङ्ग्राहि कटुपाकं हिमं लघु||17||
मेद श्लेष्मास्रपित्तेषु हितं लेपोपसेकयोः|
वरोऽत्र मुद्गोऽल्पबलः, कालयस्त्वतिवातलः||18||
</6-18></6-17>
<6-19>
राजमाषोऽनिलकरो रूक्षो बहुशकृद्गुरुः|
उष्णाः कुलत्थाःपाकेष्ऽअम्लाः शुक्राश्मश्वासपीनसान्||19||
</6-19>
<6-20>
कासार्शः कफवातांश्च घ्नन्ति पित्तास्रदाः परम्|
निष्पावो वातपित्तास्र-स्तन्यमूत्रकरो गुरुः||20||
</6-20>
<6-21>
सरो विदाही दृक्_शुक्र-कफशोफविषापहः|
माषः स्निग्धो बलश्लेष्म-मलपित्तकरः सरः||21||
</6-21>
<6-22>
गुरूष्णोऽनिलहा स्वादुः शुक्रवृद्धिविरेककृत्|
फलानि माषवद्विद्यात् काकाण्डोलात्मगुप्तयोः||22||
</6-22>
<6-23>
उष्णस्त्वच्यो हिमः स्पर्शे केश्यो बल्यस्तिलो गुरुः|
अल्पमूत्रः कटुः पाके मेधाऽग्निकफपित्तकृत्||23|
</6-23>
<6-24>
स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः|
दृक्_शुक्रहृत्कटुः पाके तद्वद्बीजं कुसुम्भजम्||24||
</6-24>
<6-25>
माषोऽत्र सर्वेष्ववरो यवकः शूकजेषु च|
नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम्||25||
</6-25>
<6-26>
शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम्|
मण्डपेयाविलेपीनामोदनस्य च लाघवम्||26||
</6-26>
<6-27><6-28>
यथापूर्वं शिवस्तत्र मण्डो वातानुलोमनः|
तृड्_ग्लानिदोषशेषघ्नः पाचनो धातुसाम्यकृत्||27||
स्रोतोमार्दवकृत्स्वेदी सन्धुक्षयति चानलम्|
क्षुत्तृष्णाग्लामनिदौर्बल्य-कुक्षिरोगज्वरापहा||28||
</6-28></6-27>
<6-29>
मलानुलोमनी पथ्या पेया दीपनपाचनी|
विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता||29||
</6-29>
<6-30>
व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनाम्|
सुधौतः प्रस्रुतः स्विन्नोऽत्यक्तोष्मा चौदनो लघुः||30||
</6-30>
<6-31>
यश्चाग्नेयौषधक्वाथ-साधितो भृष्टतण्डुलः|
विपरीतो गुरुः क्षीरमांसाद्यैर्यश्च साधितः||31||
</6-31>
<6-32>
इति द्रव्यक्रियायोग-मानाद्यैः सर्वमादिशेत्|
बृंहणः प्रीणनो वृष्यश्चक्षुष्यो व्रणहा रसः||32||
</6-32>
<6-33><6-34>
मौद्गस्तु पथ्यः संशुद्ध व्रणकण्ठाक्षिरोगिणाम्|
वातानुलोमी कौलतोथो गुल्मतूनीप्रतूनिजित्||33||
तिलपिण्याकविकृतिः शुष्कशाकं निरूढकम्|
शाण्डाकीवटकं दृग्घ्नं दोषलं ग्लपनं गुरु||34||
<6/-33></6-34>
<6-35>
रसाला बृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा|
श्रुमक्षुत्तृट्_क्लमहरं पानकं प्रीणनं गुरु||35||
</6-35>
<6-36>
विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणं च तत्|
लाजास्तृट्_छर्द्यतीसार-मेहमेदः कफच्छिदः||36||
</6-36>
<6-37>
कासपित्तोपशमना दीपना लघवो हिमाः|
पृथुका गुरवो बल्याः कफविष्टम्भकारिणः||37||
</6-37>
<6-38>
धाना विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः|
सक्तवो लघवः क्षुत्तृट्_श्रमनेत्रामयव्रणान्||38||
</6-38>
<6-39><6-40>
घ्नन्ति सन्तर्पणाः पानात्सद्य एव बलप्रदाः|
नोदकान्तरिताङ्ग द्विर्न निशायां न केवलान्||39||
न भुक्त्वा न द्विजैश्छित्त्वा सक्तूनद्यान्न वा बहून्|
पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः||40||
</6-40></6-39>
<6-41>
वेसवारो गुरुः स्निग्धो बलोपचयवर्धनः|
मुद्गादिजासतु गुरवो यथाद्रव्यगुणानुगाः||41||
</6-41>
<6-42>
कुकूलकर्परभ्राष्ट्रकन्द्वङ्गारविपाचितान्|
एकयोनींल्लघून्विद्यादपूपानुत्तरोत्तरम्||42||
हरिणैणकुरङ्गर्क्षगोकर्णमृगमातृकाः|
शशशम्बरचारुष्कशरभाद्या मृगाः स्मृताः||43||
</6-42>
<6-44><6-45><6-46>
लाववार्तीकवार्तीररक्तवर्त्मककुक्कुभाः|
कपिञ्जलोपचक्राख्य-चकोरकुरुबाहवः||44||
वर्तको वर्तिका चैव तित्तिरः क्रकरः शिखी|
ताम्रचूडाख्यबकर-गोनर्दगिरिवर्तिकाः||45||
तथा शारपदेन्द्राभवरटाद्याश्च विष्किराः|
जीवञ्जीवकदात्यूह-भृङ्गाह्वशुकसारिकाः||46||
</6-46></6-45></6-44>
<6-47>
लट्वा-कोकिल-हारीत-कपोतचटकादयः|
प्रतुदाः भेकगोधाहि-श्वाविदाऽऽद्या विलेशयाः||47||
</6-47>
<6-48>
गोखराश्वतरोष्ट्राश्व-द्वीपिसिंहर्क्षवानराः|
मार्जारमूषकव्याघ्र-वृकबभ्रुतरक्षवः||48||
लोपाक-जम्बुक-श्येन-चाष-वान्ताद-वायसाः|
शशघ्नीभासकुरर-गृध्रोलूककुलिङ्गकाः||49||
धूमिका मधुहा चेति प्रसहा मृगपक्षिणः|
वराहमहिषन्यङ्क-रुरुरोहितवारणाः||50||
</6-48>
<6-51>
सृमरश्चमरः खड्गो गवयश्च महामृगाः|
हंससारसकादम्बबककारण्डवप्लवाः||51||
</6-51>
<6-52>
बलाकोत्क्रोशचक्रह्व-मद्गुक्रौञ्चादयोऽप्चराः|
मत्स्या रोहितपाठीन-कूर्मकुम्भीरकर्कटाः||42||
</6-52>
<6-53><6-54>
शुक्तिशङ्खोड्रशम्बूक-शफरीवर्मिचन्द्रिकाः|
चुलूकीनक्रमकरशिशुमारतिमिङ्गिलाः||53||
(मृग्यं वैष्किरिकं किञ्च प्रातुदं च बिलेशयम्|
प्रासहं च महामृग्यमप्_चरं मात्स्यमष्टधा||1||)
राजीचिलिचिमाद्याश्च मांसमित्याहुरष्टधा|
योनिष्वजावी व्यामिश्र-गोचरत्वादनिश्चिते||54||
</6-54></6-53>
<6-55>
आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ|
तत्र बद्धमलाः शीता लघवो जाङ्गला हिताः||55||
</6-55>
<6-56>
पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे|
दीपनः कटुकः पाके ग्राही रूक्षो हिमः शशः||56||
</6-56>
<6-57><6-58>
ईषदुष्णगुरुस्निग्धा बृंहणा वर्तकादयः|
तित्तिरिस्तेष्वपि वरो मेधाग्निबलशुक्रकृत्||57||
ग्राही वर्ण्योऽनिलोद्रिक्तसन्निपातहरः परम्|
नातिपथ्यः शिखि पथ्यः श्रोत्रस्वरवयोदृशाम्||58||
</6-58></6-57>
<6-59>
तद्वच्च कुक्कुटो वृष्यः ग्राम्यस्तु श्लेष्मलो गुरूः|
मेधाऽनलकरा हृद्याः क्रकराः सोपचक्रकाः||59||
</6-59>
<6-60>
गुरुः सलवणः काणकपोतः सर्वदोषकृत्|
चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः परम्||60||
</6-60>
<6-61>
गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम्|
मूत्रशुक्रकृतो बल्या वातघ्नाः कफपित्तलाः||61||
</6-61>
<6-62><6-63>
शीता महामृगास्तेषु, क्रव्यादप्रसहाः पुनः|
लवणानुरसाः पाके कटुका मांसवर्धनाः||62||
जीर्णाशीग्रहणीदोष-शोषार्तानां परं हिताः|
नातिशीतगुरुस्निग्धं मांसमाजमदोषलम्||63||
</6-63></6-62>
<6-64>
शरीरधातुसामान्यादनभिष्यन्दि र्बृंहणम्|
विपरीतमतो ज्ञेयमाविकं बृंहणं तु तत्||64||
</6-64>
<6-65>
शुष्ककासश्रमात्यग्निविषमज्वरपीनसान्|
कार्श्यं केवलवातांश्च गोमांसं सन्नियच्छति||65||
</6-65>
<6-66>
उष्णो गरीयान्महिषः स्वप्नदार्ढ्यबृहत्त्वकृत्|
तद्वद्वराहः श्रमहा रुचिशुक्रबलप्रदः||66||
</6-66>
<6-67>
मत्स्याः परं कफकराः चिलिचीमस्रिदोषकृत्|
लावरोहितगोधैणाः स्वे स्वे वर्गे वराः परम्||67||
</6-67>
<6-68>
मांसं सद्योहतं शुद्धं वयःस्थं च भजेत् त्यजेत्|
मृतं कृशं भृशं मेद्यं व्याधिवारिविषैर्हतम्||68||
</6-68>
<6-69><6-70><6-71>
पुंस्त्रियोः पूर्वपश्चार्धे गुरुणी, गर्भीणी गुरुः|
लघुर्योषिच्चतुष्पात्सु, विहङ्गेषु पुनः पुमान्||69||
शिरः स्कन्धोरुपृष्ठस्य कट्याः सक्थ्नोश्च गौरवम्|
तथाऽऽमपक्वाशययोर्यथापूर्वं विनिर्दिशेत्||70||
शोणितप्रभृतीनां च धातूनामुत्तरोत्तरम्|
मांसाद्गरीयो वृषण-मेढ्र-वृक्_क-यकृद्गुदम्||71||
</6-71></6-70></6-69>
<6-72>
शाकं पाठाशठीसूषा-सुनिषण्णसतीनजम्|
त्रिदोषघ्नं लघु ग्राहि सराजक्षव-वास्तुकम्||72||
</6-72>
<6-73>
सुनिषण्णोऽग्निकृद् वृष्यस्तेषु राजक्षवः परम्|
ग्रहण्यर्शोविकारघ्नः वर्चोभेदि तु वास्तुकम्||73||
</6-73>
<6-74>
हन्ति दोषत्रयं कुष्ठं वृष्या सोष्णा रसायनी|
काकमाची सरा स्वर्या चाङ्गेर्यम्लाऽग्निदीपनी||74||
</6-74>
<6-75>
ग्रहण्यर्शोऽनिलश्लेष्म-हितोष्ण ग्राहिणी लघुः|
पटोलसप्तलारिष्ट-शार्ङ्गेष्टावल्गुजाऽमृताः||75||
</6-75
<6-76><6-77><6-78>
वेत्राग्रबृहती-वासा कुन्तलीतिलपर्णिकाः|
मण्डूकपर्णीकर्कोट-कारवेल्लक-पर्पटाः||76||
नाडीकलायं गोजिह्वा वार्ताकं वनतिक्तकम्|
करीरं कुलकं नन्दी कुचैला शकुलादनी||77||
कठिल्लं केम्बुकं शीतं सकोशातक-कर्कशम्|
तिक्तं पाके कटु ग्राहि वातलं कफपित्तजित्||78||
</6-78></6-77></6-76>
<6-79>
हृद्यं पटोलं कृमिनुत्स्वादुपाकं रुचिप्रदम्|
पित्तलं दीपनं भेदि वातघ्नं बृहतीद्वयम्||79||
</6-79>
<6-80>
वृषं तु वमि-कासघ्नं रक्तपित्तहरं परम्|
कारवेल्लं सकटुकं दीपनं कफजित्परम्||80||
</6-80>
<6-81>
वार्ताकं कटु तिक्तोष्णं मधुरं कफवातजित्|
सक्षारमग्निजननं हृद्यं रुच्यमपित्तलम्||81||
</6-81>
<6-82>
करीरमाध्मानकरं कषायं स्वादु तिक्तकम्|
कोशातकावल्गुजकौ भेदिनावग्निदीपनौ||82||
</6-82>
<6-83>
तण्डुलीयो हिमो रूक्षः स्वादुपाकरसो लघुः|
मदपित्तविषास्रघ्नः मुञ्जातं वातपित्तजित्||83||
</6-83>
<6-84>
स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्रकृत्परम्|
गुर्वी सरा तु पालङ्क्या मदघ्नी चाप्युपोदका||84||
</6-84>
<6-85>
पालङ्क्यावत्स्मृतश्चञ्चुः स तु सङ्ग्रहणात्मकः|
विदारी वातपित्तघ्नी मूत्रला स्वादुशीतला||85||
</6-85>
<6-86>
जीवनी बृंहणी कण्ठ्या गुर्वी वृष्या रसायनम्|
चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा||86||
</6-86>
<6-87><6-88>
कूष्माण्डतुम्बकालिङ्ग-कर्कार्वैर्वारुतिण्डिशम्|
तथा त्रपुसचीनाक-चिर्भटं कफवातकृत्||87||
भेदि विष्टम्भ्यभिष्यन्दि स्वादुपाकरसं गुरु|
वल्लीफलानां प्रवरं कूष्माण्डं वातपित्तजित्||88||
</6-88></6-87>
<6-89>
बस्तिशुद्धिकरं वृष्यम् त्रपुसं त्वतिमूत्रम्|
तुम्बं रूक्षतरं ग्राहि कालिङ्गैर्वारुचिर्भटम्||89||
</6-89>
<6-90>
बालं पित्तहरं शीतं विद्यात्पक्वमतोऽन्यथा|
शीर्णवृन्तं तु सक्षारं पित्तलं कफवातजित्||90||
</6-90>
<6-91>
रोचनं दीपनं हृद्यचमष्ठीलाऽऽनाहनुल्लघु|
मृणाल-बिस-शालूक-कुमुदोत्पलकन्दकम्||91||
</6-91>
<6-92>
नन्दीमाषककेलूट-शृङ्गाटक-कशेरुकम्|
क्रौञ्चादनं कलोड्यं च रूक्षं ग्राहि हिमं गुरु||92||
</6-92>
<6-93><6-94><6-95><6-96>
कलम्बनालिकामार्ष-कुटिञ्जरकुतुम्बकम्|
चिल्ली लट्वाक लोणीका कुरूटक गवेधुकम्||93||
जीवन्तझुञ्झ्वेडगजयवशाकसुवर्चलाः|
आलुकानि च सर्वाणि तथा सूप्यानि लक्ष्मणम्||94||
स्वादु रूक्षं सलवणं वातश्लेष्मकरं गुरु|
शीतलं सृष्टविण्मूत्रं प्रायो विष्टभ्य जीर्यति||95||
स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषलम्|
लघुपत्रा तु या चिल्ली सा वास्तुकसमा मता||96||
</6-93></6-94></6-95></6-96>
<6-97>
तर्कारीवरणं स्वादु सतिक्तं कफवातजित्|
वर्षाभ्वौ कालशाकं च सक्षारं कटुतिक्तकम्||97||
</6-97>
<6-98>
दीपनं भेदनं हन्ति गरशोफकफानिलान्|
दीपनाः कफवातघ्ना श्चिरबिल्वाङ्कुराः सराः||98||
</6-98>
<6-99>
शतावर्यङ्कुरास्तिक्ता वृष्या दोषत्रयापहाः|
रूक्षो वंशकरीरस्तु विदाही वातपित्तलः||99||
</6-99>
<6-100>
पत्तूरो दीपनस्तिक्तः प्लीहार्शः कफवातजित्|
कृमिकासकफोत्क्लेदान् कासमर्दो जयोत्सरः||100||
</6-100>
<6-101>
रूक्षोष्णमम्लं कौसुम्भं गुरु पित्तकरं सरम्|
गुरूष्णं सार्षपं बद्धविण्मूत्रं सर्वदोषकृत्||101||
</6-101>
<6-102><6-103>
यद् बालमव्यक्तरसं किञ्चित्क्षारं सतिक्तकम्|
तन्मूलकं दोषहरं लघु सोष्णं नियच्छति||102||
गुल्मकासक्षयश्वास-व्रणनेत्रगलामयान्|
ज्वराग्निसादोदावर्त-पीनसांश्च महत्पुनः||103||
</6-103></6-102>
<6-104>
रसे पाके च कटुकमुष्णवीर्यं त्रिदोषकृत्|
गुर्वभिष्यन्दि च स्निग्धसिद्धं तदपि वातजित्||104||
</6-104>
<6-105>
वातश्लेष्महरं शुष्कं सर्वम् आमं तु दोषलम्|
कटूष्णो वातकफहा पिण्डालुः पित्तवर्धनः||105||
</6-105>
<6-106><6-107>
कुठेरशिग्रुसुरस-सुमुखासुरिभूस्तृणम्|
फणिज्जार्जकजम्बीर-प्रभृति ग्राहि शालनम्||106||
विदाहि कटु रूक्षोष्णं हृद्यं दीपनरोचनम्|
दृक्_शुक्रक्रिमिहृत्तीक्ष्णं दोषोत्क्लेशकरं लघु||107||
</6-107></6-106>
<6-108>
हिध्माकासविषश्वास-पार्श्वरुक्पूतिगन्धहा|
सुरसः सुमुखो नातिविदाही गरशोफहा||108||
</6-108>
<6-109>
आर्द्रिका तिक्तमधुरा मूत्रला न च पित्तकृत्|
लशुनो भृशतीक्ष्णोष्णः कटुपाकरसः सरः||109||
</6-109>
<6-110><6-111>
हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो रोचनदीपनः|
भग्नसन्धानकृद्बल्यो रक्तपित्तप्रदूषणः||110||
किलासकुष्टगुल्माऽर्शो-मेहक्रिमिकफानिलान्|
सहिध्मापीनसश्वास-कासान् हन्त्यस्रपित्तकृत्||111||
</6-111></6-110>
<6-112>
पलाण्डुस्तद्गुणन्यूनः श्लेष्मलो नातिपित्तलः|
कफवातार्शसां पथ्यः स्वेदेऽभ्यवहृतो तथा||112||
</6-112>
<6-113>
तीक्ष्णो गृञ्जनको ग्रीही पित्तिनां हितकृन्न सः|
दीपनः सूरणो रुच्यः कफघ्नो विशदो लघुः||113||
</6-113>
<6-114>
विशेषादर्शसां पथ्यः भूकन्दस्त्वतिदोषलः|
पत्रे पुष्पे फले नाले कन्दे च गुरुता क्रमात्||114||
</6-114>
<6-115>
वरा शाकेषु जीवन्ती सार्षपं त्ववरं परम्|
द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्टमूत्रविट्||115||
</6-115>
<6-116><6-117>
स्वादुपाकरसा स्निग्ध सकषाया हिमा गुरुः|
निहन्त्यनिलपित्तास्र-तिक्तास्यत्वमदात्ययान्||116||
तृष्णाकासश्रमश्वास-स्वरभेदक्षतक्षयान्|
उद्रिक्तपित्ताञ्जयति त्रीन् दोषान्स्वादु दाडिमम्||117||
</6-117></6-116>
<6-118>
पित्ताऽविरोधि नात्युष्णमम्लं वातकफापहम्|
सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचनदीपनम्||118||
</6-118>
<6-119><6-120><6-121><6-122>
मोच-खर्जूर-पनस-नारिकेल-परूषकम्|
आम्रात-ताल-काश्मर्य-राजादनमधूकजम्||119||
सौवीरबदराङ्कोल्ल-फल्गुश्लेष्मातकोद्भवम्|
वातामाभिषुकाक्षोड-मुकूलकनिकोचकम्||120||
उरुमाणं प्रियालं च बृंहणं गुरु शीतलम्|
दाहक्षतक्षयहरं रक्तपित्तप्रसादनम्||121||
स्वादुपकरसं स्निग्धं विष्टम्भि कफशुक्रकृत्|
फलं तु पित्तलं तालं सरं काश्मर्यजं हिमम्||122||
</6-122></6-121></6-120></6-119>
<6-123><6-124><6-125>
शकृन्मत्रविबन्धघ्नं केश्यं मेध्यं रसायनम्|
वातामाद्युष्णवीर्यं तु कफपित्तकरं सरम्||123||
परं वातहरं स्निग्धमनुष्णं तु प्रियालजम्|
प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः||124||
कोलमज्जा गुणैस्तद्वत्तृट्_छर्दिकासजिच्च सः|
पक्वं सुदुर्जरं बिल्वं दोषलं पूतिमारुतम्||125||
</6-125></6-124></6-123>
<6-126>
दीपनं कफवातघ्नं बालं, ग्राह्युभयं च तत्|
कपित्थमामं कण्ठघ्नं दोषलं, दोषघाति तु ||126||
</6-126>
<6-127>
पक्वं हिध्मावमथुजित्, सर्वं ग्राहि विषापदम्|
जाम्बवं गुरु विष्टम्भि शीतलं भृशवातलम्||127||
</6-127>
<6-128>
सङ्ग्राहि मूत्रशकृतोरकण्ठ्यं कफपित्तजित्|
वातपित्तास्रकृद्वालं, बद्धास्थि कफपित्तकृत्||128||
</6-128>
<6-129>
गुर्वाम्रं वातजित्पक्वं स्वाद्वम्लं कफशुक्रकृत्|
वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्महरं लघु||129||
</6-129>
<6-130>
शम्या गुरूष्णं केशघ्नं रूक्षमं पीलु तु पित्तलम्|
कफवातहरं भेदि प्लीहार्शः कृमिगुल्मनुत्||130||
</6-130>
<6-131>
सतिक्तं स्वादु यत्पीलु वात्युष्णं तत् त्रिदोषजित्|
त्वक्तिक्तकटुका स्निग्धा मातुलुङ्गस्य वातजित्||131||
</6-131>
<6-132><6-133>
बृंहणं मधुरं मांसं वातपित्तहरं गुरु|
लघु तत्केसरं कासश्वासहिध्मामदात्ययान्||132||
आस्यशोषानिलश्लेष्मविबन्धच्छर्द्यरोचकान्|
गुल्मोदरार्शः शूलानि मन्दाग्नित्वं च नाशयेत्||133||
</6-133></6-132>
<6-134>
भल्लातकस्य त्वङ्मांसं बृंहणं स्वादु शीतलम्|
तदस्थ्यग्निसमं मेध्यं कफवातहरं परम्||134||
</6-134>
<6-135>
स्वाद्वम्लं शीतमुष्णं च द्विधा पालेवतं गुरु|
रुच्यमत्यग्निशमनम् रुच्यं मधुरमारुकम्||135||
</6-135>
<6-136>
पक्वमाशु जरां याति नात्युष्णगुरुदोषलम्|
द्राक्षापरूपकं चार्द्रमम्लं पित्तकफप्रदम्||136||
</6-136>
<6-137>
गुरूष्णवीर्यं वातघ्नं सरं सकरमर्दकम्|
तथाऽम्लं कोलकर्कन्धु-लकुचाम्रातकारुकम्||137||
</6-137>
<6-138>
ऐरावतं दन्तशठं सतूदं मृगलिण्डिकम्|
नातिपित्तकरं पक्वं शुष्कं च करमर्दकम्||138||
</6-138>
<6-139>
दीपनं भेदनं शुष्कमम्लीकाकोलयोः फलम्|
तृष्णाश्रमक्लमच्छेदि लघ्विष्टं कफवातयोः||139||
</6-139>
<6-140>
फलानामवरं तत्र लकुचं सर्वदोषकृत्|
हिमानलोष्णदुर्वातव्याललालादिदूषितम्||140||
</6-140>
<6-141><6-142><6-143>
जन्तुजुष्टं जले मग्नमभूमिजमनार्तवम्|
अन्यधान्ययुतं हीनवीर्यं जीर्णतयाऽति च||141||
धान्यं त्यजेत्तथा शाकं रूक्षसिद्धमकोमलम्|
असञ्जातरसं तद्वच्छुष्कं चान्यत्र मूलकात्||142||
प्रायेण फलमप्येवं तमामं बिल्ववर्जितम्|
विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्टमलं मृदुः||143||
</6-143></6-142></6-141>
<6-144>
वातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तकृत्|
सैन्धवं तत्र सुस्वादु वृष्यं हृद्यं त्रिदोषनुत्||144||
</6-144>
<6-145>
लघ्वनुष्णं दृशः पथ्यमविदाह्यग्निदीपनम्|
लघु सौवर्चलं हृद्यं सुगन्ध्युद्गारशोधनम्||145||
</6-145>
<6-146>
कटुपाकं विबन्धघ्नं दीपनीयं रुचिप्रदम्|
ऊर्ध्वाधः कफवातानुलोमनं दीपनं बिडम्||146||
</6-146>
<6-147>
विबन्धानाहविष्टम्भशूलगौरवनाशनम्|
विपाके स्वादु सामुद्रं गुरु श्लेष्मविवर्धनम्||147||
</6-147>
<6-148>
सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्|
कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिताः||148||
</6-148>
<6-149>
रोमकं लघु, पांसूत्थं सक्षारं श्लेष्मलं गुरु|
लवणानां प्रयोगे तु सैन्धवादि प्रयोजयेत्||149||
</6-149>
<6-150>
गुल्महृद्ग्रहणीपाण्डु-प्लीहानाहगलामयान्|
श्वासार्शः कफकासांश्च शमयेद्यवशूकजः||150||
</6-150>
<6-151><6-152>
क्षारः सर्वश्च परमं तीक्ष्णोष्णः कृमिजिल्लघुः|
पित्तासृग्दूषणः पाकी छेद्य-हृद्यो विदारणः||151||
अपथ्यः कटुलावण्याच्छुक्रौजः केशचक्षुषाम्|
हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम्||152||
</6-152></6-151>
<6-153>
कटुपाकरसं रुच्यं दीपनं पाचनं लघु|
कषाया मधुरा पाके रूक्षा विलवणा लघुः||153||
</6-153>
<6-154><6-155><6-156><6-157>
दीपनी पाचनी मेध्या वयसः स्थापनी परम्|
उष्णवीर्या सराऽऽयुष्या बुद्धीन्द्रियबलप्रदा||154||
कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वारान्|
शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान्||155||
सशोषशोफातीसार-मेदमोहवमिक्रिमीन्|
श्वासकासप्रसेकार्शः प्लीहानाहगरोदरम्||156||
विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम्|
हरीतकी जयेद्व्याधींस्तांस्तांश्च कफवातजान्||157||
</6-157></6-156></6-155></6-154>
<6-158>
तद्वदामलकं शीतमम्लं पित्तकफापहम्|
कटु पाके हिमं केश्यमक्षमीषञ्च तद्गुणम्||158||
</6-158>
<6-159>
इयं रसायनवरा त्रिफलाऽक्ष्यामयापहा|
रोपणी त्वग्गदक्लेदमेदोमेहकफास्रजित्||159||
</6-159>
<6-160>
सकेसरं चतुर्जातं त्वक्पत्रैलं त्रिजातकम्|
पित्तप्रकोपि तीक्ष्णोष्णं रूक्षं रोचनदीपनम्||160||
</6-160>
<6-161>
रसे पाके च कटुकं कफघ्नं मरिचं लघु|
श्रेष्मला स्वादुशीताऽऽर्द्रा गुर्वी स्निग्धा च पिप्पली||161||
</6-161>
<6-162><6-163>
सा शुष्का विपरीताऽतः स्निग्धा वृष्या रसे कटुः|
स्वादुपाकाऽनिलश्लेष्मश्वासकासापहा सरा||162||
न तामत्युपयुञ्जीत रसायनविधिं विना|
नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत्||163||
</6-163></6-162>
<6-164>
रुच्यं लघु स्वादुपाकं स्निग्धोष्णं कफवातजित्|
तद्वदार्द्रकमेतच्च त्रयं त्रिकटुकं जयेत्||164||
</6-164>
<6-165>
स्थौल्याग्निसदनश्वास-कासश्लीपदपीनसान्|
चविका पिप्पलामूलं मरिचाल्पान्तरं गुणैः||165||
</6-165>
<6-166>
चित्रकोऽग्निसमः पाके शोफार्शः कृमिकुष्ठहा|
पञ्चकोलकमेतच्च मरिचेन विना स्मृतम्||166||
</6-166>
<6-167>
गुल्मप्लीहोदरानाहशूलघ्नं दीपनं परम्|
बिल्वकाश्मर्यतर्कारी-पाटलाटुण्टकैर्महत्||167||
</6-167>
<6-168>
जयेत्कषायतिक्तोष्णं पञ्चमूलं कफानिलौ|
ह्रस्वं बृहत्यंशुमतीद्वयगोक्षुरकैः स्मृतम्||168||
</6-168>
<6-169>
स्वादुपाकरसं नातिशीतोष्णं सर्वदोषजित्|
बलापुनर्नवैरण्ड-शूर्पपर्णीद्वयेन तु||169||
</6-169>
<6-170>
मध्यंमं कफवातघ्नं नातिपित्तकरं सरम्|
अभीरुवीराजीवन्ती-जीवकर्षभकैः स्मृतम्||170||
</6-170>
<6-171>
जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम्|
तृणाख्यं पित्तजिद्दर्भ-काशेक्षुशरशालिभिः||171||
</6-171>
<6-172>
शूक-शिम्बीज-पक्वान्न-मांस-शाक-फलौषधैः|
वर्गितैरन्नलेशोऽयमुक्तो नित्योपयोगिकः||172||
</6-172>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थानेऽन्नरू-
पविन्नानीयो नाम षष्ठोऽध्यायः|
सप्तमोऽध्यायः
अथातोऽन्नरक्षाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<7-1>
राजा राजगृहासन्ने प्राणाचर्यं निवेशयेत्|
सर्वदा स भवत्येव सर्वत्र प्रतिजागृविः||1||
</7-1>
<7-2>
अन्नपानं विषाद्रक्षेद्विशेषेण महीपतेः|
योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः||2||
</7-2>
<7-3><7-4>
ओदनो विषवान् सान्द्रो यात्यविस्राव्यतामिव|
चिरेण पच्यते पक्वो भवेत्पर्युषितोपमः||3||
मयूरकण्ठतुल्योष्मा मोहमूर्च्छाप्रसेककृत्|
हीयते वर्णगन्धाद्यैः क्लिद्यते चन्द्रिकाचितः||4||
</7-4></7-3>
<7-5><7-6>
व्यञ्जनान्याशु शुष्यन्ति ध्यामक्वाथानि तत्र च|
हीनाऽतिरिक्ता विकृता छाया दृश्येत नैव वा||5||
फेनोर्ध्वराजीसीमन्त-तन्तु-बुद्बुद-सम्भवः|
विच्छिन्नविरसा रागाः खाण्डवाः शाकमाहिषम्||6||
</7-6></7-5>
<7-7><7-8><7-9><7-10><7-11><7-12>
नीला राजी रसे, ताम्रा क्षीरे, दधनि दृश्यते|
श्यावाऽऽपीताऽसिता तक्रे, घृते पानीयसन्निभा||7||
मस्तुनि स्यात्कपोतभा,राजी कृष्णा तुषोदके|
काली मद्याम्भसोः क्षौद्रे हरित्तैलेऽरुणोपमा||8||
पाकः फलानामामानां पक्वानां परिकोथनम्|
द्रव्याणामार्द्रशुष्काणां स्यातां म्लानिविवर्णत्||9||
मृदूनां कठिनानां च भवेत्स्पर्शविपर्ययः|
माल्यस्य स्फुटिताग्रत्वं म्लानिर्गन्धान्तरोद्भव||10||
ध्याममण्डलता वस्रे, सदनं तन्तुपक्ष्मणाम्|
धातुमौक्तिककाष्ठाश्म-रत्नादिषु मलाक्तता||11||
स्नेहस्पर्शप्रभाहानिः, सप्रभत्वं तु मृण्मये|
विषदः श्यानशुष्कास्यो विलक्षो वीक्षते दिशः||12||
</7-12></7-11></7-10></7-9></7-8></7-7>
<7-13>
स्वेदवेपथुमांस्रस्तो भीतः स्खलति जृम्भते|
प्राप्यान्नं सविषं त्वग्निरेकावर्तः स्फुटत्यति||13||
</7-13>
<7-14>
शिखिकण्ठाभधूमार्चिरनर्चिर्वोग्रगन्धवान्|
म्रियन्ते मक्षिकाः प्राश्य काकः क्षामस्वरो भवेत्||14||
</7-14>
<7-15><7-16><7-17><7-18>
उत्क्रोशन्ति च दृष्ट्वैतच्छुकदात्यूहसारिकाः|
हंसः प्रस्खलति, ग्लानिर्जीवञ्जीवस्य जायते||15||
चकोरस्याऽक्षिवैराग्यं, क्रौञ्चस्य स्यान्मदोदयः|
कपोतपरभृद्दक्षचक्रवाका जहत्यसून्||16||
उद्वेगं याति मार्जारः, शकृन्मुञ्चति वानरः|
हृष्येन्मयूरस्तद्दृष्ट्या मन्दतेजो भवेद्विषम्||17||
इत्यन्नं विषवज्ज्ञात्वा त्यजेदेवं प्रयत्नतः|
यथा तेन विपद्येरन्नपि न क्षुद्रजन्तवः||18||
</7-18></7-17></7-16></7-15>
<7-19>
<7-20>
स्पृष्टे तु कण्डूदाहोष्माज्वरार्तिस्फोदसुप्तयः|
नखरोमच्युतिः शोफः, सेवाद्या विषनाशनाः||19||
शस्तास्तत्र प्रलेपाश्च सेव्य-चन्दन-पद्मकैः|
ससोमवल्कतालीस-पत्रकुष्ठामृतानतैः||20||
</7-20></7-19>
<7-21><7-22>
लाला जिह्वोष्ठयोर्जाड्यनूषा चिमिचिमायनम्|
दन्तहर्षो रसाज्ञत्वं हनुस्तम्भश्च वक्रगे||21||
सेव्याद्यैस्तत्र गणडूषाः सर्वं च विषजिद्धितम्|
आमाशयगते स्वेदमूर्छाध्मानमदभ्रमाः||22||
</7-22></7-21>
<7-23><7-24><7-25><7-26>
रोमहर्षो वमिर्दाहश्चक्षुर्हृदयरोधनम्|
बिन्दुभिश्चाऽऽचयोऽङ्गानां, पक्वाशयगते पुनः||23||
अनेकवर्णं वमति मूत्रयत्यतिसार्यते|
तन्द्रा कृशत्वं पाण्डुत्वमुदरं बलसङ्क्षयः||24||
तयोर्वान्तविरिक्तस्य हरिद्रे कटभीं गुडम्|
सिन्दुवारितनिष्पाव-बाष्पिकाशतपर्विकाः||25||
तण्डुलीयकमूलानि कुक्कुटाण्डमवल्गुजम्|
नावनाञ्जनपानेषु योजयेद्विषशान्तये||26||
</7-26></7-25></7-24></7-23>
<7-27><7-28>
विषभुक्ताय दद्याच्च शुद्धायोर्ध्वमधस्तथा|
सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम्||27||
शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्|
न सज्जते हेमपाऽऽङ्गे पद्मपत्रेऽम्बुवद्विषम्||28||
</7-28></7-27>
<7-29>
जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः|
विरुद्धमपि चाहारं विद्याद्विषगरोपमम्||29||
</7-29>
<7-30><7-31>
आनूपमामिषं माषक्षौद्रक्षीरविरूढकैः|
विरुध्यते सह बिसैर्मूलकेन गुडेन वा||30||
विशेषात्पयसा मत्स्या मत्स्येष्वपि चिलीचिमः|
विरुद्धमम्लं पयसा सह सर्वं फलं तथा||31||
</7-31></7-30>
<7-32>
तद्वत्कुलत्थवरक-कङ्गुवल्लमकुष्टकाः|
भक्षयित्वा हरितकं मूलकादि पयस्त्यजेत्||32||
</7-32><7-33><7-34><7-35><7-36>
वाराहं श्वाविधा नाऽद्याद्दध्ना पृषतकुक्कुटौ|
आममांसानि पित्तेन, माषसूपेन मूलकम्||33||
अविं कुसुम्भशाकेन, बिसैः सह विरूढकम्|
माषसूपगुडक्षीर-दध्याज्यैर्लाकुचं फलम्||34||
फलं कदल्यास्तक्रेण दध्ना तालफलेन वा|
कणोषणाभ्यां मधुना काकमाचीं गुडेन वा||35||
सिद्धां वा मत्स्यपचने पचने नागरस्य वा|
सिद्धामन्यत्र वा पात्रे कामात्तामुषितां निशाम्||36||
</7-36></7-35></7-34></7-33>
<7-37>
मत्स्यनिस्तलनस्नेहे साधिताः पिप्पलीस्त्यजेत्|
कांस्ये दशाहमुषितं सर्पिरुष्णं त्वरुष्करे||37||
</7-37>
<7-38>
भासो विरुध्यते शूल्यः कम्पिल्लस्तक्रसाधितः|
ऐकध्यं पायससुराकृशराः परिवर्जयेत्||38||
</7-38>
<7-39>
मधुसर्पिर्वसातैलपानीयानि द्विशस्रिशः|
एकत्र वा समांशानि विरुध्यन्ते परस्परम्||39||
</7-39>
<7-40><7-41>
भिन्नांशे अपि मध्वाज्ये दिव्यवार्यनुपानतः|
मधुपुष्करबीजं च, मधुमैरेयशार्करम्||40||
मन्थानुपानः क्षैरेयो, हारिद्रः कटुतैलवान्|
उपोदिकाऽतिसाराय तिलकल्केन साधिता||41||
</7-41></7-40>
<7-42>
बलाका वारुणीयुक्ता कुल्माषैश्च विरुध्यते|
भृष्टा वराहवसया सैव सद्यो निहन्त्यसून्||42||
</7-42>
<7-43>
तद्वत्तित्तिरिपत्राढ्य-गोधालावकपिञ्जलाः|
ऐरण्डेनाग्निना सिद्धास्तत्तैलेन विमूर्च्छिताः||43||
</7-43>
<7-44>
हारीतमांसं हारिद्र-शूलक-प्रोत-पाचितम्|
हरिद्रावह्निना सद्यो व्यापादयति जीवितम्||44||
</7-44>
<7-45>
भस्मपांशुपरिघ्वस्तं तदेव च समाक्षिकम्|
यत्किञ्चिद्दोषमुत्क्लेश्य न हरेत्तत्समासतः||45||
</7-45>
<7-46>
विरुद्धं शुद्धिरत्रेष्ठ शमो वा तद्विरोधिभिः|
द्रव्यैस्तैरेव वा पूर्वं शरीरस्याभिसंस्कृतिः||46||
</7-46>
<7-47>
व्यायामस्निग्धिदीप्ताग्नि-वयष्Hस्थबलशालिनाम्|
विरोध्यपि न पीडायै सात्म्यमल्पं च भोजनम्||47||
</7-47>
<7-48>
पादेनापथ्यमभ्यस्तं पादपादेन वा त्यजेत्|
निषेवेत हितं तद्वदेकद्वित्र्यन्तरीकृतम्||48||
</7-48>
<7-49>
अपथ्यमपि हि त्यक्तं शीलितं पथ्यमेव वा|
सात्म्यासात्म्यविकाराय जायते सहसाऽन्यथा||49||
</7-49>
<7-50>
क्रमेणाऽपचिता दोषाः क्रमेणोपचिता गुणाः|
सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च||50||
</7-50>
<7-51>
अत्यन्तसन्निधानानां दोषाणां दूषणात्मनाम्|
अहितैर्दूषणं भूयो न विद्वान् कर्तुमर्हति||51||
</7-51>
<7-52>
आहारशयनाऽब्रह्मचर्यैर्युक्त्या प्रयोजितः|
शरीरं धार्यते नित्यमागारमिव धारणैः||52||
</7-52>
<7-53>
आहारो वर्णितस्तत्र तत्र तत्र च वक्ष्यते|
निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्||53||
</7-53>
<7-54>
वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च|
अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता||54||
</7-54>
<7-55>
सुखायुषी पराकुर्यात्कालरात्रिरिवाऽपरा|
रात्रौ जागरणं रूक्षं, स्निग्धं प्रस्वपनं दिवा||55||
</7-55>
<7-56>
अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्|
ग्रीष्मे वायुचयादनरौक्ष्यरात्र्यल्पभावतः||56||
</7-56>
<7-57><7-58><7-59>
दिवास्वप्नो हितोऽन्यस्मिन् कफपित्तकरो हि सः|
मुक्त्वा तु भाष्ययानाध्व-मद्यस्रीभारकर्मभिः||57||
क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः|
वृद्धबालाऽबलक्षीण-क्षततृट्_शूलपीडितान्||58||
अजीर्णाभिहतोन्मत्तान् दिवास्वप्नोचितानपि|
धातुसाम्यं तथा ह्येषां श्लेष्मा चाङ्गानि पुष्यति||59||
</7-59></7-58></7-57>
<7-60>
बहुमेदः कफास्वप्युः स्नेहनित्याश्च नाऽहनि|
विषार्तः कण्ठरोगी च नैव जातु निशास्वपि||60||
</7-60>
<7-61>
अकालशयनान्मोह-ज्वरस्तैमित्यपीनसाः|
शिरोरुक्_शोफहृल्लास-स्रोतोरोधाग्निमन्दताः||61||
</7-61>
<7-62><7-63>
तत्रोपवासवमनस्वेदनावनमौषधम्|
योजयेदतिनिद्रायां तीक्ष्णं प्रच्छर्दनाञ्जनम्||62||
नावनं लङ्घनं चिन्तां व्यवायं शोकभीक्रुधः|
एभिरेव च निद्राया नाशः श्लेष्मातिसङ्क्षयात्||63||
</7-63></7-62>
<7-64>
निद्रानाशादङ्गमर्दशिरोगौरवजृम्भिकाः|
जाड्यग्लानिभ्रमाऽपक्ति-तन्द्रारोगाश्च वातजाष्H||64||
</7-64>
<7-65>
यथाकालमतो निद्रां रात्रौ सेवेत सात्म्यतः|
असात्म्याज्जागरादर्धं प्रातः स्वप्यादभुक्तवान्||65||
</7-65>
<7-66><7-67><7-68>
शीलयेन्मन्दनिद्रस्तु क्षीरमद्यरसान् दधि|
अभ्यङ्गोद्वर्तनस्नानमूर्धकर्णाक्षितर्पणम्||66||
कान्ताबाहुलताश्लेषो निर्वृतिः कृतकृत्यता|
मनोऽनुकूला विषयाः कामं निद्रासुखप्रदाः||67||
ब्रह्मचर्यरतेग्राम्यसुखनिष्H स्पृहचेतसः|
निद्रा सन्तोषतृप्तस्य स्वं कालं नातिवर्तते||68||
</7-68></7-67></7-66>
<7-69><7-70><7-71><7-72>
ग्राम्यधर्मे त्यजेन्नारीमनुत्तानां रजस्वलाम्|
अप्रियामप्रियाचारां दुष्टसङ्कीर्णमेहनाम्||69||
अतिस्थूलकृशां सूता गर्भिणीमन्ययोषितम्|
वर्णिनीमन्ययोनिं च गुरुजेवनृपालयम्||70||
चैत्यश्मशानाऽऽयतन-चत्वराम्बुचतुष्पथम्|
पर्वाण्यनङ्गं दिवसं शिरोहृदयताडनम्||71||
अत्याशितोऽधृतिः क्षुद्वान् दुष्Hस्थिताङ्गः पिपासितः|
बालो वृद्धोऽन्यवेगार्तस्त्यजेद्रोगी च मैथुनम्||72||
</7-72></7-71></7-70></7-69>
<7-73>
सेवेत कामतः कामं तृप्तो वाजीकृतां हिमे|
त्र्यहाद्वसन्तशरदोः पक्षाद्वर्षानिदाघयोः||73||
</7-73>
<7-74>
भ्रमक्लमोरुदौर्बल्य-बलधात्विन्द्रियक्षयाः|
अपर्वमरणं च स्यादन्यथा गच्छतः स्रियम्||74||
</7-74>
<7-75>
स्मृतिमेधयुरारोग्यपुष्टीन्द्रिययोशोबलैः|
अधिका मन्दजरसो भवन्ति स्रीषु संयताः||75||
</7-75>
<7-76>
स्नानानुलेपनहिमानिलखण्डाखाद्य-
शीताम्बुदुग्धरसयूषसुराप्रसन्नाः|
सेवेत चानु शयनं विरतौ रतस्य
तस्यैवमाशु वपुषः पुनरेति धाम||76||
</7-76>
<7-77>
श्रुतचरितसमृद्धे कर्मदक्षे दयालौ
भिषजि निरनुबन्धं देहरक्षां निवेश्य|
भवति विपुलतेजसः स्वास्थ्यकीर्तिप्रभावः
स्वकुशलफलभोगी भूमिपालश्चिरायुः||77||
</7-77>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचि-
तायामष्टाङ्गहृदयसंहितायां सूत्रस्थानेऽन्न-
रक्षा नाम सप्तमोऽध्यायः||7||
अष्टमोऽध्यायाः|
अथातो मात्राशितीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<8-1>
मात्राशी सर्वकालं स्यान्मात्रा ह्यग्नेः प्रवर्तिका|
मात्रां द्रव्याण्यपेक्षन्ते गुरूण्यपि लघून्यपि||1||
</8-1>
<8-2>
गुरूणामर्धसौहित्य लघूनां नातितृप्तता|
मात्राप्रमाणं निर्दिष्टं सुखं यावद्विजीर्यति||2||
</8-2>
<8-3>
भोजनं हीनमात्रं तु न बलोपचयौजसे|
सर्वेषां वातरोगाणां हेतुतां च प्रपद्यते||3||
</8-3>
<8-4>
अतिमात्रं पुनः सर्वानाशु दोषान् प्रकोपयेत्|
पीड्यमाना हि वाताद्या युगपत्तेन कोपिताः||4||
</8-4>
<8-5><8-6>
आमेनान्नेन दुष्टेन तदेवाऽऽविश्य कुर्वते|
विष्टम्भयन्तोऽलसकं च्यावयन्तो विषूचिकाम्||5||
अधरोत्तरमार्गाभ्यां सहसैवाजितात्मनः|
प्रयाति नोर्ध्वं नाधस्तादाहारो न च पच्यते||6||
</8-6></8-5>
<8-7>
आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः|
विविधैर्वेदनोद्भेदैर्वाय्वादिभृशकोपतः||7||
</8-7>
<8-8>
सूचीभिरिव गात्राणि विध्यतीति विषूचिका|
तत्र शूलभ्रमाऽऽऽनाहकम्पस्तम्भादयोऽनिलात्||8||
</8-8>
<8-9>
पित्ताज्ज्वारातिसारान्तर्दाहतृट्_प्रलयादयः|
कफाच्छर्द्यङ्गुरुतावाक्सङ्गष्ठीवनादयः||9||
</8-9>
<8-10><8-11><8-12>
विशेषाद्दुर्बलस्याल्पवह्नेर्वेगविधारिणः|
पीडितं मारुतेनान्नं श्लेष्मणा रुद्धमन्तरा||10|
अलसं क्षोभितं दोषैः शल्यत्वेनैव संस्थितम्|
शूलादीन् कुरुते तीव्रांश्छर्द्यतीसारवर्जितान्||11||
सोऽलसः अत्यर्थदुष्टास्तु दोषा दुष्टाऽऽम-बद्ध-खाः|
यान्तस्तिर्यक्तनुं सर्वां दण्डवत्स्तम्भयन्ति चेत्||12||
</8-12></8-11></8-10>
<8-13>
दण्डकालसकं नाम तं त्यजेदाशुकारिणम्|
विरुद्धाध्यशनाजीर्णशीलिने विषलक्षणम्||13||
</8-13>
<8-14>
आमदोषं महाघोरं वर्जयेद्विषसंज्ञकम्|
विषरूपाशुकारित्वाद्विरुद्धोपक्रमत्वतः||14||
</8-14>
<8-15><8-16>
अथाऽऽममलसीभूतं साध्यं त्वरितमुल्लिखेत्|
पीत्वा सोग्रापटुफलं वार्युष्णं योजयेत्ततः||15||
स्वेदनं फलवर्ति च मलवातानुलोमनीम्|
नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत्||16||
</8-16></8-15>
<8-17>
विसूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते|
तदहश्चोपवास्यैनं विरिक्तवदुपाचरेत्||17||
</8-17>
<8-18><8-19>
तीव्रार्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम्|
आमसन्नोऽनलो नालं पक्तुं दोषौषधाशनम्||18||
निहन्यादपि चैतेषां विभ्रमः सहसाऽऽतुरम्|
जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्धगुरूदरे||19||
</8-19></8-18>
<8-20>
दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च|
शान्तिरामविकाराणां भवति त्वपतर्पणात्||20||
</8-20>
<8-21>
त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत्|
तत्राल्पे लङ्घनं पथ्यं, मध्ये लङ्घनपाचनम्||21||
</8-21>
<8-22>
प्रभूते शोधनं, तद्धि मूलादुन्मूलयेन्मलान्|
एवमन्यानपि व्याधीन् स्वनिदानविपर्ययात्||22||
</8-22>
<8-23>
चिकित्सेदनुबन्धे तु सति हेतुविपर्ययम्|
त्यक्त्वा यथायथं वैद्यो युञ्ज्याद्व्याधिविपर्ययम्||23||
</8-23>
<8-24>
तदर्थकारि वा, पक्वे दोषे त्विद्धे च पावके|
हितमभ्यञ्जन-स्नेहपान-बस्त्यादि युक्तितः||24||
</8-24>
<8-25>
अजीर्णं च कफादामं तत्र शोफोऽक्षिगण्डयोः|
सद्योभुक्त इवोद्गारः प्रसेकोत्क्लेशगौरवम्||25||
</8-25>
<8-26>
विष्टब्दमनिलाच्छूलविबन्धाध्मानसादकृत्|
पित्ताद्विदग्धं तृण्मोहभ्रमाम्लोद्गारदाहवत्||26||
</8-26>
<8-27>
लङ्घनं कार्यमामे तु, विष्टब्धे स्वेदनं भृशम्|
विदग्धे वमनं, यद्वा यथावस्थं हितं भजेत्||27||
</8-27>
<8-28>
गरीयसो भवेल्लीनादामादेव विलम्बिका|
कफवातानुबद्धाऽऽमलिङ्गा तत्समसाधना||28||
</8-28>
<8-29><8-30>
अश्रद्धा ह्रद्व्यथा शुद्धेऽप्युद्गारे रसशेषतः|
शयीत किञ्चिदेवात्र सर्वश्चानाशितो दिवा||29||
स्वप्यादजीर्णी, सञ्जातबुभुक्षोऽद्यान्मितं लघु|
विबन्धोऽतिप्रवृत्तिर्वा ग्लानिर्मारुतमूढता||30||
</8-30></8-29>
<8-31>
अजीर्णलिङ्गं सामान्यं विष्टम्भो गौरवं भ्रमः|
न चातिमात्रमेवान्न,मामदोषाय केवलम्||31||
</8-31>
<8-32><8-33>
द्विष्ट-विष्टम्भि-दग्धाऽऽम-गुरु-रुक्ष-हिमाऽऽशुचि|
विदाहि शुष्कमत्यम्बुप्लुतं चान्नं च जीर्यति||32||
उपतप्तेन भुक्तं च शोकक्रोधक्षुदादिभिः|
मिश्रं पथ्यमपथ्यं च भुक्तं समशनं मतम्||33||
</8-33></8-32>
<8-34><8-35>
विद्याद् 'अध्यशनं' भूयो भुक्तस्योपरि भोजनम्|
अकाले बहु चाल्पं वा भुक्तं तु विषमाशनम्||34||
त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्_ सृजन्ति वा|
काले सात्म्यं शुचि हितं स्निग्धोष्मं लघु तन्मनाः||35||
</8-35></8-34>
<8-36><8-37><8-38>
षड्रसं मधुरप्रायं नातिद्रुतविलम्बितम्|
स्नातः क्षुद्वान् विविक्तस्थो धौतपादकराननः||36||
तर्पयित्वा पितृन् देवानतिथीन् बालकान् गुरून्|
प्रत्यवेक्ष्य तिरश्चोऽपि प्रतिपन्नपरिग्रहान्||37||
समीक्ष्य सम्यगात्मानमनिन्दन्नब्रुवन् द्रवम्|
इष्टमिष्टैः सहाश्नीयाच्छुचि भक्तजनाऽऽहृतम्||38||
</8-38></8-37></8-36>
<8-39>
भोजनं तृणकेशादि-जुष्टमुष्णीकृतं पुनः|
शकाऽवरान्नभूयिष्ठमत्युष्णलवणं त्यजेत्||39||
</8-39>
<8-40><8-41>
किलाटदधिकूर्चीका-क्षारशुक्ताऽऽममूलकम्|
कृशशुष्कवराहावि-गोमत्स्यमहिषामिषम्||40||
माषनिष्पावशालूक-बिसपिष्टविरूढकम्|
शुष्कशाकानि यवकान् फाणितं च न शीलयेत्||41||
</8-41></8-40>
<8-42><8-43>
शीलयेच्छालिगोधूम-यवषष्टिकजाङ्गलम्|
पथ्यामलकमृद्वीकापटोलीमुद्गशर्कराः||42||
घृतदिव्योदकक्षीर-क्षौद्रदाडिमसैन्धवम्|
त्रिफलां मधुसर्पिर्भ्यां निशि नेत्रबलाय च||43||
</8-43></8-42>
<8-44>
स्वास्थ्यानुवृत्तिकृद्यच्च रोगोच्छेदकरं च तत्|
बिसेक्षुमोचचोचाऽऽम्र-मोदकोत्कारिकादिकम्||44||
</8-44>
<8-45><8-46>
अद्याद्द्रव्यं गुरु स्निग्धं स्वादु मन्दं स्थिरं पुरः|
विपरीतमतश्चान्ते मध्येऽम्ललवणोत्कटम्||45||
अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत्|
आश्रयं पवनादीनां चतुर्थमवशेषयेत्||46||
</8-46></8-45>
<8-47>
अनुपानं हिमं वारि यवगोधूमयोर्हितम्||
दध्नि मध्ये विषे क्षौद्रे, कोष्णं पिष्टमयेषु तु||47||
</8-47>
<8-48><8-49><8-50>
शाकमुद्गादिविकृतौ मस्तुतक्राम्लकाञ्जिकम्|
सुरा कृशानां पुष्ट्यर्थं, स्थूलानां तु मधूदकम्||48||
शोषे मांसरसो, मद्यं मांसे स्वल्पे च पावके|
व्याध्यौषदाध्वभाष्यस्री-लङ्घनातपकर्मभिः||49||
क्षीणे वृद्धे च बाले च पयः पथ्यं यथाऽमृतम्|
विपरीतं यदन्नस्य गुणैः स्यादविरोधि च||50||
</8-50></8-49></8-48>
<8-51>
अनुपानं समासेन, सर्वदा तत्प्रशस्यते|
अनुपानं करोत्यूर्जां तृप्तिं व्याप्तिं दृढाङ्गताम्||51||
</8-51>
<8-52>
अन्नसङ्घातशैथिल्यविक्लित्तिजरणानि च|
नोर्ध्वजत्रुगद-श्वास-कासोरःक्षतपीनसे||52||
</8-52>
<8-53>
गीतभाष्यप्रसङ्गे च स्वरभेदे च तद्धितम्|
प्रक्लिन्नदेहमेहाक्षि-गलरोगव्रणातुराः||53||
</8-53>
<8-54>
पानं त्यजेयुः सर्वश्च भाष्याध्वशयनं त्यजेत्|
पीत्वा,भक्त्वाऽऽतपं वह्निं यानं प्लवनवाहनम्||54||
</8-54>
<8-55>
प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे
विशुद्धे चोद्गारे क्षुदुपगमने वातोऽनुसरति|
तथाऽग्नावुद्रिक्ते विशदकरणे देहे च सुलघौ
प्रयुञ्जीताहारं विधिनियमितं, कालः स हि मतः||55||
</8-55>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने मात्राशि-
तीयो नाम अष्टमोऽध्यायः||8||
नवमोऽध्यायः|
अथातो द्रव्यादिविज्ञानीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<9-1>
द्रव्यमेव रसादीनां श्रेष्ठं, ते हि तदाश्रयाः|
पञ्चभूतात्मकं तत्तु क्ष्मामधिष्ठाय जायते||1||
</9-1>
<9-2>
अम्बुयोन्यग्निपवन-नभसां समवायतः|
तन्निर्वृत्तिर्विशेषश्च व्यपदेशस्तु भूयसा||2||
</9-2>
<9-3>
तस्मान्नैकरसं द्रव्यं भूतसङ्घातसम्भवात्|
नैकदोषास्ततो रोगास्तत्र व्यक्तो रसः स्मृतः||3||
</9-3>
<9-4>
अव्यक्तोऽनुरसः किञ्चिदन्ते व्यक्तोऽपि चेष्यते|
गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये||4||
</9-4>
<9-5>
रसेषु व्यपदिश्यन्ते साहचर्योपचारतः|
तत्र द्रव्यं गुरुस्थूलस्थिरगन्धगुणोल्बणम्||5||
</9-5>
<9-6>
पार्थिवं गौरवस्थैर्यसङ्घातोपचयावहम्|
द्रवशीतगुरुस्निग्धमन्दसान्द्ररसोल्बणम्||6||
</9-6>
<9-7>
आप्यं स्नेहनविष्यन्दक्लेदप्रह्लादबन्धकृत्|
रूक्षतीक्ष्णोष्णविशदसूक्ष्मरूपगुणोल्बणम्||7||
</9-7>
<9-8>
आग्नेयं दाहभावर्णप्रकाशपवनात्मकम्|
वायव्यं रूक्षविशदलघुस्पर्शगुणोल्बणम्||8||
</9-8>
<9-9>
रोक्ष्यलाघववैशद्यविचारग्लानिकारकम्|
नाभसं सूक्ष्मविशदलघुशब्दगणोल्बणम्||9||
</9-9>
<9-10>
सौषिर्यलाघवकरं जगत्येवमनौषधम्|
न किञ्चिद्विद्यते द्रव्यं वशान्नानार्थयोगयोः||10||
</9-10>
<9-11>
द्रव्यमूर्ध्वगमं तत्र प्रायोऽग्निपवनोत्कटम्|
अधोगामि च भूयिष्ठं भूमितोयगुणाधिकम्||11||
</9-11>
<9-12>
इति द्रव्यं रसान् भेदैरुत्तरत्रोपदेक्ष्यते|
वीर्यं पुनर्वदन्त्येके गुरु स्निग्धं हिमं मृदु||12||
</9-12>
<9-13>
लघु रूक्षोष्णतीक्ष्णं च तदेवं मतमष्टधा|
चरकस्त्वाह वीर्यं तत् क्रियते येन या क्रिया||13||
</9-13>
<9-14>
नावीर्यं कुरुते किञ्चित्सर्वां वीर्यकृता हि सा|
गुर्वादिष्वेव वीर्याख्या तेनान्वर्थेति वर्ण्यते||14||
</9-14>
<9-15>
समग्रगुणसारेषु शक्त्युत्कर्षविवर्तिषु|
व्यवहाराय मुख्यत्वाद्बह्वग्रग्रहणादपि||15||
</9-15>
<9-16>
अतश्च विपरीतत्वात्सम्भवत्यपि नैव सा|
विवक्ष्यते रसाद्येषु, वीर्यं गुर्वादयो ह्यतः||16||
</9-16>
<9-17>
उष्णं शीतं द्विधैवाऽन्ये वीर्यमाचक्षतेऽपि च |
नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ||17||
</9-17>
<9-18>
व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्|
तत्रोष्णं भ्रमतृड्_ग्लानि-स्वेददाहाशुपाकिताः||18||
</9-18>
<9-19>
शमं च वातकफयोः करोति, शिशिरं पुनः|
ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः||19||
</9-19>
<9-20>
जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्|
रसानां परिणामान्ते स विपाक इति स्मृतः||20||
</9-20>
<9-21>
स्वादुः पटुश्च मधुरमम्लोऽम्लं पच्यते रसः|
तिक्तोषणकषायाणां विपाकः प्रायशः कटुः||21||
</9-21>
<9-22><9-23>
रसेरसौ तुल्यफलस्तत्र द्रव्यं शुभाशुभम्|
किञ्चिद्रसेन कुरुते कर्म पाकेन चाऽपरम||22||
गुणान्तरेण वीर्येण प्रभावेणैव किञ्चिन|
यद्यद्द्रव्ये रसादीनां बलवत्त्वेन वर्तते||23||
</9-23></9-22>
<9-24>
अभिभूयेतरांस्तत्तत्कारणत्वं प्रपद्यते|
विरुद्धगुणसंयोगो भूयसाऽल्पं हि जीयते||24||
</9-24>
<9-25>
रसं विपाकस्तौ वीर्यं प्रभावस्तान्व्यपोहति|
बलसाम्ये रसादीनामिति नैसर्गिकं बलम्||25||
</9-25>
<9-26>
रसादिसाम्ये यत् कर्म विशिष्टं तत् प्रभावजम्|
दन्ती रसाद्यैस्तुल्याऽपि चित्रकस्य विरेचनी||26||
</9-26>
<9-27>
मधुकस्य च मृद्वीका, घृतं क्षीरस्य दीपनम्|
इति सामान्यतः कर्म द्रव्यादीनां, पुनश्च तत्||27||
</9-27>
<9-28>
विचित्रप्रत्ययारब्ध-द्रव्यभेदेन भिद्यते|
स्वादुर्गुरुश्च गोधूमो वातजित्,वातकृतद्यवः||28||
</9-28>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्रव्यादि-
विज्ञानीयो नाम नवमोऽध्यायः||9||
02दशमोऽध्यायः
अथातो रसभेदीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<10-1>
क्ष्माम्भोऽग्निक्ष्माम्बुतेजः ख-वाय्वग्न्यनिलोगेऽनिलैः|
द्वयोल्बणैः क्रमाद्भूतैर्मधुरादिरसौद्भवः||1||
</10-1>
<10-2><10-3>
तेषां विद्याद्रसं स्वादुं यो वक्रमनुलिम्पति|
आस्वाद्यमानो देहस्य ह्लादनोऽक्षप्रसादनः||2||
प्रियः पिपीलिकादीनाम्,अम्लः क्षालयते मुखम्|
हर्षणो रोमदन्तानामक्षिभ्रुवनिकोचनः||3||
</10-3></10-2>
<10-4>
लवणः स्यन्दयत्यास्यं कपोलगलदाहकृत्|
तिक्तोविशदयत्यास्यं रसनं प्रतिहन्ति च||4||
</10-4>
<10-5>
उद्वेजयति जिह्वाग्रं कुर्वंश्चिमिचिमां कटुः|
स्रावयत्यक्षिनासास्यं कपोलौ दहतीव च||5||
</10-5>
<10-6>
कषायो जडयेज्जिह्वां कण्ठस्रोतोविबन्धकृत्|
रसानामिति रूपाणि कर्माणि मधुरो रसः||
</10-6>
<10-7><10-8><10-9>
आजन्मसात्म्यात्कुरुते धातूनां प्रबलं बलम्|
बाल-वृद्ध-क्षतक्षीण-वर्णकेशेन्द्रियौजसाम्||7||
प्रशस्तो बृंहणः कण्ठ्यः स्तन्यसन्धानकृद्गुरुः|
आयुष्यो जीवनः स्निग्धः पित्तानिलविषापहः||8||
कुरुतेऽत्युपयोगेन स मेदः श्लेष्मजान् गदान्|
स्थौल्याग्निसादसन्न्यास-मेहगण्जार्बुदादिकान्||9||
</10-9></10-8></10-7>
<10-10><10-11><10-12>
अम्लोऽग्निदीप्तिकृत्स्निग्धो हृद्यः पाचनरोचनः|
उष्णवीर्यो हिमस्पर्शः प्रीणनः क्लेदनो लघुः||10||
करोति कफपितास्रं मूढवातानुलोमनः|
सोऽत्यभ्यस्तस्तनोः कुर्याच्छैथिल्यं तिमिरं भ्रमम्||11||
कण्डुपाण्डुत्ववीसर्प-शोफविस्फोटतृड्ज्वरान्|
लवणः स्तम्भसङ्घात-बन्धविध्मापनोऽग्निकृत्||12||
</10-12></10-11></10-10>
<10-13><10-14>
स्नेहनः स्वेदनस्तीक्ष्णो रोचनश्छेद-भेदकृत्|
सोऽतियुक्तोऽस्रपवनं खलति पलितं वलिम्||13||
तृट्_कुष्टविषवीसर्पान् जनयेत्क्षपयेद् बलम्|
तिक्तः स्वयमरोचिष्णुररुचिं कृमितृड्_विषम्||14||
</10-14></10-13>
<10-15><10-16>
कुष्ठमूर्च्छाज्वरोत्क्लेश-दाहपित्तकफान् जयेत्|
क्लेदमेदोवसामज्ज-शकृन्मूत्रोपशोषणः||15||
लघु मध्यो हिमो रूक्षः स्तन्यकण्ठविशोधनः|
धातुक्षयाऽनिलव्याधीनतियोगान्करोति सः||16||
</10-16></10-15>
<10-17><10-18><10-19>
कटुर्गलामयोदर्द-कुष्ठालसकशोफजित्|
व्रणावसादनः स्नेहमेदक्लेदोपशोषणः||17||
दीपनः पाचनो रुच्यः शोधनोऽन्नस्य शोषणः|
छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः||18||
कुरुते सोऽतियोगेन तृष्णां शुक्रबलक्षयम्|
मूर्च्छामाकुञ्चनं कम्पं कटिपृष्ठादिषु व्यथाम्||19||
</10-19></10-18></10-17>
<10-20><10-21><10-22>
कषायः पित्तकफहा गुरुरस्रविशोधनः|
पीडनो रोपणः शीतः क्लेदमेदोविशोषणः||20||
आमसंस्तम्भनो ग्राही रूक्षोऽति त्वक्प्रसादनः|
करोति शीलतः सोऽति विष्टम्भाध्मानहृद्रुजः||21||
तृट्_कार्श्यपौरुषभ्रंशस्रोतोरोधमलग्रहान्|
घृत-हेम-गुडाऽक्षोड-मोच-चोच-परूषकम्||22||
</10-22></10-21></10-20>
<10-23><10-24><10-25>
अभीरु-वीरा-पनस-राजादन-बलात्रयम्|
मेदे चतस्रः पर्णिन्यो जीवन्ती जीवकर्षभौ||23||
मधूकं मधुरं बिम्बी विदारी श्रावणीयुगम्|
क्षीरशुक्ला तुगाक्षीरी क्षीरिण्यौ काश्मरी सहे||24||
क्षीरेक्षु-गोक्षुर-क्षौद्र-द्राक्षादिर्मधुरो गणः|
अम्लो धात्रीफलाऽम्लीका-मातुलुङ्गाऽम्लवेतसम्||25||
</10-25></10-24></10-23>
<10-26>
दाडिमं रजतं तक्रं चुक्रं पालेवतं दधि|
आम्रमाम्रातकं भव्यं कपित्थं करमर्दकम्||26||
</10-26>
<10-27>
वरं सौवर्चलं कृष्णं विडं सामुद्रमौद्भिदम्|
रोमकं पांसुजं शीसं क्षारश्च लवणो गणः||27||
</10-27>
<10-28><10-29><10-30>
तिक्तः पटोली त्रायन्ती वालकोशीरचन्दनम्|
भूनिम्ब-निम्ब-कटुका-तगराऽगुरु-वत्सकम्||28||
नक्तमाल-द्विरजनी-मुस्त-मूर्वाऽटरूषकम्|
पाठाऽपामार्ग-कांस्याऽयो-गुडूची-धन्वयासकम्||29||
पञ्चमूलं महद्व्याघ्र्यौ विशालाऽतिविषा वचा|
कटुको हिङ्गु-मरिच-कृमिजित्पञ्चकोलकम्||30||
</10-28></10-29></10-30>
<10-31>
कुठेराद्या हरितकाः पित्तं मूत्रमरुष्करम्|
वर्गः कषायः पथ्याऽक्षं शिरीषः खदिरो मधु||31||
</10-31>
<10-32>
कदम्बोदुम्बरं मुक्ताप्रवालाञ्जनगैरिकम्|
बालं कपित्थं खर्जूरं बिसपद्मोत्पलादि च||32||
</10-32>
<10-33>
मधुरं श्लेष्मलं प्रायो जीर्णाच्छालियवादृते|
मुद्गाद्गोधूमतः क्षौद्रात्सिताया जाङ्गलामिषात्||33||
</10-33>
<10-34>
प्रायोऽम्लं पित्तजननं दाडिमामलकादृते|
अपथ्यं लवणं प्रायश्चक्षुषोऽन्यत्र सैन्धवात्||34||
</10-34>
<10-35>
तिक्तं कटु च भूयिष्ठमवृष्यं वातकोपनम्|
ऋतेऽमृतापटोलाभ्यां शुण्ठीकृष्णारसोनतः||35||
</10-35>
<10-36>
कषायं प्रायशः शीतं स्तम्भनं चाऽभयां विना|
रसाः कट्वम्ललवणा वीर्येणोष्णा यथोत्तरम्||36||
</10-36>
<10-37><10-38>स्<10-39>
तिक्तः कषायो मधुरस्तद्वदेव च शीतलः|
तिक्तः कटुः कषायश्च रूक्षा बद्धमलास्तथा||37||
पट्वाम्लमधुराः स्निग्धाः सृष्टविण्मूत्रमारुताः|
पटोः कषायस्तस्माच्च मधुरः परमं गुरुः||38||
लघुरम्लः कटुस्तस्मात्तस्मादपि च तिक्तकः|
संयोगाः सप्तपञ्चाशत्कल्पना तु त्रिषष्टिधा||39||
</10-39></10-38></10-37>
<10-40>
रसानां यौगिकत्वेन यथास्थूलं विभज्यते|
एकैकहीनास्तान्पञ्च,पञ्च यान्ति रसा द्विके||40||
</10-40>
<10-41><10-42>
त्रिके स्वादुर्दशाम्लः षट् त्रीन् पटुस्तिक्त एककम्|
चतुष्केषु दश स्वादुश्चतुरोऽम्लः पटुः सकृत्||41||
पञ्चकेष्वेकमेवाम्लो मधुरः पञ्च सेवते|
द्रव्यमेकं षडास्वादमसंयुक्ताश्च षड्रसाः||42||
</10-42></10-41>
<10-43>
षट्प्ऽअञ्चका,षट्च पृथग्रसाः स्युश्चतुर्द्विकै पञ्चदशप्रकारौ|
भेदास्रिका विंशतिरेकमेव द्रव्यं षडास्वादमिति त्रिषष्टिः||43||
</10-43>
<10-44>
ते रसानुरसतो रसभेदास्तारतम्यपरिकल्पनया च|
सम्भवन्ति गणनां समतीता दोषभेषजवशादुपयोज्याः||44||
</10-44>
इति श्रीवैद्यतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने रसभे-
दीयो नाम दशमोऽध्यायः||10||
02एकादशोऽध्यायः|
अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<11-1>
दोषधातुमला मूलं सदा देहस्य तं चलः|
उत्साहोच्छ्वासनिश्वास-चेष्टावेगप्रवर्तनैः||1||
</11-1>
<11-2><11-3>
सम्यग्गत्या च धातूनामक्षाणां पाटवेन च|
अनुगृह्णात्यविकृतः, पित्तं पक्त्यूष्मदर्शनैः||2||
क्षुत्तृड्_रुचिप्रभामेधा-धीशौर्यतनुमार्दवैः|
श्लेष्मा स्थिरत्वस्निग्धत्व-सन्धिबन्धक्षमादिभिः||3||
</11-3></11-2>
<11-4>
प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे|
गर्भोत्पादश्च धातूनां श्रेष्ठं कर्म क्रमात्स्मृतम्||4||
</11-4>
<11-5>
अवष्टम्भः पुरीषस्य, मूत्रस्य क्लेदवाहनम्|
स्वेदस्य क्वेदविधृतिः वृद्वस्तु कुरुतेऽनिलः||5||
</11-5>
<11-6>
कार्श्यकार्ष्ण्योष्णकामत्व-कम्पाऽऽनाहशकृद्ग्रहान्|
बलनिद्रेन्द्रियभ्रंश-प्रलापभ्रमदीनताः||6||
</11-6>
<11-7>
पीतविण्मूत्रनेत्रत्वक्_क्षुत्तृड्_दाहाऽऽल्पनिद्रताः|
पित्तम् श्लेष्माऽग्निसदन-प्रसेकालस्यगौरवम्||7||
</11-7>
<11-8>
श्वैत्यशैत्यश्लथाङ्गत्वं श्वासकासातिनिद्रताः|
रसोऽपि श्लेष्मवत् रक्तं वसर्पप्लीहविद्रधीन्||8||
</11-8>
<11-9>
कुष्ठवातास्रपित्तास्र-गुल्मोपकुशकामलाः|
व्यङ्गाग्निनाशसम्मोह-रक्तत्वङ्_नेत्रमूत्रताः||9||
</11-9>
<11-10>
मांसं गण्डार्बुदग्रन्थिगण्डोरूदरवृद्धिताः|
कण्ठादिष्वधिमांसं च तद्वन्मेदस्तथा श्रमम्||10||
</11-10>
<11-11>
अल्पेऽपि चेष्टिते श्वासं स्फिक्_स्तनोदरलम्बनम्|
अस्थ्यध्यस्थ्यधिदन्तांश्च मज्जा नेत्राङ्गगौरवम्||11||
</11-11>
<11-12>
पर्वसु स्थूलमूलानि कुर्यात्कृच्छ्राण्यरूंषि च|
अतिस्त्रीकामतां वृद्धं शुक्रं शुक्राश्मरीमपि||12||
</11-12>
<11-13>
कुक्षावाध्मानमाटोपं गौरवं वेदनां शकृत्|
मूत्रं तु बस्तिनिस्तोदं कृतेऽप्यकृतसंज्ञताम्||13||
</11-13>
<11-14>
स्वेदोऽतिस्वेददौर्गन्ध्यकण्डूः एवं च लक्षयेत्|
दूषिकादीनपि मलान् बाहुल्यगुरुतादिभिः||14||
</11-14>
<11-15>
लिङ्गं क्षीणेऽनिलेऽङ्गस्य सादोऽल्पं भाषितेहितम्|
संज्ञामोहस्तथा श्लेष्मवृद्ध्युक्तामयसम्भवः||15||
</11-15>
<11-16>
पित्ते मन्दोऽनलः शीतं प्रभाहानिः कफे भ्रमः|
श्लेष्माशयानां शून्यत्वं हृद्द्रवः श्लथसन्धिता||16||
</11-16>
<11-17>
रसे रौक्ष्यं श्रमः शोषो ग्लानिः शब्दाऽसहिष्णुता|
रक्तेऽम्लशिशिरप्रीति-शिराशैथिल्यरूक्षताः||17||
</11-17>
<11-18>
मांसेऽक्षग्लानिगण्डस्फिक्_शुष्कतासन्धिवेदनाः|
मेदसि स्वपनं कट्याः प्लीह्नो वृद्धिः कृशाङ्गता||18||
</11-18>
<11-19>
अस्थ्न्यस्थितोदः सदनं दन्तकेशनखादिषु|
अस्थ्नां मज्जनि सौषिर्यं भ्रमस्तिमिरदर्शनम्||19||
</11-19>
<11-20>
शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितमेव वा|
तोदोऽत्यर्थं वृषणयोर्मेढ्रे धूमायतीव च||20||
</11-20>
<11-21>
पुरीषे वायुरन्त्राणि सशब्दो वेष्टयन्निव|
कुक्षौ भ्रमति यात्यूर्ध्वं हृत्पार्श्वे पीडयन् भृशम्||21||
</11-21>
<11-22>
मूत्रेऽल्पं मूत्रयेत्कृच्छ्राद्विवर्णं सास्रमेव वा|
स्वेदे रोमच्युतिः स्तब्धरोमता स्फुटनं त्वचः||22||
</11-22>
<11-23>
मलानामतिसूक्ष्माणां दुर्लक्ष्यं लक्षयेत् क्षयम्|
स्वमलायनसंशोष-तोदशून्यत्वलाघवैः||23||
</11-23>
<11-24><11-25>
दोषादीनां यथास्वं च विद्याद् वृद्धिक्षयौ भिषक्|
क्षयेण विपरीतानां गुणानां वर्धनेन च||24||
वृद्धिं मलानां सङ्गाच्च क्षयं चाति विसर्गतः|
मलोचितत्वाद् देहस्य क्षयो वृद्धेस्तु पीडनः||25||
</11-25></11-24>
<11-26><11-27><11-28><11-29>
तत्रास्थनि स्थितो वायुः, पित्तं तु स्वेदरक्तयोः|
श्लेष्मा शेषेषु , तेनैषामाश्रयाश्रयिणां मिथः||26||
यदेकस्य तदन्यस्य वर्धनक्षपणौषधम्|
अस्थिमारुतयोर्नैवं, प्रायो वृद्धिर्हि तर्पणात्||27||
श्लेष्मणाऽनुगत तस्मात् सङ्क्षयस्तद्विपर्ययात्|
वायुनाऽनुगतोऽस्माच्च वृद्धिक्षयसमुद्भवान्||28||
विकारान् साधयेच्छीघ्रं क्रमाल्लङ्घनबृंहणैः|
वायोरन्यत्र, तज्जांस्तु तैरेवोत्क्रमयोजितैः||29||
</11-26></11-27></11-28></11-29>
<11-30><11-31><11-32><11-33>
विशेषाद्रक्तवृद्ध्युत्थान् रक्तस्रुतिचिविरेचनैः|
मांसवृद्धिभवान् रोगान् शस्त्रक्षाराग्निकर्मभिः||30||
स्थौल्यकार्श्योपचारेण मेदोजानस्थिसङ्क्षयात्|
जातान् क्षीरघृतैस्तिक्तसंयुतैर्बस्तिभिस्तथा||31||
विड्_वृद्धिजानतीसार-क्रियया, विट्_क्षयोद्भवान्|
मेषाजमद्यकुल्माष-यवमाषद्वयादिभिः||32||
मूत्रवृद्धिक्षयोत्थांश्च मेहकृच्छ्रचिकित्सया|
व्यायामाभ्यञ्जनस्वेद-मद्यैः स्वेदक्षयोद्भवान्||33||
</11-33></11-32></11-31></11-30>
<11-34><11-35>
स्वस्थानस्थस्य कायाग्नेरंशा धातुषु संश्रिताः|
तेषां सादातिदीप्तिभ्यां धातुवृद्धिक्षयोद्भवः||34||
पूर्वो धातुः परं कुर्याद् वृद्धः क्षीणश्च तद्विधम्|
दोषा दुष्टा रसैर्धातून् दूषयन्त्युभये मलान्||35||
</11-35></11-34>
<11-36>
अधो द्वे, सप्त शिरसि, खानि स्वेदवहानि च|
मला मलायनानि स्युर्यथास्वं तेष्वतो गदाः||36||
</11-36>
<11-37><11-38><11-39>
ओजस्तु तेजो धातूनां शुक्रान्तानां परं स्मृतम्|
हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम्||37||
स्निग्धं सोमात्मकं शुद्धमीषल्लोहितपीतकम्|
यन्नाशे नियतं नाशो यस्मिंस्तिष्ठति तिष्ठति||38||
निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाः|
ओजः क्षीयेत कोपक्षुद्ध्यान-शोक-श्रमादिभिः||39||
</11-39></11-38></11-37>
<11-40><11-41>
बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः|
विच्छायो दुर्मना रूक्षो भवेत्क्षामश्च तत्क्षये||40||
जीवनीयौषधक्षीर-रसाद्यास्तत्र भेषजम्|
ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः||41||
</11-41></11-40>
<11-42>
यदन्नं द्वेष्टि यदपि प्रार्थयेताविरोधि तु|
तत्तत्त्यजन् समश्नंश्च तौ तौ वृद्धिक्षयौ जयेत्||42||
</11-42>
<11-43>
कुर्वते हि रुचिं दोषा विपरीतसमानयोः|
वृद्धाः क्षीणाश्च भूयिष्ठं लक्षयन्त्यबुधास्तु न||43||
</11-43>
<11-44>
यथाबलं यथास्वं च दोषा वृद्धा वितन्वते|
रूपाणि,जहति क्षीणाः, समाः स्वं कर्म कुर्वते||44||
</11-44>
<11-45>
य एव देहस्य समा विवृद्ध्यै त एव दोषा विषमा वधाय|
यस्मादतस्तेहितचर्ययैव,क्षयाद्विवृद्धेरिव रक्षणीयाः||45||
</11-45>
इति श्रीवैद्यपतिसिंहगुप्तसूनश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषादि-
विज्ञानीयो नामैकादशोऽध्यायः||11||
Search
Search here.