अष्टाङ्ग हृदय 2

ग्रंथालय  > भारतीय षट् दर्शन Posted at 2016-03-12 11:10:08
12 द्वादशोध्यायः अथातो दोषभेदीयाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <12-1> पक्वाशय-कटी-सक्थि-श्रोत्राऽस्थिस्पर्शनेन्द्रियम्| स्थानं वातस्य, तत्रापि पक्वाधानं विशेषतः||1|| </12-1> <12-2> नाभिरामाशयः स्वेदो लसीका रुधिरं रसः| दृक् स्पर्शनं च पित्तस्य, नाभिरत्र विशेषतः||2|| </12-2> <12-3> उरः कण्ठशिरः क्लेम-पर्वाण्यामाशयो रसः| मेदो घ्राणं च जिह्वा च कफस्य, सुतरामुरः||3|| </12-3> <12-4> प्राणादिभेदात्पञ्चात्मा वायुः प्राणोऽत्र मूर्धगः| उरः कण्ठचरो बुद्धि-हृदयेन्द्रियचित्तधृक्||4|| </12-4> <12-5> ष्ठीवनक्षवथूद्गार-निःश्वासान्नप्रवेशकृत्| उरः स्थानमुदानस्य नासानाभिगलांश्चरेत्||5|| </12-5> <12-6> वाक्प्रवृत्तिप्रयत्नोर्जा-बलवर्णस्मृतिक्रियः| व्यानो हृदि स्थितः कृत्स्नदेहचारी महाजवः||6|| </12-6> <12-7> गत्यपक्षेपणोत्क्षेप-निमेषोन्मेषणादिकाः| प्रायः सर्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम्||7|| </12-7> <12-8> समानोऽग्निसमीपस्थः कोष्ठे चरति सर्वतः| अन्नं गृह्णाति पचति विवेचयति मुञ्चति||8|| </12-8> <12-9> अपानोऽपानगः श्रोणि-बस्तिमेढ्रोरुगोचरः| शुक्रार्तवशकृन्मूत्र-गर्भनिष्क्रमणक्रियः||9|| </12-9> <12-10> पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम्| पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात्||10|| </12-10> <12-11><12-12> त्यक्तद्रवत्वं पाकादि-कर्मणाऽनलशब्दितम्| पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा||11|| तत्रस्थमेव पित्तानां शेषाणामप्यनुग्रहम्| करोति बलदानेन पाचकं नाम तत्समृतम्||12|| </12-12></12-11> <12-13> आमाशयाश्रयं पित्तं रञ्जकं रसरञ्जनात्| बुद्धिमेधाभिमानाद्यैरभिप्रेतार्थसाधनात्||13|| </12-13> <12-14> साधकं हृद्गतं पित्तं रूपालोचनतः स्मृतम्| दृक्स्थमालोचकं त्वक्स्थं भ्राजकं भ्राजनात्त्वचः||14|| </12-14> <12-15> श्लेष्मा तु पञ्चधा उरः स्थः स त्रिकस्य स्ववीर्यतः| हृदयस्यान्नवीर्याच्च तत्स्थ एवाम्बुकर्मणा||15|| </12-15> <12-16> कफधाम्नां च शेषाणां यत्करोत्यवलम्बनम्| अतोऽवलम्बकः श्लेष्मा यस्त्वामाशयसंस्थितः||16|| </12-16> <12-17> क्लेदकः सोऽन्नसङ्घात-क्लेदनात् रसबोधनात्| बोधको रसनास्थायी शिरः संश्तोऽक्षतर्पणात्|17|| </12-17> <12-18> तर्पकः सन्धिसंश्लेषाच्छ्लेषकः सन्धिषु स्थितिः| इति प्रायेण दोषाणां स्थानान्यविकृतात्मनाम्||18|| </12-18> <12-19> व्यापिनामपि जानीयात्कर्माणि च पृथक्पृथक्| उष्णेन युक्ता रूक्षाद्या वायोः कुर्वन्ति सञ्चयम्||19|| </12-19> <12-20> शीतेन कोपमुष्मेन शमं स्निग्धादयो गुणाः| शीतेन युक्तास्तीक्ष्णाद्याश्चयं पित्तस्य कुर्वते||20|| </12-20> <12-21> उष्णेन कोपं, मन्दाद्याः शमं शीतोपसंहिताः| शीतेन युक्ताः स्निग्धाद्याः कुर्वते श्लेष्मणश्चयम्||21|| </12-21> <12-22> उष्णेन कोपं, तेनैव गुणा रूक्षादयः शमम्| चयो वृद्धिः स्वधाम्न्येव प्रद्वेषो वृद्धिहेतुषु||22|| </12-22> <12-23> विपरीतगुणेच्छा च कोपस्तून्मार्गगामिता| लिङ्गानां दर्शनं स्वेषामस्वास्थ्यं रोगसम्भवः||23|| </12-23> <12-24> स्वस्थानस्थस्य समता विकाराऽसम्भवः शमः| चय-प्रकोप-प्रशमा वायोर्ग्रीष्मादिषु त्रिषु||24|| </12-24> <12-25> वर्षादिषु तु पित्तस्य, श्लेष्मणः शिशिरादिषु| चीयते लघुरूक्षाभिरोषधीभिः समीरणः||25|| </12-25> <12-26><12-27><12-28> तद्विधस्तद्विधे देहे कालस्यौष्ण्येन्न कुप्यति| अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम्||26|| पित्तं याति चयं कोपं न तु कालस्य शैत्यतः| चीयते स्निग्धशीताभिरुदकौषधिभिः कफः||27|| तुल्येऽपि काले देहे च स्कन्नत्वान्न प्रकुप्यति| इति कालस्वभावोऽयम् आहारादिवशात्पुनः||28|| </12-28></12-27></12-26> <12-29> चयादीन् यान्ति सद्योऽपि दोषाः कालेऽपि वा न तु| व्याप्नोति सहसा देहमापादतलमस्तकम्||29|| </12-29> <12-30> निवर्तते तु कुपितो मलोऽल्पाल्पं जलौघवत्| नानारूपैरसङ्ख्येयैर्विकारैः कुपिता मलाः||30|| </12-30> <12-31> तापयन्ति तनुं तस्मात्तद्धेत्वाकृतिसाधनम्| शक्यं नैकैकशो वक्तुमतः सामान्यमुच्यते||31|| </12-31> <12-32><12-33><12-34> दोषा एव हि सर्वेषां रोगाणामेककारणम्| यथा पक्षी परिपतन् सर्वतः सर्वमप्यहः||32|| छायामत्येति नात्मीयां यथा वा कृत्स्नमप्यदः| विकारजातं विविधं त्रीन् गुणान्नातिवर्तते||33|| तथा स्वधातुवैषम्य-निमित्तमपि सर्वदा| विकारजातं त्रीन्दोषान् तेषां कोपे तु कारणम्||34|| </12-34></12-33></12-32> <12-35> अर्थैरसात्म्यैः संयोगः कालः कर्म च दुष्कृतम्| हीनातिमिथ्यायोगेन भिद्यते तत्पुनस्रिधा||35|| </12-35> <12-36><12-37><12-38> हीनोऽर्थेनेन्द्रयस्याल्पः संयोगः स्वेन नैव वा| अतियोगोऽतिसंसर्गः, सूक्ष्मभासुरभैरवम्||36|| अत्यासन्नातिदूरस्थं विप्रियं विकृतादि च| यदक्ष्णा वीक्ष्चते रूपं मिथ्यायोगः स दारुणः||37|| एवमत्युच्चपूत्यादीनिन्दियार्थान् यथायथम्| विद्यात् कालस्तु शीतोष्ण-वर्षाभेदात् त्रिधा मतः||38|| </12-38></12-37></12-36> <12-39> स हीनो हीनशीतादिरतियोगोऽतिलक्षणः| मिथ्यायोगस्तु निर्दिष्टो विपरीतस्वलक्षणः||39|| </12-39> <12-40><12-41><12-42><12-43> काय-वाक्_चित्तभेदन कर्मापि विभजेत् त्रिधा| कायादिकर्मणो हीना प्रवृत्तिर्हीनसंज्ञकः||40|| अतियोगोऽतिवृत्तिस्तु, वेगोदीरणधारणम्| विषमाङ्गक्रियारम्भ-पतनस्खलनादिकम्||41|| भाषणं सामिभुक्तस्य रागद्वेषभयादि च| कर्म प्राणातिपातादि दशधा यच्च निन्दितम्||42|| मिथ्यायोगः समस्तोऽसाविह वाऽमुत्र वा कृतम्| निदानमेतद्दोषाणां, कुपितास्तेन नैकधा||43|| </12-43></12-42></12-41></12-40> <12-44> कुर्वन्ति विविदान् व्याधीन् शाखाकोष्ठास्थिसन्धिषु शाखा रक्तादयस्त्वक् च बाह्यरोगायनं हि तत्||44|| </12-44> <12-45> तदाश्रया मष-व्यङ्ग-गण्डा-लज्यर्बुदादयः| बहिर्भागाश्च दुर्नाम-गुल्म-शोफादयो गदाः||45|| </12-45> <12-46><12-47> अन्तःकोष्ठो महास्रोत आमपक्वाशयाश्रयः| तत्सथानाश्च्छर्द्यतीसारकासश्वासोदरज्वराः||46|| अन्तर्भागं च शोफार्शोगुल्मवीसर्पविद्रधिः| शिरोहृदयवस्त्यादि-मर्माण्यस्थ्नां च सन्धयः||47|| </12-47></12-46> <12-48><12-49> तन्निबद्धाः सिरास्नायु-कण्डराद्याश्च मध्यमः| रोगमार्गे स्थितास्तत्र यक्ष्मपक्षवधार्दिताः||48|| मूर्धादिरोगाः सन्ध्यस्थि-त्रिकशूलग्रहादयः| स्रंसव्यासव्यधस्वाप-सादरुक्तोदभेदनम्||49|| </12-49></12-48> <12-50><12-51> सङ्गाऽङ्गभङ्ग-सङ्कोच-वर्त-हर्षण-तर्षणम्| कम्प-पारुष्य-सौषिर्य-शोष-स्पन्दन-वेष्टनम्||50|| स्तम्भः कषायरसता वर्णः श्यावोऽरुणोऽपि वा| कर्माणि वायोः पित्तस्य दाहरागोष्मपाकिताः||51|| </12-51></12-50> <12-52> स्वेदः कत्लेदः स्रुतिः कोथः सदनं मूर्च्छनं मदः| कटुकाम्लौ रसौ वर्णः पाण्डुरारुणवर्जितः||52|| </12-52> <12-53><12-54> श्लष्मणः स्नेहकाठिन्य- कण्डूशीतत्वगौरवम्| बन्धोपलेपस्तौमित्य-शोफापक्त्यतिनिद्रताः||53|| वर्णः श्वेतो रसौ स्वादुलवणो चिरकारिता| इत्यशेषाऽऽमय-व्यापि यदुक्तं दोषलक्षणम्||54|| </12-54></12-53> <12-55> दर्शनाद्यैरवहितस्तत्सम्यगुपलक्षयेत्| व्याध्यवस्था-विभागज्ञः पश्यन्नार्तान् प्रतिक्षणम्||55|| </12-55> <12-56> अभ्यासात्प्राप्यते दृष्टिः कर्मसिद्धिप्रकाशिनी| रत्नादिसदसज्ज्ञानं न शास्त्रदेव जायते||56|| </12-56> <12-57> दृष्टापचारजः कश्चित्कश्चित्पूर्वापराधजः| तत्सङ्कराद्भवत्यन्यो व्याधिरेवं त्रिधा स्मृतः||57|| </12-57> <12-58> यथानिदानं दोषोत्थः कर्मजो हेतुभिर्विना| महारम्भोऽल्पके हेतावातङ्को दोषकर्मजः||58|| </12-58> <12-59> विपक्षशीलनात्पूर्वः कर्मजः कर्मसङ्क्षयात्| गच्छत्युभयजन्मा तु दोषकर्मक्षयात्क्षयम्||59|| </12-59> <12-60> द्विधा स्वपरतन्त्रत्वाद्व्याधयोऽन्त्याः पुनर्द्विधा| पूर्वजाः पूर्वरूपाख्या,जाताः पश्चादुपद्रवाः||60|| </12-60> <12-61> यथास्वजन्मोपशयाः स्वतन्त्राः स्पष्टलक्षणाः| विपरीतास्ततोऽन्ये तु विद्यादेव मलानपि||61|| </12-61> <12-62> तांल्लक्षयेदवहितो विकुर्वाणान् प्रतिज्वरम्| तेषां प्रधानप्रशमे प्रशमोऽशाम्यतस्तथा||62|| </12-62> <12-63> पश्चाच्चिकित्सेत्तूर्णं वा बलवन्तमुपद्रवम्| व्याधिक्लिष्टशरीरस्य पीडाकरतरो हि सः||63|| </12-63> <12-64> विकारनामाऽकुशलो न जीह्नीयात् कदाचन| न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः||64|| </12-64> <12-65><12-66> स एव कुपतो दोषः समुत्थानविशेषतः| स्थानान्तराणि च प्राप्य विकारान् कुरुते बहून्||65|| तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च| बुद्ध्वा हेतुविशेषांश्च शीघ्रं कुर्यादुपक्रमम्||66|| </12-66></12-65> <12-67> <12-68> दूष्यं देशं बलं कालमनलं प्रकृतिं वयः| सत्त्वं सात्म्यं तथाऽऽहारमवस्थाश्च पृथग्विधाः||67|| सूक्ष्मसूक्ष्माः समीक्ष्यैषां दोषौषधनिरूपणे| यो वर्तते चिकित्सायां न स स्खलति जातुचित्||68|| </12-68></12-67> <12-69> गुर्वल्पव्याधिसंस्थानं सत्त्वदेहबलाबलात्| दृश्यतेऽप्यन्यथाकारं तस्मिन्नवहितो भवेत्||69|| </12-69> <12-70> गुरुं लघुमिति व्यधिं कल्पयंस्तु भिषग्ब्रुवः| अल्पदोषाकलनया पथ्ये विप्रतिपद्यते||70|| </12-70> <12-71><12-72> ततोऽल्पमल्पवीर्यं वा गुरुव्याधौ प्रयोजितम्| उदीरयेत्तरां रोगान् संशोधनमयोगतः||71|| शोधनं त्वतियोगेन विपरीतं विपर्यये| क्षिणुयान्न मलानेव केवलं वपुरस्यपि||72|| </12-72></12-71> <12-73> अतोऽभियुक्तः सततं सर्वमालोच्य सर्वथा| तथा युञ्जीत भैषज्यमारोग्याय यथा ध्रुवम्||73|| </12-73> <12-74> वक्ष्यन्तेऽतः परं दोषा वृद्धिक्षयविभेदतः| पृथक् त्रीन् विद्धि संसर्गस्त्रिधा, तत्र तु तान्नव||74|| </12-74> <12-75> त्रीनेव समया वृद्ध्या, षडेकस्यातिशायने| त्रयोदश समस्तेषु षड्द्व्येकातिशयेन तु||75| </12-75> <12-76> एकं तुल्याधिकैः षट् च तारतम्यविकल्पनात्| पञ्चविंशतिमित्येवं वृद्धैः क्षीणैश्च तावतः||76|| </12-76> <12-77> एकैकवृद्धिसमताक्षयैः षट् ते पुनश्च षट्| एकक्षयद्वन्द्ववृद्ध्या सविपर्यययाऽपि ते||77|| भेदा द्विषष्टिर्निर्दिष्टाः त्रिषष्टः स्वास्थ्यकारणम्|| </12-77> <12-78> संसर्गाद्रसरुधिरादिभिस्तथैषां दोषांस्तु क्षयसमताविवृद्धिभेदैः| आनन्त्यं तरतमयोगतश्च यातान् जानीयादवहितमानसो यथास्वम्||78|| </12-78> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाहृदयसंहितायां सूत्रस्थाने दोषभे- दीयो नाम द्वादशोऽध्यायाः||12|| 02त्रयोदशोऽध्यायः अथातो दोषोपक्रमणीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <13-1><13-2><13-3> वातस्योपक्रमः स्नेहः स्वेदः संशोधनं मृदु| स्वाद्वम्ललवणोष्णानि भोज्यान्यभ्यङ्गमर्दनम्||1|| वेष्टनं त्रासनं सेको मद्यं पैष्टिकगौडिकम्| स्निग्धोष्णा बस्तयो बस्तिनियमः सुखशीलता||2|| दीपनैः पाचनैः सिद्धाः स्नेहाश्चानेकयोनयः| विशेषान्मेध्यपिशितरसतैलानुवासनम्||3|| </13-3></13-2></13-1> <13-4><13-5><13-6><13-7><13-8><13-9> पित्तस्य सर्पिषः पानं स्वादुशीतैर्विरेचनम्| स्वादुतिक्तकषायाणि भोजनान्यौषधानि च||4|| सुगन्धिशीतहृद्यानां गन्धानामुपसेवनम्| कण्ठेगुणानां हाराणां मणीनामुरसा धृतिः||5|| कर्पूरचन्दनोशीरैरनुलेपः क्षणे क्षणे| प्रदोषश्चन्द्रमाः सौधं हारि गीतं हिमोऽनिलः||6|| अयन्त्रणसुखं मित्रं पुत्रः सन्दिग्धमुग्धवाक्| छन्दानुवर्तिनो दाराः प्रियाः शीलविभूषिताः||7|| शीताम्बुधारागर्भाणि गृहाण्युद्यानदीर्घिकाः| सुतीर्थविपुलस्वच्छसलिलाशयसैकते||8|| साम्भोजजलतीरान्ते कायमाने द्रुमाकुले| सौम्या भावाः पयः सर्पिर्विरेकश्च विशेषतः||9|| </13-9></13-8></13-7></13-6></13-5></13-4> <13-10><13-11><13-12> श्लेष्मणो विधिना युक्तं तीक्ष्णं वमनरेचनम्| अन्नं रूक्षाल्पतीक्ष्णोष्णं कटुतिक्तकषायकम्||10|| दीर्घकालस्थितं मद्यं रतिप्रीतिः प्रजागरः| अनेकरूपो व्यायामश्चिन्ता रूक्षं विमर्दनम्||11|| विशेषाद्वमनं यूषः क्षौद्रं मेदोघ्नमौषधम्| धूमोपवासगण्डूषा निःसुखत्वं सुखाय च||12|| </13-12></13-11></13-10> <13-13> उपक्रमः पृथग्दोषान् योऽयमुद्दिश्यं कीर्तितः| संसर्गसन्निपातेषु तं यथास्वं विकल्पयेत्||13|| </13-13> <13-14> ग्रैष्मः प्रायो मरुत्पित्ते वासन्तः कफमारुते| मरुतो योगवाहित्वात्, कफपित्ते तु शारदः||14|| </13-14> <13-15> चय एव जयेद्दोषं कुपितं त्वविरोधयन्| सर्वकोपे बलीयांसं शेषदोषाविरोधतः||15|| </13-15> <13-16> प्रयोगः शमयेद्व्याधिमेकं योऽन्यमुदीरयेत्| नाऽसौ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत्|||16|| </13-16> <13-17><13-18> व्यायामादूष्मणस्तैक्ष्ण्यादहिताचरणादपि| कोष्ठाच्छाखाऽस्थिमर्माणि द्रुतत्वान्मारुतस्य च||17|| दोषा यान्ति तथा तेभ्यः स्रोतोमुखविशोधनात्| वृद्ध्यऽभिष्यन्दनात्पाकात्कोष्ठं वायोश्च निग्रहात्||18|| </13-18></13-17> <13-19> तत्रस्थाश्च विलम्बेरन् भूयो हेतुप्रतीक्षिणः| ते कालादिबलं लब्ध्वा कुप्यन्त्यन्याश्रयेष्वपि||19|| </13-19> <13-20> तत्रान्यस्थानसंस्थेषु तदीयामबलेषु तु| कुर्याच्चिकित्सां स्वामेव बलेनान्याभिभाविषु||20|| </13-20> <13-21> आगन्तुं शमयेद्दोषं स्थानिनं प्रतिकृत्य वा| प्रायस्तिर्यग्गता दोषाः क्लेशयन्त्यातुरांश्चिरम्||21|| </13-21> <13-22> कुर्यान्न तेषु त्वरया देहाग्निबलवित् क्रियाम्| शमयेत्तान् प्रयोगेन सुखं वा कोष्ठमानयेत्||22|| </13-22> <13-23> ज्ञात्वा कोष्ठप्रपन्नांश्च यथासन्नं विनिर्हरेत्| स्रोतोरोधबलभ्रंश-गौरवानिलमूढताः||23|| </13-23> <13-24> आलस्यापक्तिनिष्ठीव,मलसङ्गाऽरुचिक्लमाः| लिङ्गं मलानं सामानां, निरामाणां विपर्ययः||24|| </13-24> <13-25> ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्| दुष्टमामाशयगतं रसमामं प्रचक्षते||25|| </13-25> <13-26> अन्ये दोषेभ्य एवातिदुष्टेभ्योऽन्योन्यमूर्च्छनात्| कोद्रवेभ्यो विषस्येव वदन्त्यामस्य सम्भवम्||26|| </13-26> <13-27> आमेन तेन सम्पृक्ता दोषा दूष्याश्च दूषिताः| सामा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः||27|| </13-27> <13-28><13-29> सर्वदेहप्रविसृतान् सामान् दोषान् न निर्हरेत्| लीनान् धातुष्वनुत्किलिष्टान् फलादामाद्रसानिव||28|| आश्रयस्य हि नाशाय ते स्युर्दुनिर्हरत्वतः| पाचनैर्दीपनैः स्नेहैस्तान् स्वेदैश्च परिष्कृतान्||29|| </13-29></13-28> <13-30> शोधयेच्छोधनैः काले यथासन्नं यथाबलम्| हन्त्याशु युक्तं वक्त्रेण द्रव्यामामाशयान्मलान्||30|| </13-30> <13-31> घ्राणेन चोर्ध्वजत्रूत्थान् पक्वाधानाद् गुदेन च| उत्क्लिष्टानघ ऊर्ध्वं वा न चामान् वहतः स्वयम्||31|| </13-31> <13-32> धारयेदौषधैर्दोषान् विधृतास्ते हि रोगदाः| प्रवृत्तान् प्रागतो दोषानुपेक्षेत हताशिनः||32|| </13-32> <13-33> विबद्धान् पाचनैस्तैस्तैः पाचयेन्निर्हरेत वा| श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात्||33|| </13-33> <13-34> ग्रीष्मवर्षाहिमचितान् वाय्वादीनाशु निर्हरेत्| अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः||34|| </13-34> <13-35> सन्धौ साधारणे तेषां दुष्टान् दोषान् विशोधयेत्| स्वस्थवृत्तमभिप्रेत्य, व्याधौ व्याधिवशेन तु||35|| </13-35> <13-36> कृत्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम्| प्रयोजयेत्क्रियां प्राप्तां क्रियाकालं न हापयेत्||36| </13-36> <13-37> युञ्ज्यादनन्नमन्नादौ मध्येऽन्ते कवलान्तरे| ग्रासे ग्रासे मुहुः सान्नं सामुद्गं निशि चौषधम्||37|| <13-38><13-39><13-40><13-41> कफोद्रेके गदेऽनन्नं बलिनो रोगरोगिणोः| अन्नादौ विगुणेऽपाने, समाने मध्य इष्यते||38|| व्यानेऽन्ते प्रातराशस्य, सायमाशस्य तूत्तरे| ग्रासग्रासान्तयो प्राणे प्रदुष्टे मातरिश्वनि||39|| मुहुर्मुहुर्विषच्छर्दिहिध्मातृट्_श्वासकासिषु| योज्यं सभोज्यं भैषज्यं भोज्यैश्चित्रैररोचके||40|| कम्पाक्षेपकहिध्मासु सामुद्गं लघुभोजिनाम्| ऊर्ध्वजत्रुविकारेषु स्वप्नकाले प्रशस्यते||41|| </13-41></13-40></13-39></13-38> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषोपक्र- मणीयो नाम त्रयोदशोऽध्यायः||13|| 02चतुर्दशोऽध्यायः अथातो द्विविधोपक्रमणीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <14-1> उपक्रम्यस्य हि द्वित्वाद् द्विधैवोपक्रमो मतः| एकः सन्तर्पणस्तत्र द्वितीयश्चापतर्पणः||1|| </14-1> <14-2><14-3> बृंहणो लङ्घनश्चेति तत्पर्यायावुदाहृतौ| बृंहणं यद्बृहत्त्वाय लङ्घनं लाघवाय यत्||2|| देहस्य भवतः प्रायो भौमापमितरेच्च ते| स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत्||3|| </14-3></14-2> <14-4> भूतानां तदपि द्वैध्याद् द्वितयं नातिवर्तते| शोधनं शमनं चेति द्विधा तत्रापि लङ्घनम्||4|| </14-4> <14-5> यदीरयेद्वहिर्दोषान् पञ्चधा शोधनं च तत्| निरूहो वमनं कायशिरोरेकोऽस्रविस्रुतिः||5|| </14-5> <14-6><14-7> न शोधयति यद्दोषान् समान्नोदीरयत्यपि| समीकरोति विषमान् शमनं तच्च सप्तधा||6|| पाचनं दीपनं क्षुत्तृड्_व्यायामातपमारुताः| बृंहणं शमनं त्वव वायोः पित्तानिलस्य च||7|| </14-7></14-6> <14-8><14-9> बृंहयेद् व्याधिभैषज्य-मद्यस्त्रिशोककर्शितान्| भारध्वोरःक्षतक्षीण-रूक्षदुर्बलवातलान्||8|| गर्भिणीसूतिकाबाल-वृद्धान् ग्रीष्मेऽपरानपि| मांसक्षीरसितासर्पिर्मधुरस्निग्धबस्तिभिः||9|| </14-9></14-8> <14-10> स्वप्नशय्यासुखाभ्यङ्ग-स्नाननिर्वृतिहर्षणैः| मेहाऽऽमदोषाऽतिस्निग्ध-ज्वरोरुस्तम्भकुष्ठिनः||10|| </14-10> <14-11> विसर्पविद्रधिप्लीहशिरः कण्ठाक्षिरोगिणः| स्थूलांश्च लङ्घयेन्नित्यं शिशिरे त्वपरानपि||11|| </14-11 <14-12><14-13><14-14><14-15> तत्र संशोधनैः स्थौल्य-बलपित्तकफाधिकान्| आमदोषज्वरच्छर्द्रिरतीसारहृदामयैः||12|| विबन्धगौरवोद्गार-हृल्लासादिभिरातुरान्| मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः||13|| एभिरेवामयैरार्तान् हीनस्थौल्यबलादिकान्| क्षुत्तृष्णानिग्रहैर्दोषैस्त्वार्तान् मध्यबलैर्दृढान्||14|| समीरणाऽऽतपाऽऽयासैः किमुताल्पबलैर्नरान्| न बृंहयेल्लङ्घनीयान् बृंह्यांस्तु मृदु लङ्घयेत्||15|| </14-15></14-14></14-13></14-12> <14-16> युक्त्या वा देशकालादि-बलतस्तानुपाचरेत्| बृंहिते स्याद्बलं पुष्टिस्तत्साध्याऽऽमयसङ्क्षयः||16|| </14-16> <14-17><14-18> विमलेन्द्रियता सर्गो मलनां लाघवं रुचिः| क्षुत्तृट्_सहोदयः शुद्धहृदयोद्गारकण्ठता||17|| व्याधिमार्दवमुत्साहस्तन्द्रानाशश्च लङ्घिते| अनपेक्षितमात्रादिसेविते कुरुतस्तु ते||18|| </14-18></14-17> <14-19> अतिस्थौल्याऽतिकार्श्यादीन्, वक्ष्यन्ते ते च सौषधाः| रूपं तैरेव च ज्ञेयमतिबृंहितलङ्घिते||19|| </14-19> <14-20> अतिस्थौल्याऽपचीमेह-ज्वरोदरभगन्दरान्| कास-सन्न्यास-कृच्छ्राम-कुष्ठादीनतिदारुणान्||20|| </14-20> <14-21> तत्र मेदोनिलश्लेष्म-नाशनं सर्वमिष्यते| कुलत्थचूर्णश्यामाक-यवमुद्गमधूदकम्||21|| </14-21> <14-22><14-23><14-24> मस्तुदण्डाहतारिष्ट-चिन्ताशोधनजागरम्| मधुना त्रिफलां लिह्याद् गुडूचीमभयां घनम्||22|| रसाञ्जनस्य महतः पञ्चमूलस्य गुग्गुलोः| शिलाजतुप्रयोगश्च साग्निमन्थरसो हितः||23|| विडङ्गं नागरं क्षारः काललोहरजो मधु| यवामलकचूर्णं च योगोऽतिस्थौल्यदोषजित्||24|| </14-24></14-23></14-22> <14-25><14-26><14-27><14-28> व्योषकट्वीवराशिग्रु-विडङ्गाऽतिविषास्थिराः| हिङ्गुसौवर्चलाजाजी-यवानीधान्यचित्रकाः||25|| निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात्| एषां चूर्णं मधु घृतं तैलं च सदृशांशकम्||26|| सक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत्| अतिस्थौल्यादिकान् सर्वान् रोगानन्यांश्च तद्विधान्||27|| हृद्रोगकामलाश्वित्र-श्वासकासगलग्रहान्| बुद्धिमेधास्मृतिकरं सन्नस्याऽग्नेश्च दीपनम्||28|| </14-28></14-27></14-26></14-25> <14-29><14-30><14-31> अतिकार्श्यं भ्रमः कासस्तृष्णाधिक्यमरोचकः| स्नेहाग्निनिद्रादृक्_श्रोत्र-शुक्रौजः क्षुत्स्वरक्षयः||29|| बस्तिहृन्मूर्दजङ्घोरु-त्रिकपार्श्वरूजा ज्वरः| प्रलापोर्ध्वाऽनिलग्लानिच्छर्दिपर्वास्थिभेदनम्||30|| वर्चोमूत्रग्रहाद्याश्च जायन्तेऽतिविलङ्घनात्| कार्श्यमेव वरं स्थौल्यात् न हि स्थूलस्य भेषजम्||31|| </14-31></14-30></14-29> <14-32> बृंहणं लङ्घनं वाऽलमतिभेदोऽग्निवातजित्| मधुरस्निग्धसौहित्यैर्यत्सौख्येन च नश्यति||32|| </14-32> <14-33> क्रशिमा स्थविमाऽत्यन्तविपरीतनिषेवणैः| योजयेद् बृंहणं तत्र सर्वं पानान्नभेषजम्||33|| </14-33> <14-34> अचिन्तया हर्षणेन ध्रुवं सन्तर्पणेन च| स्वप्नप्रसङ्गाच्च कृशो वराह इव पुष्यति||34|| </14-34> <14-35> न हि मांससमं किञ्चिदन्यद् देहबृहत्त्वकृत्| मांसादमांसं मांसेन सम्भृतत्वाद्विशेषतः||35|| </14-35> <14-36> गुरु चातर्पणं स्थूले विपरीतं हितं कृशे| यवगोधूममुभयोस्तद्योग्याहितकल्पनम्||36|| </14-36> <14-37> दोषगत्याऽतिरिच्यन्ते ग्राहिभेद्यादिभेदतः| उपक्रमा न ते द्वित्वाद्भिन्ना अपि गदा इव||37|| </14-37> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्विविधोप- क्रमणीयो नाम चतुर्दशोऽध्यायः||14|| 02पञ्चदशोऽध्यायः| अथातः शोधनादिगणसङ्गहमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः|| <15-1> मदन-मधुक-लम्बा-निम्ब-बिम्बी-विशाला- त्रपुस-कुटज-मूर्वा-देवदालीकृमिघ्नम्| विदुल-दहन-चित्राः कोशवत्यौ करञ्जः कण-लवण-वचैला-सर्षपाश्छर्दनानि||1|| </15-1> <15-2> निकुम्भ-कुम्भ-त्रिफला-गवाक्षी- स्रुक्_शङ्खिनीनीलिनितिल्वकानि| शम्पाक-कम्पिल्लक-हेमदुग्धा दुग्धं च मूत्रं च विरेचनानि||2|| </15-2> <15-3> मदन-कृटज-कुष्ठ-देवदाली- मधुकवचा-दशमूल-दारु-रास्नाः| यव-मिशि-कृतवेधनं कुलत्था मधुलवणं त्रिवृता निरूहणानि||3|| </15-3> <15-4> वेल्लाऽपामार्ग-व्योष,दार्वी-सुराला| बीजं शैरीषं बार्हतं शैग्रवं च| सारो माधूकः सैन्धवं तार्क्ष्यशैलं त्रुट्यौ पृथ्वीका शोधयन्त्युत्तमाङ्गम्||4|| </15-4> <15-5> भद्रदारु नतं कुष्ठं दशमूलं बलाद्वयम्| वायुं वीरतरादिश्च विदार्यादिश्च नाशयेत्||5|| </15-5> <15-6> दूर्वाऽनन्ता निम्न-वासाऽऽत्मगुप्ता गुन्द्राऽभीरुः शीतपाकी प्रियङ्गुः| न्यग्रोधादिः पद्मकादिः स्थिरे द्वे पद्मं वन्यं सारिवादिश्च पित्तम्||6|| </15-6> <15-7> आरग्वधादिरर्कादिर्मुष्काद्योऽसनादिकः| सुरसादिः समुस्तादिर्वत्सकादिर्बलासजित्||7|| </15-7> <15-8> जीवन्ती काकोल्यौ मेदे द्वे मुद्गमाषपर्ण्यौ च| ऋषभकजीवकमधुकं चेति गणो जीवनीयाख्यः||8|| </15-8> <15-9><15-10> विदारिपञ्चाङ्गुलवृश्चिकाली वृश्चीव-देवाह्वय-शूर्पपर्ण्यः| कण्डूकरी जीवनह्रस्वसंज्ञेद्वे पञ्चके गोपसुता त्रिपादी||9|| विदार्यादिरयं हृद्यो बृंहणो वातपित्तहा| शोषगुल्माङ्गमर्दोध्वश्वासकासहरो गणः||10|| </15-10></15-9> <15-11> सारिवोशीरकाश्मर्यमधूकशिशिरद्वयम्| यष्टी परूषकं हन्ति दाहपित्तास्रतृड्_ज्वरान्||11|| </15-11> <15-12> पद्मकपुण्ड्रौ वृद्धितुगर्द्ध्यः शृङ्ग्यमृता दश जिवनसंज्ञाः| स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनजीवनबृंहणवृष्याः||12|| </15-12> <15-13> परूषकं वरा द्राक्षा कट्_फलं कतकात् फलम्| राजाह्वं दाडिमं शाकं तृण्मूत्राऽऽमयवातजित्||13|| </15-13> <15-14> अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम्| सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत्||14|| </15-14> <15-15> पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचिपाठान्वितम्| निहन्ति कफपित्तकुष्ठज्वरान् विषं वमिमरोचकं कामलाम्||15|| </15-15> <15-16> गुडूचीपद्मकारिष्ट-धानकारक्तचन्दनम्| पित्तश्लेष्मज्वरच्छर्दि-दाहतृष्णाघ्नमग्निकृत्||16|| </15-16> <15-17><15-18> आरग्वधेन्द्रयवपाटलि-काकतिक्ता- निम्बामृतातामधुरसास्रुववृक्षपाठाः| भूनिम्बसैर्यकपटोलकरञ्जयुग्म- सप्तच्छदाग्निसुषवीफलबाणघोण्टाः||17|| आरग्वधादिर्जयति च्छर्दिकुष्ठविषज्वरान्| कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः||18|| </15-18></15-17> <15-19><15-20> असनतिनिशभूर्ज-श्वेतवाहप्रकीर्याः खदिरकदरभण्डी-शिंशिपामेषशृङ्ग्यः| त्रिहिमतलपलाशा जोङ्गकः शाकशालौ क्रमुकधवकलिङ्गच्छागकर्णाश्वकर्णाः||19|| असनादिर्विजयते श्वित्रकुष्ठकफक्रिमीन्| पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः||20|| </15-20></15-19> <15-21><15-22> वरुणसैर्यकयुग्मशतावरी- दहनमोरटबिल्वविषाणिकाः| द्विबुहतीद्विकरञ्ज-जयाद्वयं बहलपल्लव-दर्भरुजाकराः||21|| वरुणादिः कफं मेदो मन्दाग्नित्वं नियच्छति| आढ्यावातं शिरः शूलं गुल्मं चान्तः सविद्रधिम्||22|| </15-22></15-21> <15-23> उषकस्तुत्थकं हिङ्गुकासीसद्वयसैन्धवम्| सशिलाजतु कृच्छ्राश्म-गुल्ममेदः कफापहम्||23|| </15-23> <15-24><15-25> बेल्लन्तराऽरणिक-बूक-वृषाऽश्मभेद- गोकण्टकेत्कटसहाचरबाणकाशाः| वृक्षादनी-नल-कृशद्वयगुण्ठ-गुन्द्र- भल्लूकमोरटकुरणटकरम्भपार्थाः||24|| वर्गोवीरताद्योऽयं हन्ति वातकृतान् गदान्| अश्मरीशर्करामूत्रकृच्छ्राघातरुजाहरः||25|| </15-25></15-24> <15-26><15-27> रोध्रशाबलकरोध्रपलाशा जिङ्गिणीसरलकट्_फलयुक्ताः| कुत्सिताम्बकदलीगतशोकाः| सैलवालुपरिपेलवमोचाः||26|| एष रोध्रादिको नामः मेदः कफहरो गणः| योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः||27|| </15-27></15-26> <15-28><15-29> अर्कालर्कौ नागदन्ती विशल्या भार्ङ्गी रास्ना वृश्चिकाली प्रकीर्या| प्रत्यक्पुष्पी पीततैलोदकीर्या श्वेतायुग्मं तापसानां च वृक्षः||28|| अयमर्कादिको वर्गः कफमेदोविषापहः| कृमिकुष्ठप्रशमनो विशेषाद् व्रणशोधनः||29|| </15-29></15-28> <15-30><15-31> सुरस-युग-फणिज्जं कालमाला विडङ्गं खरबुस-वृषकर्णी-कट्_फलं कासमर्दः| क्षवक-सरसि-भार्ङ्गीकार्मुकाः काकमाची कुलहल विषमुष्टीभूस्तृणो भूतकेशी||30|| सुरसादिर्गणः श्लेष्ममेदः कृमिनिषूदनः| प्रतिश्यायारुचिश्वास-कासघ्नो व्रणशोधनः||31|| </15-31></15-30> <15-32> मुष्ककस्रुग्वराद्वीपि-पलाशधवशिंशिपाः| गुल्ममेहाश्मरीपाण्डु-मेदोऽर्शः कफशुक्रजित्||32|| </15-32> <15-33><15-34> वत्सकमूर्वाभार्ङ्गीकटुका मरिचं घुणप्रिया च गण्डीरम्| एल पाठाऽजाजी कट्वङ्गफलाजमोदसिद्धार्थवचाः||33|| जीरकहिङ्गुविडङ्गं पशुगन्धा प्ऽअञ्चकोलकं हन्ति| चलकफमेदः पीनसगुल्मज्वरशूलदुर्नाम्नः||34|| </15-34></15-33> <15-35><15-36> वचाजलददेवाह्वनागरातिविषाभयाः हरिद्राद्वययष्ट्याह्वकलशीकुटजोद्भवाः||35|| वचाहरिद्रादिगणावामातीसारनाशनौ| मेदः कफाढ्यपवनस्तन्यदोषनिबर्हणौ||36|| </15-36></15-35> <15-37><15-38><15-39> प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः पद्माद्रजो योजनवल्ल्यनन्ता| मानद्रुमो मोचरसः समङ्गः पुन्नागशीतं मदनीयहेतुः||37|| अम्बष्ठा मधुरं नमस्करी नन्दीवृक्षपलाशकच्छुराः| रोध्रं धातकिबिल्वपेशिके कट्वङ्गः कमलोद्भवं रजः||38|| गणौ प्रियड्_ग्वम्बष्ठादी पक्वातीसारनाशनौ| सन्धानीयौ हितौ पित्ते व्रणानामपि रोपणौ||39|| </15-39></15-38></15-37> <15-40> मुस्तावचाग्नि-द्विनिशा द्वितिक्ता- भल्लात-पाठा-त्रिफलाविषाख्याः| कुष्ठं त्रटी हैमवती च योनि- स्तन्यामयघ्ना मलपाचनाश्च||40|| </15-40> <15-41><15-42> न्यग्रोधपिप्पलसदाफलरोध्रयुग्मं जम्बूद्वयार्जुनकपीतनसोमवल्काः| प्लक्षाम्रवञ्जुलपियालपलाशनन्दी- कोलीकदम्बविरलामधुकं मधूकम्||41|| न्यग्रोधादिर्गणो व्रण्यः सङ्ग्राही भग्नसाधनः| मेदः पित्तास्रतृड्_दाह-योनिरोगनिबर्हणः||42|| </15-42></15-41> <15-43><15-44> एलायुग्म तुरुष्ककुष्ठफलिनी-मांसीजलध्यामकं स्पक्काचोरकचोचपत्रतगर-स्थौणेयजातीरसाः| शुक्तिर्व्याघ्रनखोऽमराह्वमगुरुः श्रीवासकः कुङ्कुमं चण्डागुग्गुलुदेवधूपखपुराः पुन्नागनागाह्वयम्||43|| एलादिको वातकफौ विषं च विनियच्छति| वर्णप्रसादनः कण्डूपिटिकाकोठनाशनः||44|| </15-44></15-43> <15-45> श्यामा-दन्तीद्रवन्ती-क्रमुक-कुट-रणा-शङ्खिनी-चर्मसाह्वा- स्वर्णक्षीरी-गवाक्षी-शिखरि-रजनक-च्छिन्नरोहा-करञ्जाः| बस्तान्त्री व्याधिघातो बहलबहुरसस्तीक्ष्णवृक्षात् फलानि श्यामाद्यो हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृच्छ्रम्||45|| </15-45> <15-46> त्रयस्रिंशदिति प्रोक्ता वर्गास्तेषु त्वलाभतः| युञ्ज्यात्तद्विधमन्यच्च द्रव्यं जह्यादयौगिकम्||46|| </15-46> <15-47> एते वर्गा दोषदूष्याद्यपेक्ष्य कल्कक्वाथस्नेहलेहादियुक्ताः| पाने नस्येऽन्वासनेऽन्तर्बहिर्वा लेपाभ्यङ्गैर्घ्नन्ति रोगान् सुकृच्छ्रान्||47|| </15-47> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शोधनादिग- णसङ्ग्रहो नाम पञ्चदशोऽध्यायाः||15|| 02षोडशोऽध्यायः अथातः स्नेहविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <16-1> गुरु-शीत-सर-स्निग्ध-मन्द-सूक्ष्म-मृदु-द्रवम्| औषधं स्नेहनं प्रायो, विपरीतं विरूक्षणम्|1|| </16-1> <16-2><16-3> सर्पिर्मजा वसा तैलं स्नेहेषु प्रवरं मतम्| तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात्||2|| माधुर्यादविदाहित्त्वाज्जन्माद्येव च शीलनात्| पित्तघ्नास्ते यथापूर्वमितरघ्ना यथोत्तरम्||3|| </16-3></16-2> <16-4> घृतात्तैलं गुरु वसा तैलान्मज्जा ततोऽपि च| द्वाभ्यां त्रिभिश्चितुर्भिस्तैर्यमकस्रिवृतो महान्||4|| </16-4> <16-5><16-6> स्वेद्यसंशोध्यामद्यस्त्रिव्यायामासक्तचिन्तकाः| वृद्धबालाबलकृशा रुक्षाः क्षीणास्ररेतसः||5|| वातार्तस्यन्दतिमिरदारुणप्रतिबोधिनः| स्नेह्याः न त्वतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः||6|| </16-6></16-5> <16-7><16-8> उरुस्तम्भातिसाराऽऽम-गलरोगगरोदरैः| मूर्च्छाच्छर्द्यरुचिश्लेष्म तृष्णामद्यैश्च पीडिताः||7|| अपप्रसूता युक्ते च नस्ये बस्तौ विरेचने| तत्र धीस्मृतिमेधादि-कांक्षिणां शस्यते घृतम्| </16-8></16-7> <16-9> ग्रन्थिनाडीकृमिश्लेष्म-मेदोमारुतरोगिषु| तैलं लाघवदार्ढ्यार्थि-क्रूरकोष्ठेषु देहिषु||9|| </16-9> <16-10><16-11> वातातपाध्वभारस्त्रि व्यायमक्षीणधातुषु| रूक्षक्लेशक्षमात्दग्नि-वातावृतपथेषु च||10|| शेषौ वसा तु सन्ध्यस्थिमर्मकोष्ठरुजासु च| तथा दग्धाहतभ्रष्टयोनिकर्णशिरोरुजि||11|| </16-11></16-10> <16-12> तैलं प्रवृषि, वर्षान्ते सर्पिरन्यौ तु माधवे| ऋतौ साधारणे स्नेहः शस्तोऽह्नि विमले रवौ||12|| </16-12> <16-13> तैलं त्वरायं शीतेऽपि घर्मेऽपि च घृतं निशि| निश्येव पित्ते पवने संसर्गे पित्तवत्यपि||13|| </16-13> <16-14> निश्यन्यथा वातकफाद्रोगाः स्युः पित्ततो दिवा| युक्त्याऽवचारयेत्स्नेहं भक्ष्याद्यन्नेन बस्तिभिः||14|| </16-14> <16-15> नस्याभ्यञ्जनगण्डूषमूर्द्धकर्णाक्षितर्पणैः| रसभेदैककत्वाभ्यां चतुः षष्टिर्विचारणाः|15|| </16-15> <16-16> स्नेहस्यान्याभिभूतत्वादल्पत्वाच्च क्रमात्स्मृताः| यथोक्तहेत्वभावाच्च नाच्छपेयो विचारणाः||16|| </16-16> <16-17> स्नेहस्य कल्पः स श्रेष्ठः स्नेहकर्माशुसाधनात्| द्वाभ्यां चतुर्भिरष्टाभिर्यामैर्जीर्यन्ति याः क्रमात्||17|| </16-17> <16-18> ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च ह्रसीयसीम्| कल्पयेद्वीक्ष्य दोषादीन् प्रगेव तु ह्रसीयसीम्||18|| </16-18> <16-19> ह्यस्तेन जीर्णम् एवान्ने स्नेहोऽच्छः शुद्धये बहुः| शमनः क्षुद्वतोऽनन्नो मध्यमात्रश्च शस्यते||19|| </16-19> <16-20> बृंहणो रसमद्याद्यैः सभक्तोऽल्पहितः स च| बालवृद्धपिपासार्तस्नेहद्विण्मद्यशीलिषु||20|| </16-20> <16-21> स्त्रिस्नेहनित्यमन्दाग्नि-सुखितक्लेशभिरुषु| मृदुकोष्ठाल्पदोषेषु काले चोष्णे कृशेषु च||21|| </16-21> <16-22> प्राङ्भध्योत्तरभक्तोऽसावधोमध्योर्ध्वदेहजान्| व्याधीञ्जयेद्वलं कुर्यादङ्गानां च यथाक्रमम्||22|| </16-22> <16-23><16-24> वार्युष्णच्छेऽनु पिबेत् स्नेहे तत्सुखपक्तये| आस्योपलेपशुद्ध्यै च, तौवरारुष्करे न तु||23|| जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिबेत्| तेनोद्गारविशुद्धिः स्यात्ततश्च लघुता रुचिः||24|| </16-24></16-23> <16-25> भोज्योऽन्नं मात्रया पास्यन् श्वः पिबन् पीतवानपि| द्रवोष्णमनभिष्यन्दि नातिस्निग्धमसङ्करम्||25|| </16-25> <16-26><16-27><16-28> उष्णोदकोपचारी स्याद् ब्रह्मचारी क्षपाशयः| न वेगपरोधी व्यायामक्रोधशोकहिमातपान्||26|| प्रवातयानयानाध्वभाष्यात्यासनसंस्थितीः| नीचात्युच्चोपधानाहः स्वप्नधूमरजांसि च||27|| यान्यहानि पिबेत्तानि तावन्त्यन्यान्यपि त्यजेत्| सर्वकर्मेस्वयं प्रायो व्याधिक्षीणेषु च क्रमः||28|| </16-26></16-27></16-26> <16-29> उपचारस्तु शमने कार्यः स्नेहे विरिक्तवत्| त्र्यहमच्छं मृदौ कोष्ठे क्रूरे सप्तदिनं पिबेत्||29|| </16-29> <16-30> सम्यक्_स्निग्धोऽथवा यावदतः सात्मीभवेत्परम्| वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्||30|| </16-30> <16-31> स्नेहोद्वेगः क्लमः सम्यक्_स्निग्धे, रुक्षे विपर्ययः| अतिस्निग्धे तु पाण्डुत्वं घ्राणवक्त्रगुदस्रवाः||32|| </16-31> <16-32><16-33> अमात्रयाऽहितो काले मिथ्याहारविहारतः| स्नेहः करोति शोफार्शस्तन्द्रास्तम्भविसंज्ञताः||32|| कण्डूकुष्ठज्वरोत्क्लेशशूलानाहभ्रमादिकान्| क्षुत्तृष्णोल्लेखनस्वेदरूक्षपानान्नभेषजम्||33|| </16-33></16-32> <16-34><16-35> तक्रारिष्टखलोद्दालयवश्यामाककोद्रवम्| पिप्पलीत्रिफलाक्षौद्रपथ्यागोमूत्रगुग्गुलु||34|| यथास्वं प्रतिरोगं च स्नेहव्यापदि साधनम्| विरूक्षणे लङ्घनवत्कुतातिकृतलक्षणम्||35|| </16-34></16-35> <16-36><16-37> स्निग्धद्रवोष्णधन्वोत्थरसभुक् स्वेदमाचरेत्| स्निग्धस्त्र्यहं स्थितः कुर्याद्विरेकं, वमनं पुनः||36|| एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः| मांसला मेदुरा भूरिश्लेष्माणो विषमाग्नयः||37|| </16-37></16-36> <16-38> स्नेहोचिताश्च ये स्नेह्यास्तान् पूर्वं रूक्षयेत्ततः| संस्नेह्य शोधयेदेवं स्नेहव्यापन्न जायते||38|| </16-38> <16-39> अलं मलानीरयितुं स्नेहश्चासात्म्यतां गतः| बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु||39|| </16-39> <16-40> योगानिमाननुद्वेगान् सद्यः स्नेहान् प्रयोजयेत्| प्राज्यमांसरसास्तेषु, पेया वा स्नेहभर्जिता||40|| </16-40> <16-41><16-42> तिलचूर्णश्च सस्नेहफाणितः, कृशरा तथा| क्षीरपेया घृताढ्योष्णा, दध्नो वा सगुडः सरः||41|| पेया च पञ्चप्रसृता स्नेहैस्तण्डुलपञ्चमैः| सप्तैते स्नेहनाः सद्यः, स्नेहाश्च लवणोल्बणाः||42|| </16-42></16-41> <16-43> तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च| गुणानूपामिषक्षीरतिलमाषसुरादधि||43|| </16-43> <16-44> कुष्ठशोफप्रमेहेषु स्नेहार्थं न प्रकल्पयेद्| त्रिफलापिप्पलीपथ्यागुग्गुल्वादिविपाचितान्||44|| </16-44> <16-45> स्नेहान् यथास्वमेतेषां योजयेदविकारिणः| क्षीणानां त्वामयैरग्निदेहसन्धुक्षणक्षमान्||45|| </16-45> <16-46> दीप्तान्तराग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलपवर्णयुक्तः| दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः||46|| </16-46> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने स्नेह- विधिर्नाम षोडशोऽध्यायः||16|| 02सप्तदशोऽध्यायः| अथातः स्वेदविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः|| <17-1> स्वेदस्तापोपनाहोष्मद्रवभेदाच्चतुर्विधः| तापोऽग्नितप्त-वसन-फालहस्ततलादिभिः||1|| </17-1> <17-2><17-3><17-4> उपनाहो वचाकिण्वशताह्वादेवदारुभिः| धान्यैः समन्तैर्गन्धैश्च रास्नैरण्डजटामिषैः||2|| उद्रिक्तलवणैः स्नेहचुक्रतक्रपयः प्लुतैः| केवले पवने, श्लेष्मसंसृष्टे सुरसादिभिः||3|| पित्तेन पद्मकाद्यैस्तु साल्वणाख्यैः पुनः पुनः| स्निग्दोष्णवीर्यैर्मृदुभिश्चर्मपट्टैरपूतिभिः||4|| </17-4></17-3></17-2> <17-5> अलाभे वातजित्पत्रकौशेयाविकशाटकैः| रात्रौ बद्धं दिवा मुञ्चेन्मुञ्चेद्रात्रौ दिवाकृतम्||5|| </17-5> <17-6><17-7> ऊष्मा तूत्कारिकालोष्ट कपालोपलपांसुभिः| पत्रभङ्गेन धान्येन करीषसिकतातुषः||6|| अनेकोपायसन्तप्तैः प्रयोज्यो देशकालतः| शिग्रुवारणकैरण्ड-करञ्चसुरसार्जकात्||7|| </17-7></17-6> <17-8><17-9><17-10> शिरीषवासावंशार्क-मालतीदीर्घवृन्ततः| पत्रभङ्गैर्वचाद्यैश्च मांसैश्चानूपवापरिजैः||8|| दशमूलेन च पृथक् सहितैर्वा यथामलम्| स्नेहवद्भिः सुराशुक्तवारिक्षीरादिसाधितैः||9|| कुम्भीर्गलन्तीर्नाडीर्वा पूरयित्वा रुजार्दितम्| वाससाऽऽच्छादितं गात्रं स्निग्धं सिञ्चेद्यथासुखम्||10|| </17-10></17-9></17-8> <17-11> तैरेव वा द्रवैः पूर्णं कुण्डं सर्वाङ्गेऽनिले| अवगाह्यातुरस्तिष्ठेदर्शः कृच्छ्रादिरुक्षु च||11|| /17-11> <17-12> निवातेऽन्तर्बहिः स्निग्धो जीर्णान्नः स्वेदमाचरेत्| व्याधिव्याधितदेशर्तुवशान्मध्यवरावरम्||12|| </17-12> <17-13> कफार्तो रूक्षणं रूक्षो, रूक्षः स्निग्धं कफानिले| आमाशयगते वायौ कफे पक्वाशयाश्रिते||13|| </17-13> <17-14> रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः| अल्पं वङ्क्षणयोः, स्वल्पं दृङ्मुष्कहृदये न वा||14|| </17-14> <17-15> शीतशूलक्षये स्विन्नो जातेऽङ्गानां च मार्दवे| स्याच्छनैर्मृदितः स्नातस्ततः स्नेहविधिं भजेत्||15|| </17-15> <17-16><17-17> पित्तास्रोकोपतृण्मूर्च्छा-स्वराङ्गसदनभ्रमाः| सन्धिपीडा ज्वरः श्यावरक्तमण्डलदर्शनम्||16|| स्वेदातियोगाच्छर्दिश्च,तत्र स्तम्भनमौषधम्| विषक्षाराग्न्यतीसारच्छर्दिमोहातुरेषु च||27|| </17-17></17-16> <17-18><17-19> स्वेदनं गुरु तीक्ष्णोष्णं प्रायः, स्तम्भनमन्यथा| द्रव-स्थिर-सर-स्निग्ध-रूक्ष सूक्ष्मं च भेषजम्||18|| स्वेदनं, स्तम्भनं श्लक्ष्णं रूक्ष-सूक्ष्म-सर-द्रवम्| प्रायस्तिक्तं कषायं च मधुरं च समासतः||19|| </17-19></17-18> <17-20> स्तम्भितः स्याद् बले लब्धे यथोक्तामयसङ्क्षयात्| स्तम्भत्वक्_स्नायुसङ्कोच-कम्पहृद्वाग्धनुग्रहैः||20|| </17-20> <17-21> पादौष्ठत्वक्करैः श्यावैरतिस्तम्भितमादिशेत्| न स्वेदयेदतिस्थूलरूक्षदुर्बलमूर्च्छितान्||21|| </17-21> <17-22><17-23><17-24> स्तम्भनीयक्षतक्षीणक्षाममद्यविकारिणः| तिमिरोदरवीसर्पकुष्ठशोषाढ्यरोगिणः||22|| पीतदुग्धदधिस्नेहमधून् कृतविरेचनान्| भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान्||23|| क्षुत्तृष्णाकामलापाण्डुमेहिनः पित्तपीडितान्| गर्भिणीं पुष्पितां सूतां, मृदु चात्ययिके गदे||24|| </17-24></17-23></17-22> <17-25><17-26><17-27> श्वास-कास-प्रतिश्याय-हिध्मा-ध्मान-विबन्धिषु| स्वरभेदानिलव्याधिश्लेष्मामस्तम्भगौरवे||25|| अङ्गमर्दकटीपार्श्वपृष्ठकुक्षिहनुग्रहे| महत्त्वे मुष्कयोः खल्ल्यामायामे वातकण्टके||26|| मूत्रकृच्छ्रार्बुदग्रन्थि-शुक्राघाताढ्यमारुते| स्वेदं यथायथं कुर्यात्तदौषधविभागतः||27|| </17-27></17-26></17-25> <17-28> स्वेदो हितस्त्वनाग्नेयो वाते मेदः कफावृते| निवातं गृहमायासो गुरुप्रावरणं भयम्||28|| उपनाऽऽहाहव-क्रोधा भूरिपानं क्षुधाऽऽतपः||28 1/2|| </17-28> <17-29 > स्नेहक्लिन्नाः कोष्ठगा धातुगा वा स्रोतोलीनां ये च शाखास्थिसंस्थाः| दोषाः स्वेदैस्ते द्रवीकृत्य कोष्ठं नीताः सम्यक् शुद्धिभिर्निर्ह्रियन्ते||29 || </17-29 > इति श्रीवैद्यपतिसिंहगुप्तसूनश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्ताने स्वेद- विधिर्नाम सप्तदशोऽध्यायः||27|| अष्टादशोऽध्यायः अथातो वमनविरेचनविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः|| <18-1> कफे विदध्याद्वमनं संयोगे वा कफोल्बणे| तद्वद्विरेचनं पित्ते विशेषेण तु वामयेत्||1|| </18-1> <18-2><18-3> नवज्वरातिसाराधः पित्तासृग्राजयक्ष्मितः| कुष्ठ-मेहा-पची-ग्रन्थि-श्लीपदोन्मादकासिनः||2|| श्वास-हृल्लास-वीसर्प-स्तन्यदोषोर्ध्वरोगिणः| अवम्या गर्भिणी रुक्षः क्षुधितो नित्यदुः खितः||3|| </18-3></18-2> <18-4><18-5><18-6> बालवृद्धकृशस्थूल-हृद्रोगिक्षतदुर्बलाः| प्रसक्तवमथुप्लीह-तिमिरक्रिमिकोष्ठिनः||4|| ऊर्ध्वप्रवृत्तवाय्वस्र-दत्तबस्तिहतस्वराः| मूत्राघात्युदरी गुल्मी दुर्बलोऽत्यग्निरर्शसः||5|| उदावर्तभ्रमाष्ठीला-पार्श्वरुग्वातरोगिणः| ऋते विषगराजीर्ण-विरुद्धाभ्यवहारतः||6|| </18-6></18-5></18-4> <18-7> प्रसक्तवमथोः पूर्व प्रायेणाऽमज्वरोऽपि च| धूमान्तैः कर्मभिर्वर्ज्याः, सर्वैरेव त्वजीर्णिनः||7|| </18-7> <18-8><18-9><18-10> विरेकसाध्या गुल्मार्शोविस्फोटव्यङ्गकामलाः| जीर्णज्वरोदरगर-च्छर्दिप्लीहहलीमकाः||8|| विद्रधिस्तिमिरं काचः स्यान्दः पक्वाशयव्यथा| योनिशुक्राश्रया रोगाः कोष्ठगाः कृमयो व्रणाः||9|| वातास्रमूर्ध्वगं रक्तं मूत्राघातः शकृद्ग्रहः| वाम्याश्च कुष्ठमेहाद्याः न तु रेच्यो नवज्वरी||10|| </18-10></18-9></18-8> <18-11> अल्पाग्न्यधोगपित्तास्र-क्षतपाय्वतिसारिणः| सशल्यास्थापितक्रूर-कोष्ठातिस्निग्धशोषिणः||11|| </18-11> <18-12><18-13><18-14><18-15><18-16><18-17><18-18> अथ साधारणे काले स्न्ग्धिस्विन्नं यथाविधि| श्वोवम्यमुत्क्लिष्टकफं मत्स्यमाषतिलादिभिः||12|| निशां सुप्तं सुजीर्णान्नं पूर्वाह्णे कृतमङ्गलम्| निरन्नमीषत्स्निग्धं वा पेयया पीतसर्पिषम्||13|| वृद्धबालाऽबल-क्लीब-भीरून् रोगानुरोधतः| आकण्ठं पायितान्मद्यं क्षीरमिक्षुरसं रसम्||14|| यथाविकारविहितां मधुसैन्धवसंयुताम्| कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम्|15|| "ब्रह्म दक्षाश्विरुद्रेन्द्र-भूचन्द्रार्कानिलानलाः| ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु वः||16|| रसायनमिवर्षीणाममराणामिवामृतम्| सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते||17|| ॐनमो भगवते भैषज्यगुरवे वैडूर्यप्रभराजाय| तथागतायार्हते सम्यक्_सम्बुद्धाय| तद्यथा| ँऽभैषज्ये भैषज्ये महाभैषज्ये समुद्गते स्वाहा||" प्राङ्भुखं पाययेत् पीतो मुहूर्तमनुपालयेत्| तन्मनाः जातहृल्लासप्रसेकश्च्छर्दयेत्ततः||18|| </18-18></18-17></18-16></18-15></18-14></18-13></18-12> <18-19><18-20><18-21> अङ्गुलिभ्यामनायस्तो नालेन मृदुनाऽथवा|| गलताल्वरुजन् वेगानप्रवृत्तान् प्रवर्तयन्||19|| प्रवर्त्तयन् प्रवृत्तांश्च जानुतुल्यासने स्थितः| उभे पार्श्वे ललाटे च वमतश्चास्य धारयेत्||20|| प्रपीडयेत्तथा नाभिं पृष्ठं च प्रतिलोमतः| कफे तीक्ष्णोष्णकटुकैः पित्ते स्वादुहिमैरिति||21|| </18-21></18-20></18-19> <18-22> वमेत् स्निग्धाम्ललवणैः संसृष्टे मरुता कफे| पित्तस्या दर्शनं यावच्छेदो वा श्लेष्मणो भवेत्||22|| </18-22> <18-23> हीनवेगः कणाधात्रीसिद्धार्थलवणोदकैः| वमेत्पुनः पुनः तत्र वेगानामप्रवर्तनम्||23|| </18-23> <18-24> प्रवृत्तिः सविबन्धा वा केवलस्यौषधस्य वा| अयोगस्तेन निष्ठीव-कण्डूकोठज्वरादयः||24|| </18-24> <18-25> निर्विबन्धं प्रवर्तन्ते कफपित्तानिलाः क्रमात्| सम्यग्योगे अतियोगे तु फेनचन्द्रकरक्तवत्||25|| </18-25> <18-26> वमितं क्षामता दाहः कण्ठशोषस्तमो भ्रमः| घोरा वाय्वामया मृत्युर्जीवशोणितनिर्गमात्||26|| </18-26> <18-27> सम्यग्योगेन वमितं क्षणमाश्वास्य पाययेत्| धूमत्रयस्यान्यतमं स्नेहाचारमथादिशेत्||27|| </18-27> <18-28> ततः सायं प्रभाते वा क्षुद्वान् स्नातः सुखाम्बुना| भुञ्जानो रक्तशाल्यन्नं भजेत्पेयादिकं क्रमम्||28| </18-28> <18-29> पेयां विलेपीमकृतं कृतं च यूषं रसं त्रीनुभयं तथैकम्| क्रमेण सेवेत नरोऽन्नकालान् प्रधानमध्याऽवरशुद्धिशुद्धः||29|| </18-29> <18-30> यथाऽणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण| महान् स्थिरः सर्वंपचस्तथैव शुद्धस्य पेयादिभिरन्तराग्निः||30|| </18-30> <18-31> जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ| दशैव ते द्वित्रिगुणा विरेका प्रस्थस्तथा स्याद् द्विचतुर्गुणश्च||31|| </18-31> <18-32> पित्तावसानं वमनं विरेका-दर्द्ध, कफान्तं च विरेकमाहुः| द्वित्रान् सविट्कानपनीत वेगान् मेयं विरेके, वमने तु पीतम्||32|| </18-32> <18-33> अथैनं वामितं भूयः स्नेहस्वेदोपपादितम्| श्लेष्मकाले गते ज्ञात्वा कोष्ठं सम्यग्विरेचयेत्||33|| </18-33> <18-34> बहुपित्तो मृदुः कोष्ठः क्षीरेणापि विरिच्यते| प्रभूतमारुतः क्रूरः कृच्छ्राच्छ्यामादिकैरपि||34|| </18-34> <18-35> कषायमधुरैः पित्ते विरेकः, कटुकैः कफे| स्निग्धोष्णलवणैर्वायावप्रवृत्तौ तु पाययेत्||35|| </18-35> <18-36> उष्णाम्बु, स्वेदयेदस्य पाणितापेन चोदरम्| उत्थानेऽल्पे दिने तस्मिन्भुक्त्वाऽन्येद्युः पुनः पिबेत्||36|| </18-36> <18-37><18-38> अदृढस्नेहकोष्ठस्तु पिबेदूर्ध्वं दशाहतः| भूयोऽप्युपस्कृततनुः स्नेहस्वेदैर्विरेचनम्||37|| यौगिकं सम्यगालोच्य स्मरन्पूर्वमनुक्रमम्| हृत्कुक्ष्यशुद्धिररुचिरुत्क्लेशः श्लेष्मपित्तयोः||38|| </18-38></18-37> <18-39> कण्डूर्विदाहः पिटिकाः पीनसो वातविङ्ग्रहः| अयोगलक्षणं योगो वैपरीत्ये यथोदितात्||39|| </18-39> <18-40><18-41><18-42> विट्_पित्तकफवातेषु निःसृतेषु क्रमात्स्रवेत्| निःश्लेष्मपित्तमुदकं श्वेतं कृष्णं सलोहितम्||40|| मांसधावनतुल्यं वा मेदः खण्डाभमेव वा| गुदनिःसरणं तृष्णा भ्रमो नेत्रप्रवेशनम्||41|| भवन्त्यतिविरिक्तस्य तथाऽतिवमनामयाः| सम्यग्विरिक्तमेनं च वमनोक्तेन योजयेत्||42|| </18-42></18-41></18-40> <18-43> धूमवर्ज्येन विधिना ततो वमितवानिव| क्रमेणान्नानि भुञ्जानो भजेत्प्रकृतिभोजनम्||43|| </18-43> <18-44> मन्दवह्निमसंशुद्धमक्षामं दोषदुर्बलम्| अदृष्टजीर्णलिङ्गं च लङ्घयेत्पीतभेषजम्||44|| </18-44> <18-45> स्नेहस्वेदौषधोत्क्लेशसङ्गैरिति न बाध्यते| संयोधनास्रविस्रावस्नेहयोजनलङ्घनैः||45|| </18-45> <18-46> यात्यग्निर्मन्दतां तस्मात् क्रर्म पेयादिमाचरेत्| स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम्||46|| </18-46> <18-47> पेयां न पाययेत्तेषां तर्पणादिक्रमो हितः| अपक्वं वमनं दोषान् पच्यमानं विरेचनम्||47|| </18-47> <18-48> निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्| दुर्बलो बहुदोषश्च दोषपाकेन यः स्वयम्||48|| </18-48> <18-49> विरिच्यते भेदनीयैर्भोज्यैस्तमुपपादयेत्| दुर्बलः शोधितः पूर्वमल्पदोषः कृशो नरः||49|| </18-49> <18-50><18-51> अपरिज्ञातकोष्ठश्च पिबेन्मृद्वल्पमौषधम्| वरं तदसकृत्पीतमन्यथा संशयावहम्||50|| हरेद्बहूंश्चलान् दोषानल्पानल्पान् पुनः पुनः| दुर्बलस्य मृदुद्रव्यैरल्पान् संशमयेत्तु तान्||51|| </18-51></18-50> <18-52> क्लेशयन्ति चिरं ते हि हन्युर्वैनमनिर्हृताः| मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः||52|| </18-52> <18-53> सन्धुक्षिताग्निं विजित-कफवातं च शोधयेत्| रूक्षबह्वनिलक्रूर-कोष्ठ-व्यायामशीलिनाम्||53|| </18-53> <18-54><18-55> दीप्ताग्नीनां च भैषज्यमविरेच्यैव जीर्यति| तेभ्यो बस्तिं पुरा दद्यात्ततः स्निग्धं विरेचनम्||54|| शकृन्निर्हृत्य वा किञ्चित्तीक्ष्णाभिः फलवर्तिभिः| प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत्सुखम्||55|| </18-55></18-54> <18-56> विषाभिघातपिटिका-कुष्ठशोफविसर्पिणः| कामलापाण्डुमेहार्तान्नातिस्निग्धान् विशोधयेत्||56|| </18-56> <18-57> सर्वान् स्नेहविरेकैश्च, रूक्षैस्तु स्नेहभावितान्| कर्मणां वमनादीनां पुनरप्यन्तरेऽन्तरे||57|| </18-57> <18-58> स्नेहस्वेदौ प्रयुञ्जीत, स्नेहमन्ते बलाय च| मलो हि देहादुत्क्लेश्य ह्नियते वाससो यथा||58|| </18-58> <18-59> स्नेहस्वेदैस्तथोत्क्लिष्टः शोध्यते शोधनैर्मलः| स्नेहस्वेदावनभ्यस्य कुर्यात्संशोदनं तु यः||59|| </18-59> <18-59 1/2> दारु शुष्कमिवाऽऽनामे शरीरं तस्य दीर्यते||59 1/2|| </18-59 1/2> <18-60 > बुद्धिप्रसादं बलमिन्द्रियाणां धातुस्थिरत्वं ज्वलनस्य दीप्तिम्| चिराच्च पाकं वयसः करोति| संशोधनं सम्यगुपास्यमानम्||60|| </18-60 > इति श्रीवलैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने वमनविरे- चनविधिर्नामाष्टादशोऽध्यायः||18|| एकोनविंशोऽध्यायः अथातो बस्तिविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <19-1> वातोल्बणेषु दोषेषु वाते वा बस्तिरिष्यते| उपक्रमणां सर्वेषां सोऽग्रणीस्रिवधस्तु सः||1|| </19-1> <19-2> निरूहोऽन्वासनं बस्तिरुत्तरस्तेन साधयेत्| गुल्माऽनाह-खुड-प्लीह-शुद्धाऽतीसार-शूलिनः||2|| </19-2> <19-3> जीर्णज्वर-प्रतिश्याय-शुक्राऽनिलमलग्रहान्| बर्ध्माऽश्मरीरजोनाशान् दारुणांश्चाऽनिलामयान्||3|| </19-3> <19-4><19-5><19-6> अनास्थाप्यस्त्वतिस्निग्धः क्षतोरस्को भृशं कृशः| आमातिसारी वमिमान् संशुद्धौ दत्त-नावनः||4|| श्वसकासप्रसेकार्सोहिध्माध्मानाल्पवह्नयः| शूनपायुः कृताहारो बद्धच्छिद्रोदकोदरी||5|| कुष्ठी च मधुमेही च मासान् सप्त च गर्भीणी| आस्थाप्या एव चान्वास्या विशेषादतिवह्नयः||6|| </19-6></19-5></19-4> <19-7> रूक्षाः केवलवातार्ताः नानुवास्यास्त एव च| येऽनास्थाप्यास्तथा पाण्डुकामलामेहपीनासाः||7|| </19-7> <19-8><19-9> निरन्नप्लीहविड्_भेदिगुरुकोष्ठकफोदराः| अभिष्यन्दिकृशस्थूलकृमिकोष्ठाढ्यमारुताः||8|| पीते विषे गरेऽपच्यां श्लीपदौ गलगण्डवान्| तयोस्तु नेत्रं हेमादिधातुदार्वस्थिवेणुजम्||9|| </19-9></19-8> <19-10> गोपुच्छाकारमच्छिद्रं श्लक्ष्णर्जुगुलिकामुखम्| ऊनेऽब्दे पञ्च, पूर्णेऽस्मिन्नासप्तभ्योऽङ्गुलानि षट्_||10|| </19-10> <19-11><19-12> सप्तमे सप्त, तान्यष्टौ द्वादशे, षोडशे नव| द्वादशैव परं विंशाद्वीक्ष्य वर्षान्तरेषु च||11|| वयोबलशरीराणि प्रमाणमभिवर्द्धयेत्| स्वाङ्गुष्ठेन समं मूले स्थौल्येनाग्रे कनिष्ठया||12|| </19-12></19-11> <19-13><19-14> पूर्णेऽब्देऽङ्गुलमादाय तदर्धार्धप्रवर्धितम्| त्र्यङ्गुलं परमं छिद्रं मूलेऽग्रे वहते तु यत्||13|| मुद्गं माषं कलायं च क्लिन्नं कर्कन्धुकं क्रमात्| मूलच्छिद्रप्रमाणेन प्रान्ते घटितकर्णिकम्||14|| </19-14></19-13> <19-15> वर्त्याऽग्रे पिहितं, मूले यथास्वं द्व्यङ्गुलान्तरम्| कर्णिकाद्वितयं नेत्रे कुर्यात् तत्र च योजयेत्||15|| </19-15> <19-16><19-17> अजाविमहिषादीनां बस्तिं सुमृदितं दृढम्| कषायरक्तं निश्छिद्रग्रन्थिगन्धशिरं तनुम्||16|| ग्रथितं साधु सूत्रेण सुखसंस्थाप्यभेषजम्| बसेत्यभावेऽङ्कपादं वा न्यसेद्वासोऽथवा घनम्||17|| </19-17></19-16> <19-18><19-19> निरूहमात्रा प्रथमे प्रकुञ्चो वत्सरात्परम्| प्रकुञ्चवृद्धिः प्रत्यब्दं यावत्षट्_ प्रसृतास्ततः||18|| प्रसृतं वर्धयेदूर्ध्वं द्वादशाष्टादशस्य तु| आसप्ततेरिदं मानं, दशैव प्रसृताः परम्||19|| </19-19></19-18> <18-20> यथायथं निरूहस्य पादो मात्राऽनुवासने| आस्थाप्यं स्नेहितं स्विन्नं शुद्धं लब्धबलं पुनः||20|| </19-20> <19-21><19-22><19-23><19-24> अन्वासनार्हं विज्ञाय पूर्वमेवानुवासयेत्| शीते वसन्ते च दिवा रात्रौ केचित्ततोऽन्यदा||21|| अभ्यक्तस्नातमुचितात्पादहीनं हितं लघु| अस्निग्धरूक्षमशितं सानुपानं द्रवादि च||22|| कृतचङ्क्रमणं मुक्तविण्मूत्रं शयने सुखे| नात्युच्छ्रिते न चोच्छीर्षे संविष्टं वामपार्श्वतः||23|| सङ्कोच्य दक्षिणं सक्थि प्रसार्य च ततोऽपरम्| अथास्य नेत्रं प्रणयेत्स्निग्धे स्निग्धमुखं गुदे||24|| </19-24></19-23></19-22></19-21> <19-25><19-26> उच्छ्वास्य बस्तेर्वदने बद्धे हस्तमकम्पयन्| पृष्ठवंशं प्रति ततो नातिद्रुतविलम्बितम्||25|| नातिवेगं न वा मन्दं सकृदेव प्रपीडयेत्| सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति||26|| </19-26></19-25> <19-27><19-28><19-29> दत्ते तूत्तानदेहस्य पाणिना ताडयेत्स्फिजौ| तत्पार्ष्णिभ्यां तथा शय्यां पादतश्च त्रिरुत्क्षिपेत्||27|| ततः प्रसारिताङ्गस्य सोपधानस्य पार्ष्णिके| आहन्यान्मुष्टिनाऽङ्गं च स्नेहेनाभ्यज्य मर्दयेत्||28|| वेदनार्तमिति स्नेहो न हि शीघ्रं निवर्तते| योज्यः शीघ्रं निवृत्तेऽन्यः स्नेहोऽतिष्ठन्नकार्यकृत्||29|| </19-29></19-28></19-27> <19-30> दीप्ताग्निं त्वागतस्नेहं सायाह्ने भोजयेल्लघु| निवृत्तिकालः परमस्रयो यामास्ततः परम्||30|| </19-30> <19-31> अहोरात्रमुपेक्षेत, परतः फलवर्तिभिः| तीक्ष्णैर्वा बस्तिभिः कुर्याद्यत्नं स्नेहनिवृत्तये||31|| </19-31> <19-32><19-33> अतिरौक्ष्यादनागच्छन्न चेज्जाड्यादिदोषकृत्| उपेक्षेतैव हि ततोऽध्युषितश्च निशां पिबेत्| प्रातर्नागरधान्याम्भः कोष्णं, केवलमेव वा| अन्वासयेत्तृतीयेऽह्नि पञ्चमे वा पुनश्च तम्||33|| </19-33></19-32> <19-34> यथा वा स्नेहपक्तिः स्यादतोऽत्युल्बणमारुतान्| व्यायामनित्यान् दीप्ताग्नीन् रूक्षांश्च प्रतिवासरम्||34|| </19-34> <19-35> इति स्नेहैस्रिचतुरैः स्निग्धे स्रोतोविशुद्धये| निरूहं शोधनं युञ्ज्यादस्निग्धे स्नेहनं तनोः||35|| </19-35> <19-36><19-37><19-38> पञ्चमेऽथ तृतीये वा दिवसे साधके शुभे| मध्याह्ने किञ्चिदावृत्ते प्रयुक्ते बलिमङ्गले||36|| अभ्यक्तस्वेदितोत्सृष्टमलं नातिबुभुक्षितम्| अवेक्ष्य पुरुषं दोषभेषजादीनि चादरात्||37|| बस्तिं प्रकल्पयेद्वैद्यस्तद्विद्यैर्बहुभिः सहः| क्वाथयोद्विंशतिपलं द्रव्यस्याष्टौ फलानि च||37|| </19-38></19-37></19-36> <19-39><19-40><19-41> ततः क्वाथाच्चतुर्थांशं स्नेहं वाते प्रकल्पयेत्| पित्ते स्वस्थे च षष्ठांशमष्टमांशं कफेऽधिके||39|| सर्वत्र चाष्टमं भागं कल्काद्भवति वा यथा| नात्यच्छसान्द्रता बस्तेः पलमात्रं गुडस्य च||40|| मधुपट्वादिशेषं च युक्त्या सर्वं तदेकतः| उष्णाम्बुकुम्भीबाष्पेण तप्तं खजसमाहतम्||41|| </19-41></19-40></19-39> <19-42><19-43> प्रक्षिप्य बस्तौ प्रणयेत्पायौ नात्युष्णशीतलम्| नातिस्निग्धं न वा रूक्षं नातितीक्ष्णं न वा मृदु||42|| नात्यच्छसान्द्रं नोनातिमात्रं नापटु नाति च| लवणं तद्वदम्लं च पठन्त्यन्ते तु तद्विदः||43|| </19-43></19-42> <19-44><19-45> मात्रां त्रिपलिकां कृर्यात्स्नेहमाक्षिकयोः पृथक्| कर्षार्धं माणिमन्थस्य स्वस्थे कल्कपलद्वयम्||44|| सर्वद्रवाणां शोषाणां पलानि दश कल्पयेत्| माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात्||45|| </19-45></19-44> <19-46> आवषेत निरूहाणामेष संयोजने विधिः| उत्तानो दत्तमात्रे तु निरूहे तन्मना भवेत्||46|| </19-46> <19-47> कृतोपधानः सञ्जातवेगश्चोत्कटकः सृजेत्| आगतौ परमः कालो मुहूर्तो मृत्यवे परम्||47|| </19-47> <19-48><19-49> तत्रानुलोमिकं स्नेहक्षारमूत्राम्लकल्पितम्| त्वरितं स्निग्धतीक्ष्णोष्णं बस्तिमन्यं प्रपीडियेत्||48|| विदद्यात्फलवर्ति वा स्वेदनोत् त्रासनादि च| स्वयमेव निवृत्ते तु द्वितीयो बस्तिरिष्यते||49|| </19-49></19-48> <19-50> तृतीयोऽपि चतुर्थोऽपि यावद्वा सुनिरूढता| विरिक्तवच्च योगादीन्विद्यात् योगे तु भोजयेत्||50|| </19-50> <19-51> कोष्णेन वारिणा स्नानं तनुधन्वरसौदनम्| विकारा ये निरूढस्य भवन्ति प्रचलैर्मलैः||51|| </19-51> <19-52> ते सुखोष्णाम्बुसिक्तस्य यान्ति भुक्तवतः शमम्| अथ वातार्दितं भूयः सद्य एवानुवासयेत्||52|| </19-52> <19-53> सम्यग्धीनातियोगाश्च तस्य स्युः स्नेहपीतवत्| किञ्चित्कालं स्थितो यश्च सपुरीषो निवर्तते||53|| </19-53> <19-54> सानुलोमानिलः स्नेहस्तत्सिद्धमनुवासनम्| एकं त्रीन् वा बलासे तु स्नेहबस्तीन् प्रकल्पयेत्||54|| </19-54> <19-55> पञ्च वा सप्त वा पित्ते, नवैकादश वाऽनिले| पुनस्ततोऽप्ययुग्मांस्तु पुनरास्थापनं ततः||55|| </19-55> <19-56> कफपित्तानिलेष्वन्नं यूषक्षीररसौः क्रमात्| वातघ्नौषधनिष्क्वाथत्रिवृतासैन्धवैर्युतः||56|| </19-56> <19-57> बस्तिरेकोऽनिले स्निग्धः स्वाद्वम्लोष्णो रसान्वितः| न्यग्रोधादिगणक्वाथ-पद्मकादिसितायुतौ||57|| </19-57> <19-58> पित्ते स्वादुहिमौ साज्य-क्षीरेक्षुरसमाक्षिकौ| आरग्वधादिनिष्क्वाथ-वत्सकादियुतास्रयः||58|| </19-58> <19-59> रूक्षाः सक्षौद्रगोमूत्रास्तीक्ष्णोष्णकटुकाः कफे| त्रयस्ते सन्निपातेऽपि दोषान् घ्नन्ति यतः क्रमात्||59|| </19-59> <19-60> त्रिभ्यः परं बस्तिमतो नेच्छन्त्यन्ये चिकित्सकाः| न हि दोषश्चतुर्थोऽस्ति पुनर्दीयेत यं प्रति||60|| </19-60> <19-61> उत्क्लेशनं शुद्धिकरं दोषाणां शमनं क्रमात्| त्रिधैव कल्पयेद्वस्तिमित्यन्येऽपि प्रचक्षते||61|| </19-61> <19-62> दोषौषधादिबलतः सर्वमेतत्प्रमाणयेत्| सम्यङ्_निरूढलिङ्गं तु नासम्भाव्य निवर्तयेत्||62|| </19-62> <19-63> प्राक्स्नेह एकः पञ्चाऽन्ते द्वादशास्थपनानि च| सान्वासनानि कर्मैव बस्तियस्रिंशदीरिताः||63|| </19-63> <19-64> कालः पञ्चदशैकोऽत्र प्राक् स्नेहोऽन्ते त्रयस्तथा| षट्_ पञ्चबस्त्यन्तरिताः योगोऽष्टौ बस्तयोऽत्र तु||64|| </19-64> <19-65> त्रयो निरूहाः स्नेहाश्च स्नेहावाद्यन्तयोरूभौ| स्नेहबस्तिं निरूहं वा नैकमेवाति शीलयेत्||65|| </19-65> <19-66> उत्क्लेशाग्निवधौ स्नेहान्निरूहान्मरुतो भयम्| तस्मान्निरूढः स्नेह्यः स्यान्निरूह्यश्चानुवासितः||66|| </19-66> <19-67> स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषचित्| ह्रस्वया स्नेहपानस्य मात्रया योजितः समः||67|| </19-67> <19-68> मात्राबस्तिः स्मृतः स्नेहः शीलनीयः सदा च सः| बालवृद्धाध्वभारस्रीव्ययामासक्तचिन्तकैः||68|| </19-68> <19-69> वातभग्नाबलाल्पाग्निनृपेश्वरसुखात्मभिः| दोषघ्नो निष्परीहारो बल्यः सृष्टमलः सुखः||69|| </19-69> <19-70> बस्तौ रोगेषु नारीणां योनिगर्भाशयेषु च| द्वित्रास्थापनशुद्धेभ्यो विदध्याद्बस्तिमुत्तरम्||70|| </19-70> <19-71><19-72> आतुराङ्गुलमानेन तन्नेत्रं द्वादशाङ्गुलम्| वृत्तं गोपुच्छवन्मूलमध्ययोः कृतकर्णिकम्||71|| सिद्धार्थकप्रवेशाग्रं श्लक्ष्णं हेमादिसम्भव्| कुन्दाश्वमारसुमनः पुष्पवृन्तोपमं दृढम्||72|| </19-72></19-71> <19-73> तस्य बस्तिर्मृदुलघुर्मात्रा शुक्तिर्विकल्प्य वा| अथ स्नाताशितस्यास्य स्नेहबस्तिविधानतः||73|| </19-73> <19-74><19-75><19-76> ऋजोः सुखोपविष्टस्य पीठे जानुसमे मृदौ| हृष्टे मेढ्रे स्थिते चर्जौ शनैः स्रोतोविशुद्धये||74|| सूक्ष्मां शलाकां प्रणयेत्तया शुद्धेऽनुसेवनि| आमेहनान्तं नेत्रं च निष्कम्पगुदवत्ततः||75|| पीडितेऽन्तर्गते स्नेहे स्नेहबस्तिक्रमो हितः| बस्तीननेन विधिना दद्यात् त्रींश्चतुरोऽपि वा||76|| </19-76></19-75></19-74> <19-77> अनुवासनवच्छेषं सर्वमेवास्य चिन्तयेत्| स्रीणामार्तवकाले तु योनिर्गृह्णात्यपावृतेः||77|| </19-77> <19-78> विदधीत तदा तस्मादनृतावपि चात्यये| योनिविभ्रंशशूलेषु योनिव्यापद्यसृग्दरे||78|| </19-78> <19-79><19-80> नेत्रं दसाङ्गुलं मुद्गप्रवेशं चतुरङ्गुलम्| अपत्यमार्गे योज्यं स्याद् द्व्यङ्गुलं मूत्रवर्त्मनि||79|| मूत्रकृच्छ्रविकारेषु, बालानां त्वेकमङ्गुलम्| प्रकुञ्चो मध्यमा मात्रा, बालानां शुक्तिरेव तु||80|| </19-80></19-79> <19-81><19-82> उत्तानायाः शयानायाः सम्यक् सङ्कोच्य सक्थिनी| ऊर्ध्वजान्वास्त्रिचतुरानहोरात्रेण योजयेत्||81|| बस्तींस्रिरात्रमेवं च स्नेहमात्रां विवर्धयन्| त्र्यहमेव च विश्रम्य प्रणिदध्यात्पुनस्त्र्यहम्||82|| </19-82></19-81> <19-83> पक्षाद्विरेको वमिते ततः पक्षान्निरूहणम्| सद्यो निरूडश्चान्वास्यः सप्तरात्राद्विरेचितः||83|| </19-83> <19-84> यथा कुसुम्भादियुतात्तोयाद्रागं हरेत्पटः| तथा द्रवीकृताद्देहाद्बस्तिर्निर्हरते मलान्||84|| </19-84> <19-85><19-86><19-87> शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च| ये सन्ति तेषां न तु कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति||85|| विट्_श्लेष्मपित्तादिमलोच्चयानां विक्षेपसंहारकरः स यस्मात्| तस्यातिवृंद्धस्य शमाय नान्य- द्वस्तेर्विना भेषजमस्ति किञ्चित्||86|| तस्माच्चिकित्सार्ध इति प्रदिष्टः कृत्स्ना चिकित्साऽपि च बस्तिरेकैः| तथा निजागन्तुविकारकारि- रक्तौषधत्वेन सिराव्यधोऽपि||87|| </19-87></19-86></19-85> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदसंहितायां सूत्रस्थाने बस्तिवि- धिर्नामैकोनविंशतितमोऽध्यायः||19|| 02विंशोऽध्यायः अथातो नस्यविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <20-1> ऊर्ध्वजत्रुविकारेषु विशेषान्नस्यमिष्यते| नासा हि शिरसो द्वारं तेन तद्व्याप्य हन्ति तान्||1|| </20-1> <20-2> विरेचनं बृंहणं च शमनं च त्रिधाऽपि तत्| विरेचनं शिरः शूलजाड्यस्यन्दगलामये||2|| </20-2> <20-3> शोफगण्डकृमिग्रन्थिकुष्ठापस्मारपीनसे| बृंहणं वातजे शूले सूर्यावर्ते स्वरक्षये||3|| </20-3> <20-4> नासास्यशोषे वाक्सङ्गे कृच्छ्रबोधेऽवबाहुके| शमंनं नीलिकाव्यङ्गकेशदोषाक्षिराजिषु||4|| </20-4> <20-5> यथास्वं यौगिकः स्नेहैर्यथास्वं च प्रसाधितैः| कल्कक्वाथादिभिश्चाद्यं मधुपट्वासवैरपि||5|| </20-5> <20-6> बृंहणं धन्वमांसोत्थरसासृक्_खपुरैरपि| शमनं योजयेत्पूर्वैः क्षीरेण सलिलेन वा||6|| </20-6> <20-7><20-8> मर्शश्च प्रतिमर्शश्च द्विधा स्नेहोऽत्र मात्रया| कल्काद्यैरवपीडस्तु तीक्ष्णैर्मूर्धविरेचनः||7|| ध्मानं विरेचनश्चूर्णो युञ्ज्यात्तं मुखवायुना| षडङ्गुलद्विमुखया नाड्या भेषजगर्भया||8|| </20-8></20-7> <20-9> स हि भूरितरं दोषं चूर्णत्वादपकर्षति| प्रदेशिन्यङ्गुलीपर्वद्वयान्मग्नसमुद्धृतात्||9|| </20-9> <20-10><20-11> यावत्पतत्यसौ बिन्दुर्दशाष्टौ षट् क्रमेण ते| मर्शस्योत्कृष्टमध्योना मात्रास्ता एव च क्रमात्||10|| बिन्दुद्वयोनाः कल्कादेः योजयेन्न तु नावनम्| तोयमद्यगरस्नेह-पीतानां पातुमिच्छताम्||11|| </20-11></20-10> <20-12><20-13> भुक्तभक्तशिरः स्नात-स्नातुकामस्रुतासृजाम्| नवपीनसवेगार्त-सूतिकाश्वासकासिनाम्||12|| शुद्धानां दत्तबस्तीनां तथाऽनार्तवदुर्दिने| अन्यत्रात्ययिकाद्व्याधेः अथ नस्यं प्रयोजयेत्||13|| </20-13></20-12> <20-14><20-15><20-16> प्रातः श्लेष्मणि, मध्याह्ने पित्ते, सांयन्निशोश्चले| स्वस्थवृत्ते तु पूर्वाह्णे शरत्कालवसन्तयोः|14|| शीते मध्यन्दिने, ग्रीष्मे सायं वर्षाषु सातपे| वाताभिभूते शिरसि हिध्मायामपतानके||15|| मन्यास्तम्भे स्वरभ्रंशे सायंप्रातर्दिने दिने| एकाहन्तारमन्यत्र सप्ताहं च तदाचरेत्||16|| </20-16></20-15></20-14> <20-17><20-18><20-19><20-20><20-21> स्निग्धस्विन्नोत्तमाङ्गस्य प्राक्कृतावश्यकस्य च| निवातशयनस्थस्य जत्रूर्ध्वं स्वेदयेत् पुनः||17|| अथोत्तानर्जुदेहस्य पाणिपादे प्रसारिते| किञ्चिदुन्नतपादस्य किञ्चिन्मूर्धनि नामिते||18|| नासापुटं पिधायैकं पर्यायेण निषेचयेत्| उष्णाम्बुतप्तं भैषज्यं प्रणाड्या पिचुनाऽथवा||19|| दत्ते पादतलस्कन्ध-हस्तकर्णादि मर्दयेत्| शनैरुच्छिद्य निष्ठीवेत्पार्श्वयोरुभयोस्ततः||20|| आभेषजक्षयादेवं द्विस्त्रिर्वा नस्यामाचरेत्| मूर्च्छायां शीततोयेन सिञ्चेत्परिहरन् शिरः||21|| </20-21></20-20></20-19></20-18></20-17> <20-22> स्नेहं विरेचनस्यान्ते दद्याद्दोषाद्यपेक्षया| नस्यन्ते वाक्शतं तिष्ठेदुत्तनः, धारयेत्ततः||22|| </20-22> <20-23> धूमं पीत्वा कवोष्णाम्बुकवलान् कण्ठशुद्धये| सम्यक्_स्निग्धे सुखोच्छ्_वासस्वप्नबोधाक्षपाटवम्||23|| </20-23> <20-24> रूक्षेऽक्षिस्तब्धता शोषो नासास्ये मूर्धशून्यता| स्निग्धेऽपि कण्डूगुरुताप्रसेकारुचिपीनसाः||24|| </20-24> <20-25> सुविरिक्तेऽक्षिलघुतावक्रस्वरविशुद्धयः| दुर्विरिक्ते गदोद्रेकः, क्षामताऽतिविरेचिते||25|| </20-25> <20-26> प्रतिमर्शः क्षतक्षामबालवृद्धसुखात्मसु| प्रयोज्योऽकालवर्षेऽपि न त्विष्टो दुष्टपीनसे||26|| </20-26> <20-27> मद्यपीतेऽबलश्रोत्रे कृमिदूषितमूर्धनि| उत्कृष्टोत्क्लिष्टदोषे च, हीनमात्रतया हि सः||27|| </20-27> <20-28><20-29> निशाहर्भुक्तवान्ताहः स्वप्नाध्वश्रमरेतसाम्| शिरोभ्यञ्जनगण्डूष-प्रस्रावाञ्जनवर्चसाम्||28|| दन्तकाष्ठस्य हासस्य योज्योऽन्तेऽसौ द्विबिन्दुकः| पञ्चसु स्रोतसां शुद्धिः, क्लम-नाशस्त्रिषु क्रमात्||29|| </20-29></20-28> <20-30> दृग्बलं पञ्चसु, ततो दन्तदार्ढ्यं मरुच्छमः| न नस्यमूनसप्ताब्दे नातीताशीतिवत्सरे||30|| </20-30> <20-31> न चोनाष्टाशे धूमः, कवलो नोनपञ्चमे| न शुद्धिरूनदशमे न चातिक्रान्तसप्ततौ||31|| </20-31> <20-32><20-33> आजन्ममरणं शस्तः प्रतिमर्शस्तु बस्तिवत्| मर्शवच्च गुणान् कुर्यात्स हि नित्योपसेवनात्||32|| न चात्र यन्त्रणा नापि व्यापद्भ्यो मर्शवद्भयम्| तैलमेव च नस्यार्ते नित्याभ्यासेन शस्यते||33|| </20-33></20-32> <20-34> शिरसः श्लेष्मधामत्वात्स्नेहाः स्वस्थस्य नेतरे| आशुकृच्चिरकारित्वं गुणोत्कर्षापकृष्टता||34|| </20-34> <20-35><20-36> मर्शे च प्रतिमर्शे च विशेषो न भवेद्यदि| को मर्शं सपरीहारं सापदं च भजेत्ततः||35|| अच्छपान-विचाराख्यौ कुटीवातातपस्थिती| अन्वासमात्रावस्ती च तद्वदेव विनिर्दिशेत्||36|| </20-36></20-35> <20-37><20-38> जीवन्तीजलदेवदारुजलद-त्वक्_सेव्यगोपीहिमं दर्वीत्वङ्भधुकप्लवागुरुवरीपुण्ड्राह्वबिल्वोत्पलम्| धावन्यौ सुरभिः स्थिरे कृमिहरं पत्रं त्रुटिं रेणुकां किञ्जल्कं कमलाह्वयं शतगुणे दिव्येऽम्भसि क्वाथयेत्||37|| तैलाद्रसं दशगुणं परिशेष्य तेन तैलं पचेच्च सलिलेन दशैव वारान्| पाके क्षिपेच्च दशमे सममाजदुग्धं नस्यं महागुणमुशन्त्यणुतैलमेतत्||38|| </20-38></20-37> <20-39> घनोन्नतप्रसन्नत्वक्_स्कन्धग्रीवास्यवक्षसः| दृढेन्द्रियास्त्वपलिता भवेयुर्नस्यशीलिनः||39|| </20-39> इति श्रीवैद्यपतिसिंहगुमप्रसूनुश्रीमद्वाग्भचविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने नस्य- विधिर्नाम विंशोऽध्यायः||20|| 02एकविंशतितमोऽध्यायः अथातो धूमपानविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <21-1> जत्रूर्ध्वकफवातोत्थविकाराणामजन्मने| उच्छेदाय च जातानां पिबेद्धूमं सदाऽऽत्मवान्||1|| </21-1> <21-2> स्निग्धो मध्यः स तीक्ष्णश्च, वाते वातकफे कफे| योज्यो न रक्तपित्तार्तिविरिक्तोदरमेहिषु||2|| </21-2> <21-3><21-4> तिमिरोर्ध्वानिलाध्मानरोहिणीदत्तवस्तिषु| मत्स्यमद्यदधिक्षीरक्षौद्रस्नेहविषाशिषु||3|| शिरस्यभिहते पाण्डुरोगे जागरिते निशि| रक्तपित्तान्ध्यबाधिर्यतृण्मूर्च्छामदमोहकृत्||4|| </21-4></21-3> <21-5> धूमोऽकालेऽतिपीतो वा तत्र शीतो विधिर्हितः| क्षुतजृम्भितविण्मूत्रस्त्रिसेवाशस्त्रकर्मणाम्||5|| </21-5> <21-6><21-7> हासस्य हन्तकाष्ठस्य धूममन्ते पिबेन्मृदुम्| कालेष्वेषु निशाहारनावनान्ते च मध्यमम्||6|| निद्रानस्याञ्जनस्नानच्छर्दितान्ते विरेचनम्| वस्तिनेत्रसमद्रव्यं त्रिकोशं कारयेदृजु||7|| </21-7></21-6> <21-8> मूलाग्रेऽङ्गुष्ठकोलास्थिप्रवेशं धूमनेत्रकम्| तीक्ष्मस्नेहनमध्येषु त्रीणि चत्वारि पञ्च च||8|| </21-8> <21-9> अङ्गुलानां क्रमात्पातुः प्रमाणेनाष्टकानि तत्| ऋजूपविष्टस्तच्चेता विवृतास्यस्त्रिपर्ययम्||9|| </21-9> <21-10> पिधाय च्छिद्रमेकैकं धूमं नासिकया पिबेत्| प्राक् पेिबेन्नासयोत्क्लिष्टे दोषे घ्राणशिरोगते||10|| </21-10> <21-11> उत्क्लेशनार्थं वक्त्रेण, विपरीतं तु कण्ठगे| मुखेनैवोद्वमेद्धूमं नासया दृग्विघातकृत्||11|| </21-11> <21-12> आक्षेपमोक्षैः पातव्यो धूमस्तु त्रिस्त्रिभिस्त्रिभिः| अह्नः पिबेत्सकृत् स्निग्धं, द्विर्मध्यं, शोधनं परम्||12|| </21-12> <21-13> त्रिश्चतुर्वा मृदौ तत्र द्रव्याण्यगुरुगुग्गुलु| मुस्तस्थौणेयशैलेय-नलदोशीरवालकम्||13|| <21-14><21-15> वराङ्गकौन्तीमधुकबिल्वमज्जैलवालुकम्| श्रीवेष्टकं सर्जरसो ध्यामकं मदनं प्लवम्||14|| शल्लकी कुङ्कुमं माषा यवाः कुन्दुरुकस्तिलाः| स्नेहः फलानां साराणां मेदोमज्जा वसा घृतम्||15|| </21-15></21-14> <21-16> शमने शल्लकी लाक्षा पृथ्वीका कमलोत्पलम्| न्यग्रोधोदुम्बराश्वत्थप्लक्षरोध्रत्वचः सिता||16|| <21-17> यष्टीमधु सुवर्णत्वक् पद्मकं रक्तयष्टिका| गन्धाश्चाकुष्ठतगराः तीक्ष्णे ज्योतिष्मती निशा||17|| </21-17> <21-18> दसमूलमनोह्वालं लाक्षा श्वेता फलत्रयम्| गन्धद्रव्याणि तीक्ष्णानि गणो मूर्धविरेचनः||18|| </21-18> <21-19><21-20><21-21> जले स्थितामहोरात्रमिषीकां द्वादशाङ्गुलाम्| पिष्टैर्धूमौषधैरेवं पञ्चकृत्वः प्रलेपयेत्||19|| वर्तिरङ्गुष्ठकस्थूला यवमध्या यथा भवेत्| छायाशुष्कां विगर्भां तां स्नेहाभ्यक्तां यथायथम्||20|| धूमनेत्रार्पितां पातुमग्निप्लुष्टां प्रयोजयेत्| शरावसम्पुटच्छिद्रे नीडीं न्यस्य दशाङ्गुलाम्||21|| </21-21></21-20></21-19> <21-21 1/2> अष्टाङ्गुलां वा वक्त्रेण कासवान् धूममापिबेत्||21 1/2|| </21-21 1/2> <21-22 > कासः श्वासः पीनसो विश्वरत्वं पूतिर्गन्धः पाण्डुता केशदोषाः| कर्णास्याक्षिस्रावकण्ड्वर्तिजाड्यं तन्द्रा हिध्मा धूमपं न स्पृशान्ति||22 || </21-22 > इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्ताने धूमपान- विधिर्नामैकविंशतितमोऽध्यायः||21|| द्वाविंशतितमोऽध्यायः| अथातो गण्डूषादिविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <22-1> चतुष्प्रकारो गण्डूषः स्निग्धः शमनशोधनौ| रोपणश्च त्रयस्तत्र त्रिषु योज्याश्चालादिषु||1|| </22-1> <22-2> अन्त्यो व्रणघ्नः स्निग्धोऽत्र स्वाद्वम्लपटुसाधितैः| स्नेहैः संशमनस्तिक्तकषायमधुरौषधैः||2|| </22-2> <22-3> शोधनस्तिक्तकट्वम्लपटूष्णैः रोपणः पुनः| कषायतिक्तकैः तत्र स्नेहः क्षीरं मधूदकम्||3|| </22-3> <22-4> शुक्तं मद्यं रसो मूत्रं धान्याम्लं च यथायथम्| कल्कैर्युक्तं विपक्वं वा यथास्पर्शं प्रयोजयेत्||4|| </22-4> <22-5><22-6> दन्तहर्षे दन्तचारे मुखरोगे च वातिके| सुखोष्णमथवा शीतं तिलकल्कोदकं हितम्||5|| गण्डूषधारणे नित्यं तैलं मांसरसोऽथवा| ऊषादाहान्विते पाके क्षते चागन्तुसम्भवे||6|| </22-6></22-5> <22-7> विषे क्षाराग्निदग्धे च सर्पिर्धार्यं पयोऽथवा| वैशद्यं जनयत्यास्ये सन्दधाति मुखव्रणान्||7|| </22-7> <22-8> दाहतृष्णा-प्रशमनं मधुगण्डूषधारणम्| धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाशनम्||8|| </22-8> <22-9> तदेवालवणं शीतं मुखशोषहरं परम्| आशु क्षाराम्बुगण्डूषो भिनत्ति श्लेष्मणश्चयम्||9|| </22-9> <22-10> सुखोष्णोदकगण्डूषैर्जायते वक्त्रलाघवम्| निवाते सातपे स्विन्नमृदितस्कन्धकन्धरः||10|| </22-10> <22-11> गण्डूषमपिबन् किञ्चिदुन्नतास्यो विधारयेत्| कफपूर्णास्यता यावत्स्रवद्_घ्राणाक्षताऽथवा||11|| आसञ्चार्यो मुखे पूर्णे गण्डूषः कवलोऽन्यथा| </22-11> <22-12><22-13> मन्या-शिरः-कर्ण-मुखाऽक्षिरोगाः प्रसेक-कण्ठाऽऽमय-वक्त्र-शोषाः| हृल्लास-तन्द्राऽरुचि-पीनसाश्च साध्या विशेषात्कवलग्रहेण||12|| कल्को रसक्रिया चूर्णस्त्रिविधं प्रतिसारणम्| युञ्ज्यात्तत् कफरोगेषु गण्डूषविहितौषधैः||13|| </22-13></22-12> <22-14> मुखालेपस्त्रिधा दोषविषहा वर्णकृच्च सः| उष्णो वातकफे शस्तः, शेषेष्वत्यर्थशीतलः||14|| </22-14> <22-15> त्रिप्रमाणश्चतुर्भागत्रिभागार्धाङ्गुलोन्नतिः| अशुष्कस्य स्थितिस्तस्य, शुष्को दूषयति च्छविम्||15|| </22-15> <22-16> तमार्द्रयित्वाऽपनयेत्तदन्तेऽभ्यङ्गमाचरेत्| विवर्जयेद्दिवास्वप्नभाष्याग्न्यातपशुक्_क्रुधः||16|| </22-16> <22-17> न योज्यः पीनसेऽजीर्णे दत्तनस्ये हनुग्रहे| अरोचके जागरिते स तु हन्ति सुयोजितः||17|| </22-17> <22-18> अकालपलितव्यङ्गवलीतिमिरनीलिकाः| कोलमज्जा वृषान्मूलं शाबरं गौरसर्षपाः||18|| </22-18> <22-19><22-20><22-21><22-22> सिंहीमूलं तिलाः कृष्णा दार्वीत्वङ्_निस्तुषा यवाः| दर्भमूलहिमोशीरशिरीषमिशितण्डुलाः||19|| कुमुदोत्पलकह्लारदूर्वामधुकचन्दनम्| कालीयक-तिलोशीरमांसीतगरपद्मकम्||20|| तालीसगुन्द्रापुण्ड्राह्वयष्टीकाशनतागुरु| इत्यर्धार्धोदिता लेपा हेमन्तादिषु षट्_ स्मृताः||21|| मुखालेपनशीलानां दृढं भवति दर्शनम्| वदनं चापरिम्लानं श्लक्ष्णं तामरसोपमम्||22|| </22-22></22-21></22-20></22-19> <22-23> अभ्यङ्गसेकपिचवो बस्तिश्चेति चतुर्विधम्| मूर्धतैलं बहुगुणं तद्विद्यादुत्तरोत्तरम्||23|| </22-23> <22-24> तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्यकण्डूमलादिषु| अरूंषिकाशिरस्तोददाहपाकव्रणेषु तु||24|| </22-24> <22-25> परिषेकः पिचुः केशशातस्फुटनधूपने| नेत्रस्तम्भे च बस्तिस्तु प्रसुप्त्यर्दितजागरे||25|| </22-25> <22-26> नासास्यशषे तिमिरे शिरोरोगे च दारुणे| विधिस्तस्य निषण्णस्य पीठे जानुसमे मृदौ||26|| </22-26> <22-27><22-28><22-29><22-30> शुद्धाक्त-स्विन्न-देहस्य- दिनान्ते गव्यमाहिषम्| द्वादशाङ्गुलविस्तीर्णं चर्मपट्टं शिरः समम्||27|| आकर्णबन्धनस्थानं ललाट वस्त्रवेष्टिते| चलवेणिकया बद्ध्वा माषकल्केन लेपयेत्||28|| ततो यथाव्याधि श्रृतं स्नेहं कोष्णं निषेचयेत्| ऊर्ध्वं केशभुवो यावदङ्गुलम् धारयेच्च तम्||29|| आवक्रनासिकोत्क्लेदाद्दशाष्टौ षट् चलादिषु| मात्रासहस्राण्यरुजे त्वकं स्कन्धादि मर्दयेत्||30|| </22-30></22-29></22-28></22-27> <22-31> मुक्तस्नेहस्य परमं सप्ताहं तस्य सेवनम्| धारयेत्पूरणं कर्णे कर्णमूलं विमर्दयन्| रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने||31|| </22-31> <22-32> यावत्पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम्| निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता||32|| </22-32> <22-33> कचसदनसितत्वपिञ्जरत्वं परिस्फुटनं शिरसः समीररोगान्| जयति, जनयतीन्द्रियप्रसादं स्वरहनुमूर्धबलं च मूर्धतैलम्||33|| </22-33> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने गण्डूषा- दिविधिर्नाम द्वाविंशोऽध्यायः||22|| 02त्रयोविंशोऽध्यायः| अथातो आश्चोतनाञ्जनविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <23-1> सर्वेषामक्षिरोगाणामादावाश्चोतनं हितम्| रुक्तोदकण्डूघर्षाश्रु-दाहरागनिबर्हणम्||1|| </23-1> <23-2> उष्णं वाते, कफे कोष्णं, तच्छीतं रक्तपित्तयोः| निवातस्थस्य वामेन पाणिनोन्मील्य लोचनम्||2|| </23-2> <23-3><23-4> शुकौ प्रलम्बयाऽन्येन पिचुवर्त्या कनीनिके| दश द्वादश वा बिन्दून् द्व्यङ्गुलादवसेचयेत्||3|| ततः प्रमृज्य मृदुना चैलेन, कफवातयोः| अन्येन कोष्णपानीय-प्लुतेन स्वेदयेन्मृदु||4|| </23-4></23-3> <23-5><23-6> अत्युष्णतीक्ष्णं रुग्रागदृङ्नाशायाक्षिसेचनम्| अतिशीतं तु कुरुते निस्तोद-स्तम्भ-वेदनाः||5|| कषायर्त्मतां घर्षं कृच्छ्रादुन्मेषणं बहु| विकारवृद्धिमत्यल्पसंरम्भमपरिस्रुतम्||6|| </23-6></23-5> <23-7> गत्वा सन्धिशिरोघ्रणमुखस्रोतांसि भेषजम्| ऊर्ध्वगान्नयने न्यस्तमपवर्तयते मलान्||7|| </23-7> <23-8><23-9> अथाञ्जनं शुद्धतनोर्नेत्रमात्राश्रये मले| पक्वलिङ्गेऽल्पशोफातिकण्डूपैच्छिल्यलक्षिते||8|| मन्दघर्षाश्रुरागेऽक्ष्णि प्रयोज्यं घनदूषिके| आर्ते पित्तकफासृग्भिर्मारुतेन विशेषतः||9|| </23-9></23-8> <23-10> लेखनं रोपणं दृष्टिप्रसादनमिति त्रिधा| अञ्जनं लेखनं तत्र कषायाम्लपटूषणैः||10|| </23-10> <23-11> रोपणं तिक्तकैर्द्रव्यैः स्वादुशीतैः प्रसादनम्| तीक्ष्णाऽञ्जनाभिसन्तप्ते नयने यत्प्रसादनम्||11|| </23-11> <23-12> प्रयुज्यमानं लभते प्रत्यञ्जनसमाह्वयम्| दशाङ्गुला तनुर्मध्ये शलाका मुकुलानना||12|| </23-12> <23-13> प्रशस्ता, लेखने ताम्री, रोपणे काललोहजा| अङ्गुली च, सुवर्णोत्था रूप्यजा च प्रसादने||13|| </23-13> <23-14> पिण्डो रसक्रिया चूर्णस्रिधैवाञ्जनकल्पना| गुरौ मध्ये लघौ दोषे ताः क्रमेण प्रयोजयेत्||14|| </23-14> <23-15> हरेणुमात्रा पिण्डस्य वेल्लमात्रा रसक्रिया| तीक्ष्णस्य, द्विगुणं नस्यं मृदुनः चूर्णितस्य च||15|| </23-15> <23-16> द्वे शलाके तु तीक्ष्णस्य, तिस्रः स्युरितरस्य च| निशि स्वप्ने न मध्याह्ने म्लाने नोष्णगभस्तिभिः||16|| </23-16> <23-17> अक्षिरोगाय दोषः स्युर्वर्धितोत्पीडितद्रुताः| प्रातः सायं च तच्छान्त्यौ व्यभ्रेऽर्केऽतोऽञ्जयेत्सदा||17|| </23-17> <23-18> वदन्त्यन्ये तु न दिवा प्रयोज्यं तीक्ष्णमञ्जनम्| विरेकदुर्बलं चक्षुरादित्यं प्राप्य सीदति||18|| </23-18> <23-19> स्वप्नेन रात्रौ कालस्य सौम्यत्वेन च तर्पिता| शीतसात्म्या दृगाग्नेयी स्थिरतां लभते पुनः||19|| </23-19> <23-20> अत्युद्रिके बलासे तु लेखनीयेऽथवा गदे| काममह्न्यपि नात्युष्णे तीक्ष्णमक्ष्णि प्रयोजयेत्||20|| </23-20> <23-21> अश्मनो जन्म लोहस्य तत एव च तीक्ष्णता| उपघातोऽपि तेनैव तथा नेत्रस्य तेजसः||21|| </23-21> <23-22> न रात्रावपि शीतेऽति नेत्रे तीक्ष्णाञ्जनं हितम्| दोषमस्रावयेत्स्तम्भ-कण्डूजाड्यादिकारि तत्||22|| </23-22> <23-23><23-24> नाञ्जयेद्भीतवमित-विरिक्ताशितवेगिते| क्रूद्धज्वरिततान्ताक्षि-शिरोरुक्_शोकजागरे||23|| अदृष्टेऽर्के शिरः स्नाते पीतयोर्धूममद्ययोः| अजीर्णेऽग्न्यर्कसन्तप्ते दिवासुप्ते पिपासिते||24|| </23-24></23-23> <23-25> अति तीक्ष्णमृदुस्तोक-बह्वच्छ-घन-कर्कशम्| अत्यर्थशीतलं तप्तमञ्जनं नावचारयेत्||25|| </23-25> <23-26><23-27> अथानुन्मीलयने दृष्टिमन्तः सञ्चारयेच्छनैः| अञ्जिते वर्त्मनी किञ्चिच्चालयेच्चैवमञ्जनम्||26|| तीक्ष्णं व्याप्नोति सहसा, न चोन्मेषनिमेषणम्| निष्पीडनं च वर्त्मभ्यां क्षालनं वा समाचरेत्||27|| </23-27></23-26> <23-28> अपेतौषधसंरम्भं निर्वृतं नयनं यदा| व्याधिदोषर्तुयोग्याभिरद्भिः प्रक्षालयेत्तदा||28|| </23-28> <23-29> दक्षिणाङ्गुष्टकेनाक्षि ततो वामं सवाससा| ऊर्ध्ववर्त्मनि सङ्गृह्य शोध्यं वामेन चेतरत्||29|| </23-29> <23-30> वर्त्मप्राप्तोऽञ्जनाद्दोषो रोगान् कुर्यादतोऽन्यथा| कण्डूजाड्येऽञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः||30|| तीक्ष्णाञ्जनाभितप्त तु चूर्णं प्रत्यञ्जनं हिमम्| </23-30> इति श्रीवैद्यपतिसिंहगुप्तसूनश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थान आश्चोतना- ञ्जनविधिर्नाम त्रयोविंशोऽध्यायः||23|| चतुर्विंशतितमोऽध्यायः| अथातस्तर्पणपुटपाकविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <24-1> नयने ताम्यति स्तब्धे शुष्के रूक्षेऽभिघातिते| वातपित्तातुरे जिह्मे शीर्णंपक्ष्माविलेक्षणे||1|| </24-1> <24-2><24-3><24-4> कृच्छ्रोन्मीलशिराहर्षसिरोत्पाततमोऽर्जुनैः| स्यन्दमन्थान्यतोवातवातपर्यायशुक्रकैः||2|| आतुरे शन्तरागाश्रु-शूलसंरम्भदूषिके| निवाते तर्पणं योज्यं शुद्धयोर्मूर्धकाययोः||3|| काले साधारणे प्रातः सायं वोत्तानशायिनः| यवमाषमयीं पालीं नेत्रकोशाद्वहिः समाम्||4|| </24-4></24-3></24-2> <24-5><24-6> द्व्यङ्गुलोच्चां दृढां कृत्वा यथास्वं सिद्धमापयेत्| सर्पिर्निमीलिते नेत्रे तप्ताम्बुप्रविलायितम्||5|| नक्तान्ध्यवाततिमिरकृच्छ्रबोधादिके वसाम्| आपक्ष्माग्रातथोन्मेषं शनकैस्तस्य कुर्वतः||6|| </24-6></24-5> <24-7><24-8> मात्रां विगुणयेत्तत्र वर्त्मसन्धिसितासिते| दृष्टौ च क्रमशो व्याधौ शतं त्रीणि च पञ्च च||7|| शतानि सप्त चाष्टौ च, दश मन्थे, दशानिले| पित्ते षट्, स्वस्थवृत्ते च बलासे पञ्च धारयेत्||8|| </24-8></24-7> <24-9> कृत्वाऽपाङ्गे ततो द्वारं स्नेहं पात्रे निगालयेत्| पिबेच्च धूमं, नेक्षेत व्योम रूपं च भास्वरम्||9|| </24-9> <24-10> इत्थं प्रतिदिनं वायौ, पित्ते त्वेकान्तरं,कफे| स्वस्थे च द्व्यन्तरं दध्यादातृप्तेरिति योजयेत्||10|| </24-10> <24-11> प्रकाशक्षमता स्वास्थ्यं विशदं लघु लोचनम्| तृप्ते, विपर्ययोऽतृप्तेऽतितृप्ते श्लेष्मजा रुजः||11|| </24-11> <24-12><24-13> स्नेहपीता तनुरिव क्लान्ता दृष्टिर्हि सीदति| तर्पणानन्तरं तस्माद् दृग्बलाधानकारिणम्||12|| पुटपाकं प्रयुञ्जीत पूर्वाक्तेष्वेव पक्ष्मसु| स वाते स्नेहनः, श्लेष्मसहिते लेखनो हितः||13|| </24-13></24-12> <24-14> दृग्दौर्बल्येऽनिले पित्ते रक्ते स्वस्थे प्रसादनः| भूशयप्रसहानूप-मेदोमज्जवसामिषैः||14|| </24-14> <24-15> स्नेहनं पयसा पिष्टैर्जीवनीयैश्च कल्पयेत्| मृगपक्षियकृन्मांस-मुक्तायस्ताम्रसैन्धवैः||15|| </24-15> <24-16> स्रोतोजशङ्खफेनालैर्लेखनं मस्तुकल्कितैः| मृगपक्षियकृन्मज्ज-वसान्त्रहृदयामिषैः||16|| </24-16> <24-17> मधुरैः सघृतैः स्तन्यक्षीरपिष्टैः प्रसादनम्| बिल्वमात्रं पृथक् पिण्डं मांसभेषजकल्कयोः||17|| </24-17> <24-18> उरुबूकवटाम्भोजपत्रैः स्नेहादिषु क्रमात्| वेष्टयित्वा मृदा लिप्तं धवधन्वनगोमयैः||18|| </24-18> <24-19> पचेत्प्रदीप्तैरग्न्याभं पक्वं निष्पीड्य तद्रसम्| नेत्रे तर्पणवद्युञ्ज्यात् शतं द्वे त्रीणि धारयेत्||19|| </24-19> <24-20> लेखनस्नेहनान्त्येषु कोष्णौ पूर्वौ, हिमोऽपरः| धूमपोऽन्ते तयोरेव योगास्तत्र च तृप्तिवत्||20|| </24-20> <24-21> तर्पणं पुटपाकं च नस्यानर्हे न योजयेत्| यावन्त्यहानि युञ्जीत द्विस्ततो हितभुग्भवेत्||21|| </24-21> <24-21 1/2> मालतीमल्लिकापुष्पैर्बद्धाक्षो निवशेन्निशि||21 1/2|| </24-21 1/2> <24-22> सर्वात्मना नेत्रबलाय यत्नं कुर्वीत नस्याञ्जनतर्पणाद्यैः| दृष्टिश्च नष्टा विविधं जगच्च तमोमयं जायत एकरूपम्||22|| </24-22> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने तर्पणपुटपा- कविधिर्नाम चतुर्विंशोऽध्यायः||24|| 02पञ्चविंशतितमोऽध्यायः| अथातो यन्त्रविधिमध्यायं व्याख्यायस्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <25-1> नानाविधानां शल्यानां नानादेशप्रबाधिनाम्| आहर्तुमभ्युपायो यस्तद्यन्त्रं यच्च दर्शने||1|| </25-1> <25-2><25-3> अर्शोभगन्दरादीनां शस्त्रक्षाराग्नियोजने| शेषाङ्गपरिरक्षायां तथा बस्त्यादिकर्मणि||2|| घटिकालाबुशृङ्गे च जाम्बवौष्ठादिकानि च| अनेकरूपकार्याणि यन्त्राणि विविधान्यतः||3|| </25-3></25-2> <25-4> विकल्प्य कल्पयेद्बुद्ध्या यथास्थूलं तु वक्ष्यते| तुल्यानि कङ्कसिंहर्क्षकाकादिमृगपक्षिणाम्||4|| </25-4> <25-5><25-6><25-7> मुखैर्मुखानि यन्त्राणां कुर्यात्तत्संज्ञकानि च| अष्टादशाङ्गुलायामान्यायसानि च भूरिशः||5|| मसूराकारपर्यन्तैः कण्ठे बद्धानि कीलकैः| विद्यात्स्वस्तिकयन्त्राणि मूलेऽङ्कुशनतानि च||6|| तैर्दृढैरस्थिसंलग्नशल्याहरणमिष्यते| कीलबद्धविमुक्ताग्रौ सन्दंशौ षोडशाङ्गुलौ||7|| </25-7></25-6></25-5> <25-8> त्वक्_सिरास्नायुपिशितलग्नशल्यापकर्षणौ| षडङ्गुलोऽन्यो हरणे सूक्ष्मशल्योपपक्ष्मणाम्||8|| </25-8> <25-9> मुचुण्डी सूक्ष्मदन्तर्जुर्मूले रुचकभूषणा| गम्भीरव्रणमांसानामर्मणः शेषितस्य च||9|| </25-9> <25-10> द्वे द्वादशाङ्गुले मत्स्यतालवद् द्व्येकतालके| तालयन्त्रे स्मृते कर्णनाडीशल्यापहारिणी||10|| </25-10> <25-11><25-12> नाडीयन्त्राणि सुषिराण्येकानेकमुखानि च| स्रोतोगतानां शल्यानामामयानां च दर्शने||11|| क्रियाणां सुकरत्वाय कुर्यादाचूषणाय च| तद्विस्तारपरीणाहदैर्घ्यं स्रोतोऽनुरोधतः||12|| </25-12></25-11> <25-13> दशाङ्गुलाऽर्धनाहाऽन्तः कण्ठशल्यावलोकिनी| नाडी पञ्चमुखच्छिद्रा चतुष्कर्णस्य सङ्ग्रहे||13|| </25-13> <25-14> वारङ्गस्य, द्विकर्णस्य त्रिच्छिद्रा तत्प्रमाणतः| वारङ्गकर्णसंस्थानानाहदैर्घ्यानुरोधतः||14|| </25-14> <25-15> नाडीरेवंविधाश्चान्या द्रष्टुं शल्यानि कारयेत्| पद्मकर्णिकया मूर्ध्नि सदृशी द्वादशाङ्गुला||15|| </25-15> <25-16> चतुर्थसुषिरा नाडी शल्यनिर्घातिनी मता| अर्शसां गोस्तनाकारं यन्त्रकं चतुरङ्गुलम्||26|| </25-16> <25-17><25-18> नाहे पञ्चाङ्गुलं पुंसां प्रमदानां षडङ्गुलम्| द्विच्छिद्रं दर्शने व्याधेरेकच्छिद्रं तु कर्मणि||17|| मध्येऽस्य त्र्यङ्गुलं छिद्रमङ्गुष्ठोदरविस्तृतम्| अर्धाङ्गुलोच्छ्रितोद् वृत्तकर्णिकं च तदूर्ध्वतः||18|| </25-18></25-17> <25-19> शम्याख्यं तादृगच्छिद्रं यन्त्रमर्शः प्रपीडनम्| सर्वथाऽपनयेदोष्ठं छिद्रादूर्ध्वं भगन्दरे||19|| </25-19> <25-20> घ्राणार्बुदार्शसामेकच्छिद्रा नाड्यङ्गुलद्वया| प्रदेशिनीपरीणाहा स्याद्भगन्दरयन्त्रवत्||20|| </25-20> <25-21> अङ्गुलित्राणकं दान्तं वार्क्षं वा चतुरङ्गुलम्| द्विच्छिद्रं गोस्तनाकारं तद्वक्रविवृतौ सुखम्||21|| </25-21> <25-22><25-23> योनिव्रणेक्षणं मध्ये सुषिरं षोडशाङ्गुलम्| मुद्राबद्धं चतुर्भित्तमम्भोजमुकुलाननम्||22|| चतुः शलाकमाक्रान्तं मूले तद्विकसेन्मुखे| यन्त्रे नाडीव्रणाभ्यङ्गक्षालनाय षडङ्गुले||23|| </25-23></25-22> <25-24> बस्तियन्त्राकृतौ मूले मुखेऽङ्गुष्ठकलाय-खे| अग्रतोऽकर्णिके मूले निबद्धमृदुचर्मणी||24|| </25-24> <25-25> द्विद्वारा नलिका पिच्छिनलिका वोदकोदरे| धूमबस्त्यादियन्त्राणि निर्दिष्टानि यथायथम्||25|| </25-25> <25-26> त्र्यङ्गुलास्यं भवेच्छृङ्गं चूषणोऽष्टादशाङ्गुलम्| अग्रे सिद्धार्थकच्छिद्रं सुनद्धं चूचुकाकृति||26|| </25-26> <25-27> स्याद्द्वादशाङ्गुलोऽलाबुर्नाहे त्वष्टादशाङ्गुलः| चतुस्त्र्यङ्गुलवृत्तास्यो दीप्तोऽन्तः श्लेष्मरक्तहृत्||27|| </25-27> <25-28> तद्वद्धटी हिता गुल्मविलयोन्नमने च सा| शलाकाख्यानि यन्त्राणि नानाकर्माकृतीनि च||28|| </25-28> <25-29> यथायोगप्रमाणानि तेषामेषणकर्मणी| उभे गण्डूषप्रमुखे स्रोतोभ्यः शल्यहारिणी||29|| </25-29> <25-30> मसूरदलवक्त्रे द्वे स्यातामष्टनवाङ्गुले| शङ्कवः षट् उभौ तेषां षोडशद्वादशाङ्गुलौ||30|| </25-30> <25-31> व्यूहनेऽहिफणावक्रौ द्वौ दशद्वादशाङ्गुलौ| चालने शरपुङ्खास्यौ आहार्ये बडिशाकृती||31|| </25-31> <25-32> नतोऽग्रे शङ्कुना तुल्यो गर्भशङ्कुरिति स्मृतः| अष्टाङ्गुलायतस्तेन मूढगर्भं हरेत् स्त्रियाः||32|| </25-32> <25-33> अश्मर्याहरणं सर्पफणावद्वक्रमग्रतः| शरपुङ्खमुखं दन्तपातनं चतुरङ्गुलम्||33|| </25-33> <25-34> कार्पासविहितोष्णीषाः शलाकाः षट् प्रमार्जने| पायावासन्नदूरार्थे द्वे दशद्वादशाङ्_गुले||34|| </25-34> <25-35> द्वे षट्सप्ताङ्गुले घ्राणे, द्वे कर्णेऽष्टनवाङ्गुले| कर्णशोधनमश्वत्थ-पत्रप्रान्तं स्रुवाननम्||35|| </25-35> <25-36> शलाकाजाम्बवौष्ठानां क्षारेऽग्नौ च पृथक् त्रयम्| युञ्ज्यात् स्थूलाणुदीर्घाणां शलाकामन्त्रवर्ध्मनि||36|| </25-36> <25-37> मध्योर्ध्ववृत्तदण्डां च मूले चार्धेन्दुसन्निभाम्| कोलास्थिदलतुल्यास्या नासार्शोऽर्बुददाहकृत्||37|| </25-37> <25-38> अष्टाङ्गुला निम्नमुखास्तिस्रः क्षारौषधक्रमे| कनीनीमध्यमाऽनामीनख-मान-समैर्मुखैः||38|| </25-38> <25-39> स्वं स्वमुक्तानि यन्त्राणि मेढ्रशुद्ध्यञ्जनादिषु| अनुयन्त्राण्ययस्कान्तरज्जुवस्त्राश्ममुद्गराः||39|| </25-39> <25-40><25-40 1/2> वध्रान्त्रजिह्वबालाश्च शाखानखमुखद्विजाः| कालः पाकः करः पादो भयं हर्षश्च, तत्क्रियाः||40|| उपायवित्प्रविभजेदालोच्य निपुणं धियाः||40 1/2|| </25-40 1/2></25-40> <25-41> निर्घातनोन्मथनपूरणमार्गशुद्धि- संव्यूहनाहरणबन्धनपीडनानि| आचूषणोन्नमननामनचालभङ्ग- व्यावर्तनर्जुकरणानि च यन्त्रकर्म|| 41|| </25-41> <25-42> विवर्तते साध्ववगाहते च ग्राह्यं गृहीत्वोद्धरते च यस्मात्| यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधिकारि यच्च||42|| </25-42> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम पञ्चविंशतितमोऽध्यायः||25|| षङ्विंशोऽध्यायः| अथातः शस्त्रविधिमध्यायं व्याख्यस्यामः| इति ह स्माहुरात्रेयादयो महर्षयः <26-1> षङ्विंशतिः सुकर्मारैर्घटितानि यथाविधि| शस्त्राणि रोमवाहीनि बाहुल्येनाङ्गुलानि षट्||1|| </26-1> <26-2><26-3><26-4> सुरूपाणि सुधाराणि सुग्रहाणि च कारयेत्| अकरालानि सुध्मातसुतीक्ष्णावर्तितेऽयसि||2|| समाहितमुखाग्राणि नीलाम्भोजच्छवीनि च| नामानुगतरूपाणि सदा सन्निहितानि च||3|| स्वोन्मानार्धचतुर्थोशफलान्येकैकशोऽपि च| प्रायो द्वित्राणि, युञ्जीत तानि स्थानविशेषतः||4|| </26-4></26-3></26-2> <26-5> मण्डलाग्रं फले तेषां तर्जन्यन्तर्नखाकृति| लेखने छेदने योज्यं पोथकीशुण्डिकादिषु||5|| </26-5> <26-6><26-7> वृद्धिपत्रं क्षुराकारं छेदभेदनपाटने| ऋज्वग्रमुन्नते शोफे गम्भीरे च तदन्यथा||6|| नताग्रं पृष्ठतो दीर्घह्रस्ववक्रं यथाश्रयम्| उत्पलाध्यर्धधाराख्ये भेदने छेदने तथा||7|| </26-7></26-6> <26-8> सर्पास्यं घ्राणकर्णार्शश्च्छेदनेऽर्धाङ्गुलं फले| गतेरन्वेषणे श्लक्ष्णा गण्डूपदमुखैषणी||8|| </26-8> <26-9> भेदनार्थेऽपरा सूचीमुखा मूलनिविष्टखा| वेतसं व्यधने स्राव्ये शरार्यास्यत्रिकूर्चके||9|| </26-9> <26-10> कुशाटावदने स्राव्ये द्व्यङ्गुलं स्यात्तयोः फलम्| तद्वदन्तर्मुखं तस्य फलमध्यर्द्धमङ्गुलम्||10|| </26-10> <26-11> अर्धंचन्द्राननं चैतत् तथाऽध्यर्द्धाङ्गुलं फले| व्रीहिवक्रं प्रयोज्यं च तत्सिरोदरयोर्व्यधे||11|| </26-11> <26-12> पृथुः कुठारी गोदन्तसदृशाऽर्धाङ्गुलानना| तयोर्ध्वदण्डया विध्येदुपर्यस्थ्नां स्थितां सिराम्||12|| </26-12> <26-13> ताम्री शलाका द्विमुखी मुखे कुरुबकाकृतिः| लिङ्गनाशं तया विध्येत् कुर्यादङ्गुलिशस्त्रकम्||13|| </26-13> <26-14><26-15> मुद्रिकानिर्गतमुखं फले त्वर्धाङ्गुलायतम्| योगतो वृद्धिपत्रेण मण्डलाग्रेण वा समम्||14|| तत्प्रदेशिन्यग्रपर्व-प्रमाणार्पणमुद्रिकम्| सूत्रबद्धं गलस्रोतोरोगच्छेदन भेदने||15|| </26-15></26-14> <26-17> ग्रहणे शुण्डिकार्मादेर्बडिशं सुनताननम्| छेदेऽस्थ्नां करपत्रं तु खरधारं दशाङ्गुलम्||16|| </26-16> <26-17> विस्तारे द्व्यङ्गुलं सूक्ष्मदन्तं सुत्सरुबन्धनम्| स्नायुसूत्रकचच्छेदे कर्तरी कर्तरीनिभा||17|| </26-17> <26-18> वक्रर्जुधारं द्विमुखं नखशस्त्रं नवाङ्गुलम्| सूक्ष्मशल्योद्धृतिच्छेदभेदप्रच्छानलेखने||18|| </26-18> <26-19> एकधारं चतुष्कोणं प्रबद्धाकृति चैकतः| दन्तलेखनकं तेन शोधयेद्दन्तशर्कराम्||19|| </26-19> <26-20> वृत्ता गूढदृढाः पाशे तिस्रः सूच्योऽत्र सीवने| मांसलानां प्रदेशानां त्र्यस्रा त्र्यङ्गुलमायता||20|| </26-20> <26-21> अल्पमांसास्थिसन्धिस्थव्रणानां द्व्यङ्गुलायता| व्रीहिवक्त्रा धनुर्वक्रा पक्वामाशयमर्मसु||21|| </26-21> <26-22> सा सार्धद्व्यङ्गुलां सर्ववृत्तास्ताश्चतुरङ्गुलाः| कूर्चो वृत्तैकपीठस्थाः सप्ताष्टौ वा सुबन्धनाः||22|| </26-22> <26-23> संयोज्यो नीलिकाव्यङ्गकेशशातन कुट्टने| अर्धाङ्गुलमुखैर्वृत्तैरष्टाभिः कण्टकैः खजः||23|| </26-23> <26-24> पाणिभ्यां मथ्यमानेन घ्राणात्तेन हरेदसृक्| व्यधनं कर्णपालीनां यूथिकामुकुलाननम्||24|| </26-24> <26-25><26-26> आराऽर्धाङ्गुलवृत्तास्या तत्प्रवेशा तथोर्ध्वतः| चतुरस्रा, तया विध्येच्छोफं पक्वामसंशये||25|| कर्णपालीं च बहलां बहलायाश्च शस्यते| सूची त्रिभागसुषिरा त्र्यङ्गुला कर्णवेधनी||26|| </26-26></26-25> <26-27><26-28> जलौकः क्षारदहनकाचो पलनखादयः| अलौहान्यनुशस्त्रैणि, तान्येवं च विकल्पयेत्||27|| अपराण्यपि यन्त्रादीन्युपयोगं च यौगिकम्| उत्पाट्यपाट्यसीव्यैष्यलेख्यप्रच्छानकुट्टनम्||28|| </26-28></26-27> <26-29><26-30> छेद्यं भेद्यं व्यधो मन्थो ग्रहो दाहश्च तत्क्रियाः| कुण्ठखण्डतनुस्थूलह्रस्वदीर्घत्ववक्रताः||29|| शस्त्राणां खरधारत्वमष्टौ दोषाः प्रकीर्तिताः| छेदभेदनलेख्यार्थं शस्त्रं वृन्तफलान्तरे||30|| </26-30></26-29> <26-31><26-32> तर्जनीमध्यमाङ्गुष्ठैर्गृह्णीयात्सुसमाहितः| विस्रावणानि वृन्ताग्रे तर्जन्यङ्गुष्ठकेन च||31|| तलप्रच्छन्नवृन्ताग्रं ग्राह्यं व्रीहिमुखं मुखे| मूलेष्वाहरणार्थानि क्रियासौकर्यतोऽपरम्||32|| </26-32></26-31> <26-33><26-34> स्यान्नवाङ्गुलविस्तारः सुघनो द्वादशाङ्गुलः| क्षौमपत्रोर्णकौशेयदुकूलमृदुचर्मजः||33|| विन्यस्तपाशः सुस्यूतः सान्तरोर्णास्थशस्त्रकः| शलाकापिहितास्यश्च शस्त्रकोशः सुसञ्चयः||34|| </26-34></26-33> <26-35> जलौकसस्तु सुखिनां रक्तस्रावाय योजयेत्| दुष्टाम्बुमत्स्यभेकाहिशवकोथमलोद्भवाः||35|| </26-35> <26-36><26-37> रक्ताः श्वेता भृशं कृष्णाश्चपलाः स्थूलपिच्छिलाः| इन्द्रायुधविचित्रोर्ध्वराजयो रोमशाश्च ताः||36|| सविषा वर्जयेत् ताभिः कण्डूपाकज्वरभ्रमाः| विषपित्तस्रनुत्कार्यं तत्र शुद्धाम्बुजाः पुनः||37|| </26-37></26-36> <26-38> निर्विषाः शैवलश्यावा वृत्ता नीलोर्ध्वराजयः| कषायपृष्ठास्तन्वङ्ग्यः किञ्चित्पीतोदराश्च याः||38|| </26-38> <26-39> ता अप्यसम्यग्वमनात् प्रततं च निपातनात्| सीदन्तीः सलिलं प्राप्य रक्तमत्ता इति त्यजेत्||39|| </26-39> <26-40><26-41> अथेतरा निशाकल्कयुक्तेऽम्भसि परिप्लुताः| अवन्तिसोमे तक्रे वा पुनश्चाश्वासित जले||40|| लागयेद्घृतमृत्स्तन्य-रक्त-शस्त्र निपातनैः| पिबन्तीरुन्नतस्कन्धाश्च्छादयेन्मृदुवाससा||41|| </26-41></26-40> <26-42> सम्पृक्ताद्दुष्टशुद्धास्राज्जलौका दुष्टशोणितम्| आदत्ते प्रथमं हंसः क्षीरं क्षीरोदकादिव||42|| </26-42> <26-43> दंशस्य तोदे कण्ड्वां वा मोक्षयेतद् वामयेच्च ताम्| पटुतैलाक्तवदनां श्लक्ष्णकण्डनरुक्षिताम्||43|| </26-43> <26-44> रक्षन् रक्तमदाद्भूयः सप्ताहं ता न पातयेत्| पूर्ववत् पटुता दार्ढ्यं सम्यग्वान्ते जलौकसाम्||44|| </26-44> <26-45> क्लमोऽतियोगान्मृत्युर्वा दुर्वान्ते स्तब्धता मदः| अन्यत्रान्यत्र ताः स्थाप्या घटे मृत्स्नाम्बुगर्भिणि||45|| </26-45> <26-46> लालादिकोथनाशार्थं, सविषाः स्युस्तदन्वयात्| अशुद्दौ स्रावयेद्दंशान् हरिद्रागुडमाक्षिकैः||46|| </26-46> <26-47> शतधौताज्यपिचवस्ततो लेपाश्च शीतलाः| दुष्टरक्तापगमनात्सद्यो रागरुजां शमः||47|| </26-47> <26-48> अशुद्धं चलितं स्थानात्स्थितं रक्तं व्रणाशये| व्यम्लीभवेत्पर्युषितं तस्मात्तत्स्रावयेत्पुनः||48|| </26-48> <26-49> युञ्ज्यान्नालाबुघटिका रक्ते पित्तेन दूषिते| तासामनलसंयोगाद् युञ्ज्यात्तु कफवायुना||49|| </26-49> <26-50> कफेन दुष्टं रुधिरं न श्रृङ्गेण विनिर्हरेत्| स्कन्नत्वात् वापित्ताभ्यां दुष्टं श्रृङ्गेण निर्हरेत्||50|| </26-50> <26-51><26-52><26-53> गात्रं बद्ध्वोपरि दृढं रज्ज्वा पट्टेन वा समम्| स्नायुसन्ध्यस्थिमर्माणि त्यजन् प्रच्छानमाचरेत्||51|| अधोदेशप्रविसृतैः पदैरुपरिगामिभिः| न गाढघनतिर्यग्भिर्न पदे पदमाचरन्||52|| प्रच्छानेनैकदेशस्थं ग्रथितं जलजन्मभिः| हरेच्छृङ्गादिभिः सुप्तमसृग्व्यापि शिराव्यधैः||53|| </26-53></26-52></26-51> <26-54> प्रच्छानं पिण्डिते वा स्याद् अवगाढे जलौकसः| त्वक्स्थेऽलाबुघटीशृङ्गं शिरैव व्यापकेऽसृजि||54|| </26-54> <26-55> वातादिधाम वा शृङ्गजलौकोऽलाबुभिः क्रमात्| स्रतासृजः प्रदेहाद्यैः शीतैः स्याद्वायुकोपतः||55|| सतोदकण्डूः शोफस्तं सर्पिषोष्णेन सेचयेत्| </26-55> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शस्रवि- धिर्नाम षड्_विंशोऽध्यायः||26|| 02सप्तविंशोऽध्यायः| अथातः सिराव्यधविधिमध्यायां व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <27-1> मधुरं लवणं किञ्चिदशीतोष्णमसंहतम्| पद्मेन्द्रगोपहेमाविशशलोहितलोहितम्||1|| </27-1> <27-2> लोहितं प्रवदेत्, शुद्धं, तनोस्तेनैव च स्थितिः| तत्पित्तश्लेष्मलैः प्रायो दूष्यते कुरुते ततः||2|| </27-2> <27-3><27-4><27-5> विसर्पविद्रधिप्लीहगुल्माग्निसदनज्वरान्| मुखनेत्रशिरोरोगमदतृड्_लवणास्याता||3|| कुष्ठवातास्रपित्तास्रकट्वम्लोद्गिरणभ्रमान्| शीतोष्मस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः||4|| सम्यक्साध्या न सिध्यन्ति ते च रक्तप्रकोपजाः| तेषु स्रावयुतं रक्तमुद्रिक्तं व्यधयेत्सिराम्||5|| </27-5></27-4></27-3> <27-6><27-7><27-8><27-9> नतूनषोडशातीतसप्तत्यब्दस्रुतासृजाम्| अस्निग्धास्वेदितात्यर्थस्वेदितानिलरोगिणाम्||6|| गर्भिणीसूतिकाजीर्णपित्तास्रश्वासकासिनाम्| अतिसारोदरच्छर्दिपाण्डुसर्वाङ्गशोफिनाम्||7|| स्नेहपीते प्रयुक्तेषु तथा पञ्चयु कर्मसु| नायन्त्रितां सिरां विध्येन्न तिर्यङ्नाप्यनुत्थिताम्||8|| नातिशीतोष्णवाताभ्रेष्वन्यत्रात्ययिकाद्गदात्| शिरोनेत्रविकारेषु ललाट्यां मोक्षयेत्सिराम्||9|| </27-9></27-8></27-7></27-6> <27-10> अपाङ्ग्यामुपनास्यां वा कर्णरोगेषु कर्णजाम्| नासारोगेषु नासाग्रे स्थितां नासाललाटयोः||10|| </27-10> <27-11> पीनसे मुखरोगेषु जिह्वौष्ठहनुतालुगाः| जत्रूर्ध्वग्रन्थिषु ग्रीवाकर्णशङ्खशिरः श्रिताः||11|| </27-11> <27-12> उरोऽपाङ्गललाटस्था उन्मादेऽपस्मृतौ पुनः| हनुसन्धौ समस्ते वा सिरां भ्रूमध्यगामिनीम्||12|| </27-12> <27-13> विद्रधौ पार्श्वशूले च पार्श्वकक्षास्तनान्तरे| तृतीयकेंऽसयोर्मध्ये स्कन्धस्याधश्चतुर्थके||13|| </27-13> <27-14> प्रवाहिकायं शूलिन्यां श्रोणितो द्व्यङ्गुले स्थिताम्| शुक्रमेढ्रामये मेढ्रे ऊरुगां गलगण्डयोः||14|| </27-14> <27-15> गृध्रस्यां जानुनोऽधस्तादूर्ध्वं वा चतुरङ्गुले| इन्द्रबस्तेरधोऽपच्यां द्व्यङ्गुले चतुरङ्गुले||15|| </27-15> <27-16> ऊर्ध्वं गुल्फस्य सक्थ्यर्तौ, तथा क्रोष्टुकशीर्षके| पाददाहे खुडे हर्षे विपाद्यां वातकण्टके||16|| </27-16> <27-17> चिप्पे च द्व्यङ्गुले विध्येदुपरि क्षिप्रमर्मणः| गृध्रस्यामिव विश्वाच्यां यथोक्तानामदर्शने||17|| </27-17> <27-18> मर्महीने यथासन्ने देशेऽन्यां व्यधयेत् सिरान्| अथ स्निग्धतनुः सज्जसर्वोपकरणो बली||18|| </27-18> <27-19><27-20><27-21><27-22> कृतस्वस्त्ययनः स्निग्धरसान्नप्रतिभोजितः| अग्नितापातपस्विन्नो जानूच्चासनसंस्थितः|||19|| मृदुपट्टात्तकेशान्तो जानुस्थापितकूर्परः| मुष्टिभ्यां वस्त्रगर्भाभ्यां मन्ये गाढं निपीडयेत्||20|| दन्तप्रपीडनोत्कासगण्डाध्मानानि चाचरेत्| पृष्ठतो यन्त्रयेच्चैनं वस्त्रमावेष्टयन्नरः||21|| कन्धरायं परिक्षिप्य न्यस्यान्तर्वामतर्जनीम्| एषोऽन्तर्मुखवर्ज्यानां सिराणां यन्त्रणे विधिः||22|| </27-22></27-21></27-20></27-19> <27-23> ततो मध्यमयाऽङ्गुल्या वैद्योऽङ्गुष्ठविमुक्तया| ताडयेद् उत्थितां ज्ञात्वा स्पर्शाद्वाऽङ्गुष्ठपीडनैः||23|| </27-23> <27-24><27-25> कुठार्या लक्षयेन्मध्ये वामहस्तगृहीतया| फलोद्देशे सुनिष्कम्पं सिरां, तद्वच्च मोक्षयेत्||24|| ताडयन् पीडयंश्चैनां विध्येद् व्रीहिमुखेन तु| अङ्गुष्ठेनोन्नमय्याग्रे नासिकामुपनासिकाम्||25|| </27-25></27-24> <27-26> अभ्युन्नतविदष्टाग्र-जिह्वस्याधस्तदाश्रयाम्| यन्त्रयेत्स्तनयोरूर्ध्वं ग्रीवाश्रितसिराव्यधे||26|| </27-26> <27-27> पाषाणगर्भहस्तस्य जानुस्थे प्रसृते भुजे| कुक्षेरारभ्य मृदिते विध्येद्बद्धोर्ध्वपट्टके||27|| </27-27> <27-28><27-29> विध्येद्धस्तसिरां बाहावनाकुञ्चितकूर्परे| बद्ध्वा सुखोपविष्टस्य मुष्ठिमङ्गुष्ठगर्भिणम्||28|| ऊर्ध्वं वेध्यप्रदेशाच्च पट्टिकां चतुरङ्गुले| विध्येदालम्बमानस्य बाहुभ्यां पार्श्वयोः सिराम्||29|| </27-29></27-28> <27-30> प्रहृष्टे मेहने जङ्घासिरां जानुन्यकुञ्चिते| पादे तु सुस्थितेऽधस्ताज्जानुसन्धेर्निपीडिते||30|| </27-30> <27-31><27-32> गाढं कराभ्यामागुल्फं चरणे तस्य चोपरि| द्वितीये कुञ्चिते किञ्चिदारूढे हस्तवत्ततः||31|| बद्ध्वा विध्येत्सिराम् इत्थमनुक्तेष्वपि कल्पयेत्| तेषु तेषु प्रदेशेषु तत्तद्यन्त्रमुपायवित्||32|| </27-32></27-31> <27-33> मांसले निक्षिपेद् देशे व्रीह्यास्यं व्रीहिमात्रकम्| यवार्धमस्थ्नामुपरि सिरां विध्यन् कुठारिकाम्||33|| </27-33> <27-34> सम्यग्विद्धा स्रवेद्धारां यन्त्रं मुक्ते तु न स्रवेत्| अल्पकालं वहत्यल्पं, दुर्विद्धा तैलचूर्णनैः||34|| </27-34> <27-35> सशब्दमतिविद्धा तु स्रवेद् दुःखेन धार्यते| भीमूर्च्छायन्त्रशैथिल्यकुण्ठशस्त्रातितृप्तयः||35|| </27-35> <27-36> क्षामत्ववेगितास्वेदा रक्तस्यास्रुतिहेतवः| असम्यगस्रे स्रवति वेल्लव्योषनिशानतैः||36|| </27-36> <27-37> सागारधूमलवणतैलैर्दिह्यात्सिरामुखम्| सम्यक्प्रवृत्ते कोष्णेन तैलेन लवणेन च||37|| </27-37> <27-38> अग्रे स्रवति दुष्टास्रं कुसुम्भादिव पीतिका| सम्यक्स्रुत्वा स्वंय तिष्ठेच्छुद्धं तदिति नाहरेत्||38|| </27-38> <27-39> यन्त्रं विमुच्य मूर्च्छायां वीजिते व्यजनैः पुनः| स्रावयेन्मूर्च्छति पुनस्त्वपरेद्युस्त्र्यहेऽपि वा||39|| </27-39> <27-40> वाताच्छ्यावारुणं रूक्षं वेगस्राव्यच्छफेनिलम्| पित्तात् पीतासितं विस्रमस्कन्द्यौष्ण्यात्सचन्द्रिकम्||40|| </27-40> <27-41> कफात् स्निग्धमसृक्पाण्डु तन्तुमत्पिच्छिलं घनम्| संसृष्टलिङ्गं संसर्गात् त्रिदोषं मलिनाविलम्||41|| </27-41> <27-42> अशुद्धौ बलिनोऽप्यस्रं न प्रस्थात्स्रावयेत्परम्| अतिस्रुतौ हि मृत्युः स्याद्दारुणा वा चलामयाः||42|| </27-42> <27-43> तत्राभ्यङ्गरसक्षीररक्तपातानि भेषजम्| स्रुते रक्ते शनैर्यन्त्रमपनीय हिमाम्बुना||43|| </27-43> <27-44> प्रक्षाल्य तैलप्लोताक्तं बन्धनीयं सिरामुखम्| अशुद्धं स्रावयेद्भूयः सायमह्न्यपरेऽपि वा||44|| </27-44> <27-45> स्नेहोपस्कृतदेहस्य पक्षाद्वा भृशदूषितम्| किञ्चिद्धि शेषे दुष्टास्रे नैव रोगोऽतिवर्तते||45|| </27-45> <27-46> सशेषमप्यतो धार्यं न चातिस्रुतिमाचरेत्| हरेच्छृङ्गादिभिः शेषं प्रसादमथवा नयेत्||46|| <27-46> <27-47> शीतोपचारपित्तास्रक्रियाशुद्धिविशोषणैः| दुष्टं रक्तमनुद्रिक्तमेवमेव प्रसादयेत्||47|| </27-47> <27-48> रक्ते त्वतिष्ठति क्षिप्रं स्तम्भनीमाचरेत्क्रियाम्| रोध्रप्रियङ्गुपत्तङ्गमाषयष्ट्याह्वगैरिकैः||48|| </27-48> <27-49><27-50> मृत्कपालाञ्जनक्षौममषीक्षीरित्वगङ्कुरैः| विचूर्णयेद्व्रणमुखं पद्मकाहिहिमं पिबेत्||49|| तामेव वा सिरां विध्येद्व्यधात्तस्मादनन्तरम्| सिरामुखं वा त्वरितं दहेत्तप्तशलाकया||50|| </27-50></27-49> <27-51> उन्मार्गगा यन्त्रनिपीडनेन स्वस्थानमायान्ति पुनर्न यावत्| दोषाः प्रदुष्टा रुधिरं प्रसन्ना- स्तावद्धिताहारविहारभाक् स्यात्||51|| </27-51> <27-52> नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम्| तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषादिति रक्षितव्यः||52|| </27-52> <27-53> प्रसन्नवर्णेन्द्रियार्थानिच्छन्तमव्याहतपक्तृवेगम्| सुखान्वितं पुष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति||53|| </27-53> इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शिराव्यध- विधिर्नाम सप्तविंशोऽध्यायः||27||

Search

Search here.