अष्टाङ्ग हृदय 2
ग्रंथालय > भारतीय षट् दर्शन Posted at 2016-03-12 11:10:08
12 द्वादशोध्यायः
अथातो दोषभेदीयाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<12-1>
पक्वाशय-कटी-सक्थि-श्रोत्राऽस्थिस्पर्शनेन्द्रियम्|
स्थानं वातस्य, तत्रापि पक्वाधानं विशेषतः||1||
</12-1>
<12-2>
नाभिरामाशयः स्वेदो लसीका रुधिरं रसः|
दृक् स्पर्शनं च पित्तस्य, नाभिरत्र विशेषतः||2||
</12-2>
<12-3>
उरः कण्ठशिरः क्लेम-पर्वाण्यामाशयो रसः|
मेदो घ्राणं च जिह्वा च कफस्य, सुतरामुरः||3||
</12-3>
<12-4>
प्राणादिभेदात्पञ्चात्मा वायुः प्राणोऽत्र मूर्धगः|
उरः कण्ठचरो बुद्धि-हृदयेन्द्रियचित्तधृक्||4||
</12-4>
<12-5>
ष्ठीवनक्षवथूद्गार-निःश्वासान्नप्रवेशकृत्|
उरः स्थानमुदानस्य नासानाभिगलांश्चरेत्||5||
</12-5>
<12-6>
वाक्प्रवृत्तिप्रयत्नोर्जा-बलवर्णस्मृतिक्रियः|
व्यानो हृदि स्थितः कृत्स्नदेहचारी महाजवः||6||
</12-6>
<12-7>
गत्यपक्षेपणोत्क्षेप-निमेषोन्मेषणादिकाः|
प्रायः सर्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम्||7||
</12-7>
<12-8>
समानोऽग्निसमीपस्थः कोष्ठे चरति सर्वतः|
अन्नं गृह्णाति पचति विवेचयति मुञ्चति||8||
</12-8>
<12-9>
अपानोऽपानगः श्रोणि-बस्तिमेढ्रोरुगोचरः|
शुक्रार्तवशकृन्मूत्र-गर्भनिष्क्रमणक्रियः||9||
</12-9>
<12-10>
पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम्|
पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात्||10||
</12-10>
<12-11><12-12>
त्यक्तद्रवत्वं पाकादि-कर्मणाऽनलशब्दितम्|
पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा||11||
तत्रस्थमेव पित्तानां शेषाणामप्यनुग्रहम्|
करोति बलदानेन पाचकं नाम तत्समृतम्||12||
</12-12></12-11>
<12-13>
आमाशयाश्रयं पित्तं रञ्जकं रसरञ्जनात्|
बुद्धिमेधाभिमानाद्यैरभिप्रेतार्थसाधनात्||13||
</12-13>
<12-14>
साधकं हृद्गतं पित्तं रूपालोचनतः स्मृतम्|
दृक्स्थमालोचकं त्वक्स्थं भ्राजकं भ्राजनात्त्वचः||14||
</12-14>
<12-15>
श्लेष्मा तु पञ्चधा उरः स्थः स त्रिकस्य स्ववीर्यतः|
हृदयस्यान्नवीर्याच्च तत्स्थ एवाम्बुकर्मणा||15||
</12-15>
<12-16>
कफधाम्नां च शेषाणां यत्करोत्यवलम्बनम्|
अतोऽवलम्बकः श्लेष्मा यस्त्वामाशयसंस्थितः||16||
</12-16>
<12-17>
क्लेदकः सोऽन्नसङ्घात-क्लेदनात् रसबोधनात्|
बोधको रसनास्थायी शिरः संश्तोऽक्षतर्पणात्|17||
</12-17>
<12-18>
तर्पकः सन्धिसंश्लेषाच्छ्लेषकः सन्धिषु स्थितिः|
इति प्रायेण दोषाणां स्थानान्यविकृतात्मनाम्||18||
</12-18>
<12-19>
व्यापिनामपि जानीयात्कर्माणि च पृथक्पृथक्|
उष्णेन युक्ता रूक्षाद्या वायोः कुर्वन्ति सञ्चयम्||19||
</12-19>
<12-20>
शीतेन कोपमुष्मेन शमं स्निग्धादयो गुणाः|
शीतेन युक्तास्तीक्ष्णाद्याश्चयं पित्तस्य कुर्वते||20||
</12-20>
<12-21>
उष्णेन कोपं, मन्दाद्याः शमं शीतोपसंहिताः|
शीतेन युक्ताः स्निग्धाद्याः कुर्वते श्लेष्मणश्चयम्||21||
</12-21>
<12-22>
उष्णेन कोपं, तेनैव गुणा रूक्षादयः शमम्|
चयो वृद्धिः स्वधाम्न्येव प्रद्वेषो वृद्धिहेतुषु||22||
</12-22>
<12-23>
विपरीतगुणेच्छा च कोपस्तून्मार्गगामिता|
लिङ्गानां दर्शनं स्वेषामस्वास्थ्यं रोगसम्भवः||23||
</12-23>
<12-24>
स्वस्थानस्थस्य समता विकाराऽसम्भवः शमः|
चय-प्रकोप-प्रशमा वायोर्ग्रीष्मादिषु त्रिषु||24||
</12-24>
<12-25>
वर्षादिषु तु पित्तस्य, श्लेष्मणः शिशिरादिषु|
चीयते लघुरूक्षाभिरोषधीभिः समीरणः||25||
</12-25>
<12-26><12-27><12-28>
तद्विधस्तद्विधे देहे कालस्यौष्ण्येन्न कुप्यति|
अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम्||26||
पित्तं याति चयं कोपं न तु कालस्य शैत्यतः|
चीयते स्निग्धशीताभिरुदकौषधिभिः कफः||27||
तुल्येऽपि काले देहे च स्कन्नत्वान्न प्रकुप्यति|
इति कालस्वभावोऽयम् आहारादिवशात्पुनः||28||
</12-28></12-27></12-26>
<12-29>
चयादीन् यान्ति सद्योऽपि दोषाः कालेऽपि वा न तु|
व्याप्नोति सहसा देहमापादतलमस्तकम्||29||
</12-29>
<12-30>
निवर्तते तु कुपितो मलोऽल्पाल्पं जलौघवत्|
नानारूपैरसङ्ख्येयैर्विकारैः कुपिता मलाः||30||
</12-30>
<12-31>
तापयन्ति तनुं तस्मात्तद्धेत्वाकृतिसाधनम्|
शक्यं नैकैकशो वक्तुमतः सामान्यमुच्यते||31||
</12-31>
<12-32><12-33><12-34>
दोषा एव हि सर्वेषां रोगाणामेककारणम्|
यथा पक्षी परिपतन् सर्वतः सर्वमप्यहः||32||
छायामत्येति नात्मीयां यथा वा कृत्स्नमप्यदः|
विकारजातं विविधं त्रीन् गुणान्नातिवर्तते||33||
तथा स्वधातुवैषम्य-निमित्तमपि सर्वदा|
विकारजातं त्रीन्दोषान् तेषां कोपे तु कारणम्||34||
</12-34></12-33></12-32>
<12-35>
अर्थैरसात्म्यैः संयोगः कालः कर्म च दुष्कृतम्|
हीनातिमिथ्यायोगेन भिद्यते तत्पुनस्रिधा||35||
</12-35>
<12-36><12-37><12-38>
हीनोऽर्थेनेन्द्रयस्याल्पः संयोगः स्वेन नैव वा|
अतियोगोऽतिसंसर्गः, सूक्ष्मभासुरभैरवम्||36||
अत्यासन्नातिदूरस्थं विप्रियं विकृतादि च|
यदक्ष्णा वीक्ष्चते रूपं मिथ्यायोगः स दारुणः||37||
एवमत्युच्चपूत्यादीनिन्दियार्थान् यथायथम्|
विद्यात् कालस्तु शीतोष्ण-वर्षाभेदात् त्रिधा मतः||38||
</12-38></12-37></12-36>
<12-39>
स हीनो हीनशीतादिरतियोगोऽतिलक्षणः|
मिथ्यायोगस्तु निर्दिष्टो विपरीतस्वलक्षणः||39||
</12-39>
<12-40><12-41><12-42><12-43>
काय-वाक्_चित्तभेदन कर्मापि विभजेत् त्रिधा|
कायादिकर्मणो हीना प्रवृत्तिर्हीनसंज्ञकः||40||
अतियोगोऽतिवृत्तिस्तु, वेगोदीरणधारणम्|
विषमाङ्गक्रियारम्भ-पतनस्खलनादिकम्||41||
भाषणं सामिभुक्तस्य रागद्वेषभयादि च|
कर्म प्राणातिपातादि दशधा यच्च निन्दितम्||42||
मिथ्यायोगः समस्तोऽसाविह वाऽमुत्र वा कृतम्|
निदानमेतद्दोषाणां, कुपितास्तेन नैकधा||43||
</12-43></12-42></12-41></12-40>
<12-44>
कुर्वन्ति विविदान् व्याधीन् शाखाकोष्ठास्थिसन्धिषु
शाखा रक्तादयस्त्वक् च बाह्यरोगायनं हि तत्||44||
</12-44>
<12-45>
तदाश्रया मष-व्यङ्ग-गण्डा-लज्यर्बुदादयः|
बहिर्भागाश्च दुर्नाम-गुल्म-शोफादयो गदाः||45||
</12-45>
<12-46><12-47>
अन्तःकोष्ठो महास्रोत आमपक्वाशयाश्रयः|
तत्सथानाश्च्छर्द्यतीसारकासश्वासोदरज्वराः||46||
अन्तर्भागं च शोफार्शोगुल्मवीसर्पविद्रधिः|
शिरोहृदयवस्त्यादि-मर्माण्यस्थ्नां च सन्धयः||47||
</12-47></12-46>
<12-48><12-49>
तन्निबद्धाः सिरास्नायु-कण्डराद्याश्च मध्यमः|
रोगमार्गे स्थितास्तत्र यक्ष्मपक्षवधार्दिताः||48||
मूर्धादिरोगाः सन्ध्यस्थि-त्रिकशूलग्रहादयः|
स्रंसव्यासव्यधस्वाप-सादरुक्तोदभेदनम्||49||
</12-49></12-48>
<12-50><12-51>
सङ्गाऽङ्गभङ्ग-सङ्कोच-वर्त-हर्षण-तर्षणम्|
कम्प-पारुष्य-सौषिर्य-शोष-स्पन्दन-वेष्टनम्||50||
स्तम्भः कषायरसता वर्णः श्यावोऽरुणोऽपि वा|
कर्माणि वायोः पित्तस्य दाहरागोष्मपाकिताः||51||
</12-51></12-50>
<12-52>
स्वेदः कत्लेदः स्रुतिः कोथः सदनं मूर्च्छनं मदः|
कटुकाम्लौ रसौ वर्णः पाण्डुरारुणवर्जितः||52||
</12-52>
<12-53><12-54>
श्लष्मणः स्नेहकाठिन्य- कण्डूशीतत्वगौरवम्|
बन्धोपलेपस्तौमित्य-शोफापक्त्यतिनिद्रताः||53||
वर्णः श्वेतो रसौ स्वादुलवणो चिरकारिता|
इत्यशेषाऽऽमय-व्यापि यदुक्तं दोषलक्षणम्||54||
</12-54></12-53>
<12-55>
दर्शनाद्यैरवहितस्तत्सम्यगुपलक्षयेत्|
व्याध्यवस्था-विभागज्ञः पश्यन्नार्तान् प्रतिक्षणम्||55||
</12-55>
<12-56>
अभ्यासात्प्राप्यते दृष्टिः कर्मसिद्धिप्रकाशिनी|
रत्नादिसदसज्ज्ञानं न शास्त्रदेव जायते||56||
</12-56>
<12-57>
दृष्टापचारजः कश्चित्कश्चित्पूर्वापराधजः|
तत्सङ्कराद्भवत्यन्यो व्याधिरेवं त्रिधा स्मृतः||57||
</12-57>
<12-58>
यथानिदानं दोषोत्थः कर्मजो हेतुभिर्विना|
महारम्भोऽल्पके हेतावातङ्को दोषकर्मजः||58||
</12-58>
<12-59>
विपक्षशीलनात्पूर्वः कर्मजः कर्मसङ्क्षयात्|
गच्छत्युभयजन्मा तु दोषकर्मक्षयात्क्षयम्||59||
</12-59>
<12-60>
द्विधा स्वपरतन्त्रत्वाद्व्याधयोऽन्त्याः पुनर्द्विधा|
पूर्वजाः पूर्वरूपाख्या,जाताः पश्चादुपद्रवाः||60||
</12-60>
<12-61>
यथास्वजन्मोपशयाः स्वतन्त्राः स्पष्टलक्षणाः|
विपरीतास्ततोऽन्ये तु विद्यादेव मलानपि||61||
</12-61>
<12-62>
तांल्लक्षयेदवहितो विकुर्वाणान् प्रतिज्वरम्|
तेषां प्रधानप्रशमे प्रशमोऽशाम्यतस्तथा||62||
</12-62>
<12-63>
पश्चाच्चिकित्सेत्तूर्णं वा बलवन्तमुपद्रवम्|
व्याधिक्लिष्टशरीरस्य पीडाकरतरो हि सः||63||
</12-63>
<12-64>
विकारनामाऽकुशलो न जीह्नीयात् कदाचन|
न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः||64||
</12-64>
<12-65><12-66>
स एव कुपतो दोषः समुत्थानविशेषतः|
स्थानान्तराणि च प्राप्य विकारान् कुरुते बहून्||65||
तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च|
बुद्ध्वा हेतुविशेषांश्च शीघ्रं कुर्यादुपक्रमम्||66||
</12-66></12-65>
<12-67>
<12-68>
दूष्यं देशं बलं कालमनलं प्रकृतिं वयः|
सत्त्वं सात्म्यं तथाऽऽहारमवस्थाश्च पृथग्विधाः||67||
सूक्ष्मसूक्ष्माः समीक्ष्यैषां दोषौषधनिरूपणे|
यो वर्तते चिकित्सायां न स स्खलति जातुचित्||68||
</12-68></12-67>
<12-69>
गुर्वल्पव्याधिसंस्थानं सत्त्वदेहबलाबलात्|
दृश्यतेऽप्यन्यथाकारं तस्मिन्नवहितो भवेत्||69||
</12-69>
<12-70>
गुरुं लघुमिति व्यधिं कल्पयंस्तु भिषग्ब्रुवः|
अल्पदोषाकलनया पथ्ये विप्रतिपद्यते||70||
</12-70>
<12-71><12-72>
ततोऽल्पमल्पवीर्यं वा गुरुव्याधौ प्रयोजितम्|
उदीरयेत्तरां रोगान् संशोधनमयोगतः||71||
शोधनं त्वतियोगेन विपरीतं विपर्यये|
क्षिणुयान्न मलानेव केवलं वपुरस्यपि||72||
</12-72></12-71>
<12-73>
अतोऽभियुक्तः सततं सर्वमालोच्य सर्वथा|
तथा युञ्जीत भैषज्यमारोग्याय यथा ध्रुवम्||73||
</12-73>
<12-74>
वक्ष्यन्तेऽतः परं दोषा वृद्धिक्षयविभेदतः|
पृथक् त्रीन् विद्धि संसर्गस्त्रिधा, तत्र तु तान्नव||74||
</12-74>
<12-75>
त्रीनेव समया वृद्ध्या, षडेकस्यातिशायने|
त्रयोदश समस्तेषु षड्द्व्येकातिशयेन तु||75|
</12-75>
<12-76>
एकं तुल्याधिकैः षट् च तारतम्यविकल्पनात्|
पञ्चविंशतिमित्येवं वृद्धैः क्षीणैश्च तावतः||76||
</12-76>
<12-77>
एकैकवृद्धिसमताक्षयैः षट् ते पुनश्च षट्|
एकक्षयद्वन्द्ववृद्ध्या सविपर्यययाऽपि ते||77||
भेदा द्विषष्टिर्निर्दिष्टाः त्रिषष्टः स्वास्थ्यकारणम्||
</12-77>
<12-78>
संसर्गाद्रसरुधिरादिभिस्तथैषां
दोषांस्तु क्षयसमताविवृद्धिभेदैः|
आनन्त्यं तरतमयोगतश्च यातान्
जानीयादवहितमानसो यथास्वम्||78||
</12-78>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाहृदयसंहितायां सूत्रस्थाने दोषभे-
दीयो नाम द्वादशोऽध्यायाः||12||
02त्रयोदशोऽध्यायः
अथातो दोषोपक्रमणीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<13-1><13-2><13-3>
वातस्योपक्रमः स्नेहः स्वेदः संशोधनं मृदु|
स्वाद्वम्ललवणोष्णानि भोज्यान्यभ्यङ्गमर्दनम्||1||
वेष्टनं त्रासनं सेको मद्यं पैष्टिकगौडिकम्|
स्निग्धोष्णा बस्तयो बस्तिनियमः सुखशीलता||2||
दीपनैः पाचनैः सिद्धाः स्नेहाश्चानेकयोनयः|
विशेषान्मेध्यपिशितरसतैलानुवासनम्||3||
</13-3></13-2></13-1>
<13-4><13-5><13-6><13-7><13-8><13-9>
पित्तस्य सर्पिषः पानं स्वादुशीतैर्विरेचनम्|
स्वादुतिक्तकषायाणि भोजनान्यौषधानि च||4||
सुगन्धिशीतहृद्यानां गन्धानामुपसेवनम्|
कण्ठेगुणानां हाराणां मणीनामुरसा धृतिः||5||
कर्पूरचन्दनोशीरैरनुलेपः क्षणे क्षणे|
प्रदोषश्चन्द्रमाः सौधं हारि गीतं हिमोऽनिलः||6||
अयन्त्रणसुखं मित्रं पुत्रः सन्दिग्धमुग्धवाक्|
छन्दानुवर्तिनो दाराः प्रियाः शीलविभूषिताः||7||
शीताम्बुधारागर्भाणि गृहाण्युद्यानदीर्घिकाः|
सुतीर्थविपुलस्वच्छसलिलाशयसैकते||8||
साम्भोजजलतीरान्ते कायमाने द्रुमाकुले|
सौम्या भावाः पयः सर्पिर्विरेकश्च विशेषतः||9||
</13-9></13-8></13-7></13-6></13-5></13-4>
<13-10><13-11><13-12>
श्लेष्मणो विधिना युक्तं तीक्ष्णं वमनरेचनम्|
अन्नं रूक्षाल्पतीक्ष्णोष्णं कटुतिक्तकषायकम्||10||
दीर्घकालस्थितं मद्यं रतिप्रीतिः प्रजागरः|
अनेकरूपो व्यायामश्चिन्ता रूक्षं विमर्दनम्||11||
विशेषाद्वमनं यूषः क्षौद्रं मेदोघ्नमौषधम्|
धूमोपवासगण्डूषा निःसुखत्वं सुखाय च||12||
</13-12></13-11></13-10>
<13-13>
उपक्रमः पृथग्दोषान् योऽयमुद्दिश्यं कीर्तितः|
संसर्गसन्निपातेषु तं यथास्वं विकल्पयेत्||13||
</13-13>
<13-14>
ग्रैष्मः प्रायो मरुत्पित्ते वासन्तः कफमारुते|
मरुतो योगवाहित्वात्, कफपित्ते तु शारदः||14||
</13-14>
<13-15>
चय एव जयेद्दोषं कुपितं त्वविरोधयन्|
सर्वकोपे बलीयांसं शेषदोषाविरोधतः||15||
</13-15>
<13-16>
प्रयोगः शमयेद्व्याधिमेकं योऽन्यमुदीरयेत्|
नाऽसौ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत्|||16||
</13-16>
<13-17><13-18>
व्यायामादूष्मणस्तैक्ष्ण्यादहिताचरणादपि|
कोष्ठाच्छाखाऽस्थिमर्माणि द्रुतत्वान्मारुतस्य च||17||
दोषा यान्ति तथा तेभ्यः स्रोतोमुखविशोधनात्|
वृद्ध्यऽभिष्यन्दनात्पाकात्कोष्ठं वायोश्च निग्रहात्||18||
</13-18></13-17>
<13-19>
तत्रस्थाश्च विलम्बेरन् भूयो हेतुप्रतीक्षिणः|
ते कालादिबलं लब्ध्वा कुप्यन्त्यन्याश्रयेष्वपि||19||
</13-19>
<13-20>
तत्रान्यस्थानसंस्थेषु तदीयामबलेषु तु|
कुर्याच्चिकित्सां स्वामेव बलेनान्याभिभाविषु||20||
</13-20>
<13-21>
आगन्तुं शमयेद्दोषं स्थानिनं प्रतिकृत्य वा|
प्रायस्तिर्यग्गता दोषाः क्लेशयन्त्यातुरांश्चिरम्||21||
</13-21>
<13-22>
कुर्यान्न तेषु त्वरया देहाग्निबलवित् क्रियाम्|
शमयेत्तान् प्रयोगेन सुखं वा कोष्ठमानयेत्||22||
</13-22>
<13-23>
ज्ञात्वा कोष्ठप्रपन्नांश्च यथासन्नं विनिर्हरेत्|
स्रोतोरोधबलभ्रंश-गौरवानिलमूढताः||23||
</13-23>
<13-24>
आलस्यापक्तिनिष्ठीव,मलसङ्गाऽरुचिक्लमाः|
लिङ्गं मलानं सामानां, निरामाणां विपर्ययः||24||
</13-24>
<13-25>
ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्|
दुष्टमामाशयगतं रसमामं प्रचक्षते||25||
</13-25>
<13-26>
अन्ये दोषेभ्य एवातिदुष्टेभ्योऽन्योन्यमूर्च्छनात्|
कोद्रवेभ्यो विषस्येव वदन्त्यामस्य सम्भवम्||26||
</13-26>
<13-27>
आमेन तेन सम्पृक्ता दोषा दूष्याश्च दूषिताः|
सामा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः||27||
</13-27>
<13-28><13-29>
सर्वदेहप्रविसृतान् सामान् दोषान् न निर्हरेत्|
लीनान् धातुष्वनुत्किलिष्टान् फलादामाद्रसानिव||28||
आश्रयस्य हि नाशाय ते स्युर्दुनिर्हरत्वतः|
पाचनैर्दीपनैः स्नेहैस्तान् स्वेदैश्च परिष्कृतान्||29||
</13-29></13-28>
<13-30>
शोधयेच्छोधनैः काले यथासन्नं यथाबलम्|
हन्त्याशु युक्तं वक्त्रेण द्रव्यामामाशयान्मलान्||30||
</13-30>
<13-31>
घ्राणेन चोर्ध्वजत्रूत्थान् पक्वाधानाद् गुदेन च|
उत्क्लिष्टानघ ऊर्ध्वं वा न चामान् वहतः स्वयम्||31||
</13-31>
<13-32>
धारयेदौषधैर्दोषान् विधृतास्ते हि रोगदाः|
प्रवृत्तान् प्रागतो दोषानुपेक्षेत हताशिनः||32||
</13-32>
<13-33>
विबद्धान् पाचनैस्तैस्तैः पाचयेन्निर्हरेत वा|
श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात्||33||
</13-33>
<13-34>
ग्रीष्मवर्षाहिमचितान् वाय्वादीनाशु निर्हरेत्|
अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः||34||
</13-34>
<13-35>
सन्धौ साधारणे तेषां दुष्टान् दोषान् विशोधयेत्|
स्वस्थवृत्तमभिप्रेत्य, व्याधौ व्याधिवशेन तु||35||
</13-35>
<13-36>
कृत्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम्|
प्रयोजयेत्क्रियां प्राप्तां क्रियाकालं न हापयेत्||36|
</13-36>
<13-37>
युञ्ज्यादनन्नमन्नादौ मध्येऽन्ते कवलान्तरे|
ग्रासे ग्रासे मुहुः सान्नं सामुद्गं निशि चौषधम्||37||
<13-38><13-39><13-40><13-41>
कफोद्रेके गदेऽनन्नं बलिनो रोगरोगिणोः|
अन्नादौ विगुणेऽपाने, समाने मध्य इष्यते||38||
व्यानेऽन्ते प्रातराशस्य, सायमाशस्य तूत्तरे|
ग्रासग्रासान्तयो प्राणे प्रदुष्टे मातरिश्वनि||39||
मुहुर्मुहुर्विषच्छर्दिहिध्मातृट्_श्वासकासिषु|
योज्यं सभोज्यं भैषज्यं भोज्यैश्चित्रैररोचके||40||
कम्पाक्षेपकहिध्मासु सामुद्गं लघुभोजिनाम्|
ऊर्ध्वजत्रुविकारेषु स्वप्नकाले प्रशस्यते||41||
</13-41></13-40></13-39></13-38>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषोपक्र-
मणीयो नाम त्रयोदशोऽध्यायः||13||
02चतुर्दशोऽध्यायः
अथातो द्विविधोपक्रमणीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<14-1>
उपक्रम्यस्य हि द्वित्वाद् द्विधैवोपक्रमो मतः|
एकः सन्तर्पणस्तत्र द्वितीयश्चापतर्पणः||1||
</14-1>
<14-2><14-3>
बृंहणो लङ्घनश्चेति तत्पर्यायावुदाहृतौ|
बृंहणं यद्बृहत्त्वाय लङ्घनं लाघवाय यत्||2||
देहस्य भवतः प्रायो भौमापमितरेच्च ते|
स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत्||3||
</14-3></14-2>
<14-4>
भूतानां तदपि द्वैध्याद् द्वितयं नातिवर्तते|
शोधनं शमनं चेति द्विधा तत्रापि लङ्घनम्||4||
</14-4>
<14-5>
यदीरयेद्वहिर्दोषान् पञ्चधा शोधनं च तत्|
निरूहो वमनं कायशिरोरेकोऽस्रविस्रुतिः||5||
</14-5>
<14-6><14-7>
न शोधयति यद्दोषान् समान्नोदीरयत्यपि|
समीकरोति विषमान् शमनं तच्च सप्तधा||6||
पाचनं दीपनं क्षुत्तृड्_व्यायामातपमारुताः|
बृंहणं शमनं त्वव वायोः पित्तानिलस्य च||7||
</14-7></14-6>
<14-8><14-9>
बृंहयेद् व्याधिभैषज्य-मद्यस्त्रिशोककर्शितान्|
भारध्वोरःक्षतक्षीण-रूक्षदुर्बलवातलान्||8||
गर्भिणीसूतिकाबाल-वृद्धान् ग्रीष्मेऽपरानपि|
मांसक्षीरसितासर्पिर्मधुरस्निग्धबस्तिभिः||9||
</14-9></14-8>
<14-10>
स्वप्नशय्यासुखाभ्यङ्ग-स्नाननिर्वृतिहर्षणैः|
मेहाऽऽमदोषाऽतिस्निग्ध-ज्वरोरुस्तम्भकुष्ठिनः||10||
</14-10>
<14-11>
विसर्पविद्रधिप्लीहशिरः कण्ठाक्षिरोगिणः|
स्थूलांश्च लङ्घयेन्नित्यं शिशिरे त्वपरानपि||11||
</14-11
<14-12><14-13><14-14><14-15>
तत्र संशोधनैः स्थौल्य-बलपित्तकफाधिकान्|
आमदोषज्वरच्छर्द्रिरतीसारहृदामयैः||12||
विबन्धगौरवोद्गार-हृल्लासादिभिरातुरान्|
मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः||13||
एभिरेवामयैरार्तान् हीनस्थौल्यबलादिकान्|
क्षुत्तृष्णानिग्रहैर्दोषैस्त्वार्तान् मध्यबलैर्दृढान्||14||
समीरणाऽऽतपाऽऽयासैः किमुताल्पबलैर्नरान्|
न बृंहयेल्लङ्घनीयान् बृंह्यांस्तु मृदु लङ्घयेत्||15||
</14-15></14-14></14-13></14-12>
<14-16>
युक्त्या वा देशकालादि-बलतस्तानुपाचरेत्|
बृंहिते स्याद्बलं पुष्टिस्तत्साध्याऽऽमयसङ्क्षयः||16||
</14-16>
<14-17><14-18>
विमलेन्द्रियता सर्गो मलनां लाघवं रुचिः|
क्षुत्तृट्_सहोदयः शुद्धहृदयोद्गारकण्ठता||17||
व्याधिमार्दवमुत्साहस्तन्द्रानाशश्च लङ्घिते|
अनपेक्षितमात्रादिसेविते कुरुतस्तु ते||18||
</14-18></14-17>
<14-19>
अतिस्थौल्याऽतिकार्श्यादीन्, वक्ष्यन्ते ते च सौषधाः|
रूपं तैरेव च ज्ञेयमतिबृंहितलङ्घिते||19||
</14-19>
<14-20>
अतिस्थौल्याऽपचीमेह-ज्वरोदरभगन्दरान्|
कास-सन्न्यास-कृच्छ्राम-कुष्ठादीनतिदारुणान्||20||
</14-20>
<14-21>
तत्र मेदोनिलश्लेष्म-नाशनं सर्वमिष्यते|
कुलत्थचूर्णश्यामाक-यवमुद्गमधूदकम्||21||
</14-21>
<14-22><14-23><14-24>
मस्तुदण्डाहतारिष्ट-चिन्ताशोधनजागरम्|
मधुना त्रिफलां लिह्याद् गुडूचीमभयां घनम्||22||
रसाञ्जनस्य महतः पञ्चमूलस्य गुग्गुलोः|
शिलाजतुप्रयोगश्च साग्निमन्थरसो हितः||23||
विडङ्गं नागरं क्षारः काललोहरजो मधु|
यवामलकचूर्णं च योगोऽतिस्थौल्यदोषजित्||24||
</14-24></14-23></14-22>
<14-25><14-26><14-27><14-28>
व्योषकट्वीवराशिग्रु-विडङ्गाऽतिविषास्थिराः|
हिङ्गुसौवर्चलाजाजी-यवानीधान्यचित्रकाः||25||
निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात्|
एषां चूर्णं मधु घृतं तैलं च सदृशांशकम्||26||
सक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत्|
अतिस्थौल्यादिकान् सर्वान् रोगानन्यांश्च तद्विधान्||27||
हृद्रोगकामलाश्वित्र-श्वासकासगलग्रहान्|
बुद्धिमेधास्मृतिकरं सन्नस्याऽग्नेश्च दीपनम्||28||
</14-28></14-27></14-26></14-25>
<14-29><14-30><14-31>
अतिकार्श्यं भ्रमः कासस्तृष्णाधिक्यमरोचकः|
स्नेहाग्निनिद्रादृक्_श्रोत्र-शुक्रौजः क्षुत्स्वरक्षयः||29||
बस्तिहृन्मूर्दजङ्घोरु-त्रिकपार्श्वरूजा ज्वरः|
प्रलापोर्ध्वाऽनिलग्लानिच्छर्दिपर्वास्थिभेदनम्||30||
वर्चोमूत्रग्रहाद्याश्च जायन्तेऽतिविलङ्घनात्|
कार्श्यमेव वरं स्थौल्यात् न हि स्थूलस्य भेषजम्||31||
</14-31></14-30></14-29>
<14-32>
बृंहणं लङ्घनं वाऽलमतिभेदोऽग्निवातजित्|
मधुरस्निग्धसौहित्यैर्यत्सौख्येन च नश्यति||32||
</14-32>
<14-33>
क्रशिमा स्थविमाऽत्यन्तविपरीतनिषेवणैः|
योजयेद् बृंहणं तत्र सर्वं पानान्नभेषजम्||33||
</14-33>
<14-34>
अचिन्तया हर्षणेन ध्रुवं सन्तर्पणेन च|
स्वप्नप्रसङ्गाच्च कृशो वराह इव पुष्यति||34||
</14-34>
<14-35>
न हि मांससमं किञ्चिदन्यद् देहबृहत्त्वकृत्|
मांसादमांसं मांसेन सम्भृतत्वाद्विशेषतः||35||
</14-35>
<14-36>
गुरु चातर्पणं स्थूले विपरीतं हितं कृशे|
यवगोधूममुभयोस्तद्योग्याहितकल्पनम्||36||
</14-36>
<14-37>
दोषगत्याऽतिरिच्यन्ते ग्राहिभेद्यादिभेदतः|
उपक्रमा न ते द्वित्वाद्भिन्ना अपि गदा इव||37||
</14-37>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्विविधोप-
क्रमणीयो नाम चतुर्दशोऽध्यायः||14||
02पञ्चदशोऽध्यायः|
अथातः शोधनादिगणसङ्गहमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||
<15-1>
मदन-मधुक-लम्बा-निम्ब-बिम्बी-विशाला-
त्रपुस-कुटज-मूर्वा-देवदालीकृमिघ्नम्|
विदुल-दहन-चित्राः कोशवत्यौ करञ्जः
कण-लवण-वचैला-सर्षपाश्छर्दनानि||1||
</15-1>
<15-2>
निकुम्भ-कुम्भ-त्रिफला-गवाक्षी-
स्रुक्_शङ्खिनीनीलिनितिल्वकानि|
शम्पाक-कम्पिल्लक-हेमदुग्धा
दुग्धं च मूत्रं च विरेचनानि||2||
</15-2>
<15-3>
मदन-कृटज-कुष्ठ-देवदाली-
मधुकवचा-दशमूल-दारु-रास्नाः|
यव-मिशि-कृतवेधनं कुलत्था
मधुलवणं त्रिवृता निरूहणानि||3||
</15-3>
<15-4>
वेल्लाऽपामार्ग-व्योष,दार्वी-सुराला|
बीजं शैरीषं बार्हतं शैग्रवं च|
सारो माधूकः सैन्धवं तार्क्ष्यशैलं
त्रुट्यौ पृथ्वीका शोधयन्त्युत्तमाङ्गम्||4||
</15-4>
<15-5>
भद्रदारु नतं कुष्ठं दशमूलं बलाद्वयम्|
वायुं वीरतरादिश्च विदार्यादिश्च नाशयेत्||5||
</15-5>
<15-6>
दूर्वाऽनन्ता निम्न-वासाऽऽत्मगुप्ता
गुन्द्राऽभीरुः शीतपाकी प्रियङ्गुः|
न्यग्रोधादिः पद्मकादिः स्थिरे द्वे
पद्मं वन्यं सारिवादिश्च पित्तम्||6||
</15-6>
<15-7>
आरग्वधादिरर्कादिर्मुष्काद्योऽसनादिकः|
सुरसादिः समुस्तादिर्वत्सकादिर्बलासजित्||7||
</15-7>
<15-8>
जीवन्ती काकोल्यौ मेदे द्वे मुद्गमाषपर्ण्यौ च|
ऋषभकजीवकमधुकं चेति गणो जीवनीयाख्यः||8||
</15-8>
<15-9><15-10>
विदारिपञ्चाङ्गुलवृश्चिकाली वृश्चीव-देवाह्वय-शूर्पपर्ण्यः|
कण्डूकरी जीवनह्रस्वसंज्ञेद्वे पञ्चके गोपसुता त्रिपादी||9||
विदार्यादिरयं हृद्यो बृंहणो वातपित्तहा|
शोषगुल्माङ्गमर्दोध्वश्वासकासहरो गणः||10||
</15-10></15-9>
<15-11>
सारिवोशीरकाश्मर्यमधूकशिशिरद्वयम्|
यष्टी परूषकं हन्ति दाहपित्तास्रतृड्_ज्वरान्||11||
</15-11>
<15-12>
पद्मकपुण्ड्रौ वृद्धितुगर्द्ध्यः
शृङ्ग्यमृता दश जिवनसंज्ञाः|
स्तन्यकरा घ्नन्तीरणपित्तं
प्रीणनजीवनबृंहणवृष्याः||12||
</15-12>
<15-13>
परूषकं वरा द्राक्षा कट्_फलं कतकात् फलम्|
राजाह्वं दाडिमं शाकं तृण्मूत्राऽऽमयवातजित्||13||
</15-13>
<15-14>
अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम्|
सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत्||14||
</15-14>
<15-15>
पटोलकटुरोहिणीचन्दनं
मधुस्रवगुडूचिपाठान्वितम्|
निहन्ति कफपित्तकुष्ठज्वरान्
विषं वमिमरोचकं कामलाम्||15||
</15-15>
<15-16>
गुडूचीपद्मकारिष्ट-धानकारक्तचन्दनम्|
पित्तश्लेष्मज्वरच्छर्दि-दाहतृष्णाघ्नमग्निकृत्||16||
</15-16>
<15-17><15-18>
आरग्वधेन्द्रयवपाटलि-काकतिक्ता-
निम्बामृतातामधुरसास्रुववृक्षपाठाः|
भूनिम्बसैर्यकपटोलकरञ्जयुग्म-
सप्तच्छदाग्निसुषवीफलबाणघोण्टाः||17||
आरग्वधादिर्जयति च्छर्दिकुष्ठविषज्वरान्|
कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः||18||
</15-18></15-17>
<15-19><15-20>
असनतिनिशभूर्ज-श्वेतवाहप्रकीर्याः
खदिरकदरभण्डी-शिंशिपामेषशृङ्ग्यः|
त्रिहिमतलपलाशा जोङ्गकः शाकशालौ
क्रमुकधवकलिङ्गच्छागकर्णाश्वकर्णाः||19||
असनादिर्विजयते श्वित्रकुष्ठकफक्रिमीन्|
पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः||20||
</15-20></15-19>
<15-21><15-22>
वरुणसैर्यकयुग्मशतावरी-
दहनमोरटबिल्वविषाणिकाः|
द्विबुहतीद्विकरञ्ज-जयाद्वयं
बहलपल्लव-दर्भरुजाकराः||21||
वरुणादिः कफं मेदो मन्दाग्नित्वं नियच्छति|
आढ्यावातं शिरः शूलं गुल्मं चान्तः सविद्रधिम्||22||
</15-22></15-21>
<15-23>
उषकस्तुत्थकं हिङ्गुकासीसद्वयसैन्धवम्|
सशिलाजतु कृच्छ्राश्म-गुल्ममेदः कफापहम्||23||
</15-23>
<15-24><15-25>
बेल्लन्तराऽरणिक-बूक-वृषाऽश्मभेद-
गोकण्टकेत्कटसहाचरबाणकाशाः|
वृक्षादनी-नल-कृशद्वयगुण्ठ-गुन्द्र-
भल्लूकमोरटकुरणटकरम्भपार्थाः||24||
वर्गोवीरताद्योऽयं हन्ति वातकृतान् गदान्|
अश्मरीशर्करामूत्रकृच्छ्राघातरुजाहरः||25||
</15-25></15-24>
<15-26><15-27>
रोध्रशाबलकरोध्रपलाशा
जिङ्गिणीसरलकट्_फलयुक्ताः|
कुत्सिताम्बकदलीगतशोकाः|
सैलवालुपरिपेलवमोचाः||26||
एष रोध्रादिको नामः मेदः कफहरो गणः|
योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः||27||
</15-27></15-26>
<15-28><15-29>
अर्कालर्कौ नागदन्ती विशल्या
भार्ङ्गी रास्ना वृश्चिकाली प्रकीर्या|
प्रत्यक्पुष्पी पीततैलोदकीर्या
श्वेतायुग्मं तापसानां च वृक्षः||28||
अयमर्कादिको वर्गः कफमेदोविषापहः|
कृमिकुष्ठप्रशमनो विशेषाद् व्रणशोधनः||29||
</15-29></15-28>
<15-30><15-31>
सुरस-युग-फणिज्जं कालमाला विडङ्गं
खरबुस-वृषकर्णी-कट्_फलं कासमर्दः|
क्षवक-सरसि-भार्ङ्गीकार्मुकाः काकमाची
कुलहल विषमुष्टीभूस्तृणो भूतकेशी||30||
सुरसादिर्गणः श्लेष्ममेदः कृमिनिषूदनः|
प्रतिश्यायारुचिश्वास-कासघ्नो व्रणशोधनः||31||
</15-31></15-30>
<15-32>
मुष्ककस्रुग्वराद्वीपि-पलाशधवशिंशिपाः|
गुल्ममेहाश्मरीपाण्डु-मेदोऽर्शः कफशुक्रजित्||32||
</15-32>
<15-33><15-34>
वत्सकमूर्वाभार्ङ्गीकटुका मरिचं घुणप्रिया च गण्डीरम्|
एल पाठाऽजाजी कट्वङ्गफलाजमोदसिद्धार्थवचाः||33||
जीरकहिङ्गुविडङ्गं पशुगन्धा प्ऽअञ्चकोलकं हन्ति|
चलकफमेदः पीनसगुल्मज्वरशूलदुर्नाम्नः||34||
</15-34></15-33>
<15-35><15-36>
वचाजलददेवाह्वनागरातिविषाभयाः
हरिद्राद्वययष्ट्याह्वकलशीकुटजोद्भवाः||35||
वचाहरिद्रादिगणावामातीसारनाशनौ|
मेदः कफाढ्यपवनस्तन्यदोषनिबर्हणौ||36||
</15-36></15-35>
<15-37><15-38><15-39>
प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः
पद्माद्रजो योजनवल्ल्यनन्ता|
मानद्रुमो मोचरसः समङ्गः
पुन्नागशीतं मदनीयहेतुः||37||
अम्बष्ठा मधुरं नमस्करी
नन्दीवृक्षपलाशकच्छुराः|
रोध्रं धातकिबिल्वपेशिके
कट्वङ्गः कमलोद्भवं रजः||38||
गणौ प्रियड्_ग्वम्बष्ठादी पक्वातीसारनाशनौ|
सन्धानीयौ हितौ पित्ते व्रणानामपि रोपणौ||39||
</15-39></15-38></15-37>
<15-40>
मुस्तावचाग्नि-द्विनिशा द्वितिक्ता-
भल्लात-पाठा-त्रिफलाविषाख्याः|
कुष्ठं त्रटी हैमवती च योनि-
स्तन्यामयघ्ना मलपाचनाश्च||40||
</15-40>
<15-41><15-42>
न्यग्रोधपिप्पलसदाफलरोध्रयुग्मं
जम्बूद्वयार्जुनकपीतनसोमवल्काः|
प्लक्षाम्रवञ्जुलपियालपलाशनन्दी-
कोलीकदम्बविरलामधुकं मधूकम्||41||
न्यग्रोधादिर्गणो व्रण्यः सङ्ग्राही भग्नसाधनः|
मेदः पित्तास्रतृड्_दाह-योनिरोगनिबर्हणः||42||
</15-42></15-41>
<15-43><15-44>
एलायुग्म तुरुष्ककुष्ठफलिनी-मांसीजलध्यामकं
स्पक्काचोरकचोचपत्रतगर-स्थौणेयजातीरसाः|
शुक्तिर्व्याघ्रनखोऽमराह्वमगुरुः श्रीवासकः कुङ्कुमं
चण्डागुग्गुलुदेवधूपखपुराः पुन्नागनागाह्वयम्||43||
एलादिको वातकफौ विषं च विनियच्छति|
वर्णप्रसादनः कण्डूपिटिकाकोठनाशनः||44||
</15-44></15-43>
<15-45>
श्यामा-दन्तीद्रवन्ती-क्रमुक-कुट-रणा-शङ्खिनी-चर्मसाह्वा-
स्वर्णक्षीरी-गवाक्षी-शिखरि-रजनक-च्छिन्नरोहा-करञ्जाः|
बस्तान्त्री व्याधिघातो बहलबहुरसस्तीक्ष्णवृक्षात् फलानि
श्यामाद्यो हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृच्छ्रम्||45||
</15-45>
<15-46>
त्रयस्रिंशदिति प्रोक्ता वर्गास्तेषु त्वलाभतः|
युञ्ज्यात्तद्विधमन्यच्च द्रव्यं जह्यादयौगिकम्||46||
</15-46>
<15-47>
एते वर्गा दोषदूष्याद्यपेक्ष्य
कल्कक्वाथस्नेहलेहादियुक्ताः|
पाने नस्येऽन्वासनेऽन्तर्बहिर्वा
लेपाभ्यङ्गैर्घ्नन्ति रोगान् सुकृच्छ्रान्||47||
</15-47>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शोधनादिग-
णसङ्ग्रहो नाम पञ्चदशोऽध्यायाः||15||
02षोडशोऽध्यायः
अथातः स्नेहविधिमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<16-1>
गुरु-शीत-सर-स्निग्ध-मन्द-सूक्ष्म-मृदु-द्रवम्|
औषधं स्नेहनं प्रायो, विपरीतं विरूक्षणम्|1||
</16-1>
<16-2><16-3>
सर्पिर्मजा वसा तैलं स्नेहेषु प्रवरं मतम्|
तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात्||2||
माधुर्यादविदाहित्त्वाज्जन्माद्येव च शीलनात्|
पित्तघ्नास्ते यथापूर्वमितरघ्ना यथोत्तरम्||3||
</16-3></16-2>
<16-4>
घृतात्तैलं गुरु वसा तैलान्मज्जा ततोऽपि च|
द्वाभ्यां त्रिभिश्चितुर्भिस्तैर्यमकस्रिवृतो महान्||4||
</16-4>
<16-5><16-6>
स्वेद्यसंशोध्यामद्यस्त्रिव्यायामासक्तचिन्तकाः|
वृद्धबालाबलकृशा रुक्षाः क्षीणास्ररेतसः||5||
वातार्तस्यन्दतिमिरदारुणप्रतिबोधिनः|
स्नेह्याः न त्वतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः||6||
</16-6></16-5>
<16-7><16-8>
उरुस्तम्भातिसाराऽऽम-गलरोगगरोदरैः|
मूर्च्छाच्छर्द्यरुचिश्लेष्म तृष्णामद्यैश्च पीडिताः||7||
अपप्रसूता युक्ते च नस्ये बस्तौ विरेचने|
तत्र धीस्मृतिमेधादि-कांक्षिणां शस्यते घृतम्|
</16-8></16-7>
<16-9>
ग्रन्थिनाडीकृमिश्लेष्म-मेदोमारुतरोगिषु|
तैलं लाघवदार्ढ्यार्थि-क्रूरकोष्ठेषु देहिषु||9||
</16-9>
<16-10><16-11>
वातातपाध्वभारस्त्रि व्यायमक्षीणधातुषु|
रूक्षक्लेशक्षमात्दग्नि-वातावृतपथेषु च||10||
शेषौ वसा तु सन्ध्यस्थिमर्मकोष्ठरुजासु च|
तथा दग्धाहतभ्रष्टयोनिकर्णशिरोरुजि||11||
</16-11></16-10>
<16-12>
तैलं प्रवृषि, वर्षान्ते सर्पिरन्यौ तु माधवे|
ऋतौ साधारणे स्नेहः शस्तोऽह्नि विमले रवौ||12||
</16-12>
<16-13>
तैलं त्वरायं शीतेऽपि घर्मेऽपि च घृतं निशि|
निश्येव पित्ते पवने संसर्गे पित्तवत्यपि||13||
</16-13>
<16-14>
निश्यन्यथा वातकफाद्रोगाः स्युः पित्ततो दिवा|
युक्त्याऽवचारयेत्स्नेहं भक्ष्याद्यन्नेन बस्तिभिः||14||
</16-14>
<16-15>
नस्याभ्यञ्जनगण्डूषमूर्द्धकर्णाक्षितर्पणैः|
रसभेदैककत्वाभ्यां चतुः षष्टिर्विचारणाः|15||
</16-15>
<16-16>
स्नेहस्यान्याभिभूतत्वादल्पत्वाच्च क्रमात्स्मृताः|
यथोक्तहेत्वभावाच्च नाच्छपेयो विचारणाः||16||
</16-16>
<16-17>
स्नेहस्य कल्पः स श्रेष्ठः स्नेहकर्माशुसाधनात्|
द्वाभ्यां चतुर्भिरष्टाभिर्यामैर्जीर्यन्ति याः क्रमात्||17||
</16-17>
<16-18>
ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च ह्रसीयसीम्|
कल्पयेद्वीक्ष्य दोषादीन् प्रगेव तु ह्रसीयसीम्||18||
</16-18>
<16-19>
ह्यस्तेन जीर्णम् एवान्ने स्नेहोऽच्छः शुद्धये बहुः|
शमनः क्षुद्वतोऽनन्नो मध्यमात्रश्च शस्यते||19||
</16-19>
<16-20>
बृंहणो रसमद्याद्यैः सभक्तोऽल्पहितः स च|
बालवृद्धपिपासार्तस्नेहद्विण्मद्यशीलिषु||20||
</16-20>
<16-21>
स्त्रिस्नेहनित्यमन्दाग्नि-सुखितक्लेशभिरुषु|
मृदुकोष्ठाल्पदोषेषु काले चोष्णे कृशेषु च||21||
</16-21>
<16-22>
प्राङ्भध्योत्तरभक्तोऽसावधोमध्योर्ध्वदेहजान्|
व्याधीञ्जयेद्वलं कुर्यादङ्गानां च यथाक्रमम्||22||
</16-22>
<16-23><16-24>
वार्युष्णच्छेऽनु पिबेत् स्नेहे तत्सुखपक्तये|
आस्योपलेपशुद्ध्यै च, तौवरारुष्करे न तु||23||
जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिबेत्|
तेनोद्गारविशुद्धिः स्यात्ततश्च लघुता रुचिः||24||
</16-24></16-23>
<16-25>
भोज्योऽन्नं मात्रया पास्यन् श्वः पिबन् पीतवानपि|
द्रवोष्णमनभिष्यन्दि नातिस्निग्धमसङ्करम्||25||
</16-25>
<16-26><16-27><16-28>
उष्णोदकोपचारी स्याद् ब्रह्मचारी क्षपाशयः|
न वेगपरोधी व्यायामक्रोधशोकहिमातपान्||26||
प्रवातयानयानाध्वभाष्यात्यासनसंस्थितीः|
नीचात्युच्चोपधानाहः स्वप्नधूमरजांसि च||27||
यान्यहानि पिबेत्तानि तावन्त्यन्यान्यपि त्यजेत्|
सर्वकर्मेस्वयं प्रायो व्याधिक्षीणेषु च क्रमः||28||
</16-26></16-27></16-26>
<16-29>
उपचारस्तु शमने कार्यः स्नेहे विरिक्तवत्|
त्र्यहमच्छं मृदौ कोष्ठे क्रूरे सप्तदिनं पिबेत्||29||
</16-29>
<16-30>
सम्यक्_स्निग्धोऽथवा यावदतः सात्मीभवेत्परम्|
वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्||30||
</16-30>
<16-31>
स्नेहोद्वेगः क्लमः सम्यक्_स्निग्धे, रुक्षे विपर्ययः|
अतिस्निग्धे तु पाण्डुत्वं घ्राणवक्त्रगुदस्रवाः||32||
</16-31>
<16-32><16-33>
अमात्रयाऽहितो काले मिथ्याहारविहारतः|
स्नेहः करोति शोफार्शस्तन्द्रास्तम्भविसंज्ञताः||32||
कण्डूकुष्ठज्वरोत्क्लेशशूलानाहभ्रमादिकान्|
क्षुत्तृष्णोल्लेखनस्वेदरूक्षपानान्नभेषजम्||33||
</16-33></16-32>
<16-34><16-35>
तक्रारिष्टखलोद्दालयवश्यामाककोद्रवम्|
पिप्पलीत्रिफलाक्षौद्रपथ्यागोमूत्रगुग्गुलु||34||
यथास्वं प्रतिरोगं च स्नेहव्यापदि साधनम्|
विरूक्षणे लङ्घनवत्कुतातिकृतलक्षणम्||35||
</16-34></16-35>
<16-36><16-37>
स्निग्धद्रवोष्णधन्वोत्थरसभुक् स्वेदमाचरेत्|
स्निग्धस्त्र्यहं स्थितः कुर्याद्विरेकं, वमनं पुनः||36||
एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः|
मांसला मेदुरा भूरिश्लेष्माणो विषमाग्नयः||37||
</16-37></16-36>
<16-38>
स्नेहोचिताश्च ये स्नेह्यास्तान् पूर्वं रूक्षयेत्ततः|
संस्नेह्य शोधयेदेवं स्नेहव्यापन्न जायते||38||
</16-38>
<16-39>
अलं मलानीरयितुं स्नेहश्चासात्म्यतां गतः|
बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु||39||
</16-39>
<16-40>
योगानिमाननुद्वेगान् सद्यः स्नेहान् प्रयोजयेत्|
प्राज्यमांसरसास्तेषु, पेया वा स्नेहभर्जिता||40||
</16-40>
<16-41><16-42>
तिलचूर्णश्च सस्नेहफाणितः, कृशरा तथा|
क्षीरपेया घृताढ्योष्णा, दध्नो वा सगुडः सरः||41||
पेया च पञ्चप्रसृता स्नेहैस्तण्डुलपञ्चमैः|
सप्तैते स्नेहनाः सद्यः, स्नेहाश्च लवणोल्बणाः||42||
</16-42></16-41>
<16-43>
तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च|
गुणानूपामिषक्षीरतिलमाषसुरादधि||43||
</16-43>
<16-44>
कुष्ठशोफप्रमेहेषु स्नेहार्थं न प्रकल्पयेद्|
त्रिफलापिप्पलीपथ्यागुग्गुल्वादिविपाचितान्||44||
</16-44>
<16-45>
स्नेहान् यथास्वमेतेषां योजयेदविकारिणः|
क्षीणानां त्वामयैरग्निदेहसन्धुक्षणक्षमान्||45||
</16-45>
<16-46>
दीप्तान्तराग्निः परिशुद्धकोष्ठः
प्रत्यग्रधातुर्बलपवर्णयुक्तः|
दृढेन्द्रियो मन्दजरः शतायुः
स्नेहोपसेवी पुरुषः प्रदिष्टः||46||
</16-46>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने स्नेह-
विधिर्नाम षोडशोऽध्यायः||16||
02सप्तदशोऽध्यायः|
अथातः स्वेदविधिमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||
<17-1>
स्वेदस्तापोपनाहोष्मद्रवभेदाच्चतुर्विधः|
तापोऽग्नितप्त-वसन-फालहस्ततलादिभिः||1||
</17-1>
<17-2><17-3><17-4>
उपनाहो वचाकिण्वशताह्वादेवदारुभिः|
धान्यैः समन्तैर्गन्धैश्च रास्नैरण्डजटामिषैः||2||
उद्रिक्तलवणैः स्नेहचुक्रतक्रपयः प्लुतैः|
केवले पवने, श्लेष्मसंसृष्टे सुरसादिभिः||3||
पित्तेन पद्मकाद्यैस्तु साल्वणाख्यैः पुनः पुनः|
स्निग्दोष्णवीर्यैर्मृदुभिश्चर्मपट्टैरपूतिभिः||4||
</17-4></17-3></17-2>
<17-5>
अलाभे वातजित्पत्रकौशेयाविकशाटकैः|
रात्रौ बद्धं दिवा मुञ्चेन्मुञ्चेद्रात्रौ दिवाकृतम्||5||
</17-5>
<17-6><17-7>
ऊष्मा तूत्कारिकालोष्ट कपालोपलपांसुभिः|
पत्रभङ्गेन धान्येन करीषसिकतातुषः||6||
अनेकोपायसन्तप्तैः प्रयोज्यो देशकालतः|
शिग्रुवारणकैरण्ड-करञ्चसुरसार्जकात्||7||
</17-7></17-6>
<17-8><17-9><17-10>
शिरीषवासावंशार्क-मालतीदीर्घवृन्ततः|
पत्रभङ्गैर्वचाद्यैश्च मांसैश्चानूपवापरिजैः||8||
दशमूलेन च पृथक् सहितैर्वा यथामलम्|
स्नेहवद्भिः सुराशुक्तवारिक्षीरादिसाधितैः||9||
कुम्भीर्गलन्तीर्नाडीर्वा पूरयित्वा रुजार्दितम्|
वाससाऽऽच्छादितं गात्रं स्निग्धं सिञ्चेद्यथासुखम्||10||
</17-10></17-9></17-8>
<17-11>
तैरेव वा द्रवैः पूर्णं कुण्डं सर्वाङ्गेऽनिले|
अवगाह्यातुरस्तिष्ठेदर्शः कृच्छ्रादिरुक्षु च||11||
/17-11>
<17-12>
निवातेऽन्तर्बहिः स्निग्धो जीर्णान्नः स्वेदमाचरेत्|
व्याधिव्याधितदेशर्तुवशान्मध्यवरावरम्||12||
</17-12>
<17-13>
कफार्तो रूक्षणं रूक्षो, रूक्षः स्निग्धं कफानिले|
आमाशयगते वायौ कफे पक्वाशयाश्रिते||13||
</17-13>
<17-14>
रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः|
अल्पं वङ्क्षणयोः, स्वल्पं दृङ्मुष्कहृदये न वा||14||
</17-14>
<17-15>
शीतशूलक्षये स्विन्नो जातेऽङ्गानां च मार्दवे|
स्याच्छनैर्मृदितः स्नातस्ततः स्नेहविधिं भजेत्||15||
</17-15>
<17-16><17-17>
पित्तास्रोकोपतृण्मूर्च्छा-स्वराङ्गसदनभ्रमाः|
सन्धिपीडा ज्वरः श्यावरक्तमण्डलदर्शनम्||16||
स्वेदातियोगाच्छर्दिश्च,तत्र स्तम्भनमौषधम्|
विषक्षाराग्न्यतीसारच्छर्दिमोहातुरेषु च||27||
</17-17></17-16>
<17-18><17-19>
स्वेदनं गुरु तीक्ष्णोष्णं प्रायः, स्तम्भनमन्यथा|
द्रव-स्थिर-सर-स्निग्ध-रूक्ष सूक्ष्मं च भेषजम्||18||
स्वेदनं, स्तम्भनं श्लक्ष्णं रूक्ष-सूक्ष्म-सर-द्रवम्|
प्रायस्तिक्तं कषायं च मधुरं च समासतः||19||
</17-19></17-18>
<17-20>
स्तम्भितः स्याद् बले लब्धे यथोक्तामयसङ्क्षयात्|
स्तम्भत्वक्_स्नायुसङ्कोच-कम्पहृद्वाग्धनुग्रहैः||20||
</17-20>
<17-21>
पादौष्ठत्वक्करैः श्यावैरतिस्तम्भितमादिशेत्|
न स्वेदयेदतिस्थूलरूक्षदुर्बलमूर्च्छितान्||21||
</17-21>
<17-22><17-23><17-24>
स्तम्भनीयक्षतक्षीणक्षाममद्यविकारिणः|
तिमिरोदरवीसर्पकुष्ठशोषाढ्यरोगिणः||22||
पीतदुग्धदधिस्नेहमधून् कृतविरेचनान्|
भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान्||23||
क्षुत्तृष्णाकामलापाण्डुमेहिनः पित्तपीडितान्|
गर्भिणीं पुष्पितां सूतां, मृदु चात्ययिके गदे||24||
</17-24></17-23></17-22>
<17-25><17-26><17-27>
श्वास-कास-प्रतिश्याय-हिध्मा-ध्मान-विबन्धिषु|
स्वरभेदानिलव्याधिश्लेष्मामस्तम्भगौरवे||25||
अङ्गमर्दकटीपार्श्वपृष्ठकुक्षिहनुग्रहे|
महत्त्वे मुष्कयोः खल्ल्यामायामे वातकण्टके||26||
मूत्रकृच्छ्रार्बुदग्रन्थि-शुक्राघाताढ्यमारुते|
स्वेदं यथायथं कुर्यात्तदौषधविभागतः||27||
</17-27></17-26></17-25>
<17-28>
स्वेदो हितस्त्वनाग्नेयो वाते मेदः कफावृते|
निवातं गृहमायासो गुरुप्रावरणं भयम्||28||
उपनाऽऽहाहव-क्रोधा भूरिपानं क्षुधाऽऽतपः||28 1/2||
</17-28>
<17-29 >
स्नेहक्लिन्नाः कोष्ठगा धातुगा वा
स्रोतोलीनां ये च शाखास्थिसंस्थाः|
दोषाः स्वेदैस्ते द्रवीकृत्य कोष्ठं
नीताः सम्यक् शुद्धिभिर्निर्ह्रियन्ते||29 ||
</17-29 >
इति श्रीवैद्यपतिसिंहगुप्तसूनश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्ताने स्वेद-
विधिर्नाम सप्तदशोऽध्यायः||27||
अष्टादशोऽध्यायः
अथातो वमनविरेचनविधिमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||
<18-1>
कफे विदध्याद्वमनं संयोगे वा कफोल्बणे|
तद्वद्विरेचनं पित्ते विशेषेण तु वामयेत्||1||
</18-1>
<18-2><18-3>
नवज्वरातिसाराधः पित्तासृग्राजयक्ष्मितः|
कुष्ठ-मेहा-पची-ग्रन्थि-श्लीपदोन्मादकासिनः||2||
श्वास-हृल्लास-वीसर्प-स्तन्यदोषोर्ध्वरोगिणः|
अवम्या गर्भिणी रुक्षः क्षुधितो नित्यदुः खितः||3||
</18-3></18-2>
<18-4><18-5><18-6>
बालवृद्धकृशस्थूल-हृद्रोगिक्षतदुर्बलाः|
प्रसक्तवमथुप्लीह-तिमिरक्रिमिकोष्ठिनः||4||
ऊर्ध्वप्रवृत्तवाय्वस्र-दत्तबस्तिहतस्वराः|
मूत्राघात्युदरी गुल्मी दुर्बलोऽत्यग्निरर्शसः||5||
उदावर्तभ्रमाष्ठीला-पार्श्वरुग्वातरोगिणः|
ऋते विषगराजीर्ण-विरुद्धाभ्यवहारतः||6||
</18-6></18-5></18-4>
<18-7>
प्रसक्तवमथोः पूर्व प्रायेणाऽमज्वरोऽपि च|
धूमान्तैः कर्मभिर्वर्ज्याः, सर्वैरेव त्वजीर्णिनः||7||
</18-7>
<18-8><18-9><18-10>
विरेकसाध्या गुल्मार्शोविस्फोटव्यङ्गकामलाः|
जीर्णज्वरोदरगर-च्छर्दिप्लीहहलीमकाः||8||
विद्रधिस्तिमिरं काचः स्यान्दः पक्वाशयव्यथा|
योनिशुक्राश्रया रोगाः कोष्ठगाः कृमयो व्रणाः||9||
वातास्रमूर्ध्वगं रक्तं मूत्राघातः शकृद्ग्रहः|
वाम्याश्च कुष्ठमेहाद्याः न तु रेच्यो नवज्वरी||10||
</18-10></18-9></18-8>
<18-11>
अल्पाग्न्यधोगपित्तास्र-क्षतपाय्वतिसारिणः|
सशल्यास्थापितक्रूर-कोष्ठातिस्निग्धशोषिणः||11||
</18-11>
<18-12><18-13><18-14><18-15><18-16><18-17><18-18>
अथ साधारणे काले स्न्ग्धिस्विन्नं यथाविधि|
श्वोवम्यमुत्क्लिष्टकफं मत्स्यमाषतिलादिभिः||12||
निशां सुप्तं सुजीर्णान्नं पूर्वाह्णे कृतमङ्गलम्|
निरन्नमीषत्स्निग्धं वा पेयया पीतसर्पिषम्||13||
वृद्धबालाऽबल-क्लीब-भीरून् रोगानुरोधतः|
आकण्ठं पायितान्मद्यं क्षीरमिक्षुरसं रसम्||14||
यथाविकारविहितां मधुसैन्धवसंयुताम्|
कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम्|15||
"ब्रह्म दक्षाश्विरुद्रेन्द्र-भूचन्द्रार्कानिलानलाः|
ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु वः||16||
रसायनमिवर्षीणाममराणामिवामृतम्|
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते||17||
ॐनमो भगवते भैषज्यगुरवे वैडूर्यप्रभराजाय|
तथागतायार्हते सम्यक्_सम्बुद्धाय| तद्यथा|
ँऽभैषज्ये भैषज्ये महाभैषज्ये समुद्गते स्वाहा||"
प्राङ्भुखं पाययेत् पीतो मुहूर्तमनुपालयेत्|
तन्मनाः जातहृल्लासप्रसेकश्च्छर्दयेत्ततः||18||
</18-18></18-17></18-16></18-15></18-14></18-13></18-12>
<18-19><18-20><18-21>
अङ्गुलिभ्यामनायस्तो नालेन मृदुनाऽथवा||
गलताल्वरुजन् वेगानप्रवृत्तान् प्रवर्तयन्||19||
प्रवर्त्तयन् प्रवृत्तांश्च जानुतुल्यासने स्थितः|
उभे पार्श्वे ललाटे च वमतश्चास्य धारयेत्||20||
प्रपीडयेत्तथा नाभिं पृष्ठं च प्रतिलोमतः|
कफे तीक्ष्णोष्णकटुकैः पित्ते स्वादुहिमैरिति||21||
</18-21></18-20></18-19>
<18-22>
वमेत् स्निग्धाम्ललवणैः संसृष्टे मरुता कफे|
पित्तस्या दर्शनं यावच्छेदो वा श्लेष्मणो भवेत्||22||
</18-22>
<18-23>
हीनवेगः कणाधात्रीसिद्धार्थलवणोदकैः|
वमेत्पुनः पुनः तत्र वेगानामप्रवर्तनम्||23||
</18-23>
<18-24>
प्रवृत्तिः सविबन्धा वा केवलस्यौषधस्य वा|
अयोगस्तेन निष्ठीव-कण्डूकोठज्वरादयः||24||
</18-24>
<18-25>
निर्विबन्धं प्रवर्तन्ते कफपित्तानिलाः क्रमात्|
सम्यग्योगे अतियोगे तु फेनचन्द्रकरक्तवत्||25||
</18-25>
<18-26>
वमितं क्षामता दाहः कण्ठशोषस्तमो भ्रमः|
घोरा वाय्वामया मृत्युर्जीवशोणितनिर्गमात्||26||
</18-26>
<18-27>
सम्यग्योगेन वमितं क्षणमाश्वास्य पाययेत्|
धूमत्रयस्यान्यतमं स्नेहाचारमथादिशेत्||27||
</18-27>
<18-28>
ततः सायं प्रभाते वा क्षुद्वान् स्नातः सुखाम्बुना|
भुञ्जानो रक्तशाल्यन्नं भजेत्पेयादिकं क्रमम्||28|
</18-28>
<18-29>
पेयां विलेपीमकृतं कृतं च
यूषं रसं त्रीनुभयं तथैकम्|
क्रमेण सेवेत नरोऽन्नकालान्
प्रधानमध्याऽवरशुद्धिशुद्धः||29||
</18-29>
<18-30>
यथाऽणुरग्निस्तृणगोमयाद्यैः
सन्धुक्ष्यमाणो भवति क्रमेण|
महान् स्थिरः सर्वंपचस्तथैव
शुद्धस्य पेयादिभिरन्तराग्निः||30||
</18-30>
<18-31>
जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ|
दशैव ते द्वित्रिगुणा विरेका प्रस्थस्तथा स्याद् द्विचतुर्गुणश्च||31||
</18-31>
<18-32>
पित्तावसानं वमनं विरेका-दर्द्ध, कफान्तं च विरेकमाहुः|
द्वित्रान् सविट्कानपनीत वेगान् मेयं विरेके, वमने तु पीतम्||32||
</18-32>
<18-33>
अथैनं वामितं भूयः स्नेहस्वेदोपपादितम्|
श्लेष्मकाले गते ज्ञात्वा कोष्ठं सम्यग्विरेचयेत्||33||
</18-33>
<18-34>
बहुपित्तो मृदुः कोष्ठः क्षीरेणापि विरिच्यते|
प्रभूतमारुतः क्रूरः कृच्छ्राच्छ्यामादिकैरपि||34||
</18-34>
<18-35>
कषायमधुरैः पित्ते विरेकः, कटुकैः कफे|
स्निग्धोष्णलवणैर्वायावप्रवृत्तौ तु पाययेत्||35||
</18-35>
<18-36>
उष्णाम्बु, स्वेदयेदस्य पाणितापेन चोदरम्|
उत्थानेऽल्पे दिने तस्मिन्भुक्त्वाऽन्येद्युः पुनः पिबेत्||36||
</18-36>
<18-37><18-38>
अदृढस्नेहकोष्ठस्तु पिबेदूर्ध्वं दशाहतः|
भूयोऽप्युपस्कृततनुः स्नेहस्वेदैर्विरेचनम्||37||
यौगिकं सम्यगालोच्य स्मरन्पूर्वमनुक्रमम्|
हृत्कुक्ष्यशुद्धिररुचिरुत्क्लेशः श्लेष्मपित्तयोः||38||
</18-38></18-37>
<18-39>
कण्डूर्विदाहः पिटिकाः पीनसो वातविङ्ग्रहः|
अयोगलक्षणं योगो वैपरीत्ये यथोदितात्||39||
</18-39>
<18-40><18-41><18-42>
विट्_पित्तकफवातेषु निःसृतेषु क्रमात्स्रवेत्|
निःश्लेष्मपित्तमुदकं श्वेतं कृष्णं सलोहितम्||40||
मांसधावनतुल्यं वा मेदः खण्डाभमेव वा|
गुदनिःसरणं तृष्णा भ्रमो नेत्रप्रवेशनम्||41||
भवन्त्यतिविरिक्तस्य तथाऽतिवमनामयाः|
सम्यग्विरिक्तमेनं च वमनोक्तेन योजयेत्||42||
</18-42></18-41></18-40>
<18-43>
धूमवर्ज्येन विधिना ततो वमितवानिव|
क्रमेणान्नानि भुञ्जानो भजेत्प्रकृतिभोजनम्||43||
</18-43>
<18-44>
मन्दवह्निमसंशुद्धमक्षामं दोषदुर्बलम्|
अदृष्टजीर्णलिङ्गं च लङ्घयेत्पीतभेषजम्||44||
</18-44>
<18-45>
स्नेहस्वेदौषधोत्क्लेशसङ्गैरिति न बाध्यते|
संयोधनास्रविस्रावस्नेहयोजनलङ्घनैः||45||
</18-45>
<18-46>
यात्यग्निर्मन्दतां तस्मात् क्रर्म पेयादिमाचरेत्|
स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम्||46||
</18-46>
<18-47>
पेयां न पाययेत्तेषां तर्पणादिक्रमो हितः|
अपक्वं वमनं दोषान् पच्यमानं विरेचनम्||47||
</18-47>
<18-48>
निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्|
दुर्बलो बहुदोषश्च दोषपाकेन यः स्वयम्||48||
</18-48>
<18-49>
विरिच्यते भेदनीयैर्भोज्यैस्तमुपपादयेत्|
दुर्बलः शोधितः पूर्वमल्पदोषः कृशो नरः||49||
</18-49>
<18-50><18-51>
अपरिज्ञातकोष्ठश्च पिबेन्मृद्वल्पमौषधम्|
वरं तदसकृत्पीतमन्यथा संशयावहम्||50||
हरेद्बहूंश्चलान् दोषानल्पानल्पान् पुनः पुनः|
दुर्बलस्य मृदुद्रव्यैरल्पान् संशमयेत्तु तान्||51||
</18-51></18-50>
<18-52>
क्लेशयन्ति चिरं ते हि हन्युर्वैनमनिर्हृताः|
मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः||52||
</18-52>
<18-53>
सन्धुक्षिताग्निं विजित-कफवातं च शोधयेत्|
रूक्षबह्वनिलक्रूर-कोष्ठ-व्यायामशीलिनाम्||53||
</18-53>
<18-54><18-55>
दीप्ताग्नीनां च भैषज्यमविरेच्यैव जीर्यति|
तेभ्यो बस्तिं पुरा दद्यात्ततः स्निग्धं विरेचनम्||54||
शकृन्निर्हृत्य वा किञ्चित्तीक्ष्णाभिः फलवर्तिभिः|
प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत्सुखम्||55||
</18-55></18-54>
<18-56>
विषाभिघातपिटिका-कुष्ठशोफविसर्पिणः|
कामलापाण्डुमेहार्तान्नातिस्निग्धान् विशोधयेत्||56||
</18-56>
<18-57>
सर्वान् स्नेहविरेकैश्च, रूक्षैस्तु स्नेहभावितान्|
कर्मणां वमनादीनां पुनरप्यन्तरेऽन्तरे||57||
</18-57>
<18-58>
स्नेहस्वेदौ प्रयुञ्जीत, स्नेहमन्ते बलाय च|
मलो हि देहादुत्क्लेश्य ह्नियते वाससो यथा||58||
</18-58>
<18-59>
स्नेहस्वेदैस्तथोत्क्लिष्टः शोध्यते शोधनैर्मलः|
स्नेहस्वेदावनभ्यस्य कुर्यात्संशोदनं तु यः||59||
</18-59>
<18-59 1/2>
दारु शुष्कमिवाऽऽनामे शरीरं तस्य दीर्यते||59 1/2||
</18-59 1/2>
<18-60 >
बुद्धिप्रसादं बलमिन्द्रियाणां
धातुस्थिरत्वं ज्वलनस्य दीप्तिम्|
चिराच्च पाकं वयसः करोति|
संशोधनं सम्यगुपास्यमानम्||60||
</18-60 >
इति श्रीवलैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने वमनविरे-
चनविधिर्नामाष्टादशोऽध्यायः||18||
एकोनविंशोऽध्यायः
अथातो बस्तिविधिमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<19-1>
वातोल्बणेषु दोषेषु वाते वा बस्तिरिष्यते|
उपक्रमणां सर्वेषां सोऽग्रणीस्रिवधस्तु सः||1||
</19-1>
<19-2>
निरूहोऽन्वासनं बस्तिरुत्तरस्तेन साधयेत्|
गुल्माऽनाह-खुड-प्लीह-शुद्धाऽतीसार-शूलिनः||2||
</19-2>
<19-3>
जीर्णज्वर-प्रतिश्याय-शुक्राऽनिलमलग्रहान्|
बर्ध्माऽश्मरीरजोनाशान् दारुणांश्चाऽनिलामयान्||3||
</19-3>
<19-4><19-5><19-6>
अनास्थाप्यस्त्वतिस्निग्धः क्षतोरस्को भृशं कृशः|
आमातिसारी वमिमान् संशुद्धौ दत्त-नावनः||4||
श्वसकासप्रसेकार्सोहिध्माध्मानाल्पवह्नयः|
शूनपायुः कृताहारो बद्धच्छिद्रोदकोदरी||5||
कुष्ठी च मधुमेही च मासान् सप्त च गर्भीणी|
आस्थाप्या एव चान्वास्या विशेषादतिवह्नयः||6||
</19-6></19-5></19-4>
<19-7>
रूक्षाः केवलवातार्ताः नानुवास्यास्त एव च|
येऽनास्थाप्यास्तथा पाण्डुकामलामेहपीनासाः||7||
</19-7>
<19-8><19-9>
निरन्नप्लीहविड्_भेदिगुरुकोष्ठकफोदराः|
अभिष्यन्दिकृशस्थूलकृमिकोष्ठाढ्यमारुताः||8||
पीते विषे गरेऽपच्यां श्लीपदौ गलगण्डवान्|
तयोस्तु नेत्रं हेमादिधातुदार्वस्थिवेणुजम्||9||
</19-9></19-8>
<19-10>
गोपुच्छाकारमच्छिद्रं श्लक्ष्णर्जुगुलिकामुखम्|
ऊनेऽब्दे पञ्च, पूर्णेऽस्मिन्नासप्तभ्योऽङ्गुलानि षट्_||10||
</19-10>
<19-11><19-12>
सप्तमे सप्त, तान्यष्टौ द्वादशे, षोडशे नव|
द्वादशैव परं विंशाद्वीक्ष्य वर्षान्तरेषु च||11||
वयोबलशरीराणि प्रमाणमभिवर्द्धयेत्|
स्वाङ्गुष्ठेन समं मूले स्थौल्येनाग्रे कनिष्ठया||12||
</19-12></19-11>
<19-13><19-14>
पूर्णेऽब्देऽङ्गुलमादाय तदर्धार्धप्रवर्धितम्|
त्र्यङ्गुलं परमं छिद्रं मूलेऽग्रे वहते तु यत्||13||
मुद्गं माषं कलायं च क्लिन्नं कर्कन्धुकं क्रमात्|
मूलच्छिद्रप्रमाणेन प्रान्ते घटितकर्णिकम्||14||
</19-14></19-13>
<19-15>
वर्त्याऽग्रे पिहितं, मूले यथास्वं द्व्यङ्गुलान्तरम्|
कर्णिकाद्वितयं नेत्रे कुर्यात् तत्र च योजयेत्||15||
</19-15>
<19-16><19-17>
अजाविमहिषादीनां बस्तिं सुमृदितं दृढम्|
कषायरक्तं निश्छिद्रग्रन्थिगन्धशिरं तनुम्||16||
ग्रथितं साधु सूत्रेण सुखसंस्थाप्यभेषजम्|
बसेत्यभावेऽङ्कपादं वा न्यसेद्वासोऽथवा घनम्||17||
</19-17></19-16>
<19-18><19-19>
निरूहमात्रा प्रथमे प्रकुञ्चो वत्सरात्परम्|
प्रकुञ्चवृद्धिः प्रत्यब्दं यावत्षट्_ प्रसृतास्ततः||18||
प्रसृतं वर्धयेदूर्ध्वं द्वादशाष्टादशस्य तु|
आसप्ततेरिदं मानं, दशैव प्रसृताः परम्||19||
</19-19></19-18>
<18-20>
यथायथं निरूहस्य पादो मात्राऽनुवासने|
आस्थाप्यं स्नेहितं स्विन्नं शुद्धं लब्धबलं पुनः||20||
</19-20>
<19-21><19-22><19-23><19-24>
अन्वासनार्हं विज्ञाय पूर्वमेवानुवासयेत्|
शीते वसन्ते च दिवा रात्रौ केचित्ततोऽन्यदा||21||
अभ्यक्तस्नातमुचितात्पादहीनं हितं लघु|
अस्निग्धरूक्षमशितं सानुपानं द्रवादि च||22||
कृतचङ्क्रमणं मुक्तविण्मूत्रं शयने सुखे|
नात्युच्छ्रिते न चोच्छीर्षे संविष्टं वामपार्श्वतः||23||
सङ्कोच्य दक्षिणं सक्थि प्रसार्य च ततोऽपरम्|
अथास्य नेत्रं प्रणयेत्स्निग्धे स्निग्धमुखं गुदे||24||
</19-24></19-23></19-22></19-21>
<19-25><19-26>
उच्छ्वास्य बस्तेर्वदने बद्धे हस्तमकम्पयन्|
पृष्ठवंशं प्रति ततो नातिद्रुतविलम्बितम्||25||
नातिवेगं न वा मन्दं सकृदेव प्रपीडयेत्|
सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति||26||
</19-26></19-25>
<19-27><19-28><19-29>
दत्ते तूत्तानदेहस्य पाणिना ताडयेत्स्फिजौ|
तत्पार्ष्णिभ्यां तथा शय्यां पादतश्च त्रिरुत्क्षिपेत्||27||
ततः प्रसारिताङ्गस्य सोपधानस्य पार्ष्णिके|
आहन्यान्मुष्टिनाऽङ्गं च स्नेहेनाभ्यज्य मर्दयेत्||28||
वेदनार्तमिति स्नेहो न हि शीघ्रं निवर्तते|
योज्यः शीघ्रं निवृत्तेऽन्यः स्नेहोऽतिष्ठन्नकार्यकृत्||29||
</19-29></19-28></19-27>
<19-30>
दीप्ताग्निं त्वागतस्नेहं सायाह्ने भोजयेल्लघु|
निवृत्तिकालः परमस्रयो यामास्ततः परम्||30||
</19-30>
<19-31>
अहोरात्रमुपेक्षेत, परतः फलवर्तिभिः|
तीक्ष्णैर्वा बस्तिभिः कुर्याद्यत्नं स्नेहनिवृत्तये||31||
</19-31>
<19-32><19-33>
अतिरौक्ष्यादनागच्छन्न चेज्जाड्यादिदोषकृत्|
उपेक्षेतैव हि ततोऽध्युषितश्च निशां पिबेत्|
प्रातर्नागरधान्याम्भः कोष्णं, केवलमेव वा|
अन्वासयेत्तृतीयेऽह्नि पञ्चमे वा पुनश्च तम्||33||
</19-33></19-32>
<19-34>
यथा वा स्नेहपक्तिः स्यादतोऽत्युल्बणमारुतान्|
व्यायामनित्यान् दीप्ताग्नीन् रूक्षांश्च प्रतिवासरम्||34||
</19-34>
<19-35>
इति स्नेहैस्रिचतुरैः स्निग्धे स्रोतोविशुद्धये|
निरूहं शोधनं युञ्ज्यादस्निग्धे स्नेहनं तनोः||35||
</19-35>
<19-36><19-37><19-38>
पञ्चमेऽथ तृतीये वा दिवसे साधके शुभे|
मध्याह्ने किञ्चिदावृत्ते प्रयुक्ते बलिमङ्गले||36||
अभ्यक्तस्वेदितोत्सृष्टमलं नातिबुभुक्षितम्|
अवेक्ष्य पुरुषं दोषभेषजादीनि चादरात्||37||
बस्तिं प्रकल्पयेद्वैद्यस्तद्विद्यैर्बहुभिः सहः|
क्वाथयोद्विंशतिपलं द्रव्यस्याष्टौ फलानि च||37||
</19-38></19-37></19-36>
<19-39><19-40><19-41>
ततः क्वाथाच्चतुर्थांशं स्नेहं वाते प्रकल्पयेत्|
पित्ते स्वस्थे च षष्ठांशमष्टमांशं कफेऽधिके||39||
सर्वत्र चाष्टमं भागं कल्काद्भवति वा यथा|
नात्यच्छसान्द्रता बस्तेः पलमात्रं गुडस्य च||40||
मधुपट्वादिशेषं च युक्त्या सर्वं तदेकतः|
उष्णाम्बुकुम्भीबाष्पेण तप्तं खजसमाहतम्||41||
</19-41></19-40></19-39>
<19-42><19-43>
प्रक्षिप्य बस्तौ प्रणयेत्पायौ नात्युष्णशीतलम्|
नातिस्निग्धं न वा रूक्षं नातितीक्ष्णं न वा मृदु||42||
नात्यच्छसान्द्रं नोनातिमात्रं नापटु नाति च|
लवणं तद्वदम्लं च पठन्त्यन्ते तु तद्विदः||43||
</19-43></19-42>
<19-44><19-45>
मात्रां त्रिपलिकां कृर्यात्स्नेहमाक्षिकयोः पृथक्|
कर्षार्धं माणिमन्थस्य स्वस्थे कल्कपलद्वयम्||44||
सर्वद्रवाणां शोषाणां पलानि दश कल्पयेत्|
माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात्||45||
</19-45></19-44>
<19-46>
आवषेत निरूहाणामेष संयोजने विधिः|
उत्तानो दत्तमात्रे तु निरूहे तन्मना भवेत्||46||
</19-46>
<19-47>
कृतोपधानः सञ्जातवेगश्चोत्कटकः सृजेत्|
आगतौ परमः कालो मुहूर्तो मृत्यवे परम्||47||
</19-47>
<19-48><19-49>
तत्रानुलोमिकं स्नेहक्षारमूत्राम्लकल्पितम्|
त्वरितं स्निग्धतीक्ष्णोष्णं बस्तिमन्यं प्रपीडियेत्||48||
विदद्यात्फलवर्ति वा स्वेदनोत् त्रासनादि च|
स्वयमेव निवृत्ते तु द्वितीयो बस्तिरिष्यते||49||
</19-49></19-48>
<19-50>
तृतीयोऽपि चतुर्थोऽपि यावद्वा सुनिरूढता|
विरिक्तवच्च योगादीन्विद्यात् योगे तु भोजयेत्||50||
</19-50>
<19-51>
कोष्णेन वारिणा स्नानं तनुधन्वरसौदनम्|
विकारा ये निरूढस्य भवन्ति प्रचलैर्मलैः||51||
</19-51>
<19-52>
ते सुखोष्णाम्बुसिक्तस्य यान्ति भुक्तवतः शमम्|
अथ वातार्दितं भूयः सद्य एवानुवासयेत्||52||
</19-52>
<19-53>
सम्यग्धीनातियोगाश्च तस्य स्युः स्नेहपीतवत्|
किञ्चित्कालं स्थितो यश्च सपुरीषो निवर्तते||53||
</19-53>
<19-54>
सानुलोमानिलः स्नेहस्तत्सिद्धमनुवासनम्|
एकं त्रीन् वा बलासे तु स्नेहबस्तीन् प्रकल्पयेत्||54||
</19-54>
<19-55>
पञ्च वा सप्त वा पित्ते, नवैकादश वाऽनिले|
पुनस्ततोऽप्ययुग्मांस्तु पुनरास्थापनं ततः||55||
</19-55>
<19-56>
कफपित्तानिलेष्वन्नं यूषक्षीररसौः क्रमात्|
वातघ्नौषधनिष्क्वाथत्रिवृतासैन्धवैर्युतः||56||
</19-56>
<19-57>
बस्तिरेकोऽनिले स्निग्धः स्वाद्वम्लोष्णो रसान्वितः|
न्यग्रोधादिगणक्वाथ-पद्मकादिसितायुतौ||57||
</19-57>
<19-58>
पित्ते स्वादुहिमौ साज्य-क्षीरेक्षुरसमाक्षिकौ|
आरग्वधादिनिष्क्वाथ-वत्सकादियुतास्रयः||58||
</19-58>
<19-59>
रूक्षाः सक्षौद्रगोमूत्रास्तीक्ष्णोष्णकटुकाः कफे|
त्रयस्ते सन्निपातेऽपि दोषान् घ्नन्ति यतः क्रमात्||59||
</19-59>
<19-60>
त्रिभ्यः परं बस्तिमतो नेच्छन्त्यन्ये चिकित्सकाः|
न हि दोषश्चतुर्थोऽस्ति पुनर्दीयेत यं प्रति||60||
</19-60>
<19-61>
उत्क्लेशनं शुद्धिकरं दोषाणां शमनं क्रमात्|
त्रिधैव कल्पयेद्वस्तिमित्यन्येऽपि प्रचक्षते||61||
</19-61>
<19-62>
दोषौषधादिबलतः सर्वमेतत्प्रमाणयेत्|
सम्यङ्_निरूढलिङ्गं तु नासम्भाव्य निवर्तयेत्||62||
</19-62>
<19-63>
प्राक्स्नेह एकः पञ्चाऽन्ते द्वादशास्थपनानि च|
सान्वासनानि कर्मैव बस्तियस्रिंशदीरिताः||63||
</19-63>
<19-64>
कालः पञ्चदशैकोऽत्र प्राक् स्नेहोऽन्ते त्रयस्तथा|
षट्_ पञ्चबस्त्यन्तरिताः योगोऽष्टौ बस्तयोऽत्र तु||64||
</19-64>
<19-65>
त्रयो निरूहाः स्नेहाश्च स्नेहावाद्यन्तयोरूभौ|
स्नेहबस्तिं निरूहं वा नैकमेवाति शीलयेत्||65||
</19-65>
<19-66>
उत्क्लेशाग्निवधौ स्नेहान्निरूहान्मरुतो भयम्|
तस्मान्निरूढः स्नेह्यः स्यान्निरूह्यश्चानुवासितः||66||
</19-66>
<19-67>
स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषचित्|
ह्रस्वया स्नेहपानस्य मात्रया योजितः समः||67||
</19-67>
<19-68>
मात्राबस्तिः स्मृतः स्नेहः शीलनीयः सदा च सः|
बालवृद्धाध्वभारस्रीव्ययामासक्तचिन्तकैः||68||
</19-68>
<19-69>
वातभग्नाबलाल्पाग्निनृपेश्वरसुखात्मभिः|
दोषघ्नो निष्परीहारो बल्यः सृष्टमलः सुखः||69||
</19-69>
<19-70>
बस्तौ रोगेषु नारीणां योनिगर्भाशयेषु च|
द्वित्रास्थापनशुद्धेभ्यो विदध्याद्बस्तिमुत्तरम्||70||
</19-70>
<19-71><19-72>
आतुराङ्गुलमानेन तन्नेत्रं द्वादशाङ्गुलम्|
वृत्तं गोपुच्छवन्मूलमध्ययोः कृतकर्णिकम्||71||
सिद्धार्थकप्रवेशाग्रं श्लक्ष्णं हेमादिसम्भव्|
कुन्दाश्वमारसुमनः पुष्पवृन्तोपमं दृढम्||72||
</19-72></19-71>
<19-73>
तस्य बस्तिर्मृदुलघुर्मात्रा शुक्तिर्विकल्प्य वा|
अथ स्नाताशितस्यास्य स्नेहबस्तिविधानतः||73||
</19-73>
<19-74><19-75><19-76>
ऋजोः सुखोपविष्टस्य पीठे जानुसमे मृदौ|
हृष्टे मेढ्रे स्थिते चर्जौ शनैः स्रोतोविशुद्धये||74||
सूक्ष्मां शलाकां प्रणयेत्तया शुद्धेऽनुसेवनि|
आमेहनान्तं नेत्रं च निष्कम्पगुदवत्ततः||75||
पीडितेऽन्तर्गते स्नेहे स्नेहबस्तिक्रमो हितः|
बस्तीननेन विधिना दद्यात् त्रींश्चतुरोऽपि वा||76||
</19-76></19-75></19-74>
<19-77>
अनुवासनवच्छेषं सर्वमेवास्य चिन्तयेत्|
स्रीणामार्तवकाले तु योनिर्गृह्णात्यपावृतेः||77||
</19-77>
<19-78>
विदधीत तदा तस्मादनृतावपि चात्यये|
योनिविभ्रंशशूलेषु योनिव्यापद्यसृग्दरे||78||
</19-78>
<19-79><19-80>
नेत्रं दसाङ्गुलं मुद्गप्रवेशं चतुरङ्गुलम्|
अपत्यमार्गे योज्यं स्याद् द्व्यङ्गुलं मूत्रवर्त्मनि||79||
मूत्रकृच्छ्रविकारेषु, बालानां त्वेकमङ्गुलम्|
प्रकुञ्चो मध्यमा मात्रा, बालानां शुक्तिरेव तु||80||
</19-80></19-79>
<19-81><19-82>
उत्तानायाः शयानायाः सम्यक् सङ्कोच्य सक्थिनी|
ऊर्ध्वजान्वास्त्रिचतुरानहोरात्रेण योजयेत्||81||
बस्तींस्रिरात्रमेवं च स्नेहमात्रां विवर्धयन्|
त्र्यहमेव च विश्रम्य प्रणिदध्यात्पुनस्त्र्यहम्||82||
</19-82></19-81>
<19-83>
पक्षाद्विरेको वमिते ततः पक्षान्निरूहणम्|
सद्यो निरूडश्चान्वास्यः सप्तरात्राद्विरेचितः||83||
</19-83>
<19-84>
यथा कुसुम्भादियुतात्तोयाद्रागं हरेत्पटः|
तथा द्रवीकृताद्देहाद्बस्तिर्निर्हरते मलान्||84||
</19-84>
<19-85><19-86><19-87>
शाखागताः कोष्ठगताश्च रोगा
मर्मोर्ध्वसर्वावयवाङ्गजाश्च|
ये सन्ति तेषां न तु कश्चिदन्यो
वायोः परं जन्मनि हेतुरस्ति||85||
विट्_श्लेष्मपित्तादिमलोच्चयानां
विक्षेपसंहारकरः स यस्मात्|
तस्यातिवृंद्धस्य शमाय नान्य-
द्वस्तेर्विना भेषजमस्ति किञ्चित्||86||
तस्माच्चिकित्सार्ध इति प्रदिष्टः
कृत्स्ना चिकित्साऽपि च बस्तिरेकैः|
तथा निजागन्तुविकारकारि-
रक्तौषधत्वेन सिराव्यधोऽपि||87||
</19-87></19-86></19-85>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदसंहितायां सूत्रस्थाने बस्तिवि-
धिर्नामैकोनविंशतितमोऽध्यायः||19||
02विंशोऽध्यायः
अथातो नस्यविधिमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<20-1>
ऊर्ध्वजत्रुविकारेषु विशेषान्नस्यमिष्यते|
नासा हि शिरसो द्वारं तेन तद्व्याप्य हन्ति तान्||1||
</20-1>
<20-2>
विरेचनं बृंहणं च शमनं च त्रिधाऽपि तत्|
विरेचनं शिरः शूलजाड्यस्यन्दगलामये||2||
</20-2>
<20-3>
शोफगण्डकृमिग्रन्थिकुष्ठापस्मारपीनसे|
बृंहणं वातजे शूले सूर्यावर्ते स्वरक्षये||3||
</20-3>
<20-4>
नासास्यशोषे वाक्सङ्गे कृच्छ्रबोधेऽवबाहुके|
शमंनं नीलिकाव्यङ्गकेशदोषाक्षिराजिषु||4||
</20-4>
<20-5>
यथास्वं यौगिकः स्नेहैर्यथास्वं च प्रसाधितैः|
कल्कक्वाथादिभिश्चाद्यं मधुपट्वासवैरपि||5||
</20-5>
<20-6>
बृंहणं धन्वमांसोत्थरसासृक्_खपुरैरपि|
शमनं योजयेत्पूर्वैः क्षीरेण सलिलेन वा||6||
</20-6>
<20-7><20-8>
मर्शश्च प्रतिमर्शश्च द्विधा स्नेहोऽत्र मात्रया|
कल्काद्यैरवपीडस्तु तीक्ष्णैर्मूर्धविरेचनः||7||
ध्मानं विरेचनश्चूर्णो युञ्ज्यात्तं मुखवायुना|
षडङ्गुलद्विमुखया नाड्या भेषजगर्भया||8||
</20-8></20-7>
<20-9>
स हि भूरितरं दोषं चूर्णत्वादपकर्षति|
प्रदेशिन्यङ्गुलीपर्वद्वयान्मग्नसमुद्धृतात्||9||
</20-9>
<20-10><20-11>
यावत्पतत्यसौ बिन्दुर्दशाष्टौ षट् क्रमेण ते|
मर्शस्योत्कृष्टमध्योना मात्रास्ता एव च क्रमात्||10||
बिन्दुद्वयोनाः कल्कादेः योजयेन्न तु नावनम्|
तोयमद्यगरस्नेह-पीतानां पातुमिच्छताम्||11||
</20-11></20-10>
<20-12><20-13>
भुक्तभक्तशिरः स्नात-स्नातुकामस्रुतासृजाम्|
नवपीनसवेगार्त-सूतिकाश्वासकासिनाम्||12||
शुद्धानां दत्तबस्तीनां तथाऽनार्तवदुर्दिने|
अन्यत्रात्ययिकाद्व्याधेः अथ नस्यं प्रयोजयेत्||13||
</20-13></20-12>
<20-14><20-15><20-16>
प्रातः श्लेष्मणि, मध्याह्ने पित्ते, सांयन्निशोश्चले|
स्वस्थवृत्ते तु पूर्वाह्णे शरत्कालवसन्तयोः|14||
शीते मध्यन्दिने, ग्रीष्मे सायं वर्षाषु सातपे|
वाताभिभूते शिरसि हिध्मायामपतानके||15||
मन्यास्तम्भे स्वरभ्रंशे सायंप्रातर्दिने दिने|
एकाहन्तारमन्यत्र सप्ताहं च तदाचरेत्||16||
</20-16></20-15></20-14>
<20-17><20-18><20-19><20-20><20-21>
स्निग्धस्विन्नोत्तमाङ्गस्य प्राक्कृतावश्यकस्य च|
निवातशयनस्थस्य जत्रूर्ध्वं स्वेदयेत् पुनः||17||
अथोत्तानर्जुदेहस्य पाणिपादे प्रसारिते|
किञ्चिदुन्नतपादस्य किञ्चिन्मूर्धनि नामिते||18||
नासापुटं पिधायैकं पर्यायेण निषेचयेत्|
उष्णाम्बुतप्तं भैषज्यं प्रणाड्या पिचुनाऽथवा||19||
दत्ते पादतलस्कन्ध-हस्तकर्णादि मर्दयेत्|
शनैरुच्छिद्य निष्ठीवेत्पार्श्वयोरुभयोस्ततः||20||
आभेषजक्षयादेवं द्विस्त्रिर्वा नस्यामाचरेत्|
मूर्च्छायां शीततोयेन सिञ्चेत्परिहरन् शिरः||21||
</20-21></20-20></20-19></20-18></20-17>
<20-22>
स्नेहं विरेचनस्यान्ते दद्याद्दोषाद्यपेक्षया|
नस्यन्ते वाक्शतं तिष्ठेदुत्तनः, धारयेत्ततः||22||
</20-22>
<20-23>
धूमं पीत्वा कवोष्णाम्बुकवलान् कण्ठशुद्धये|
सम्यक्_स्निग्धे सुखोच्छ्_वासस्वप्नबोधाक्षपाटवम्||23||
</20-23>
<20-24>
रूक्षेऽक्षिस्तब्धता शोषो नासास्ये मूर्धशून्यता|
स्निग्धेऽपि कण्डूगुरुताप्रसेकारुचिपीनसाः||24||
</20-24>
<20-25>
सुविरिक्तेऽक्षिलघुतावक्रस्वरविशुद्धयः|
दुर्विरिक्ते गदोद्रेकः, क्षामताऽतिविरेचिते||25||
</20-25>
<20-26>
प्रतिमर्शः क्षतक्षामबालवृद्धसुखात्मसु|
प्रयोज्योऽकालवर्षेऽपि न त्विष्टो दुष्टपीनसे||26||
</20-26>
<20-27>
मद्यपीतेऽबलश्रोत्रे कृमिदूषितमूर्धनि|
उत्कृष्टोत्क्लिष्टदोषे च, हीनमात्रतया हि सः||27||
</20-27>
<20-28><20-29>
निशाहर्भुक्तवान्ताहः स्वप्नाध्वश्रमरेतसाम्|
शिरोभ्यञ्जनगण्डूष-प्रस्रावाञ्जनवर्चसाम्||28||
दन्तकाष्ठस्य हासस्य योज्योऽन्तेऽसौ द्विबिन्दुकः|
पञ्चसु स्रोतसां शुद्धिः, क्लम-नाशस्त्रिषु क्रमात्||29||
</20-29></20-28>
<20-30>
दृग्बलं पञ्चसु, ततो दन्तदार्ढ्यं मरुच्छमः|
न नस्यमूनसप्ताब्दे नातीताशीतिवत्सरे||30||
</20-30>
<20-31>
न चोनाष्टाशे धूमः, कवलो नोनपञ्चमे|
न शुद्धिरूनदशमे न चातिक्रान्तसप्ततौ||31||
</20-31>
<20-32><20-33>
आजन्ममरणं शस्तः प्रतिमर्शस्तु बस्तिवत्|
मर्शवच्च गुणान् कुर्यात्स हि नित्योपसेवनात्||32||
न चात्र यन्त्रणा नापि व्यापद्भ्यो मर्शवद्भयम्|
तैलमेव च नस्यार्ते नित्याभ्यासेन शस्यते||33||
</20-33></20-32>
<20-34>
शिरसः श्लेष्मधामत्वात्स्नेहाः स्वस्थस्य नेतरे|
आशुकृच्चिरकारित्वं गुणोत्कर्षापकृष्टता||34||
</20-34>
<20-35><20-36>
मर्शे च प्रतिमर्शे च विशेषो न भवेद्यदि|
को मर्शं सपरीहारं सापदं च भजेत्ततः||35||
अच्छपान-विचाराख्यौ कुटीवातातपस्थिती|
अन्वासमात्रावस्ती च तद्वदेव विनिर्दिशेत्||36||
</20-36></20-35>
<20-37><20-38>
जीवन्तीजलदेवदारुजलद-त्वक्_सेव्यगोपीहिमं
दर्वीत्वङ्भधुकप्लवागुरुवरीपुण्ड्राह्वबिल्वोत्पलम्|
धावन्यौ सुरभिः स्थिरे कृमिहरं पत्रं त्रुटिं रेणुकां
किञ्जल्कं कमलाह्वयं शतगुणे दिव्येऽम्भसि क्वाथयेत्||37||
तैलाद्रसं दशगुणं परिशेष्य तेन
तैलं पचेच्च सलिलेन दशैव वारान्|
पाके क्षिपेच्च दशमे सममाजदुग्धं
नस्यं महागुणमुशन्त्यणुतैलमेतत्||38||
</20-38></20-37>
<20-39>
घनोन्नतप्रसन्नत्वक्_स्कन्धग्रीवास्यवक्षसः|
दृढेन्द्रियास्त्वपलिता भवेयुर्नस्यशीलिनः||39||
</20-39>
इति श्रीवैद्यपतिसिंहगुमप्रसूनुश्रीमद्वाग्भचविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने नस्य-
विधिर्नाम विंशोऽध्यायः||20||
02एकविंशतितमोऽध्यायः
अथातो धूमपानविधिमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<21-1>
जत्रूर्ध्वकफवातोत्थविकाराणामजन्मने|
उच्छेदाय च जातानां पिबेद्धूमं सदाऽऽत्मवान्||1||
</21-1>
<21-2>
स्निग्धो मध्यः स तीक्ष्णश्च, वाते वातकफे कफे|
योज्यो न रक्तपित्तार्तिविरिक्तोदरमेहिषु||2||
</21-2>
<21-3><21-4>
तिमिरोर्ध्वानिलाध्मानरोहिणीदत्तवस्तिषु|
मत्स्यमद्यदधिक्षीरक्षौद्रस्नेहविषाशिषु||3||
शिरस्यभिहते पाण्डुरोगे जागरिते निशि|
रक्तपित्तान्ध्यबाधिर्यतृण्मूर्च्छामदमोहकृत्||4||
</21-4></21-3>
<21-5>
धूमोऽकालेऽतिपीतो वा तत्र शीतो विधिर्हितः|
क्षुतजृम्भितविण्मूत्रस्त्रिसेवाशस्त्रकर्मणाम्||5||
</21-5>
<21-6><21-7>
हासस्य हन्तकाष्ठस्य धूममन्ते पिबेन्मृदुम्|
कालेष्वेषु निशाहारनावनान्ते च मध्यमम्||6||
निद्रानस्याञ्जनस्नानच्छर्दितान्ते विरेचनम्|
वस्तिनेत्रसमद्रव्यं त्रिकोशं कारयेदृजु||7||
</21-7></21-6>
<21-8>
मूलाग्रेऽङ्गुष्ठकोलास्थिप्रवेशं धूमनेत्रकम्|
तीक्ष्मस्नेहनमध्येषु त्रीणि चत्वारि पञ्च च||8||
</21-8>
<21-9>
अङ्गुलानां क्रमात्पातुः प्रमाणेनाष्टकानि तत्|
ऋजूपविष्टस्तच्चेता विवृतास्यस्त्रिपर्ययम्||9||
</21-9>
<21-10>
पिधाय च्छिद्रमेकैकं धूमं नासिकया पिबेत्|
प्राक् पेिबेन्नासयोत्क्लिष्टे दोषे घ्राणशिरोगते||10||
</21-10>
<21-11>
उत्क्लेशनार्थं वक्त्रेण, विपरीतं तु कण्ठगे|
मुखेनैवोद्वमेद्धूमं नासया दृग्विघातकृत्||11||
</21-11>
<21-12>
आक्षेपमोक्षैः पातव्यो धूमस्तु त्रिस्त्रिभिस्त्रिभिः|
अह्नः पिबेत्सकृत् स्निग्धं, द्विर्मध्यं, शोधनं परम्||12||
</21-12>
<21-13>
त्रिश्चतुर्वा मृदौ तत्र द्रव्याण्यगुरुगुग्गुलु|
मुस्तस्थौणेयशैलेय-नलदोशीरवालकम्||13||
<21-14><21-15>
वराङ्गकौन्तीमधुकबिल्वमज्जैलवालुकम्|
श्रीवेष्टकं सर्जरसो ध्यामकं मदनं प्लवम्||14||
शल्लकी कुङ्कुमं माषा यवाः कुन्दुरुकस्तिलाः|
स्नेहः फलानां साराणां मेदोमज्जा वसा घृतम्||15||
</21-15></21-14>
<21-16>
शमने शल्लकी लाक्षा पृथ्वीका कमलोत्पलम्|
न्यग्रोधोदुम्बराश्वत्थप्लक्षरोध्रत्वचः सिता||16||
<21-17>
यष्टीमधु सुवर्णत्वक् पद्मकं रक्तयष्टिका|
गन्धाश्चाकुष्ठतगराः तीक्ष्णे ज्योतिष्मती निशा||17||
</21-17>
<21-18>
दसमूलमनोह्वालं लाक्षा श्वेता फलत्रयम्|
गन्धद्रव्याणि तीक्ष्णानि गणो मूर्धविरेचनः||18||
</21-18>
<21-19><21-20><21-21>
जले स्थितामहोरात्रमिषीकां द्वादशाङ्गुलाम्|
पिष्टैर्धूमौषधैरेवं पञ्चकृत्वः प्रलेपयेत्||19||
वर्तिरङ्गुष्ठकस्थूला यवमध्या यथा भवेत्|
छायाशुष्कां विगर्भां तां स्नेहाभ्यक्तां यथायथम्||20||
धूमनेत्रार्पितां पातुमग्निप्लुष्टां प्रयोजयेत्|
शरावसम्पुटच्छिद्रे नीडीं न्यस्य दशाङ्गुलाम्||21||
</21-21></21-20></21-19>
<21-21 1/2>
अष्टाङ्गुलां वा वक्त्रेण कासवान् धूममापिबेत्||21 1/2||
</21-21 1/2>
<21-22 >
कासः श्वासः पीनसो विश्वरत्वं
पूतिर्गन्धः पाण्डुता केशदोषाः|
कर्णास्याक्षिस्रावकण्ड्वर्तिजाड्यं
तन्द्रा हिध्मा धूमपं न स्पृशान्ति||22 ||
</21-22 >
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्ताने धूमपान-
विधिर्नामैकविंशतितमोऽध्यायः||21||
द्वाविंशतितमोऽध्यायः|
अथातो गण्डूषादिविधिमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<22-1>
चतुष्प्रकारो गण्डूषः स्निग्धः शमनशोधनौ|
रोपणश्च त्रयस्तत्र त्रिषु योज्याश्चालादिषु||1||
</22-1>
<22-2>
अन्त्यो व्रणघ्नः स्निग्धोऽत्र स्वाद्वम्लपटुसाधितैः|
स्नेहैः संशमनस्तिक्तकषायमधुरौषधैः||2||
</22-2>
<22-3>
शोधनस्तिक्तकट्वम्लपटूष्णैः रोपणः पुनः|
कषायतिक्तकैः तत्र स्नेहः क्षीरं मधूदकम्||3||
</22-3>
<22-4>
शुक्तं मद्यं रसो मूत्रं धान्याम्लं च यथायथम्|
कल्कैर्युक्तं विपक्वं वा यथास्पर्शं प्रयोजयेत्||4||
</22-4>
<22-5><22-6>
दन्तहर्षे दन्तचारे मुखरोगे च वातिके|
सुखोष्णमथवा शीतं तिलकल्कोदकं हितम्||5||
गण्डूषधारणे नित्यं तैलं मांसरसोऽथवा|
ऊषादाहान्विते पाके क्षते चागन्तुसम्भवे||6||
</22-6></22-5>
<22-7>
विषे क्षाराग्निदग्धे च सर्पिर्धार्यं पयोऽथवा|
वैशद्यं जनयत्यास्ये सन्दधाति मुखव्रणान्||7||
</22-7>
<22-8>
दाहतृष्णा-प्रशमनं मधुगण्डूषधारणम्|
धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाशनम्||8||
</22-8>
<22-9>
तदेवालवणं शीतं मुखशोषहरं परम्|
आशु क्षाराम्बुगण्डूषो भिनत्ति श्लेष्मणश्चयम्||9||
</22-9>
<22-10>
सुखोष्णोदकगण्डूषैर्जायते वक्त्रलाघवम्|
निवाते सातपे स्विन्नमृदितस्कन्धकन्धरः||10||
</22-10>
<22-11>
गण्डूषमपिबन् किञ्चिदुन्नतास्यो विधारयेत्|
कफपूर्णास्यता यावत्स्रवद्_घ्राणाक्षताऽथवा||11||
आसञ्चार्यो मुखे पूर्णे गण्डूषः कवलोऽन्यथा|
</22-11>
<22-12><22-13>
मन्या-शिरः-कर्ण-मुखाऽक्षिरोगाः
प्रसेक-कण्ठाऽऽमय-वक्त्र-शोषाः|
हृल्लास-तन्द्राऽरुचि-पीनसाश्च
साध्या विशेषात्कवलग्रहेण||12||
कल्को रसक्रिया चूर्णस्त्रिविधं प्रतिसारणम्|
युञ्ज्यात्तत् कफरोगेषु गण्डूषविहितौषधैः||13||
</22-13></22-12>
<22-14>
मुखालेपस्त्रिधा दोषविषहा वर्णकृच्च सः|
उष्णो वातकफे शस्तः, शेषेष्वत्यर्थशीतलः||14||
</22-14>
<22-15>
त्रिप्रमाणश्चतुर्भागत्रिभागार्धाङ्गुलोन्नतिः|
अशुष्कस्य स्थितिस्तस्य, शुष्को दूषयति च्छविम्||15||
</22-15>
<22-16>
तमार्द्रयित्वाऽपनयेत्तदन्तेऽभ्यङ्गमाचरेत्|
विवर्जयेद्दिवास्वप्नभाष्याग्न्यातपशुक्_क्रुधः||16||
</22-16>
<22-17>
न योज्यः पीनसेऽजीर्णे दत्तनस्ये हनुग्रहे|
अरोचके जागरिते स तु हन्ति सुयोजितः||17||
</22-17>
<22-18>
अकालपलितव्यङ्गवलीतिमिरनीलिकाः|
कोलमज्जा वृषान्मूलं शाबरं गौरसर्षपाः||18||
</22-18>
<22-19><22-20><22-21><22-22>
सिंहीमूलं तिलाः कृष्णा दार्वीत्वङ्_निस्तुषा यवाः|
दर्भमूलहिमोशीरशिरीषमिशितण्डुलाः||19||
कुमुदोत्पलकह्लारदूर्वामधुकचन्दनम्|
कालीयक-तिलोशीरमांसीतगरपद्मकम्||20||
तालीसगुन्द्रापुण्ड्राह्वयष्टीकाशनतागुरु|
इत्यर्धार्धोदिता लेपा हेमन्तादिषु षट्_ स्मृताः||21||
मुखालेपनशीलानां दृढं भवति दर्शनम्|
वदनं चापरिम्लानं श्लक्ष्णं तामरसोपमम्||22||
</22-22></22-21></22-20></22-19>
<22-23>
अभ्यङ्गसेकपिचवो बस्तिश्चेति चतुर्विधम्|
मूर्धतैलं बहुगुणं तद्विद्यादुत्तरोत्तरम्||23||
</22-23>
<22-24>
तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्यकण्डूमलादिषु|
अरूंषिकाशिरस्तोददाहपाकव्रणेषु तु||24||
</22-24>
<22-25>
परिषेकः पिचुः केशशातस्फुटनधूपने|
नेत्रस्तम्भे च बस्तिस्तु प्रसुप्त्यर्दितजागरे||25||
</22-25>
<22-26>
नासास्यशषे तिमिरे शिरोरोगे च दारुणे|
विधिस्तस्य निषण्णस्य पीठे जानुसमे मृदौ||26||
</22-26>
<22-27><22-28><22-29><22-30>
शुद्धाक्त-स्विन्न-देहस्य- दिनान्ते गव्यमाहिषम्|
द्वादशाङ्गुलविस्तीर्णं चर्मपट्टं शिरः समम्||27||
आकर्णबन्धनस्थानं ललाट वस्त्रवेष्टिते|
चलवेणिकया बद्ध्वा माषकल्केन लेपयेत्||28||
ततो यथाव्याधि श्रृतं स्नेहं कोष्णं निषेचयेत्|
ऊर्ध्वं केशभुवो यावदङ्गुलम् धारयेच्च तम्||29||
आवक्रनासिकोत्क्लेदाद्दशाष्टौ षट् चलादिषु|
मात्रासहस्राण्यरुजे त्वकं स्कन्धादि मर्दयेत्||30||
</22-30></22-29></22-28></22-27>
<22-31>
मुक्तस्नेहस्य परमं सप्ताहं तस्य सेवनम्|
धारयेत्पूरणं कर्णे कर्णमूलं विमर्दयन्|
रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने||31||
</22-31>
<22-32>
यावत्पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम्|
निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता||32||
</22-32>
<22-33>
कचसदनसितत्वपिञ्जरत्वं
परिस्फुटनं शिरसः समीररोगान्|
जयति, जनयतीन्द्रियप्रसादं
स्वरहनुमूर्धबलं च मूर्धतैलम्||33||
</22-33>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने गण्डूषा-
दिविधिर्नाम द्वाविंशोऽध्यायः||22||
02त्रयोविंशोऽध्यायः|
अथातो आश्चोतनाञ्जनविधिमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<23-1>
सर्वेषामक्षिरोगाणामादावाश्चोतनं हितम्|
रुक्तोदकण्डूघर्षाश्रु-दाहरागनिबर्हणम्||1||
</23-1>
<23-2>
उष्णं वाते, कफे कोष्णं, तच्छीतं रक्तपित्तयोः|
निवातस्थस्य वामेन पाणिनोन्मील्य लोचनम्||2||
</23-2>
<23-3><23-4>
शुकौ प्रलम्बयाऽन्येन पिचुवर्त्या कनीनिके|
दश द्वादश वा बिन्दून् द्व्यङ्गुलादवसेचयेत्||3||
ततः प्रमृज्य मृदुना चैलेन, कफवातयोः|
अन्येन कोष्णपानीय-प्लुतेन स्वेदयेन्मृदु||4||
</23-4></23-3>
<23-5><23-6>
अत्युष्णतीक्ष्णं रुग्रागदृङ्नाशायाक्षिसेचनम्|
अतिशीतं तु कुरुते निस्तोद-स्तम्भ-वेदनाः||5||
कषायर्त्मतां घर्षं कृच्छ्रादुन्मेषणं बहु|
विकारवृद्धिमत्यल्पसंरम्भमपरिस्रुतम्||6||
</23-6></23-5>
<23-7>
गत्वा सन्धिशिरोघ्रणमुखस्रोतांसि भेषजम्|
ऊर्ध्वगान्नयने न्यस्तमपवर्तयते मलान्||7||
</23-7>
<23-8><23-9>
अथाञ्जनं शुद्धतनोर्नेत्रमात्राश्रये मले|
पक्वलिङ्गेऽल्पशोफातिकण्डूपैच्छिल्यलक्षिते||8||
मन्दघर्षाश्रुरागेऽक्ष्णि प्रयोज्यं घनदूषिके|
आर्ते पित्तकफासृग्भिर्मारुतेन विशेषतः||9||
</23-9></23-8>
<23-10>
लेखनं रोपणं दृष्टिप्रसादनमिति त्रिधा|
अञ्जनं लेखनं तत्र कषायाम्लपटूषणैः||10||
</23-10>
<23-11>
रोपणं तिक्तकैर्द्रव्यैः स्वादुशीतैः प्रसादनम्|
तीक्ष्णाऽञ्जनाभिसन्तप्ते नयने यत्प्रसादनम्||11||
</23-11>
<23-12>
प्रयुज्यमानं लभते प्रत्यञ्जनसमाह्वयम्|
दशाङ्गुला तनुर्मध्ये शलाका मुकुलानना||12||
</23-12>
<23-13>
प्रशस्ता, लेखने ताम्री, रोपणे काललोहजा|
अङ्गुली च, सुवर्णोत्था रूप्यजा च प्रसादने||13||
</23-13>
<23-14>
पिण्डो रसक्रिया चूर्णस्रिधैवाञ्जनकल्पना|
गुरौ मध्ये लघौ दोषे ताः क्रमेण प्रयोजयेत्||14||
</23-14>
<23-15>
हरेणुमात्रा पिण्डस्य वेल्लमात्रा रसक्रिया|
तीक्ष्णस्य, द्विगुणं नस्यं मृदुनः चूर्णितस्य च||15||
</23-15>
<23-16>
द्वे शलाके तु तीक्ष्णस्य, तिस्रः स्युरितरस्य च|
निशि स्वप्ने न मध्याह्ने म्लाने नोष्णगभस्तिभिः||16||
</23-16>
<23-17>
अक्षिरोगाय दोषः स्युर्वर्धितोत्पीडितद्रुताः|
प्रातः सायं च तच्छान्त्यौ व्यभ्रेऽर्केऽतोऽञ्जयेत्सदा||17||
</23-17>
<23-18>
वदन्त्यन्ये तु न दिवा प्रयोज्यं तीक्ष्णमञ्जनम्|
विरेकदुर्बलं चक्षुरादित्यं प्राप्य सीदति||18||
</23-18>
<23-19>
स्वप्नेन रात्रौ कालस्य सौम्यत्वेन च तर्पिता|
शीतसात्म्या दृगाग्नेयी स्थिरतां लभते पुनः||19||
</23-19>
<23-20>
अत्युद्रिके बलासे तु लेखनीयेऽथवा गदे|
काममह्न्यपि नात्युष्णे तीक्ष्णमक्ष्णि प्रयोजयेत्||20||
</23-20>
<23-21>
अश्मनो जन्म लोहस्य तत एव च तीक्ष्णता|
उपघातोऽपि तेनैव तथा नेत्रस्य तेजसः||21||
</23-21>
<23-22>
न रात्रावपि शीतेऽति नेत्रे तीक्ष्णाञ्जनं हितम्|
दोषमस्रावयेत्स्तम्भ-कण्डूजाड्यादिकारि तत्||22||
</23-22>
<23-23><23-24>
नाञ्जयेद्भीतवमित-विरिक्ताशितवेगिते|
क्रूद्धज्वरिततान्ताक्षि-शिरोरुक्_शोकजागरे||23||
अदृष्टेऽर्के शिरः स्नाते पीतयोर्धूममद्ययोः|
अजीर्णेऽग्न्यर्कसन्तप्ते दिवासुप्ते पिपासिते||24||
</23-24></23-23>
<23-25>
अति तीक्ष्णमृदुस्तोक-बह्वच्छ-घन-कर्कशम्|
अत्यर्थशीतलं तप्तमञ्जनं नावचारयेत्||25||
</23-25>
<23-26><23-27>
अथानुन्मीलयने दृष्टिमन्तः सञ्चारयेच्छनैः|
अञ्जिते वर्त्मनी किञ्चिच्चालयेच्चैवमञ्जनम्||26||
तीक्ष्णं व्याप्नोति सहसा, न चोन्मेषनिमेषणम्|
निष्पीडनं च वर्त्मभ्यां क्षालनं वा समाचरेत्||27||
</23-27></23-26>
<23-28>
अपेतौषधसंरम्भं निर्वृतं नयनं यदा|
व्याधिदोषर्तुयोग्याभिरद्भिः प्रक्षालयेत्तदा||28||
</23-28>
<23-29>
दक्षिणाङ्गुष्टकेनाक्षि ततो वामं सवाससा|
ऊर्ध्ववर्त्मनि सङ्गृह्य शोध्यं वामेन चेतरत्||29||
</23-29>
<23-30>
वर्त्मप्राप्तोऽञ्जनाद्दोषो रोगान् कुर्यादतोऽन्यथा|
कण्डूजाड्येऽञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः||30||
तीक्ष्णाञ्जनाभितप्त तु चूर्णं प्रत्यञ्जनं हिमम्|
</23-30>
इति श्रीवैद्यपतिसिंहगुप्तसूनश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थान आश्चोतना-
ञ्जनविधिर्नाम त्रयोविंशोऽध्यायः||23||
चतुर्विंशतितमोऽध्यायः|
अथातस्तर्पणपुटपाकविधिमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<24-1>
नयने ताम्यति स्तब्धे शुष्के रूक्षेऽभिघातिते|
वातपित्तातुरे जिह्मे शीर्णंपक्ष्माविलेक्षणे||1||
</24-1>
<24-2><24-3><24-4>
कृच्छ्रोन्मीलशिराहर्षसिरोत्पाततमोऽर्जुनैः|
स्यन्दमन्थान्यतोवातवातपर्यायशुक्रकैः||2||
आतुरे शन्तरागाश्रु-शूलसंरम्भदूषिके|
निवाते तर्पणं योज्यं शुद्धयोर्मूर्धकाययोः||3||
काले साधारणे प्रातः सायं वोत्तानशायिनः|
यवमाषमयीं पालीं नेत्रकोशाद्वहिः समाम्||4||
</24-4></24-3></24-2>
<24-5><24-6>
द्व्यङ्गुलोच्चां दृढां कृत्वा यथास्वं सिद्धमापयेत्|
सर्पिर्निमीलिते नेत्रे तप्ताम्बुप्रविलायितम्||5||
नक्तान्ध्यवाततिमिरकृच्छ्रबोधादिके वसाम्|
आपक्ष्माग्रातथोन्मेषं शनकैस्तस्य कुर्वतः||6||
</24-6></24-5>
<24-7><24-8>
मात्रां विगुणयेत्तत्र वर्त्मसन्धिसितासिते|
दृष्टौ च क्रमशो व्याधौ शतं त्रीणि च पञ्च च||7||
शतानि सप्त चाष्टौ च, दश मन्थे, दशानिले|
पित्ते षट्, स्वस्थवृत्ते च बलासे पञ्च धारयेत्||8||
</24-8></24-7>
<24-9>
कृत्वाऽपाङ्गे ततो द्वारं स्नेहं पात्रे निगालयेत्|
पिबेच्च धूमं, नेक्षेत व्योम रूपं च भास्वरम्||9||
</24-9>
<24-10>
इत्थं प्रतिदिनं वायौ, पित्ते त्वेकान्तरं,कफे|
स्वस्थे च द्व्यन्तरं दध्यादातृप्तेरिति योजयेत्||10||
</24-10>
<24-11>
प्रकाशक्षमता स्वास्थ्यं विशदं लघु लोचनम्|
तृप्ते, विपर्ययोऽतृप्तेऽतितृप्ते श्लेष्मजा रुजः||11||
</24-11>
<24-12><24-13>
स्नेहपीता तनुरिव क्लान्ता दृष्टिर्हि सीदति|
तर्पणानन्तरं तस्माद् दृग्बलाधानकारिणम्||12||
पुटपाकं प्रयुञ्जीत पूर्वाक्तेष्वेव पक्ष्मसु|
स वाते स्नेहनः, श्लेष्मसहिते लेखनो हितः||13||
</24-13></24-12>
<24-14>
दृग्दौर्बल्येऽनिले पित्ते रक्ते स्वस्थे प्रसादनः|
भूशयप्रसहानूप-मेदोमज्जवसामिषैः||14||
</24-14>
<24-15>
स्नेहनं पयसा पिष्टैर्जीवनीयैश्च कल्पयेत्|
मृगपक्षियकृन्मांस-मुक्तायस्ताम्रसैन्धवैः||15||
</24-15>
<24-16>
स्रोतोजशङ्खफेनालैर्लेखनं मस्तुकल्कितैः|
मृगपक्षियकृन्मज्ज-वसान्त्रहृदयामिषैः||16||
</24-16>
<24-17>
मधुरैः सघृतैः स्तन्यक्षीरपिष्टैः प्रसादनम्|
बिल्वमात्रं पृथक् पिण्डं मांसभेषजकल्कयोः||17||
</24-17>
<24-18>
उरुबूकवटाम्भोजपत्रैः स्नेहादिषु क्रमात्|
वेष्टयित्वा मृदा लिप्तं धवधन्वनगोमयैः||18||
</24-18>
<24-19>
पचेत्प्रदीप्तैरग्न्याभं पक्वं निष्पीड्य तद्रसम्|
नेत्रे तर्पणवद्युञ्ज्यात् शतं द्वे त्रीणि धारयेत्||19||
</24-19>
<24-20>
लेखनस्नेहनान्त्येषु कोष्णौ पूर्वौ, हिमोऽपरः|
धूमपोऽन्ते तयोरेव योगास्तत्र च तृप्तिवत्||20||
</24-20>
<24-21>
तर्पणं पुटपाकं च नस्यानर्हे न योजयेत्|
यावन्त्यहानि युञ्जीत द्विस्ततो हितभुग्भवेत्||21||
</24-21>
<24-21 1/2>
मालतीमल्लिकापुष्पैर्बद्धाक्षो निवशेन्निशि||21 1/2||
</24-21 1/2>
<24-22>
सर्वात्मना नेत्रबलाय यत्नं
कुर्वीत नस्याञ्जनतर्पणाद्यैः|
दृष्टिश्च नष्टा विविधं जगच्च
तमोमयं जायत एकरूपम्||22||
</24-22>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने तर्पणपुटपा-
कविधिर्नाम चतुर्विंशोऽध्यायः||24||
02पञ्चविंशतितमोऽध्यायः|
अथातो यन्त्रविधिमध्यायं व्याख्यायस्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<25-1>
नानाविधानां शल्यानां नानादेशप्रबाधिनाम्|
आहर्तुमभ्युपायो यस्तद्यन्त्रं यच्च दर्शने||1||
</25-1>
<25-2><25-3>
अर्शोभगन्दरादीनां शस्त्रक्षाराग्नियोजने|
शेषाङ्गपरिरक्षायां तथा बस्त्यादिकर्मणि||2||
घटिकालाबुशृङ्गे च जाम्बवौष्ठादिकानि च|
अनेकरूपकार्याणि यन्त्राणि विविधान्यतः||3||
</25-3></25-2>
<25-4>
विकल्प्य कल्पयेद्बुद्ध्या यथास्थूलं तु वक्ष्यते|
तुल्यानि कङ्कसिंहर्क्षकाकादिमृगपक्षिणाम्||4||
</25-4>
<25-5><25-6><25-7>
मुखैर्मुखानि यन्त्राणां कुर्यात्तत्संज्ञकानि च|
अष्टादशाङ्गुलायामान्यायसानि च भूरिशः||5||
मसूराकारपर्यन्तैः कण्ठे बद्धानि कीलकैः|
विद्यात्स्वस्तिकयन्त्राणि मूलेऽङ्कुशनतानि च||6||
तैर्दृढैरस्थिसंलग्नशल्याहरणमिष्यते|
कीलबद्धविमुक्ताग्रौ सन्दंशौ षोडशाङ्गुलौ||7||
</25-7></25-6></25-5>
<25-8>
त्वक्_सिरास्नायुपिशितलग्नशल्यापकर्षणौ|
षडङ्गुलोऽन्यो हरणे सूक्ष्मशल्योपपक्ष्मणाम्||8||
</25-8>
<25-9>
मुचुण्डी सूक्ष्मदन्तर्जुर्मूले रुचकभूषणा|
गम्भीरव्रणमांसानामर्मणः शेषितस्य च||9||
</25-9>
<25-10>
द्वे द्वादशाङ्गुले मत्स्यतालवद् द्व्येकतालके|
तालयन्त्रे स्मृते कर्णनाडीशल्यापहारिणी||10||
</25-10>
<25-11><25-12>
नाडीयन्त्राणि सुषिराण्येकानेकमुखानि च|
स्रोतोगतानां शल्यानामामयानां च दर्शने||11||
क्रियाणां सुकरत्वाय कुर्यादाचूषणाय च|
तद्विस्तारपरीणाहदैर्घ्यं स्रोतोऽनुरोधतः||12||
</25-12></25-11>
<25-13>
दशाङ्गुलाऽर्धनाहाऽन्तः कण्ठशल्यावलोकिनी|
नाडी पञ्चमुखच्छिद्रा चतुष्कर्णस्य सङ्ग्रहे||13||
</25-13>
<25-14>
वारङ्गस्य, द्विकर्णस्य त्रिच्छिद्रा तत्प्रमाणतः|
वारङ्गकर्णसंस्थानानाहदैर्घ्यानुरोधतः||14||
</25-14>
<25-15>
नाडीरेवंविधाश्चान्या द्रष्टुं शल्यानि कारयेत्|
पद्मकर्णिकया मूर्ध्नि सदृशी द्वादशाङ्गुला||15||
</25-15>
<25-16>
चतुर्थसुषिरा नाडी शल्यनिर्घातिनी मता|
अर्शसां गोस्तनाकारं यन्त्रकं चतुरङ्गुलम्||26||
</25-16>
<25-17><25-18>
नाहे पञ्चाङ्गुलं पुंसां प्रमदानां षडङ्गुलम्|
द्विच्छिद्रं दर्शने व्याधेरेकच्छिद्रं तु कर्मणि||17||
मध्येऽस्य त्र्यङ्गुलं छिद्रमङ्गुष्ठोदरविस्तृतम्|
अर्धाङ्गुलोच्छ्रितोद् वृत्तकर्णिकं च तदूर्ध्वतः||18||
</25-18></25-17>
<25-19>
शम्याख्यं तादृगच्छिद्रं यन्त्रमर्शः प्रपीडनम्|
सर्वथाऽपनयेदोष्ठं छिद्रादूर्ध्वं भगन्दरे||19||
</25-19>
<25-20>
घ्राणार्बुदार्शसामेकच्छिद्रा नाड्यङ्गुलद्वया|
प्रदेशिनीपरीणाहा स्याद्भगन्दरयन्त्रवत्||20||
</25-20>
<25-21>
अङ्गुलित्राणकं दान्तं वार्क्षं वा चतुरङ्गुलम्|
द्विच्छिद्रं गोस्तनाकारं तद्वक्रविवृतौ सुखम्||21||
</25-21>
<25-22><25-23>
योनिव्रणेक्षणं मध्ये सुषिरं षोडशाङ्गुलम्|
मुद्राबद्धं चतुर्भित्तमम्भोजमुकुलाननम्||22||
चतुः शलाकमाक्रान्तं मूले तद्विकसेन्मुखे|
यन्त्रे नाडीव्रणाभ्यङ्गक्षालनाय षडङ्गुले||23||
</25-23></25-22>
<25-24>
बस्तियन्त्राकृतौ मूले मुखेऽङ्गुष्ठकलाय-खे|
अग्रतोऽकर्णिके मूले निबद्धमृदुचर्मणी||24||
</25-24>
<25-25>
द्विद्वारा नलिका पिच्छिनलिका वोदकोदरे|
धूमबस्त्यादियन्त्राणि निर्दिष्टानि यथायथम्||25||
</25-25>
<25-26>
त्र्यङ्गुलास्यं भवेच्छृङ्गं चूषणोऽष्टादशाङ्गुलम्|
अग्रे सिद्धार्थकच्छिद्रं सुनद्धं चूचुकाकृति||26||
</25-26>
<25-27>
स्याद्द्वादशाङ्गुलोऽलाबुर्नाहे त्वष्टादशाङ्गुलः|
चतुस्त्र्यङ्गुलवृत्तास्यो दीप्तोऽन्तः श्लेष्मरक्तहृत्||27||
</25-27>
<25-28>
तद्वद्धटी हिता गुल्मविलयोन्नमने च सा|
शलाकाख्यानि यन्त्राणि नानाकर्माकृतीनि च||28||
</25-28>
<25-29>
यथायोगप्रमाणानि तेषामेषणकर्मणी|
उभे गण्डूषप्रमुखे स्रोतोभ्यः शल्यहारिणी||29||
</25-29>
<25-30>
मसूरदलवक्त्रे द्वे स्यातामष्टनवाङ्गुले|
शङ्कवः षट् उभौ तेषां षोडशद्वादशाङ्गुलौ||30||
</25-30>
<25-31>
व्यूहनेऽहिफणावक्रौ द्वौ दशद्वादशाङ्गुलौ|
चालने शरपुङ्खास्यौ आहार्ये बडिशाकृती||31||
</25-31>
<25-32>
नतोऽग्रे शङ्कुना तुल्यो गर्भशङ्कुरिति स्मृतः|
अष्टाङ्गुलायतस्तेन मूढगर्भं हरेत् स्त्रियाः||32||
</25-32>
<25-33>
अश्मर्याहरणं सर्पफणावद्वक्रमग्रतः|
शरपुङ्खमुखं दन्तपातनं चतुरङ्गुलम्||33||
</25-33>
<25-34>
कार्पासविहितोष्णीषाः शलाकाः षट् प्रमार्जने|
पायावासन्नदूरार्थे द्वे दशद्वादशाङ्_गुले||34||
</25-34>
<25-35>
द्वे षट्सप्ताङ्गुले घ्राणे, द्वे कर्णेऽष्टनवाङ्गुले|
कर्णशोधनमश्वत्थ-पत्रप्रान्तं स्रुवाननम्||35||
</25-35>
<25-36>
शलाकाजाम्बवौष्ठानां क्षारेऽग्नौ च पृथक् त्रयम्|
युञ्ज्यात् स्थूलाणुदीर्घाणां शलाकामन्त्रवर्ध्मनि||36||
</25-36>
<25-37>
मध्योर्ध्ववृत्तदण्डां च मूले चार्धेन्दुसन्निभाम्|
कोलास्थिदलतुल्यास्या नासार्शोऽर्बुददाहकृत्||37||
</25-37>
<25-38>
अष्टाङ्गुला निम्नमुखास्तिस्रः क्षारौषधक्रमे|
कनीनीमध्यमाऽनामीनख-मान-समैर्मुखैः||38||
</25-38>
<25-39>
स्वं स्वमुक्तानि यन्त्राणि मेढ्रशुद्ध्यञ्जनादिषु|
अनुयन्त्राण्ययस्कान्तरज्जुवस्त्राश्ममुद्गराः||39||
</25-39>
<25-40><25-40 1/2>
वध्रान्त्रजिह्वबालाश्च शाखानखमुखद्विजाः|
कालः पाकः करः पादो भयं हर्षश्च, तत्क्रियाः||40||
उपायवित्प्रविभजेदालोच्य निपुणं धियाः||40 1/2||
</25-40 1/2></25-40>
<25-41>
निर्घातनोन्मथनपूरणमार्गशुद्धि-
संव्यूहनाहरणबन्धनपीडनानि|
आचूषणोन्नमननामनचालभङ्ग-
व्यावर्तनर्जुकरणानि च यन्त्रकर्म|| 41||
</25-41>
<25-42>
विवर्तते साध्ववगाहते च
ग्राह्यं गृहीत्वोद्धरते च यस्मात्|
यन्त्रेष्वतः कङ्कमुखं प्रधानं
स्थानेषु सर्वेष्वधिकारि यच्च||42||
</25-42>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम पञ्चविंशतितमोऽध्यायः||25||
षङ्विंशोऽध्यायः|
अथातः शस्त्रविधिमध्यायं व्याख्यस्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः
<26-1>
षङ्विंशतिः सुकर्मारैर्घटितानि यथाविधि|
शस्त्राणि रोमवाहीनि बाहुल्येनाङ्गुलानि षट्||1||
</26-1>
<26-2><26-3><26-4>
सुरूपाणि सुधाराणि सुग्रहाणि च कारयेत्|
अकरालानि सुध्मातसुतीक्ष्णावर्तितेऽयसि||2||
समाहितमुखाग्राणि नीलाम्भोजच्छवीनि च|
नामानुगतरूपाणि सदा सन्निहितानि च||3||
स्वोन्मानार्धचतुर्थोशफलान्येकैकशोऽपि च|
प्रायो द्वित्राणि, युञ्जीत तानि स्थानविशेषतः||4||
</26-4></26-3></26-2>
<26-5>
मण्डलाग्रं फले तेषां तर्जन्यन्तर्नखाकृति|
लेखने छेदने योज्यं पोथकीशुण्डिकादिषु||5||
</26-5>
<26-6><26-7>
वृद्धिपत्रं क्षुराकारं छेदभेदनपाटने|
ऋज्वग्रमुन्नते शोफे गम्भीरे च तदन्यथा||6||
नताग्रं पृष्ठतो दीर्घह्रस्ववक्रं यथाश्रयम्|
उत्पलाध्यर्धधाराख्ये भेदने छेदने तथा||7||
</26-7></26-6>
<26-8>
सर्पास्यं घ्राणकर्णार्शश्च्छेदनेऽर्धाङ्गुलं फले|
गतेरन्वेषणे श्लक्ष्णा गण्डूपदमुखैषणी||8||
</26-8>
<26-9>
भेदनार्थेऽपरा सूचीमुखा मूलनिविष्टखा|
वेतसं व्यधने स्राव्ये शरार्यास्यत्रिकूर्चके||9||
</26-9>
<26-10>
कुशाटावदने स्राव्ये द्व्यङ्गुलं स्यात्तयोः फलम्|
तद्वदन्तर्मुखं तस्य फलमध्यर्द्धमङ्गुलम्||10||
</26-10>
<26-11>
अर्धंचन्द्राननं चैतत् तथाऽध्यर्द्धाङ्गुलं फले|
व्रीहिवक्रं प्रयोज्यं च तत्सिरोदरयोर्व्यधे||11||
</26-11>
<26-12>
पृथुः कुठारी गोदन्तसदृशाऽर्धाङ्गुलानना|
तयोर्ध्वदण्डया विध्येदुपर्यस्थ्नां स्थितां सिराम्||12||
</26-12>
<26-13>
ताम्री शलाका द्विमुखी मुखे कुरुबकाकृतिः|
लिङ्गनाशं तया विध्येत् कुर्यादङ्गुलिशस्त्रकम्||13||
</26-13>
<26-14><26-15>
मुद्रिकानिर्गतमुखं फले त्वर्धाङ्गुलायतम्|
योगतो वृद्धिपत्रेण मण्डलाग्रेण वा समम्||14||
तत्प्रदेशिन्यग्रपर्व-प्रमाणार्पणमुद्रिकम्|
सूत्रबद्धं गलस्रोतोरोगच्छेदन भेदने||15||
</26-15></26-14>
<26-17>
ग्रहणे शुण्डिकार्मादेर्बडिशं सुनताननम्|
छेदेऽस्थ्नां करपत्रं तु खरधारं दशाङ्गुलम्||16||
</26-16>
<26-17>
विस्तारे द्व्यङ्गुलं सूक्ष्मदन्तं सुत्सरुबन्धनम्|
स्नायुसूत्रकचच्छेदे कर्तरी कर्तरीनिभा||17||
</26-17>
<26-18>
वक्रर्जुधारं द्विमुखं नखशस्त्रं नवाङ्गुलम्|
सूक्ष्मशल्योद्धृतिच्छेदभेदप्रच्छानलेखने||18||
</26-18>
<26-19>
एकधारं चतुष्कोणं प्रबद्धाकृति चैकतः|
दन्तलेखनकं तेन शोधयेद्दन्तशर्कराम्||19||
</26-19>
<26-20>
वृत्ता गूढदृढाः पाशे तिस्रः सूच्योऽत्र सीवने|
मांसलानां प्रदेशानां त्र्यस्रा त्र्यङ्गुलमायता||20||
</26-20>
<26-21>
अल्पमांसास्थिसन्धिस्थव्रणानां द्व्यङ्गुलायता|
व्रीहिवक्त्रा धनुर्वक्रा पक्वामाशयमर्मसु||21||
</26-21>
<26-22>
सा सार्धद्व्यङ्गुलां सर्ववृत्तास्ताश्चतुरङ्गुलाः|
कूर्चो वृत्तैकपीठस्थाः सप्ताष्टौ वा सुबन्धनाः||22||
</26-22>
<26-23>
संयोज्यो नीलिकाव्यङ्गकेशशातन कुट्टने|
अर्धाङ्गुलमुखैर्वृत्तैरष्टाभिः कण्टकैः खजः||23||
</26-23>
<26-24>
पाणिभ्यां मथ्यमानेन घ्राणात्तेन हरेदसृक्|
व्यधनं कर्णपालीनां यूथिकामुकुलाननम्||24||
</26-24>
<26-25><26-26>
आराऽर्धाङ्गुलवृत्तास्या तत्प्रवेशा तथोर्ध्वतः|
चतुरस्रा, तया विध्येच्छोफं पक्वामसंशये||25||
कर्णपालीं च बहलां बहलायाश्च शस्यते|
सूची त्रिभागसुषिरा त्र्यङ्गुला कर्णवेधनी||26||
</26-26></26-25>
<26-27><26-28>
जलौकः क्षारदहनकाचो पलनखादयः|
अलौहान्यनुशस्त्रैणि, तान्येवं च विकल्पयेत्||27||
अपराण्यपि यन्त्रादीन्युपयोगं च यौगिकम्|
उत्पाट्यपाट्यसीव्यैष्यलेख्यप्रच्छानकुट्टनम्||28||
</26-28></26-27>
<26-29><26-30>
छेद्यं भेद्यं व्यधो मन्थो ग्रहो दाहश्च तत्क्रियाः|
कुण्ठखण्डतनुस्थूलह्रस्वदीर्घत्ववक्रताः||29||
शस्त्राणां खरधारत्वमष्टौ दोषाः प्रकीर्तिताः|
छेदभेदनलेख्यार्थं शस्त्रं वृन्तफलान्तरे||30||
</26-30></26-29>
<26-31><26-32>
तर्जनीमध्यमाङ्गुष्ठैर्गृह्णीयात्सुसमाहितः|
विस्रावणानि वृन्ताग्रे तर्जन्यङ्गुष्ठकेन च||31||
तलप्रच्छन्नवृन्ताग्रं ग्राह्यं व्रीहिमुखं मुखे|
मूलेष्वाहरणार्थानि क्रियासौकर्यतोऽपरम्||32||
</26-32></26-31>
<26-33><26-34>
स्यान्नवाङ्गुलविस्तारः सुघनो द्वादशाङ्गुलः|
क्षौमपत्रोर्णकौशेयदुकूलमृदुचर्मजः||33||
विन्यस्तपाशः सुस्यूतः सान्तरोर्णास्थशस्त्रकः|
शलाकापिहितास्यश्च शस्त्रकोशः सुसञ्चयः||34||
</26-34></26-33>
<26-35>
जलौकसस्तु सुखिनां रक्तस्रावाय योजयेत्|
दुष्टाम्बुमत्स्यभेकाहिशवकोथमलोद्भवाः||35||
</26-35>
<26-36><26-37>
रक्ताः श्वेता भृशं कृष्णाश्चपलाः स्थूलपिच्छिलाः|
इन्द्रायुधविचित्रोर्ध्वराजयो रोमशाश्च ताः||36||
सविषा वर्जयेत् ताभिः कण्डूपाकज्वरभ्रमाः|
विषपित्तस्रनुत्कार्यं तत्र शुद्धाम्बुजाः पुनः||37||
</26-37></26-36>
<26-38>
निर्विषाः शैवलश्यावा वृत्ता नीलोर्ध्वराजयः|
कषायपृष्ठास्तन्वङ्ग्यः किञ्चित्पीतोदराश्च याः||38||
</26-38>
<26-39>
ता अप्यसम्यग्वमनात् प्रततं च निपातनात्|
सीदन्तीः सलिलं प्राप्य रक्तमत्ता इति त्यजेत्||39||
</26-39>
<26-40><26-41>
अथेतरा निशाकल्कयुक्तेऽम्भसि परिप्लुताः|
अवन्तिसोमे तक्रे वा पुनश्चाश्वासित जले||40||
लागयेद्घृतमृत्स्तन्य-रक्त-शस्त्र निपातनैः|
पिबन्तीरुन्नतस्कन्धाश्च्छादयेन्मृदुवाससा||41||
</26-41></26-40>
<26-42>
सम्पृक्ताद्दुष्टशुद्धास्राज्जलौका दुष्टशोणितम्|
आदत्ते प्रथमं हंसः क्षीरं क्षीरोदकादिव||42||
</26-42>
<26-43>
दंशस्य तोदे कण्ड्वां वा मोक्षयेतद् वामयेच्च ताम्|
पटुतैलाक्तवदनां श्लक्ष्णकण्डनरुक्षिताम्||43||
</26-43>
<26-44>
रक्षन् रक्तमदाद्भूयः सप्ताहं ता न पातयेत्|
पूर्ववत् पटुता दार्ढ्यं सम्यग्वान्ते जलौकसाम्||44||
</26-44>
<26-45>
क्लमोऽतियोगान्मृत्युर्वा दुर्वान्ते स्तब्धता मदः|
अन्यत्रान्यत्र ताः स्थाप्या घटे मृत्स्नाम्बुगर्भिणि||45||
</26-45>
<26-46>
लालादिकोथनाशार्थं, सविषाः स्युस्तदन्वयात्|
अशुद्दौ स्रावयेद्दंशान् हरिद्रागुडमाक्षिकैः||46||
</26-46>
<26-47>
शतधौताज्यपिचवस्ततो लेपाश्च शीतलाः|
दुष्टरक्तापगमनात्सद्यो रागरुजां शमः||47||
</26-47>
<26-48>
अशुद्धं चलितं स्थानात्स्थितं रक्तं व्रणाशये|
व्यम्लीभवेत्पर्युषितं तस्मात्तत्स्रावयेत्पुनः||48||
</26-48>
<26-49>
युञ्ज्यान्नालाबुघटिका रक्ते पित्तेन दूषिते|
तासामनलसंयोगाद् युञ्ज्यात्तु कफवायुना||49||
</26-49>
<26-50>
कफेन दुष्टं रुधिरं न श्रृङ्गेण विनिर्हरेत्|
स्कन्नत्वात् वापित्ताभ्यां दुष्टं श्रृङ्गेण निर्हरेत्||50||
</26-50>
<26-51><26-52><26-53>
गात्रं बद्ध्वोपरि दृढं रज्ज्वा पट्टेन वा समम्|
स्नायुसन्ध्यस्थिमर्माणि त्यजन् प्रच्छानमाचरेत्||51||
अधोदेशप्रविसृतैः पदैरुपरिगामिभिः|
न गाढघनतिर्यग्भिर्न पदे पदमाचरन्||52||
प्रच्छानेनैकदेशस्थं ग्रथितं जलजन्मभिः|
हरेच्छृङ्गादिभिः सुप्तमसृग्व्यापि शिराव्यधैः||53||
</26-53></26-52></26-51>
<26-54>
प्रच्छानं पिण्डिते वा स्याद् अवगाढे जलौकसः|
त्वक्स्थेऽलाबुघटीशृङ्गं शिरैव व्यापकेऽसृजि||54||
</26-54>
<26-55>
वातादिधाम वा शृङ्गजलौकोऽलाबुभिः क्रमात्|
स्रतासृजः प्रदेहाद्यैः शीतैः स्याद्वायुकोपतः||55||
सतोदकण्डूः शोफस्तं सर्पिषोष्णेन सेचयेत्|
</26-55>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शस्रवि-
धिर्नाम षड्_विंशोऽध्यायः||26||
02सप्तविंशोऽध्यायः|
अथातः सिराव्यधविधिमध्यायां व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
<27-1>
मधुरं लवणं किञ्चिदशीतोष्णमसंहतम्|
पद्मेन्द्रगोपहेमाविशशलोहितलोहितम्||1||
</27-1>
<27-2>
लोहितं प्रवदेत्, शुद्धं, तनोस्तेनैव च स्थितिः|
तत्पित्तश्लेष्मलैः प्रायो दूष्यते कुरुते ततः||2||
</27-2>
<27-3><27-4><27-5>
विसर्पविद्रधिप्लीहगुल्माग्निसदनज्वरान्|
मुखनेत्रशिरोरोगमदतृड्_लवणास्याता||3||
कुष्ठवातास्रपित्तास्रकट्वम्लोद्गिरणभ्रमान्|
शीतोष्मस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः||4||
सम्यक्साध्या न सिध्यन्ति ते च रक्तप्रकोपजाः|
तेषु स्रावयुतं रक्तमुद्रिक्तं व्यधयेत्सिराम्||5||
</27-5></27-4></27-3>
<27-6><27-7><27-8><27-9>
नतूनषोडशातीतसप्तत्यब्दस्रुतासृजाम्|
अस्निग्धास्वेदितात्यर्थस्वेदितानिलरोगिणाम्||6||
गर्भिणीसूतिकाजीर्णपित्तास्रश्वासकासिनाम्|
अतिसारोदरच्छर्दिपाण्डुसर्वाङ्गशोफिनाम्||7||
स्नेहपीते प्रयुक्तेषु तथा पञ्चयु कर्मसु|
नायन्त्रितां सिरां विध्येन्न तिर्यङ्नाप्यनुत्थिताम्||8||
नातिशीतोष्णवाताभ्रेष्वन्यत्रात्ययिकाद्गदात्|
शिरोनेत्रविकारेषु ललाट्यां मोक्षयेत्सिराम्||9||
</27-9></27-8></27-7></27-6>
<27-10>
अपाङ्ग्यामुपनास्यां वा कर्णरोगेषु कर्णजाम्|
नासारोगेषु नासाग्रे स्थितां नासाललाटयोः||10||
</27-10>
<27-11>
पीनसे मुखरोगेषु जिह्वौष्ठहनुतालुगाः|
जत्रूर्ध्वग्रन्थिषु ग्रीवाकर्णशङ्खशिरः श्रिताः||11||
</27-11>
<27-12>
उरोऽपाङ्गललाटस्था उन्मादेऽपस्मृतौ पुनः|
हनुसन्धौ समस्ते वा सिरां भ्रूमध्यगामिनीम्||12||
</27-12>
<27-13>
विद्रधौ पार्श्वशूले च पार्श्वकक्षास्तनान्तरे|
तृतीयकेंऽसयोर्मध्ये स्कन्धस्याधश्चतुर्थके||13||
</27-13>
<27-14>
प्रवाहिकायं शूलिन्यां श्रोणितो द्व्यङ्गुले स्थिताम्|
शुक्रमेढ्रामये मेढ्रे ऊरुगां गलगण्डयोः||14||
</27-14>
<27-15>
गृध्रस्यां जानुनोऽधस्तादूर्ध्वं वा चतुरङ्गुले|
इन्द्रबस्तेरधोऽपच्यां द्व्यङ्गुले चतुरङ्गुले||15||
</27-15>
<27-16>
ऊर्ध्वं गुल्फस्य सक्थ्यर्तौ, तथा क्रोष्टुकशीर्षके|
पाददाहे खुडे हर्षे विपाद्यां वातकण्टके||16||
</27-16>
<27-17>
चिप्पे च द्व्यङ्गुले विध्येदुपरि क्षिप्रमर्मणः|
गृध्रस्यामिव विश्वाच्यां यथोक्तानामदर्शने||17||
</27-17>
<27-18>
मर्महीने यथासन्ने देशेऽन्यां व्यधयेत् सिरान्|
अथ स्निग्धतनुः सज्जसर्वोपकरणो बली||18||
</27-18>
<27-19><27-20><27-21><27-22>
कृतस्वस्त्ययनः स्निग्धरसान्नप्रतिभोजितः|
अग्नितापातपस्विन्नो जानूच्चासनसंस्थितः|||19||
मृदुपट्टात्तकेशान्तो जानुस्थापितकूर्परः|
मुष्टिभ्यां वस्त्रगर्भाभ्यां मन्ये गाढं निपीडयेत्||20||
दन्तप्रपीडनोत्कासगण्डाध्मानानि चाचरेत्|
पृष्ठतो यन्त्रयेच्चैनं वस्त्रमावेष्टयन्नरः||21||
कन्धरायं परिक्षिप्य न्यस्यान्तर्वामतर्जनीम्|
एषोऽन्तर्मुखवर्ज्यानां सिराणां यन्त्रणे विधिः||22||
</27-22></27-21></27-20></27-19>
<27-23>
ततो मध्यमयाऽङ्गुल्या वैद्योऽङ्गुष्ठविमुक्तया|
ताडयेद् उत्थितां ज्ञात्वा स्पर्शाद्वाऽङ्गुष्ठपीडनैः||23||
</27-23>
<27-24><27-25>
कुठार्या लक्षयेन्मध्ये वामहस्तगृहीतया|
फलोद्देशे सुनिष्कम्पं सिरां, तद्वच्च मोक्षयेत्||24||
ताडयन् पीडयंश्चैनां विध्येद् व्रीहिमुखेन तु|
अङ्गुष्ठेनोन्नमय्याग्रे नासिकामुपनासिकाम्||25||
</27-25></27-24>
<27-26>
अभ्युन्नतविदष्टाग्र-जिह्वस्याधस्तदाश्रयाम्|
यन्त्रयेत्स्तनयोरूर्ध्वं ग्रीवाश्रितसिराव्यधे||26||
</27-26>
<27-27>
पाषाणगर्भहस्तस्य जानुस्थे प्रसृते भुजे|
कुक्षेरारभ्य मृदिते विध्येद्बद्धोर्ध्वपट्टके||27||
</27-27>
<27-28><27-29>
विध्येद्धस्तसिरां बाहावनाकुञ्चितकूर्परे|
बद्ध्वा सुखोपविष्टस्य मुष्ठिमङ्गुष्ठगर्भिणम्||28||
ऊर्ध्वं वेध्यप्रदेशाच्च पट्टिकां चतुरङ्गुले|
विध्येदालम्बमानस्य बाहुभ्यां पार्श्वयोः सिराम्||29||
</27-29></27-28>
<27-30>
प्रहृष्टे मेहने जङ्घासिरां जानुन्यकुञ्चिते|
पादे तु सुस्थितेऽधस्ताज्जानुसन्धेर्निपीडिते||30||
</27-30>
<27-31><27-32>
गाढं कराभ्यामागुल्फं चरणे तस्य चोपरि|
द्वितीये कुञ्चिते किञ्चिदारूढे हस्तवत्ततः||31||
बद्ध्वा विध्येत्सिराम् इत्थमनुक्तेष्वपि कल्पयेत्|
तेषु तेषु प्रदेशेषु तत्तद्यन्त्रमुपायवित्||32||
</27-32></27-31>
<27-33>
मांसले निक्षिपेद् देशे व्रीह्यास्यं व्रीहिमात्रकम्|
यवार्धमस्थ्नामुपरि सिरां विध्यन् कुठारिकाम्||33||
</27-33>
<27-34>
सम्यग्विद्धा स्रवेद्धारां यन्त्रं मुक्ते तु न स्रवेत्|
अल्पकालं वहत्यल्पं, दुर्विद्धा तैलचूर्णनैः||34||
</27-34>
<27-35>
सशब्दमतिविद्धा तु स्रवेद् दुःखेन धार्यते|
भीमूर्च्छायन्त्रशैथिल्यकुण्ठशस्त्रातितृप्तयः||35||
</27-35>
<27-36>
क्षामत्ववेगितास्वेदा रक्तस्यास्रुतिहेतवः|
असम्यगस्रे स्रवति वेल्लव्योषनिशानतैः||36||
</27-36>
<27-37>
सागारधूमलवणतैलैर्दिह्यात्सिरामुखम्|
सम्यक्प्रवृत्ते कोष्णेन तैलेन लवणेन च||37||
</27-37>
<27-38>
अग्रे स्रवति दुष्टास्रं कुसुम्भादिव पीतिका|
सम्यक्स्रुत्वा स्वंय तिष्ठेच्छुद्धं तदिति नाहरेत्||38||
</27-38>
<27-39>
यन्त्रं विमुच्य मूर्च्छायां वीजिते व्यजनैः पुनः|
स्रावयेन्मूर्च्छति पुनस्त्वपरेद्युस्त्र्यहेऽपि वा||39||
</27-39>
<27-40>
वाताच्छ्यावारुणं रूक्षं वेगस्राव्यच्छफेनिलम्|
पित्तात् पीतासितं विस्रमस्कन्द्यौष्ण्यात्सचन्द्रिकम्||40||
</27-40>
<27-41>
कफात् स्निग्धमसृक्पाण्डु तन्तुमत्पिच्छिलं घनम्|
संसृष्टलिङ्गं संसर्गात् त्रिदोषं मलिनाविलम्||41||
</27-41>
<27-42>
अशुद्धौ बलिनोऽप्यस्रं न प्रस्थात्स्रावयेत्परम्|
अतिस्रुतौ हि मृत्युः स्याद्दारुणा वा चलामयाः||42||
</27-42>
<27-43>
तत्राभ्यङ्गरसक्षीररक्तपातानि भेषजम्|
स्रुते रक्ते शनैर्यन्त्रमपनीय हिमाम्बुना||43||
</27-43>
<27-44>
प्रक्षाल्य तैलप्लोताक्तं बन्धनीयं सिरामुखम्|
अशुद्धं स्रावयेद्भूयः सायमह्न्यपरेऽपि वा||44||
</27-44>
<27-45>
स्नेहोपस्कृतदेहस्य पक्षाद्वा भृशदूषितम्|
किञ्चिद्धि शेषे दुष्टास्रे नैव रोगोऽतिवर्तते||45||
</27-45>
<27-46>
सशेषमप्यतो धार्यं न चातिस्रुतिमाचरेत्|
हरेच्छृङ्गादिभिः शेषं प्रसादमथवा नयेत्||46||
<27-46>
<27-47>
शीतोपचारपित्तास्रक्रियाशुद्धिविशोषणैः|
दुष्टं रक्तमनुद्रिक्तमेवमेव प्रसादयेत्||47||
</27-47>
<27-48>
रक्ते त्वतिष्ठति क्षिप्रं स्तम्भनीमाचरेत्क्रियाम्|
रोध्रप्रियङ्गुपत्तङ्गमाषयष्ट्याह्वगैरिकैः||48||
</27-48>
<27-49><27-50>
मृत्कपालाञ्जनक्षौममषीक्षीरित्वगङ्कुरैः|
विचूर्णयेद्व्रणमुखं पद्मकाहिहिमं पिबेत्||49||
तामेव वा सिरां विध्येद्व्यधात्तस्मादनन्तरम्|
सिरामुखं वा त्वरितं दहेत्तप्तशलाकया||50||
</27-50></27-49>
<27-51>
उन्मार्गगा यन्त्रनिपीडनेन
स्वस्थानमायान्ति पुनर्न यावत्|
दोषाः प्रदुष्टा रुधिरं प्रसन्ना-
स्तावद्धिताहारविहारभाक् स्यात्||51||
</27-51>
<27-52>
नात्युष्णशीतं लघु दीपनीयं
रक्तेऽपनीते हितमन्नपानम्|
तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषादिति रक्षितव्यः||52||
</27-52>
<27-53>
प्रसन्नवर्णेन्द्रियार्थानिच्छन्तमव्याहतपक्तृवेगम्|
सुखान्वितं पुष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति||53||
</27-53>
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शिराव्यध-
विधिर्नाम सप्तविंशोऽध्यायः||27||
Search
Search here.