अथर्व वेद 2

ग्रंथालय  > वेद-संहिता Posted at 2016-03-11 13:56:52
(११,१.१ ) अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा । (११,१.१ ) सप्तऋषयो भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह ॥१॥ (११,१.२ ) कृणुत धूमं वृषणः सखायोऽद्रोघाविता वाचमछ । (११,१.२ ) अयमग्निः पृतनाषाट्सुवीरो येन देवा असहन्त दस्यून् ॥२॥ (११,१.३ ) अग्नेऽजनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः । (११,१.३ ) सप्तऋषयो भूतकृतस्ते त्वाजीजनन्न् अस्यै रयिं सर्ववीरं नि यछ ॥३॥ (११,१.४ ) समिद्धो अग्ने समिधा समिध्यस्व विद्वान् देवान् यज्ञियामेह वक्षः । (११,१.४ ) तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकमधि रोहयेमम् ॥४॥ (११,१.५ ) त्रेधा भागो निहितो यः पुरा वो देवानां पितॄणां मर्त्यानाम् । (११,१.५ ) अंशां जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयाति ॥५॥ (११,१.६ ) अग्ने सहस्वान् अभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान् । (११,१.६ ) इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृतः कृणोतु ॥६॥ (११,१.७ ) साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय । (११,१.७ ) ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति ॥७॥ (११,१.८ ) इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना । (११,१.८ ) अथ गछेम सुकृतस्य लोकम् ॥८॥ (११,१.९ ) एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर्बिन्ध्यंशून् यजमानाय साधु । (११,१.९ ) अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजामुद्भरन्त्युदूह ॥९॥ (११,१.१० ) गृहाण ग्रावाणौ सकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगुः । (११,१.१० ) त्रयो वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि ॥१०॥ {१} (११,१.११ ) इयं ते धीतिरिदमु ते जनित्रं गृह्णातु त्वामदितिः शूरपुत्रा । (११,१.११ ) परा पुनीहि य इमां पृतन्यवोऽस्यै रयिं सर्ववीरं नि यछ ॥११॥ (११,१.१२ ) उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः । (११,१.१२ ) श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥१२॥ (११,१.१३ ) परेहि नारि पुनरेहि क्षिप्रमपां त्वा गोष्ठो अध्यरुक्षद्भराय । (११,१.१३ ) तासां गृह्णीताद्यतमा यज्ञिया असन् विभाज्य धीरीतरा जहीतात्॥१३॥ (११,१.१४ ) एमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व । (११,१.१४ ) सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञः प्रति कुम्भं गृभाय ॥१४॥ (११,१.१५ ) ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः । (११,१.१५ ) अयं यज्ञो गातुविन् नाथवित्प्रजाविदुग्रः पशुविद्वीरविद्वो अस्तु ॥१५॥ (११,१.१६ ) अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम् । (११,१.१६ ) आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु ॥१६॥ (११,१.१७ ) शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः । (११,१.१७ ) अदुः प्रजां बहुलां पशून् नः पक्तौदनस्य सुकृतामेतु लोकम् ॥१७॥ (११,१.१८ ) ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे । (११,१.१८ ) अपः प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्त्वा सुकृतामेत लोकम् ॥१८॥ (११,१.१९ ) उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके । (११,१.१९ ) पितामहाः पितरः प्रजोपजाहं पक्ता पञ्चदशस्ते अस्मि ॥१९॥ (११,१.२० ) सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः । (११,१.२० ) अमूंस्त आ दधामि प्रजया रेषयैनान् बलिहाराय मृडतान् मह्यमेव ॥२०॥ {२} (११,१.२१ ) उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्येनाम् । (११,१.२१ ) श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥२१॥ (११,१.२२ ) अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङ्ङेनां देवताभिः सहैधि । (११,१.२२ ) मा त्वा प्रापच्छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज ॥२२॥ (११,१.२३ ) ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिरग्रे । (११,१.२३ ) अंसध्रीं शुद्धामुप धेहि नारि तत्रौदनं सादय दैवानाम् ॥२३॥ (११,१.२४ ) अदितेर्हस्तां स्रुचमेतां द्वितीयां सप्तऋषयो भूतकृतो यामकृण्वन् । (११,१.२४ ) सा गात्राणि विदुष्योदनस्य दर्विर्वेद्यामध्येनं चिनोतु ॥२४॥ (११,१.२५ ) शृतं त्वा हव्यमुप सीदन्तु दैवा निःसृप्याग्नेः पुनरेनान् प्र सीद । (११,१.२५ ) सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन् प्राशितारः ॥२५॥ (११,१.२६ ) सोम राजन्त्संज्ञानमा वपैभ्यः सुब्राह्मणा यतमे त्वोपसीदान् । (११,१.२६ ) ऋषीन् आर्षेयांस्तपसोऽधि जातान् ब्रह्मौदने सुहवा जोहवीमि ॥२६॥ (११,१.२७ ) शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि । (११,१.२७ ) यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददादिदं मे ॥२७॥ (११,१.२८ ) इदं मे ज्योतिरमृतं हिरण्यं पक्वं क्षेत्रात्कामदुघा म एषा । (११,१.२८ ) इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु यः स्वर्गः ॥२८॥ (११,१.२९ ) अग्नौ तुषान् आ वप जातवेदसि परः कम्बूकामप मृड्ढि दूरम् । (११,१.२९ ) एतं शुश्रुम गृहराजस्य भागमथो विद्म निरृतेर्भागधेयम् ॥२९॥ (११,१.३० ) श्राम्यतः पचतो विद्धि सुन्वतः पन्थां स्वर्गमधि रोहयैनम् । (११,१.३० ) येन रोहात्परमापद्य यद्वय उत्तमं नाकं परमं व्योम ॥३०॥ {३} (११,१.३१ ) बभ्रेरध्वर्यो मुखमेतद्वि मृड्ढ्याज्याय लोकं कृणुहि प्रविद्वान् । (११,१.३१ ) घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु यः स्वर्गः ॥३१॥ (११,१.३२ ) बभ्रे रक्षः समदमा वपैभ्योऽब्राह्मणा यतमे त्वोपसीदान् । (११,१.३२ ) पुरीषिणः प्रथमानाः पुरस्तादार्षेयास्ते मा रिषन् प्राशितारः ॥३२॥ (११,१.३३ ) आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्यत्र । (११,१.३३ ) अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ॥३३॥ (११,१.३४ ) यज्ञं दुहानं सदमित्प्रपीनं पुमांसं धेनुं सदनं रयीणाम् । (११,१.३४ ) प्रजामृतत्वमुत दीर्घमायू रायश्च पोषैरुप त्वा सदेम ॥३४॥ (११,१.३५ ) वृषभोऽसि स्वर्ग ऋषीन् आर्षेयान् गछ । (११,१.३५ ) सुकृतां लोके सीद तत्र नौ संस्कृतम् ॥३५॥ (११,१.३६ ) समाचिनुष्वानुसंप्रयाह्यग्ने पथः कल्पय देवयानान् । (११,१.३६ ) एतैः सुकृतैरनु गछेम यज्ञं नाके तिष्ठन्तमधि सप्तरश्मौ ॥३६॥ (११,१.३७ ) येन देवा ज्योतिषा द्यामुदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् । (११,१.३७ ) तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥३७॥ {४} (११,२.१ ) भवाशर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम् । (११,२.१ ) प्रतिहितामायतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः ॥१॥ (११,२.२ ) शुने क्रोष्ट्रे मा शरीराणि कर्तमलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः । (११,२.२ ) मक्षिकास्ते पशुपते वयांसि ते विघसे मा विदन्त ॥२॥ (११,२.३ ) क्रन्दाय ते प्राणाय याश्च ते भव रोपयः । (११,२.३ ) नमस्ते रुद्र कृण्मः सहस्राक्षायामर्त्य ॥३॥ (११,२.४ ) पुरस्तात्ते नमः कृण्म उत्तरादधरादुत । (११,२.४ ) अभीवर्गाद्दिवस्पर्यन्तरिक्षाय ते नमः ॥४॥ (११,२.५ ) मुखाय ते पशुपते यानि चक्षूंषि ते भव । (११,२.५ ) त्वचे रूपाय संदृशे प्रतीचीनाय ते नमः ॥५॥ (११,२.६ ) अङ्गेभ्यस्त उदराय जिह्वाया आस्याय ते । (११,२.६ ) दद्भ्यो गन्धाय ते नमः ॥६॥ (११,२.७ ) अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना । (११,२.७ ) रुद्रेणार्धकघातिना तेन मा समरामहि ॥७॥ (११,२.८ ) स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः । (११,२.८ ) मा नोऽभि मांस्त नमो अस्त्वस्मै ॥८॥ (११,२.९ ) चतुर्नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस्ते । (११,२.९ ) तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावयः ॥९॥ (११,२.१० ) तव चतस्रः प्रदिशस्तव द्यौस्तव पृथिवी तवेदमुग्रोर्वन्तरिक्षम् । (११,२.१० ) तवेदं सर्वमात्मन्वद्यत्प्राणत्पृथिवीमनु ॥१०॥ {५} (११,२.११ ) उरुः कोशो वसुधानस्तवायं यस्मिन्न् इमा विश्वा भुवनान्यन्तः । (११,२.११ ) स नो मृड पशुपते नमस्ते परः क्रोष्टारो अभिभाः श्वानः परो यन्त्वघरुदो विकेश्यः ॥११॥ (११,२.१२ ) धनुर्बिभर्षि हरितं हिरण्ययं सहस्रघ्निं शतवधं शिखण्डिन् । (११,२.१२ ) रुद्रस्येषुश्चरति देवहेतिस्तस्यै नमो यतमस्यां दिशीतः ॥१२॥ (११,२.१३ ) योऽभियातो निलयते त्वां रुद्र निचिकीर्षति । (११,२.१३ ) पश्चादनुप्रयुङ्क्षे तं विद्धस्य पदनीरिव ॥१३॥ (११,२.१४ ) भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्याय । (११,२.१४ ) ताभ्यां नमो यतमस्यां दिशीतः ॥१४॥ (११,२.१५ ) नमस्ते अस्त्वायते नमो अस्तु परायते । (११,२.१५ ) नमस्ते रुद्र तिष्ठत आसीनायोत ते नमः ॥१५॥ (११,२.१६ ) नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवा । (११,२.१६ ) भवाय च शर्वाय चोभाभ्यामकरं नमः ॥१६॥ (११,२.१७ ) सहस्राक्षमतिपश्यं पुरस्ताद्रुद्रमस्यन्तं बहुधा विपश्चितम् । (११,२.१७ ) मोपाराम जिह्वयेयमानम् ॥१७॥ (११,२.१८ ) श्यावाश्वं कृष्णमसितं मृणन्तं भीमं रथं केशिनः पादयन्तम् । (११,२.१८ ) पूर्वे प्रतीमो नमो अस्त्वस्मै ॥१८॥ (११,२.१९ ) मा नोऽभि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस्ते । (११,२.१९ ) अन्यत्रास्मद्दिव्यां शाखां वि धूनु ॥१९॥ (११,२.२० ) मा नो हिंसीरधि नो ब्रूहि परि णो वृङ्धि मा क्रुधः । (११,२.२० ) मा त्वया समरामहि ॥२०॥ {६} (११,२.२१ ) मा नो गोषु पुरुषेषु मा गृधो नो अजाविषु । (११,२.२१ ) अन्यत्रोग्र वि वर्तय पियारूणां प्रजां जहि ॥२१॥ (११,२.२२ ) यस्य तक्मा कासिका हेतिरेकमश्वस्येव वृषणः क्रन्द एति । (११,२.२२ ) अभिपूर्वं निर्णयते नमो अस्त्वस्मै ॥२२॥ (११,२.२३ ) योऽन्तरिक्षे तिष्ठति विष्टभितोऽयज्वनः प्रमृणन् देवपीयून् । (११,२.२३ ) तस्मै नमो दशभिः शक्वरीभिः ॥२३॥ (११,२.२४ ) तुभ्यमारण्याः पशवो मृगा वने हिता हंसाः सुपर्णाः शकुना वयांसि । (११,२.२४ ) तव यक्षं पशुपते अप्स्वन्तस्तुभ्यं क्षरन्ति दिव्या आपो वृधे ॥२४॥ (११,२.२५ ) शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि । (११,२.२५ ) न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वां परि पश्यसि भूमिं पूर्वस्माद्धंस्युत्तरस्मिन्त्समुद्रे ॥२५॥ (११,२.२६ ) मा नो रुद्र तक्मना मा विषेण मा नः सं स्रा दिव्येनाग्निना । (११,२.२६ ) अन्यत्रास्मद्विद्युतं पातयैताम् ॥२६॥ (११,२.२७ ) भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्वन्तरिक्षम् । (११,२.२७ ) तस्यै नमो यतमस्यां दिशीतः ॥२७॥ (११,२.२८ ) भव राजन् यजमानाय मृड पशूनां हि पशुपतिर्बभूथ । (११,२.२८ ) यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड ॥२८॥ (११,२.२९ ) मा नो महान्तमुत मा नो अर्भकं मा नो वहन्तमुत मा नो वक्ष्यतः । (११,२.२९ ) मा नो हिंसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो नः ॥२९॥ (११,२.३० ) रुद्रस्यैलबकारेभ्योऽसंसूक्तगिलेभ्यः । (११,२.३० ) इदं महास्येभ्यः श्वभ्यो अकरं नमः ॥३०॥ (११,२.३१ ) नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्यः । (११,२.३१ ) नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः । (११,२.३१ ) नमस्ते देव सेनाभ्यः स्वस्ति नो अभयं च नः ॥३१॥ {७} (११,३.१ ) तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥१॥ (११,३.२ ) द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्तऋषयः प्राणापानाः ॥२॥ (११,३.३ ) चक्षुर्मुसलं काम उलूखलम् ॥३॥ (११,३.४ ) दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक्॥४॥ (११,३.५ ) अश्वाः कणा गावस्तण्डुला मशकास्तुषाः ॥५॥ (११,३.६ ) कब्रु फलीकरणाः शरोऽभ्रम् ॥६॥ (११,३.७ ) श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥७॥ (११,३.८ ) त्रपु भस्म हरितं वर्णः पुष्करमस्य गन्धः ॥८॥ (११,३.९ ) खलः पात्रं स्फ्यावंसावीषे अनूक्ये ॥९॥ (११,३.१० ) आन्त्राणि जत्रवो गुदा वरत्राः ॥१०॥ (११,३.११ ) इयमेव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौरपिधानम् ॥११॥ (११,३.१२ ) सीताः पर्शवः सिकता ऊबध्यम् ॥१२॥ (११,३.१३ ) ऋतं हस्तावनेजनं कुल्योपसेचनम् ॥१३॥ (११,३.१४ ) ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता ॥१४॥ (११,३.१५ ) ब्रह्मणा परिगृहीता साम्ना पर्यूढा ॥१५॥ (११,३.१६ ) बृहदायवनं रथन्तरं दर्विः ॥१६॥ (११,३.१७ ) ऋतवः पक्तार आर्तवाः समिन्धते ॥१७॥ (११,३.१८ ) चरुं पञ्चबिलमुखं घर्मोऽभीन्धे ॥१८॥ [नोते COऋऋईङ्Eण्डा एद्. श्ড়्ড়्] (११,३.१९ ) ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः ॥१९॥ (११,३.२० ) यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयोऽवरपरं श्रिताः ॥२०॥ (११,३.२१ ) यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः ॥२१॥ (११,३.२२ ) तं त्वौदनस्य पृछामि यो अस्य महिमा महान् ॥२२॥ (११,३.२३ ) स य ओदनस्य महिमानं विद्यात्॥२३॥ (११,३.२४ ) नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति ॥२४॥ (११,३.२५ ) यावद्दाताभिमनस्येत तन् नाति वदेत्॥२५॥ (११,३.२६ ) ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशी३ः प्रत्यञ्चा३ इति ॥२६॥ (११,३.२७ ) त्वमोदनं प्राशी३ त्वामोदना३ इति ॥२७॥ (११,३.२८ ) पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह ॥२८॥ (११,३.२९ ) प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह ॥२९॥ (११,३.३० ) नैवाहमोदनं न मामोदनः ॥३०॥ (११,३.३१ ) ओदन एवौदनं प्राशीत्॥३१॥ {८} (११,३.३२[४.१]अ) ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३२[४.१]ब्) ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह । (११,३.३२[४.१]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३२[४.१]द्) बृहस्पतिना शीर्ष्णा । (११,३.३२[४.१]ए) तेनैनं प्राशिषं तेनैनमजीगमम् । (११,३.३२[४.१]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३२[४.१]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३२॥ [१] (११,३.३३[४.२]अ) ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३३[४.२]ब्) बधिरो भविष्यसीत्येनमाह । (११,३.३३[४.२]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३३[४.२]द्) द्यावापृथिवीभ्यां श्रोत्राभ्याम् । (११,३.३३[४.२]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । (११,३.३३[४.२]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३३[४.२]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३३॥ [२] (११,३.३४[४.३]अ) ततश्चैनमन्याभ्यामक्षीभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३४[४.३]ब्) अन्धो भविष्यसीत्येनमाह । (११,३.३४[४.३]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३४[४.३]द्) सूर्याचन्द्रमसाभ्यामक्षीभ्याम् । (११,३.३४[४.३]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । (११,३.३४[४.३]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३४[४.३]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३४॥ [३] (११,३.३५[४.४]अ) ततश्चैनमन्येन मुखेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३५[४.४]ब्) मुखतस्ते प्रजा मरिष्यतीत्येनमाह । (११,३.३५[४.४]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३५[४.४]द्) ब्रह्मणा मुखेन । (११,३.३५[४.४]ए) तेनैनं प्राशिषं तेनैनमजीगमम् । (११,३.३५[४.४]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३५[४.४]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३५॥ [४] (११,३.३६[४.५]अ) ततश्चैनमन्यया जिह्वया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३६[४.५]ब्) जिह्वा ते मरिष्यतीत्येनमाह । (११,३.३६[४.५]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३६[४.५]द्) अग्नेर्जिह्वया । (११,३.३६[४.५]ए) तयैनं प्राशिषं तयैनमजीगमम् । (११,३.३६[४.५]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३६[४.५]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३६॥ [५] (११,३.३७[४.६]अ) ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३७[४.६]ब्) दन्तास्ते शत्स्यन्तीत्येनमाह । (११,३.३७[४.६]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३७[४.६]द्) ऋतुभिर्दन्तैः । (११,३.३७[४.६]ए) तैरेनं प्राशिषं तैरेनमजीगमम् । (११,३.३७[४.६]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३७[४.६]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३७॥ [६] (११,३.३८[४.७]अ) ततश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३८[४.७]ब्) प्राणापानास्त्वा हास्यन्तीत्येनमाह । (११,३.३८[४.७]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३८[४.७]द्) सप्तऋषिभिः प्राणापानैः । (११,३.३८[४.७]ए) तैरेनं प्राशिषं तैरेनमजीगमम् । (११,३.३८[४.७]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३८[४.७]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३८॥ [७] (११,३.३९[४.८]अ) ततश्चैनमन्येन व्यचसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३९[४.८]ब्) राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह । (११,३.३९[४.८]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३९[४.८]द्) अन्तरिक्षेण व्यचसा । (११,३.३९[४.८]ए) तेनैनं प्राशिषं तेनैनमजीगमम् । (११,३.३९[४.८]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३९[४.८]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३९॥ [८] (११,३.४०[४.९]अ) ततश्चैनमन्येन पृष्ठेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४०[४.९]ब्) विद्युत्त्वा हनिष्यतीत्येनमाह । (११,३.४०[४.९]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४०[४.९]द्) दिवा पृष्ठेन । (११,३.४०[४.९]ए) तेनैनं प्राशिषं तेनैनमजीगमम् । (११,३.४०[४.९]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४०[४.९]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४०॥ [९] (११,३.४१[४.१०]अ) ततश्चैनमन्येनोरसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४१[४.१०]ब्) कृष्या न रात्स्यसीत्येनमाह । (११,३.४१[४.१०]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४१[४.१०]द्) पृथिव्योरसा । (११,३.४१[४.१०]ए) तेनैनं प्राशिषं तेनैनमजीगमम् । (११,३.४१[४.१०]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४१[४.१०]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४१॥ [१०] (११,३.४२[४.११]अ) ततश्चैनमन्येनोदरेण प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४२[४.११]ब्) उदरदारस्त्वा हनिष्यतीत्येनमाह । (११,३.४२[४.११]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४२[४.११]द्) सत्येनोदरेण । (११,३.४२[४.११]ए) तेनैनं प्राशिषं तेनैनमजीगमम् । (११,३.४२[४.११]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४२[४.११]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४२॥ [११] (११,३.४३[४.१२]अ) ततश्चैनमन्येन वस्तिना प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४३[४.१२]ब्) अप्सु मरिष्यसीत्येनमाह । (११,३.४३[४.१२]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४३[४.१२]द्) समुद्रेण वस्तिना । (११,३.४३[४.१२]ए) तेनैनं प्राशिषं तेनैनमजीगमम् । (११,३.४३[४.१२]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४३[४.१२]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४३॥ [१२] (११,३.४४[४.१३]अ) ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४४[४.१३]ब्) ऊरू ते मरिष्यत इत्येनमाह । (११,३.४४[४.१३]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४४[४.१३]द्) मित्रावरुणयोरूरुभ्याम् । (११,३.४४[४.१३]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । (११,३.४४[४.१३]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४४[४.१३]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४४॥ [१३] (११,३.४५[४.१४]अ) ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४५[४.१४]ब्) स्रामो भविष्यसीत्येनमाह । (११,३.४५[४.१४]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४५[४.१४]द्) त्वष्टुरष्ठीवद्भ्याम् । (११,३.४५[४.१४]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । (११,३.४५[४.१४]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४५[४.१४]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४५॥ [१४] (११,३.४६[४.१५]अ) ततश्चैनमन्याभ्यां पादाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४६[४.१५]ब्) बहुचारी भविष्यसीत्येनमाह । (११,३.४६[४.१५]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४६[४.१५]द्) अश्विनोः पादाभ्याम् । (११,३.४६[४.१५]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । (११,३.४६[४.१५]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४६[४.१५]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४६॥ [१५] (११,३.४७[४.१६]अ) ततश्चैनमन्याभ्यां प्रपदाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४७[४.१६]ब्) सर्पस्त्वा हनिष्यतीत्येनमाह । (११,३.४७[४.१६]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४७[४.१६]द्) सवितुः प्रपदाभ्याम् । (११,३.४७[४.१६]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । (११,३.४७[४.१६]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४७[४.१६]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४७॥ [१६] (११,३.४८[४.१७]अ) ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४८[४.१७]ब्) ब्राह्मणं हनिष्यसीत्येनमाह । (११,३.४८[४.१७]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४८[४.१७]द्) ऋतस्य हस्ताभ्याम् । (११,३.४८[४.१७]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । (११,३.४८[४.१७]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४८[४.१७]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४८॥ [१७] (११,३.४९[४.१८]अ) ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४९[४.१८]ब्) अप्रतिष्ठानोऽनायतनो मरिष्यसीत्येनमाह । (११,३.४९[४.१८]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४९[४.१८]द्) सत्ये प्रतिष्ठाय । (११,३.४९[४.१८]ए) तयैनं प्राशिषं तयैनमजीगमम् । (११,३.४९[४.१८]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४९[४.१८]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४९॥ [१८] {९} (११,३.५०[५.१]अ) एतद्वै ब्रध्नस्य विष्टपं यदोदनः ॥५०॥ [१] (११,३.५१[५.२]अ) ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद ॥५१॥ [२] (११,३.५२[५.३]अ) एतस्माद्वा ओदनात्त्रयस्त्रिंशतं लोकान् निरमिमीत प्रजापतिः ॥५२॥ [३] (११,३.५३[५.४]अ) तेषां प्रज्ञानाय यज्ञमसृजत ॥५३॥ [४] (११,३.५४[५.५]अ) स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥५४॥ [५] (११,३.५५[५.६]अ) न च प्राणं रुणद्धि सर्वज्यानिं जीयते ॥५५॥ [६] (११,३.५६[५.७]अ) न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति ॥५६॥ [७] {१०} (११,४[६].१ ) प्राणाय नमो यस्य सर्वमिदं वशे । (११,४[६].१ ) यो भूतः सर्वस्येश्वरो यस्मिन्त्सर्वं प्रतिष्ठितम् ॥१॥ (११,४[६].२ ) नमस्ते प्राण क्रन्दाय नमस्ते स्तनयित्नवे । (११,४[६].२ ) नमस्ते प्राण विद्युते नमस्ते प्राण वर्षते ॥२॥ (११,४[६].३ ) यत्प्राण स्तनयित्नुनाभिक्रन्दत्योषधीः । (११,४[६].३ ) प्र वीयन्ते गर्भान् दधतेऽथो बह्वीर्वि जायन्ते ॥३॥ (११,४[६].४ ) यत्प्राण ऋतावागतेऽभिक्रन्दत्योषधीः । (११,४[६].४ ) सर्वं तदा प्र मोदते यत्किं च भूम्यामधि ॥४॥ (११,४[६].५ ) यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् । (११,४[६].५ ) पशवस्तत्प्र मोदन्ते महो वै नो भविष्यति ॥५॥ (११,४[६].६ ) अभिवृष्टा ओषधयः प्राणेन समवादिरन् । (११,४[६].६ ) आयुर्वै नः प्रातीतरः सर्वा नः सुरभीरकः ॥६॥ (११,४[६].७ ) नमस्ते अस्त्वायते नमो अस्तु परायते । (११,४[६].७ ) नमस्ते प्राण तिष्ठत आसीनायोत ते नमः ॥७॥ (११,४[६].८ ) नमस्ते प्राण प्राणते नमो अस्त्वपानते । (११,४[६].८ ) पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै त इदं नमः ॥८॥ (११,४[६].९ ) या ते प्राण प्रिया तनूर्यो ते प्राण प्रेयसी । (११,४[६].९ ) अथो यद्भेषजं तव तस्य नो धेहि जीवसे ॥९॥ (११,४[६].१० ) प्राणः प्रजा अनु वस्ते पिता पुत्रमिव प्रियम् । (११,४[६].१० ) प्राणो ह सर्वस्येश्वरो यच्च प्राणति यच्च न ॥१०॥ {११} (११,४[६].११ ) प्राणो मृत्युः प्राणस्तक्मा प्राणं देवा उपासते । (११,४[६].११ ) प्राणो ह सत्यवादिनमुत्तमे लोक आ दधत्॥११॥ (११,४[६].१२ ) प्राणो विराट्प्राणो देष्ट्री प्राणं सर्व उपासते । (११,४[६].१२ ) प्राणो ह सूर्यश्चन्द्रमाः प्राणमाहुः प्रजापतिम् ॥१२॥ (११,४[६].१३ ) प्राणापानौ व्रीहियवावनड्वान् प्राण उच्यते । (११,४[६].१३ ) यवे ह प्राण आहितोऽपानो व्रीहिरुच्यते ॥१३॥ (११,४[६].१४ ) अपानति प्राणति पुरुषो गर्भे अन्तरा । (११,४[६].१४ ) यदा त्वं प्राण जिन्वस्यथ स जायते पुनः ॥१४॥ (११,४[६].१५ ) प्राणमाहुर्मातरिश्वानं वातो ह प्राण उच्यते । (११,४[६].१५ ) प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ॥१५॥ (११,४[६].१६ ) आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजा उत । (११,४[६].१६ ) ओषधयः प्र जायन्ते यदा त्वं प्राण जिन्वसि ॥१६॥ (११,४[६].१७ ) यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् । (११,४[६].१७ ) ओषधयः प्र जायन्तेऽथो याः काश्च वीरुधः ॥१७॥ (११,४[६].१८ ) यस्ते प्राणेदं वेद यस्मिंश्चासि प्रतिष्ठितः । (११,४[६].१८ ) सर्वे तस्मै बलिं हरान् अमुष्मिंल्लोक उत्तमे ॥१८॥ (११,४[६].१९ ) यथा प्राण बलिहृतस्तुभ्यं सर्वाः प्रजा इमाः । (११,४[६].१९ ) एवा तस्मै बलिं हरान् यस्त्वा शृणवत्सुश्रवः ॥१९॥ (११,४[६].२० ) अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स उ जायते पुनः । (११,४[६].२० ) स भूतो भव्यं भविष्यत्पिता पुत्रं प्र विवेशा शचीभिः ॥२०॥ {१२} (११,४[६].२१ ) एकं पादं नोत्खिदति सलिलाद्धंस उच्चरन् । (११,४[६].२१ ) यदङ्ग स तमुत्खिदेन् नैवाद्य न श्वः स्यात्। (११,४[६].२१ ) न रात्री नाहः स्यान् न व्युछेत्कदा चन ॥२१॥ (११,४[६].२२ ) अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा । (११,४[६].२२ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥२२॥ (११,४[६].२३ ) यो अस्य विश्वजन्मन ईशे विश्वस्य चेष्टतः । (११,४[६].२३ ) अन्येषु क्षिप्रधन्वने तस्मै प्राण नमोऽस्तु ते ॥२३॥ (११,४[६].२४ ) यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः । (११,४[६].२४ ) अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु ॥२४॥ (११,४[६].२५ ) ऊर्ध्वः सुप्तेषु जागार ननु तिर्यङ्नि पद्यते । (११,४[६].२५ ) न सुप्तमस्य सुप्तेष्वनु शुश्राव कश्चन ॥२५॥ (११,४[६].२६ ) प्राण मा मत्पर्यावृतो न मदन्यो भविष्यसि । (११,४[६].२६ ) अपां गर्भमिव जीवसे प्राण बध्नामि त्वा मयि ॥२६॥ {१३} (११,५[७].१ ) ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति । (११,५[७].१ ) स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ॥१॥ (११,५[७].२ ) ब्रह्मचारिणं पितरो देवजनाः पृथग्देवा अनुसंयन्ति सर्वे । (११,५[७].२ ) गन्धर्वा एनमन्वायन् त्रयस्त्रिंशत्त्रिशताः षट्सहस्राः सर्वान्त्स देवांस्तपसा पिपर्ति ॥२॥ (११,५[७].३ ) आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः । (११,५[७].३ ) तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ॥३॥ (११,५[७].४ ) इयं समित्पृथिवी द्यौर्द्वितीयोतान्तरिक्षं समिधा पृणाति । (११,५[७].४ ) ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस्तपसा पिपर्ति ॥४॥ (११,५[७].५ ) पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत्। (११,५[७].५ ) तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥५॥ (११,५[७].६ ) ब्रह्मचार्येति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः । (११,५[७].६ ) स सद्य एति पूर्वस्मादुत्तरं समुद्रं लोकान्त्संगृभ्य मुहुराचरिक्रत्॥६॥ (११,५[७].७ ) ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम् । (११,५[७].७ ) गर्भो भूत्वामृतस्य योनाविन्द्रो ह भूत्वासुरांस्ततर्ह ॥७॥ (११,५[७].८ ) आचार्यस्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च । (११,५[७].८ ) ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति ॥८॥ (११,५[७].९ ) इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च । (११,५[७].९ ) ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥९॥ (११,५[७].१० ) अर्वागन्यः परो अन्यो दिवस्पृष्ठाद्गुहा निधी निहितौ ब्राह्मणस्य । (११,५[७].१० ) तौ रक्षति तपसा ब्रह्मचारी तत्केवलं कृणुते ब्रह्म विद्वान् ॥१०॥ {१४} (११,५[७].११ ) अर्वागन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे । (११,५[७].११ ) तयोः श्रयन्ते रश्मयोऽधि दृढास्तान् आ तिष्ठति तपसा ब्रह्मचारी ॥११॥ (११,५[७].१२ ) अभिक्रन्दन् स्तनयन्न् अरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार । (११,५[७].१२ ) ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥१२॥ (११,५[७].१३ ) अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्यप्सु समिधमा दधाति । (११,५[७].१३ ) तासामर्चींषि पृथगभ्रे चरन्ति तासामाज्यं पुरुषो वर्षमापः ॥१३॥ (११,५[७].१४ ) आचार्यो मृत्युर्वरुणः सोम ओषधयः पयः । (११,५[७].१४ ) जीमूता आसन्त्सत्वानस्तैरिदं स्वराभृतम् ॥१४॥ (११,५[७].१५ ) अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणः । (११,५[७].१५ ) यद्यदैछत्प्रजापतौ तद्ब्रह्मचारी प्रायछत्स्वान् मित्रो अध्यात्मनः ॥१५॥ (११,५[७].१६ ) आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः । (११,५[७].१६ ) प्रजापतिर्वि राजति विराडिन्द्रोऽभवद्वशी ॥१६॥ (११,५[७].१७ ) ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति । (११,५[७].१७ ) आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिछते ॥१७॥ (११,५[७].१८ ) ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् । (११,५[७].१८ ) अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीषति ॥१८॥ (११,५[७].१९ ) ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत । (११,५[७].१९ ) इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत्॥१९॥ (११,५[७].२० ) ओषधयो भूतभव्यमहोरात्रे वनस्पतिः । (११,५[७].२० ) संवत्सरः सह ऋतुभिस्ते जाता ब्रह्मचारिणः ॥२०॥ {१५} (११,५[७].२१ ) पार्थिवा दिव्याः पशव आरण्या ग्राम्याश्च ये । (११,५[७].२१ ) अपक्षाः पक्षिणश्च ये ते जाता ब्रह्मचारिणः ॥२१॥ (११,५[७].२२ ) पृथक्सर्वे प्राजापत्याः प्राणान् आत्मसु बिभ्रति । (११,५[७].२२ ) तान्त्सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥२२॥ (११,५[७].२३ ) देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम् । (११,५[७].२३ ) तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥२३॥ (११,५[७].२४ ) ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन् देवा अधि विश्वे समोताः । (११,५[७].२४ ) प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥२४॥ (११,५[७].२५ ) चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम् ॥२५॥ (११,५[७].२६ ) तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे । (११,५[७].२६ ) स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥२६॥ {१६} (११,६[८].१ ) अग्निं ब्रूमो वनस्पतीन् ओषधीरुत वीरुधः । (११,६[८].१ ) इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्वंहसः ॥१॥ (११,६[८].२ ) ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम् । (११,६[८].२ ) अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥२॥ (११,६[८].३ ) ब्रूमो देवं सवितारं धातारमुत पूषणम् । (११,६[८].३ ) त्वष्टारमग्रियं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥३॥ (११,६[८].४ ) गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम् । (११,६[८].४ ) अर्यमा नाम यो देवस्ते नो मुञ्चन्त्वंहसः ॥४॥ (११,६[८].५ ) अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसावुभा । (११,६[८].५ ) विश्वान् आदित्यान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥५॥ (११,६[८].६ ) वातं ब्रूमः पर्जन्यमन्तरिक्षमथो दिशः । (११,६[८].६ ) आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥६॥ (११,६[८].७ ) मुञ्चन्तु मा शपथ्यादहोरात्रे अथो उषाः । (११,६[८].७ ) सोमो मा देवो मुञ्चतु यमाहुश्चन्द्रमा इति ॥७॥ (११,६[८].८ ) पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः । (११,६[८].८ ) शकुन्तान् पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥८॥ (११,६[८].९ ) भवाशर्वाविदं ब्रूमो रुद्रं पशुपतिश्च यः । (११,६[८].९ ) इषूर्या एषां संविद्म ता नः सन्तु सदा शिवाः ॥९॥ (११,६[८].१० ) दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् । (११,६[८].१० ) समुद्रा नद्यो वेशन्तास्ते नो मुञ्चन्त्वंहसः ॥१०॥ {१७} (११,६[८].११ ) सप्तऋषीन् वा इदं ब्रूमोऽपो देवीः प्रजापतिम् । (११,६[८].११ ) पितॄन् यमश्रेष्ठान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ।११॥ (११,६[८].१२ ) ये देवा दिविषदो अन्तरिक्षसदश्च ये । (११,६[८].१२ ) पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः ॥१२॥ (११,६[८].१३ ) आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः । (११,६[८].१३ ) अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥१३॥ (११,६[८].१४ ) यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा । (११,६[८].१४ ) यजूंषि होत्रा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१४॥ (११,६[८].१५ ) पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः । (११,६[८].१५ ) दर्भो भङ्गो यवः सहस्ते नो मुञ्चन्त्वंहसः ॥१५॥ (११,६[८].१६ ) अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनान् पितॄन् । (११,६[८].१६ ) मृत्यून् एकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१६॥ (११,६[८].१७ ) ऋतून् ब्रूम ऋतुपतीन् आर्तवान् उत हायनान् । (११,६[८].१७ ) समाः संवत्सरान् मासांस्ते नो मुञ्चन्त्वंहसः ॥१७॥ (११,६[८].१८ ) एत देवा दक्षिणतः पश्चात्प्राञ्च उदेत । (११,६[८].१८ ) पुरस्तादुत्तराच्छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः ॥१८॥ (११,६[८].१९ ) विश्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः । (११,६[८].१९ ) विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥१९॥ (११,६[८].२० ) सर्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः । (११,६[८].२० ) सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥२०॥ (११,६[८].२१ ) भूतं ब्रूमो भूतपतिं भूतानामुत यो वशी । (११,६[८].२१ ) भूतानि सर्वा संगत्य ते नो मुञ्चन्त्वंहसः ॥२१॥ (११,६[८].२२ ) या देवीः पञ्च प्रदिशो ये देवा द्वादश ऋतवः । (११,६[८].२२ ) संवत्सरस्य ये दंष्ट्रास्ते नः सन्तु सदा शिवाः ॥२२॥ (११,६[८].२३ ) यन् मातली रथक्रीतममृतं वेद भेषजम् । (११,६[८].२३ ) तदिन्द्रो अप्सु प्रावेशयत्तदापो दत्त भेषजम् ॥२३॥ {१८} (११,७[९].१ ) उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः । (११,७[९].१ ) उच्छिष्ट इन्द्रश्चाग्निश्च विश्वमन्तः समाहितम् ॥१॥ (११,७[९].२ ) उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् । (११,७[९].२ ) आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥२॥ (११,७[९].३ ) सन्न् उच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः । (११,७[९].३ ) लौक्या उच्छिष्ट आयत्ता व्रश्च द्रश्चापि श्रीर्मयि ॥३॥ (११,७[९].४ ) दृढो दृंह स्थिरो न्यो ब्रह्म विश्वसृजो दश । (११,७[९].४ ) नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताः श्रिताः ॥४॥ (११,७[९].५ ) ऋक्साम यजुरुच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम् । (११,७[९].५ ) हिङ्कार उच्छिष्टे स्वरः साम्नो मेडिश्च तन् मयि ॥५॥ (११,७[९].६ ) ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम् । (११,७[९].६ ) उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥६॥ (११,७[९].७ ) राजसूयं वाजपेयमग्निष्टोमष्तदध्वरः । (११,७[९].७ ) अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तमः ॥७॥ (११,७[९].८ ) अग्न्याधेयमथो दीक्षा कामप्रश्छन्दसा सह । (११,७[९].८ ) उत्सन्ना यज्ञाः सत्राण्युच्छिष्टेऽधि समाहिताः ॥८॥ (११,७[९].९ ) अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः । (११,७[९].९ ) दक्षिणेष्टं पूर्तं चोच्छिष्टेऽधि समाहिताः ॥९॥ (११,७[९].१० ) एकरात्रो द्विरात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः । (११,७[९].१० ) ओतं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया ॥१०॥ {१९} (११,७[९].११ ) चतूरात्रः पञ्चरात्रः षड्रात्रश्चोभयः सह । (११,७[९].११ ) षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्वे ये यज्ञा अमृते हिताः ॥११॥ (११,७[९].१२ ) प्रतीहारो निधनं विश्वजिच्चाभिजिच्च यः । (११,७[९].१२ ) साह्नातिरात्रावुच्छिष्टे द्वादशाहोऽपि तन् मयि ॥१२॥ (११,७[९].१३ ) सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः । (११,७[९].१३ ) उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥१३॥ (११,७[९].१४ ) नव भूमीः समुद्रा उच्छिष्टेऽधि श्रिता दिवः । (११,७[९].१४ ) आ सूर्यो भात्युच्छिष्टेऽहोरात्रे अपि तन् मयि ॥१४॥ (११,७[९].१५ ) उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः । (११,७[९].१५ ) बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता ॥१५॥ (११,७[९].१६ ) पिता जनितुरुच्छिष्टोऽसोः पौत्रः पितामहः । (११,७[९].१६ ) स क्षियति विश्वस्येशानो वृषा भूम्यामतिघ्न्यः ॥१६॥ (११,७[९].१७ ) ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च । (११,७[९].१७ ) भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥१७॥ (११,७[९].१८ ) समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः । (११,७[९].१८ ) संवत्सरोऽध्युच्छिष्ट इडा प्रैषा ग्रहा हविः ॥१८॥ (११,७[९].१९ ) चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः । (११,७[९].१९ ) उच्छिष्टे यज्ञा होत्राः पशुबन्धास्तदिष्टयः ॥१९॥ (११,७[९].२० ) अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह । (११,७[९].२० ) उच्छिष्टे घोषिणीराप स्तनयित्नुः श्रुतिर्मही ॥२०॥ {२०} (११,७[९].२१ ) शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा । (११,७[९].२१ ) अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता ॥२१॥ (११,७[९].२२ ) राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मह एधतुः । (११,७[९].२२ ) अत्याप्तिरुच्छिष्टे भूतिश्चाहिता निहिता हिता ॥२२॥ (११,७[९].२३ ) यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा । (११,७[९].२३ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२३॥ (११,७[९].२४ ) ऋचः सामानि छन्दांसि पुराणं यजुषा सह । (११,७[९].२४ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२४॥ (११,७[९].२५ ) प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या । (११,७[९].२५ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२५॥ (११,७[९].२६ ) आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये । (११,७[९].२६ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२६॥ (११,७[९].२७ ) देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये । (११,७[९].२७ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२७॥ {२१} (११,८[१०].१ ) यन् मन्युर्जायामावहत्संकल्पस्य गृहादधि । (११,८[१०].१ ) क आसं जन्याः के वराः क उ ज्येष्ठवरोऽभवत्॥१॥ (११,८[१०].२ ) तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे । (११,८[१०].२ ) त आसं जन्यास्ते वरा ब्रह्म ज्येष्ठवरोऽभवत्॥२॥ (११,८[१०].३ ) दश साकमजायन्त देवा देवेभ्यः पुरा । (११,८[१०].३ ) यो वै तान् विद्यात्प्रत्यक्षं स वा अद्य महद्वदेत्॥३॥ (११,८[१०].४ ) प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या । (११,८[१०].४ ) व्यानोदानौ वाङ्मनस्ते वा आकूतिमावहन् ॥४॥ (११,८[१०].५ ) अजाता आसन्न् ऋतवोऽथो धाता बृहस्पतिः । (११,८[१०].५ ) इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपासत ॥५॥ (११,८[१०].६ ) तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे । (११,८[१०].६ ) तपो ह जज्ञे कर्मणस्तत्ते ज्येष्ठमुपासत ॥६॥ (११,८[१०].७ ) येत आसीद्भूमिः पूर्वा यामद्धातय इद्विदुः । (११,८[१०].७ ) यो वै तां विद्यान् नामथा स मन्येत पुराणवित्॥७॥ (११,८[१०].८ ) कुत इन्द्रः कुतः सोमः कुतो अग्निरजायत । (११,८[१०].८ ) कुतस्त्वष्टा समभवत्कुतो धाताजायत ॥८॥ (११,८[१०].९ ) इन्द्रादिन्द्रः सोमात्सोमो अग्नेरग्निरजायत । (११,८[१०].९ ) त्वष्टा ह जज्ञे त्वष्टुर्धातुर्धाताजायत ॥९॥ (११,८[१०].१० ) ये त आसन् दश जाता देवा देवेभ्यः पुरा । (११,८[१०].१० ) पुत्रेभ्यो लोकं दत्त्वा कस्मिंस्ते लोक आसते ॥१०॥ {२२} (११,८[१०].११ ) यदा केशान् अस्थि स्नाव मांसं मज्जानमाभरत्। (११,८[१०].११ ) शरीरं कृत्वा पादवत्कं लोकमनु प्राविशत्॥११॥ (११,८[१०].१२ ) कुतः केशान् कुतः स्नाव कुतो अस्थीन्याभरत्। (११,८[१०].१२ ) अङ्गा पर्वाणि मज्जानं को मांसं कुत आभरत्॥१२॥ (११,८[१०].१३ ) संसिचो नाम ते देवा ये संभारान्त्समभरन् । (११,८[१०].१३ ) सर्वं संसिच्य मर्त्यं देवाः पुरुषमाविशन् ॥१३॥ (११,८[१०].१४ ) ऊरू पादावष्ठीवन्तौ शिरो हस्तावथो मुखम् । (११,८[१०].१४ ) पृष्टीर्बर्जह्ये पार्श्वे कस्तत्समदधादृषिः ॥१४॥ (११,८[१०].१५ ) शिरो हस्तावथो मुखं जिह्वां ग्रीवाश्च कीकसाः । (११,८[१०].१५ ) त्वचा प्रावृत्य सर्वं तत्संधा समदधान् मही ॥१५॥ (११,८[१०].१६ ) यत्तच्छरीरमशयत्संधया संहितं महत्। (११,८[१०].१६ ) येनेदमद्य रोचते को अस्मिन् वर्णमाभरत्॥१६॥ (११,८[१०].१७ ) सर्वे देवा उपाशिक्षन् तदजानाद्वधूः सती । (११,८[१०].१७ ) ईशा वशस्य या जाया सास्मिन् वर्णमाभरत्॥१७॥ (११,८[१०].१८ ) यदा त्वष्टा व्यतृणत्पिता त्वष्टुर्य उत्तरः । (११,८[१०].१८ ) गृहं कृत्वा मर्त्यं देवाः पुरुषमाविशन् ॥१८॥ (११,८[१०].१९ ) स्वप्नो वै तन्द्रीर्निरृतिः पाप्मानो नाम देवताः । (११,८[१०].१९ ) जरा खालत्यं पालित्यं शरीरमनु प्राविशन् ॥१९॥ (११,८[१०].२० ) स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत्। (११,८[१०].२० ) बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् ॥२०॥ {२३} (११,८[१०].२१ ) भूतिश्च वा अभूतिश्च रातयोऽरातयश्च याः । (११,८[१०].२१ ) क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् ॥२१॥ (११,८[१०].२२ ) निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च । (११,८[१०].२२ ) शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥२२॥ (११,८[१०].२३ ) विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम् । (११,८[१०].२३ ) शरीरं ब्रह्म प्राविशदृचः सामाथो यजुः ॥२३॥ (११,८[१०].२४ ) आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये । (११,८[१०].२४ ) हसो नरिष्टा नृत्तानि शरीरमनु प्राविशन् ॥२४॥ (११,८[१०].२५ ) आलापाश्च प्रलापाश्चाभीलापलपश्च ये । (११,८[१०].२५ ) शरीरं सर्वे प्राविशन्न् आयुजः प्रयुजो युजः ॥२५॥ (११,८[१०].२६ ) प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या । (११,८[१०].२६ ) व्यानोदानौ वाङ्मनः शरीरेण त ईयन्ते ॥२६॥ (११,८[१०].२७ ) आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः । (११,८[१०].२७ ) चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन् ॥२७॥ (११,८[१०].२८ ) आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः । (११,८[१०].२८ ) गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन् ॥२८॥ (११,८[१०].२९ ) अस्थि कृत्वा समिधं तदष्टापो असादयन् । (११,८[१०].२९ ) रेतः कृत्वाज्यं देवाः पुरुषमाविशन् ॥२९॥ (११,८[१०].३० ) या आपो याश्च देवता या विराड्ब्रह्मणा सह । (११,८[१०].३० ) शरीरं ब्रह्म प्राविशच्छरीरेऽधि प्रजापतिः ॥३०॥ (११,८[१०].३१ ) सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे । (११,८[१०].३१ ) अथास्येतरमात्मानं देवाः प्रायछन्न् अग्नये ॥३१॥ (११,८[१०].३२ ) तस्माद्वै विद्वान् पुरुषमिदं ब्रह्मेति मन्यते । (११,८[१०].३२ ) सर्वा ह्यस्मिन् देवता गावो गोष्ठ इवासते ॥३२॥ (११,८[१०].३३ ) प्रथमेन प्रमारेण त्रेधा विष्वङ्वि गछति । (११,८[१०].३३ ) अद एकेन गछत्यद एकेन गछतीहैकेन नि षेवते ॥३३॥ (११,८[१०].३४ ) अप्सु स्तीमासु वृद्धासु शरीरमन्तरा हितम् । (११,८[१०].३४ ) तस्मिं छवोऽध्यन्तरा तस्माच्छवोऽध्युच्यते ॥३४॥ {२४} (११,९[११].१ ) ये बाहवो या इषवो धन्वनां वीर्याणि च । (११,९[११].१ ) असीन् परशून् आयुधं चित्ताकूतं च यद्धृदि । (११,९[११].१ ) सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१॥ (११,९[११].२ ) उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् । (११,९[११].२ ) संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥२॥ (११,९[११].३ ) उत्तिष्ठतमा रभेतामादानसंदानाभ्याम् । (११,९[११].३ ) अमित्राणां सेना अभि धत्तमर्बुदे ॥३॥ (११,९[११].४ ) अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः । (११,९[११].४ ) याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही । (११,९[११].४ ) ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया ॥४॥ (११,९[११].५ ) उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह । (११,९[११].५ ) भञ्जन्न् अमित्राणां सेनां भोगेभिः परि वारय ॥५॥ (११,९[११].६ ) सप्त जातान् न्यर्बुद उदाराणां समीक्षयन् । (११,९[११].६ ) तेभिष्ट्वमाज्ये हुते सर्वैरुत्तिष्ठ सेनया ॥६॥ (११,९[११].७ ) प्रतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु । (११,९[११].७ ) विकेशी पुरुषे हते रदिते अर्बुदे तव ॥७॥ (११,९[११].८ ) संकर्षन्ती करूकरं मनसा पुत्रमिछन्ती । (११,९[११].८ ) पतिं भ्रातरमात्स्वान् रदिते अर्बुदे तव ॥८॥ (११,९[११].९ ) अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्रिणः । (११,९[११].९ ) ध्वाङ्क्षाः शकुनयस्तृप्यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥९॥ (११,९[११].१० ) अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः । (११,९[११].१० ) पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव ॥१०॥ {२५} (११,९[११].११ ) आ गृह्णीतं सं बृहतं प्राणापानान् न्यर्बुदे । (११,९[११].११ ) निवाशा घोषाः सं यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥११॥ (११,९[११].१२ ) उद्वेपय सं विजन्तां भियामित्रान्त्सं सृज । (११,९[११].१२ ) उरुग्राहैर्बाह्वङ्कैर्विध्यामित्रान् न्यर्बुदे ॥१२॥ (११,९[११].१३ ) मुह्यन्त्वेषां बाहवश्चित्ताकूतं च यद्धृदि । (११,९[११].१३ ) मैषामुच्छेषि किं चन रदिते अर्बुदे तव ॥१३॥ (११,९[११].१४ ) प्रतिघ्नानाः सं धावन्तूरः पटौरावाघ्नानाः । (११,९[११].१४ ) अघारिणीर्विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव ॥१४॥ (११,९[११].१५ ) श्वन्वतीरप्सरसो रूपका उतार्बुदे । (११,९[११].१५ ) अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम् । (११,९[११].१५ ) सर्वास्ता अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१५॥ (११,९[११].१६ ) खडूरेऽधिचङ्क्रमां खर्विकां खर्ववासिनीम् । (११,९[११].१६ ) य उदारा अन्तर्हिता गन्धर्वाप्सरसश्च ये । (११,९[११].१६ ) सर्पा इतरजना रक्षांसि ॥१६॥ (११,९[११].१७ ) चतुर्दंष्ट्रां छ्यावदतः कुम्भमुष्कामसृङ्मुखान् । (११,९[११].१७ ) स्वभ्यसा ये चोद्भ्यसाः ॥१७॥ (११,९[११].१८ ) उद्वेपय त्वमर्बुदेऽमित्राणाममूः सिचः । (११,९[११].१८ ) जयंश्च जिष्णुश्चामित्रां जयतामिन्द्रमेदिनौ ॥१८॥ (११,९[११].१९ ) प्रब्लीनो मृदितः शयां हतोऽमित्रो न्यर्बुदे । (११,९[११].१९ ) अग्निजिह्वा धूमशिखा जयन्तीर्यन्तु सेनया ॥१९॥ (११,९[११].२० ) तयार्बुदे प्रणुत्तानामिन्द्रो हन्तु वरंवरम् । (११,९[११].२० ) अमित्राणां शचीपतिर्मामीषां मोचि कश्चन ॥२०॥ {२६} (११,९[११].२१ ) उत्कसन्तु हृदयान्यूर्ध्वः प्राण उदीषतु । (११,९[११].२१ ) शौष्कास्यमनु वर्तताममित्रान् मोत मित्रिणः ॥२१॥ (११,९[११].२२ ) ये च धीरा ये चाधीराः पराञ्चो बधिराश्च ये । (११,९[११].२२ ) तमसा ये च तूपरा अथो बस्ताभिवासिनः । (११,९[११].२२ ) सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२२॥ (११,९[११].२३ ) अर्बुदिश्च त्रिषन्धिश्चामित्रान् नो वि विध्यताम् । (११,९[११].२३ ) यथैषामिन्द्र वृत्रहन् हनाम शचीपतेऽमित्राणां सहस्रशः ॥२३॥ (११,९[११].२४ ) वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः । (११,९[११].२४ ) गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् । (११,९[११].२४ ) सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२४॥ (११,९[११].२५ ) ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः । (११,९[११].२५ ) ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः । (११,९[११].२५ ) ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥२५॥ (११,९[११].२६ ) तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वम् । (११,९[११].२६ ) मित्रा देवजना यूयमिमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥२६॥ {२७} (११,१०[१२].१ ) उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह । (११,१०[१२].१ ) सर्पा इतरजना रक्षांस्यमित्रान् अनु धावत ॥१॥ (११,१०[१२].२ ) ईशां वो वेद राज्यं त्रिषन्धे अरुणैः केतुभिः सह । (११,१०[१२].२ ) ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः । (११,१०[१२].२ ) त्रिषन्धेस्ते चेतसि दुर्णामान उपासताम् ॥२॥ (११,१०[१२].३ ) अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः । (११,१०[१२].३ ) क्रव्यादो वातरंहस आ सजन्त्वमित्रान् वज्रेण त्रिषन्धिना ॥३॥ (११,१०[१२].४ ) अन्तर्धेहि जातवेद आदित्य कुणपं बहु । (११,१०[१२].४ ) त्रिषन्धेरियं सेना सुहितास्तु मे वशे ॥४॥ (११,१०[१२].५ ) उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह । (११,१०[१२].५ ) अयं बलिर्व आहुतस्त्रिषन्धेराहुतिः प्रिया ॥५॥ (११,१०[१२].६ ) शितिपदी सं द्यतु शरव्येयं चतुष्पदी । (११,१०[१२].६ ) कृत्येऽमित्रेभ्यो भव त्रिषन्धेः सह सेनया ॥६॥ (११,१०[१२].७ ) धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु । (११,१०[१२].७ ) त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः ॥७॥ (११,१०[१२].८ ) अवायन्तां पक्षिणो ये वयांस्यन्तरिक्षे दिवि ये चरन्ति । (११,१०[१२].८ ) श्वापदो मक्षिकाः सं रभन्तामामादो गृध्राः कुणपे रदन्ताम् ॥८॥ (११,१०[१२].९ ) यामिन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते । (११,१०[१२].९ ) तयाहमिन्द्रसंधया सर्वान् देवान् इह हुव इतो जयत मामुतः ॥९॥ (११,१०[१२].१० ) बृहस्पतिराङ्गिरस ऋषयो ब्रह्मसंशिताः । (११,१०[१२].१० ) असुरक्षयणं वधं त्रिषन्धिं दिव्याश्रयन् ॥१०॥ {२८} (११,१०[१२].११ ) येनासौ गुप्त आदित्य उभाविन्द्रश्च तिष्ठतः । (११,१०[१२].११ ) त्रिषन्धिं देवा अभजन्तौजसे च बलाय च ॥११॥ (११,१०[१२].१२ ) सर्वांल्लोकान्त्समजयन् देवा आहुत्यानया । (११,१०[१२].१२ ) बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ॥१२॥ (११,१०[१२].१३ ) बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् । (११,१०[१२].१३ ) तेनाहममूं सेनां नि लिम्पामि बृहस्पतेऽमित्रान् हन्म्योजसा ॥१३॥ (११,१०[१२].१४ ) सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम् । (११,१०[१२].१४ ) इमां जुषध्वमाहुतिमितो जयत मामुतः ॥१४॥ (११,१०[१२].१५ ) सर्वे देवा अत्यायन्तु त्रिषन्धेराहुतिः प्रिया । (११,१०[१२].१५ ) संधां महतीं रक्षत ययाग्रे असुरा जिताः ॥१५॥ (११,१०[१२].१६ ) वायुरमित्राणामिष्वग्राण्याञ्चतु । (११,१०[१२].१६ ) इन्द्र एषां बाहून् प्रति भनक्तु मा शकन् प्रतिधामिषुम् । (११,१०[१२].१६ ) आदित्य एषामस्त्रं वि नाशयतु चन्द्रमा युतामगतस्य पन्थाम् ॥१६॥ (११,१०[१२].१७ ) यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे । (११,१०[१२].१७ ) तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥१७॥ (११,१०[१२].१८ ) क्रव्यादानुवर्तयन् मृत्युना च पुरोहितम् । (११,१०[१२].१८ ) त्रिषन्धे प्रेहि सेनया जयामित्रान् प्र पद्यस्व ॥१८॥ (११,१०[१२].१९ ) त्रिषन्धे तमसा त्वममित्रान् परि वारय । (११,१०[१२].१९ ) पृषदाज्यप्रणुत्तानां मामीषां मोचि कश्चन ॥१९॥ (११,१०[१२].२० ) शितिपदी सं पतत्वमित्राणाममूः सिचः । (११,१०[१२].२० ) मुह्यन्त्वद्यामूः सेना अमित्राणां न्यर्बुदे ॥२०॥ {२९} (११,१०[१२].२१ ) मूढा अमित्रा न्यर्बुदे जह्येषां वरंवरम् । (११,१०[१२].२१ ) अनया जहि सेनया ॥२१॥ (११,१०[१२].२२ ) यश्च कवची यश्चाकवचोऽमित्रो यश्चाज्मनि । (११,१०[१२].२२ ) ज्यापाशैः कवचपाशैरज्मनाभिहतः शयाम् ॥२२॥ (११,१०[१२].२३ ) ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः । (११,१०[१२].२३ ) सर्वांस्तामर्बुदे हतां छ्वानोऽदन्तु भूम्याम् ॥२३॥ (११,१०[१२].२४ ) ये रथिनो ये अरथा असादा ये च सादिनः । (११,१०[१२].२४ ) सर्वान् अदन्तु तान् हतान् गृध्राः श्येनाः पतत्रिणः ॥२४॥ (११,१०[१२].२५ ) सहस्रकुणपा शेतामामित्री सेना समरे वधानाम् । (११,१०[१२].२५ ) विविद्धा ककजाकृता ॥२५॥ (११,१०[१२].२६ ) मर्माविधं रोरुवतं सुपर्णैरदन्तु दुश्चितं मृदितं शयानम् । (११,१०[१२].२६ ) य इमां प्रतीचीमाहुतिममित्रो नो युयुत्सति ॥२६॥ (११,१०[१२].२७ ) यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम् । (११,१०[१२].२७ ) तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥२७॥ {३०} (१२,१.१ ) सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति । (१२,१.१ ) सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥१॥ (१२,१.२ ) असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु । (१२,१.२ ) नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥२॥ (१२,१.३ ) यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः । (१२,१.३ ) यस्यामिदं जिन्वति प्राणदेजत्सा नो भूमिः पूर्वपेये दधातु ॥३॥ (१२,१.४ ) यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः । (१२,१.४ ) या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥४॥ (१२,१.५ ) यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् । (१२,१.५ ) गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥५॥ (१२,१.६ ) विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी । (१२,१.६ ) वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥६॥ (१२,१.७ ) यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् । (१२,१.७ ) सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥७॥ (१२,१.८ ) यार्णवेऽधि सलिलमग्र आसीत्यां मायाभिरन्वचरन् मनीषिणः । (१२,१.८ ) यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः । (१२,१.८ ) सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥८॥ (१२,१.९ ) यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति । (१२,१.९ ) सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥९॥ (१२,१.१० ) यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे । (१२,१.१० ) इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः । (१२,१.१० ) सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥१०॥ {१} (१२,१.११ ) गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु । (१२,१.११ ) बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् । (१२,१.११ ) अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥११॥ (१२,१.१२ ) यत्ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्जस्तन्वः संबभूवुः । (१२,१.१२ ) तासु नो धेह्यभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः पर्जन्यः पिता स उ नः पिपर्तु ॥१२॥ (१२,१.१३ ) यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः । (१२,१.१३ ) यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात्। (१२,१.१३ ) सा नो भूमिर्वर्धयद्वर्धमाना ॥१३॥ (१२,१.१४ ) यो नो द्वेषत्पृथिवि यः पृतन्याद्योऽभिदासान् मनसा यो वधेन । (१२,१.१४ ) तं नो भूमे रन्धय पूर्वकृत्वरि ॥१४॥ (१२,१.१५ ) त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः । (१२,१.१५ ) तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥१५॥ (१२,१.१६ ) ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥१६॥ (१२,१.१७ ) विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् । (१२,१.१७ ) शिवां स्योनामनु चरेम विश्वहा ॥१७॥ (१२,१.१८ ) महत्सधस्थं महती बभूविथ महान् वेग एजथुर्वेपथुष्टे । (१२,१.१८ ) महांस्त्वेन्द्रो रक्षत्यप्रमादम् । (१२,१.१८ ) सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ॥१८॥ (१२,१.१९ ) अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु । (१२,१.१९ ) अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥१९॥ (१२,१.२० ) अग्निर्दिव आ तपत्यग्नेर्देवस्योर्वन्तरिक्षम् । (१२,१.२० ) अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ॥२०॥ {२} (१२,१.२१ ) अग्निवासाः पृथिव्यसितज्ञूस्त्विषीमन्तं संशितं मा कृणोतु ॥२१॥ (१२,१.२२ ) भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम् । (१२,१.२२ ) भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः । (१२,१.२२ ) सा नो भूमिः प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ॥२२॥ (१२,१.२३ ) यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः । (१२,१.२३ ) यं गन्धर्वा अप्सरसश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥२३॥ (१२,१.२४ ) यस्ते गन्धः पुष्करमाविवेश यं संजभ्रुः सूर्याया विवाहे । (१२,१.२४ ) अमर्त्याः पृथिवि गन्धमग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥२४॥ (१२,१.२५ ) यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः । (१२,१.२५ ) यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु । (१२,१.२५ ) कन्यायां वर्चो यद्भूमे तेनास्मामपि सं सृज मा नो द्विक्षत कश्चन ॥२५॥ (१२,१.२६ ) शिला भूमिरश्मा पांसुः सा भूमिः संधृता धृता । (१२,१.२६ ) तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः ॥२६॥ (१२,१.२७ ) यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा । (१२,१.२७ ) पृथिवीं विश्वधायसं धृतामछावदामसि ॥२७॥ (१२,१.२८ ) उदीराणा उतासीनास्तिष्ठन्तः प्रक्रामन्तः । (१२,१.२८ ) पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ॥२८॥ (१२,१.२९ ) विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् । (१२,१.२९ ) ऊर्जं पुष्टं बिभ्रतीमन्नभागं घृतं त्वाभि नि षीदेम भूमे ॥२९॥ (१२,१.३० ) शुद्धा न आपस्तन्वे क्षरन्तु यो नः सेदुरप्रिये तं नि दध्मः । (१२,१.३० ) पवित्रेण पृथिवि मोत्पुनामि ॥३०॥ {३} (१२,१.३१ ) यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद्याश्च पश्चात्। (१२,१.३१ ) स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ॥३१॥ (१२,१.३२ ) मा नः पश्चान् मा पुरस्तान् नुदिष्ठा मोत्तरादधरादुत । (१२,१.३२ ) स्वस्ति भूमे नो भव मा विदन् परिपन्थिनो वरीयो यावया वधम् ॥३२॥ (१२,१.३३ ) यावत्तेऽभि विपश्यामि भूमे सूर्येण मेदिना । (१२,१.३३ ) तावन् मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥३३॥ (१२,१.३४ ) यच्छयानः पर्यावर्ते दक्षिणं सख्यमभि भूमे पार्श्वमुत्तानास्त्वा प्रतीचीं यत्पृष्टीभिरधिशेमहे । (१२,१.३४ ) मा हिंसीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि ॥३४॥ (१२,१.३५ ) यत्ते भूमे विखनामि क्षिप्रं तदपि रोहतु । (१२,१.३५ ) मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम् ॥३५॥ (१२,१.३६ ) ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्तः । (१२,१.३६ ) ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम् ॥३६॥ (१२,१.३७ ) याप सर्पं विजमाना विमृग्वरी यस्यामासन्न् अग्नयो ये अप्स्वन्तः । (१२,१.३७ ) परा दस्यून् ददती देवपीयून् इन्द्रं वृणाना पृथिवी न वृत्रं शक्राय दध्रे वृषभाय वृष्णे ॥३७॥ (१२,१.३८ ) यस्यां सदोहविर्धाने यूपो यस्यां निमीयते । (१२,१.३८ ) ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विदः युज्यन्ते यस्यामृत्विजः सोममिन्द्राय पातवे ॥३८॥ (१२,१.३९ ) यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः । (१२,१.३९ ) सप्त सत्रेण वेधसो यज्ञेन तपसा सह ॥३९॥ (१२,१.४० ) सा नो भूमिरा दिशतु यद्धनं कामयामहे । (१२,१.४० ) भगो अनुप्रयुङ्क्तामिन्द्र एतु पुरोगवः ॥४०॥ {४} (१२,१.४१ ) यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः । (१२,१.४१ ) युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभिः । (१२,१.४१ ) सा नो भूमिः प्र णुदतां सपत्नान् असपत्नं मा पृथिवी कृणोतु ॥४१॥ (१२,१.४२ ) यस्यामन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः । (१२,१.४२ ) भूम्यै पर्जन्यपत्न्यै नमोऽस्तु वर्षमेदसे ॥४२॥ (१२,१.४३ ) यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते । (१२,१.४३ ) प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥४३॥ (१२,१.४४ ) निधिं बिभ्रती बहुधा गुहा वसु मणिं हिरण्यं पृथिवी ददातु मे । (१२,१.४४ ) वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥४४॥ (१२,१.४५ ) जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् । (१२,१.४५ ) सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥४५॥ (१२,१.४६ ) यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये । (१२,१.४६ ) क्रिमिर्जिन्वत्पृथिवि यद्यदेजति प्रावृषि तन् नः सर्पन् मोप सृपद्यच्छिवं तेन नो मृड ॥४६॥ (१२,१.४७ ) ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे । (१२,१.४७ ) यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड ॥४७॥ (१२,१.४८ ) मल्वं बिभ्रती गुरुभृद्भद्रपापस्य निधनं तितिक्षुः । (१२,१.४८ ) वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥४८॥ (१२,१.४९ ) ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति । (१२,१.४९ ) उलं वृकं पृथिवि दुछुनामित ऋक्षीकां रक्षो अप बाधयास्मत्॥४९॥ (१२,१.५० ) ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः । (१२,१.५० ) पिशाचान्त्सर्वा रक्षांसि तान् अस्मद्भूमे यावय ॥५०॥ {५} (१२,१.५१ ) यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि । (१२,१.५१ ) यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान् । (१२,१.५१ ) वातस्य प्रवामुपवामनु वात्यर्चिः ॥५१॥ (१२,१.५२ ) यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि । (१२,१.५२ ) वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ॥५२॥ (१२,१.५३ ) द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः । (१२,१.५३ ) अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः ॥५३॥ (१२,१.५४ ) अहमस्मि सहमान उत्तरो नाम भूम्याम् । (१२,१.५४ ) अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः ॥५४॥ (१२,१.५५ ) अदो यद्देवि प्रथमाना पुरस्ताद्देवैरुक्ता व्यसर्पो महित्वम् । (१२,१.५५ ) आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ॥५५॥ (१२,१.५६ ) ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् । (१२,१.५६ ) ये संग्रामाः समितयस्तेषु चारु वदेम ते ॥५६॥ (१२,१.५७ ) अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत । (१२,१.५७ ) मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥५७॥ (१२,१.५८ ) यद्वदामि मधुमत्तद्वदामि यदीक्षे तद्वनन्ति मा । (१२,१.५८ ) त्विषीमान् अस्मि जूतिमान् अवान्यान् हन्मि दोधतः ॥५८॥ (१२,१.५९ ) शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती । (१२,१.५९ ) भूमिरधि ब्रवीतु मे पृथिवी पयसा सह ॥५९॥ (१२,१.६० ) यामन्वैछद्धविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम् । (१२,१.६० ) भुजिष्यं पात्रं निहितं गुहा यदाविर्भोगे अभवन् मातृमद्भ्यः ॥६०॥ (१२,१.६१ ) त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना । (१२,१.६१ ) यत्त ऊनं तत्त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥६१॥ (१२,१.६२ ) उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः । (१२,१.६२ ) दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥६२॥ (१२,१.६३ ) भूमे मातर्नि धेहि मा भद्रया सुप्रतिष्ठितम् । (१२,१.६३ ) संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ॥६३॥ {६} (१२,२.१ ) नडमा रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि । (१२,२.१ ) यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस्तेन त्वं साकमधराङ्परेहि ॥१॥ (१२,२.२ ) अघशंसदुःशंसाभ्यां करेणानुकरेण च । (१२,२.२ ) यक्ष्मं च सर्वं तेनेतो मृत्युं च निरजामसि ॥२॥ (१२,२.३ ) निरितो मृत्युं निरृतिं निररातिमजामसि । (१२,२.३ ) यो नो द्वेष्टि तमद्ध्यग्ने अक्रव्याद्यमु द्विष्मस्तमु ते प्र सुवामसि ॥३॥ (१२,२.४ ) यद्यग्निः क्रव्याद्यदि वा व्याघ्र इमं गोष्ठं प्रविवेशान्योकाः । (१२,२.४ ) तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गछत्वप्सुषदोऽप्यग्नीन् ॥४॥ (१२,२.५ ) यत्त्वा क्रुद्धाः प्रचक्रुर्मन्युना पुरुषे मृते । (१२,२.५ ) सुकल्पमग्ने तत्त्वया पुनस्त्वोद्दीपयामसि ॥५॥ (१२,२.६ ) पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रह्मा वसुनीतिरग्ने । (१२,२.६ ) पुनस्त्वा ब्रह्मणस्पतिराधाद्दीर्घायुत्वाय शतशारदाय ॥६॥ (१२,२.७ ) यो अग्निः क्रव्यात्प्रविवेश नो गृहमिमं पश्यन्न् इतरं जातवेदसम् । (१२,२.७ ) तं हरामि पितृयज्ञाय दूरं स घर्ममिन्धां परमे सधस्थे ॥७॥ (१२,२.८ ) क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गछतु रिप्रवाहः । (१२,२.८ ) इहायमितरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥८॥ (१२,२.९ ) क्रव्यादमग्निमिषितो हरामि जनान् दृंहन्तं वज्रेण मृत्युम् । (१२,२.९ ) नि तं शास्मि गार्हपत्येन विद्वान् पितॄणां लोकेऽपि भागो अस्तु ॥९॥ (१२,२.१० ) क्रव्यादमग्निं शशमानमुक्थ्यं प्र हिणोमि पथिभिः पितृयाणैः । (१२,२.१० ) मा देवयानैः पुनरा गा अत्रैवैधि पितृषु जागृहि त्वम् ॥१०॥ {७} (१२,२.११ ) समिन्धते संकसुकं स्वस्तये शुद्धा भवन्तः शुचयः पावकाः । (१२,२.११ ) जहाति रिप्रमत्येन एति समिद्धो अग्निः सुपुना पुनाति ॥११॥ (१२,२.१२ ) देवो अग्निः संकसुको दिवस्पृष्ठान्यारुहत्। (१२,२.१२ ) मुच्यमानो निरेणसोऽमोगस्मामशस्त्याः ॥१२॥ (१२,२.१३ ) अस्मिन् वयं संकसुके अग्नौ रिप्राणि मृज्महे । (१२,२.१३ ) अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥१३॥ (१२,२.१४ ) संकसुको विकसुको निरृथो यश्च निस्वरः । (१२,२.१४ ) ते ते यक्ष्मं सवेदसो दूराद्दूरमनीनशन् ॥१४॥ (१२,२.१५ ) यो नो अश्वेषु वीरेषु यो नो गोष्वजाविषु । (१२,२.१५ ) क्रव्यादं निर्णुदामसि यो अग्निर्जनयोपनः ॥१५॥ (१२,२.१६ ) अन्येभ्यस्त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस्त्वा । (१२,२.१६ ) निः क्रव्यादं नुदामसि यो अग्निर्जीवितयोपनः ॥१६॥ (१२,२.१७ ) यस्मिन् देवा अमृजत यस्मिन् मनुष्या उत । (१२,२.१७ ) तस्मिन् घृतस्तावो मृष्ट्वा त्वमग्ने दिवं रुह ॥१७॥ (१२,२.१८ ) समिद्धो अग्न आहुत स नो माभ्यपक्रमीः । (१२,२.१८ ) अत्रैव दीदिहि द्यवि ज्योक्च सूर्यं दृशे ॥१८॥ (१२,२.१९ ) सीसे मृड्ढ्वं नडे मृड्ढ्वमग्नौ संकसुके च यत्। (१२,२.१९ ) अथो अव्यां रामायां शीर्षक्तिमुपबर्हणे ॥१९॥ (१२,२.२० ) सीसे मलं सादयित्वा शीर्षक्तिमुपबर्हणे । (१२,२.२० ) अव्यामसिक्न्यां मृष्ट्वा शुद्धा भवत यज्ञियाः ॥२०॥ {८} (१२,२.२१ ) परं मृत्यो अनु परेहि पन्थां यस्त एष इतरो देवयानात्। (१२,२.२१ ) चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु ॥२१॥ (१२,२.२२ ) इमे जीवा वि मृतैराववृत्रन्न् अभूद्भद्रा देवहुतिर्नो अद्य । (१२,२.२२ ) प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथमा वदेम ॥२२॥ (१२,२.२३ ) इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् । (१२,२.२३ ) शतं जीवन्तः शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन ॥२३॥ (१२,२.२४ ) आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति स्थ । (१२,२.२४ ) तान् वस्त्वष्टा सुजनिमा सजोषाः सर्वमायुर्नयतु जीवनाय ॥२४॥ (१२,२.२५ ) यथाहान्यनुपूर्वं भवन्ति यथ र्तव ऋतुभिर्यन्ति साकम् । (१२,२.२५ ) यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥२५॥ (१२,२.२६ ) अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखायः । (१२,२.२६ ) अत्रा जहीत ये असन् दुरेवा अनमीवान् उत्तरेमाभि वाजान् ॥२६॥ (१२,२.२७ ) उत्तिष्ठता प्र तरता सखायोऽश्मन्वती नदी स्यन्दत इयम् । (१२,२.२७ ) अत्रा जहीत ये असन्न् अशिवाः शिवान्त्स्योनान् उत्तरेमाभि वाजान् ॥२७॥ (१२,२.२८ ) वैश्वदेवीं वर्चसा आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः । (१२,२.२८ ) अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम ॥२८॥ (१२,२.२९ ) उदीचीनैः पथिभिर्वायुमद्भिरतिक्रामन्तोऽवरान् परेभिः । (१२,२.२९ ) त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्यौहन् पदयोपनेन ॥२९॥ (१२,२.३० ) मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः । (१२,२.३० ) आसीना मृत्युं नुदता सधस्थेऽथ जीवासो विदथमा वदेम ॥३०॥ {९} (१२,२.३१ ) इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् । (१२,२.३१ ) अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥३१॥ (१२,२.३२ ) व्याकरोमि हविषाहमेतौ तौ ब्रह्मणा व्यहं कल्पयामि । (१२,२.३२ ) स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा समिमान्त्सृजामि ॥३२॥ (१२,२.३३ ) यो नो अग्निः पितरो हृत्स्वन्तराविवेशामृतो मर्त्येषु । (१२,२.३३ ) मय्यहं तं परि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम् ॥३३॥ (१२,२.३४ ) अपावृत्य गार्हपत्यात्क्रव्यादा प्रेत दक्षिणा । (१२,२.३४ ) प्रियं पितृभ्य आत्मने ब्रह्मभ्यः कृणुता प्रियम् ॥३४॥ (१२,२.३५ ) द्विभागधनमादाय प्र क्षिणात्यवर्त्या । (१२,२.३५ ) अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्यादनिराहितः ॥३५॥ (१२,२.३६ ) यत्कृषते यद्वनुते यच्च वस्नेन विन्दते । (१२,२.३६ ) सर्वं मर्त्यस्य तन् नास्ति क्रव्याच्चेदनिराहितः ॥३६॥ (१२,२.३७ ) अयज्ञियो हतवर्चा भवति नैनेन हविरत्तवे । (१२,२.३७ ) छिनत्ति कृष्या गोर्धनाद्यं क्रव्यादनुवर्तते ॥३७॥ (१२,२.३८ ) मुहुर्गृध्यैः प्र वदत्यार्तिं मर्त्यो नीत्य । (१२,२.३८ ) क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति ॥३८॥ (१२,२.३९ ) ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन् म्रियते पतिः । (१२,२.३९ ) ब्रह्मैव विद्वान् एष्यो यः क्रव्यादं निरादधत्॥३९॥ (१२,२.४० ) यद्रिप्रं शमलं चकृम यच्च दुष्कृतम् । (१२,२.४० ) आपो मा तस्माच्छुम्भन्त्वग्नेः संकसुकाच्च यत्॥४०॥ {१०} (१२,२.४१ ) ता अधरादुदीचीराववृत्रन् प्रजानैतीः पथिभिर्देवयानैः । (१२,२.४१ ) पर्वतस्य वृषभस्याधि पृष्ठे नवाश्चरन्ति सरितः पुराणीः ॥४१॥ (१२,२.४२ ) अग्ने अक्रव्यान् निः क्रव्यादं नुदा देवयजनं वह ॥४२॥ (१२,२.४३ ) इमं क्रव्यादा विवेशायं क्रव्यादमन्वगात्। (१२,२.४३ ) व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम् ॥४३॥ (१२,२.४४ ) अन्तर्धिर्देवानां परिधिर्मनुष्याणामग्निर्गार्हपत्य उभयान् अन्तरा श्रितः ॥४४॥ (१२,२.४५ ) जीवानामायुः प्र तिर त्वमग्ने पितॄणां लोकमपि गछन्तु ये मृताः । (१२,२.४५ ) सुगार्हपत्यो वितपन्न् अरातिमुषामुषां श्रेयसीं धेह्यस्मै ॥४५॥ (१२,२.४६ ) सर्वान् अग्ने सहमानः सपत्नान् ऐषामूर्जं रयिमस्मासु धेहि ॥४६॥ (१२,२.४७ ) इममिन्द्रं वह्निं पप्रिमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्। (१२,२.४७ ) तेनाप हत शरुमापतन्तं तेन रुद्रस्य परि पातास्ताम् ॥४७॥ (१२,२.४८ ) अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्। (१२,२.४८ ) आ रोहत सवितुर्नावमेतां षड्भिरुर्वीभिरमतिं तरेम ॥४८॥ (१२,२.४९ ) अहोरात्रे अन्वेषि बिभ्रत्क्षेम्यस्तिष्ठन् प्रतरणः सुवीरः । (१२,२.४९ ) अनातुरान्त्सुमनसस्तल्प बिभ्रज्ज्योगेव नः पुरुषगन्धिरेधि ॥४९॥ (१२,२.५० ) ते देवेभ्य आ वृश्चन्ते पापं जीवन्ति सर्वदा । (१२,२.५० ) क्रव्याद्यान् अग्निरन्तिकादश्व इवानुवपते नडम् ॥५०॥ {११} (१२,२.५१ ) येऽश्रद्धा धनकाम्या क्रव्यादा समासते । (१२,२.५१ ) ते वा अन्येषां कुम्भीं पर्यादधति सर्वदा ॥५१॥ (१२,२.५२ ) प्रेव पिपतिषति मनसा मुहुरा वर्तते पुनः । (१२,२.५२ ) क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति ॥५२॥ (१२,२.५३ ) अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः । (१२,२.५३ ) माषाः पिष्टा भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व ॥५३॥ (१२,२.५४ ) इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम् । (१२,२.५४ ) तमिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ ॥५४॥ (१२,२.५५ ) प्रत्यञ्चमर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्याविवेश । (१२,२.५५ ) परामीषामसून् दिदेश दीर्घेणायुषा समिमान्त्सृजामि ॥५५॥ {१२} (१२,३.१ ) पुमान् पुंसोऽधि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते । (१२,३.१ ) यावन्तावग्रे प्रथमं समेयथुस्तद्वां वयो यमराज्ये समानम् ॥१॥ (१२,३.२ ) तावद्वां चक्षुस्तति वीर्याणि तावत्तेजस्ततिधा वाजिनानि । (१२,३.२ ) अग्निः शरीरं सचते यदैधोऽधा पक्वान् मिथुना सं भवाथः ॥२॥ (१२,३.३ ) समस्मिंल्लोके समु देवयाने सं स्मा समेतं यमराज्येषु । (१२,३.३ ) पूतौ पवित्रैरुप तद्ध्वयेथां यद्यद्रेतो अधि वां संबभूव ॥३॥ (१२,३.४ ) आपस्पुत्रासो अभि सं विशध्वमिमं जीवं जीवधन्याः समेत्य । (१२,३.४ ) तासां भजध्वममृतं यमाहुरोदनं पचति वां जनित्री ॥४॥ (१२,३.५ ) यं वां पिता पचति यं च माता रिप्रान् निर्मुक्त्यै शमलाच्च वाचः । (१२,३.५ ) स ओदनः शतधारः स्वर्ग उभे व्याप नभसी महित्वा ॥५॥ (१२,३.६ ) उभे नभसी उभयांश्च लोकान् ये यज्वनामभिजिताः स्वर्गाः । (१२,३.६ ) तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर्जरसि सं श्रयेथाम् ॥६॥ (१२,३.७ ) प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधानाः सचन्ते । (१२,३.७ ) यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दंपती सं श्रयेथाम् ॥७॥ (१२,३.८ ) दक्षिणां दिशमभि नक्षमाणौ पर्यावर्तेथामभि पात्रमेतत्। (१२,३.८ ) तस्मिन् वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यछात्॥८॥ (१२,३.९ ) प्रतीची दिशामियमिद्वरं यस्यां सोमो अधिपा मृडिता च । (१२,३.९ ) तस्यां श्रयेथां सुकृतः सचेथामधा पक्वान् मिथुना सं भवाथः ॥९॥ (१२,३.१० ) उत्तरं राष्ट्रं प्रजयोत्तरावद्दिशामुदीची कृणवन् नो अग्रम् । (१२,३.१० ) पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर्विश्वाङ्गैः सह सं भवेम ॥१०॥ {१३} (१२,३.११ ) ध्रुवेयं विराण्नमो अस्त्वस्यै शिवा पुत्रेभ्य उत मह्यमस्तु । (१२,३.११ ) सा नो देव्यदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ॥११॥ (१२,३.१२ ) पितेव पुत्रान् अभि सं स्वजस्व नः शिवा नो वाता इह वान्तु भूमौ । (१२,३.१२ ) यमोदनं पचतो देवते इह तं नस्तप उत सत्यं च वेत्तु ॥१२॥ (१२,३.१३ ) यद्यद्कृष्णः शकुन एह गत्वा त्सरन् विषक्तं बिल आससाद । (१२,३.१३ ) यद्वा दास्यार्द्रहस्ता समङ्क्त उलूखलं मुसलं शुम्भतापः ॥१३॥ (१२,३.१४ ) अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैरप हन्तु रक्षः । (१२,३.१४ ) आ रोह चर्म महि शर्म यछ मा दंपती पौत्रमघं नि गाताम् ॥१४॥ (१२,३.१५ ) वनस्पतिः सह देवैर्न आगन् रक्षः पिशाचामपबाधमानः । (१२,३.१५ ) स उच्छ्रयातै प्र वदाति वाचं तेन लोकामभि सर्वान् जयेम ॥१५॥ (१२,३.१६ ) सप्त मेधान् पशवः पर्यगृह्णन् य एषां ज्योतिष्मामुत यश्चकर्श । (१२,३.१६ ) त्रयस्त्रिंशद्देवतास्तान्त्सचन्ते स नः स्वर्गमभि नेष लोकम् ॥१६॥ (१२,३.१७ ) स्वर्गं लोकमभि नो नयासि सं जायया सह पुत्रैः स्याम । (१२,३.१७ ) गृह्णामि हस्तमनु मैत्वत्र मा नस्तारीन् निरृतिर्मो अरातिः ॥१७॥ (१२,३.१८ ) ग्राहिं पाप्मानमति तामयाम तमो व्यस्य प्र वदासि वल्गु । (१२,३.१८ ) वानस्पत्य उद्यतो मा जिहिंसीर्मा तण्डुलं वि शरीर्देवयन्तम् ॥१८॥ (१२,३.१९ ) विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् । (१२,३.१९ ) वर्षवृद्धमुप यछ शूर्पं तुषं पलावान् अप तद्विनक्तु ॥१९॥ (१२,३.२० ) त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम् । (१२,३.२० ) अंशून् गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ॥२०॥ {१४} (१२,३.२१ ) पृथग्रूपाणि बहुधा पशूनामेकरूपो भवसि सं समृद्ध्या । (१२,३.२१ ) एतां त्वचं लोहिनीं तां नुदस्व ग्रावा शुम्भाति मलग इव वस्त्रा ॥२१॥ (१२,३.२२ ) पृथिवीं त्वा पृथिव्यामा वेशयामि तनूः समानी विकृता त एषा । (१२,३.२२ ) यद्यद्द्युत्तं लिखितमर्पणेन तेन मा सुस्रोर्ब्रह्मणापि तद्वपामि ॥२२॥ (१२,३.२३ ) जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या । (१२,३.२३ ) उखा कुम्भी वेद्यां मा व्यथिष्ठा यज्ञायुधैराज्येनातिषक्ता ॥२३॥ (१२,३.२४ ) अग्निः पचन् रक्षतु त्वा पुरस्तादिन्द्रो रक्षतु दक्षिणतो मरुत्वान् । (१२,३.२४ ) वरुणस्त्वा दृंहाद्धरुणे प्रतीच्या उत्तरात्त्वा सोमः सं ददातै ॥२४॥ (१२,३.२५ ) पूताः पवित्रैः पवन्ते अभ्राद्दिवं च यन्ति पृथिवीं च लोकान् । (१२,३.२५ ) ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्यग्निरिन्धाम् ॥२५॥ (१२,३.२६ ) आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्यन्तरिक्षम् । (१२,३.२६ ) शुद्धाः सतीस्ता उ शुम्भन्त एव ता नः स्वर्गमभि लोकं नयन्तु ॥२६॥ (१२,३.२७ ) उतेव प्रभ्वीरुत संमितास उत शुक्राः शुचयश्चामृतासः । (१२,३.२७ ) ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः ॥२७॥ (१२,३.२८ ) संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः । (१२,३.२८ ) असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्यापुः शुचयः शुचित्वम् ॥२८॥ (१२,३.२९ ) उद्योधन्त्यभि वल्गन्ति तप्ताः फेनमस्यन्ति बहुलांश्च बिन्दून् । (१२,३.२९ ) योषेव दृष्ट्वा पतिमृत्वियायैतैस्तण्डुलैर्भवता समापः ॥२९॥ (१२,३.३० ) उत्थापय सीदतो बुध्न एनान् अद्भिरात्मानमभि सं स्पृशन्ताम् । (१२,३.३० ) अमासि पात्रैरुदकं यदेतन् मितास्तण्डुलाः प्रदिशो यदीमाः ॥३०॥ {१५} (१२,३.३१ ) प्र यछ पर्शुं त्वरया हरौसमहिंसन्त ओषधीर्दान्तु पर्वन् । (१२,३.३१ ) वासां सोमः परि राज्यं बभूवामन्युता नो वीरुधो भवन्तु ॥३१॥ (१२,३.३२ ) नवं बर्हिरोदनाय स्तृणीत प्रियं हृदश्चक्षुषो वल्ग्वस्तु । (१२,३.३२ ) तस्मिन् देवाः सह दैवीर्विशन्त्विमं प्राश्नन्त्वृतुभिर्निषद्य ॥३२॥ (१२,३.३३ ) वनस्पते स्तीर्णमा सीद बर्हिरग्निष्टोभैः संमितो देवताभिः । (१२,३.३३ ) त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम् ॥३३॥ (१२,३.३४ ) षष्ट्यां शरत्सु निधिपा अभीछात्स्वः पक्वेनाभ्यश्नवातै । (१२,३.३४ ) उपैनं जीवान् पितरश्च पुत्रा एतं स्वर्गं गमयान्तमग्नेः ॥३४॥ (१२,३.३५ ) धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश्च्यावयन्तु । (१२,३.३५ ) तं त्वा दंपती जीवन्तौ जीवपुत्रावुद्वासयातः पर्यग्निधानात्॥३५॥ (१२,३.३६ ) सर्वान्त्समागा अभिजित्य लोकान् यावन्तः कामाः समतीतृपस्तान् । (१२,३.३६ ) वि गाहेथामायवनं च दर्विरेकस्मिन् पात्रे अध्युद्धरैनम् ॥३६॥ (१२,३.३७ ) उप स्तृणीहि प्रथय पुरस्ताद्घृतेन पात्रमभि घारयैतत्। (१२,३.३७ ) वाश्रेवोस्रा तरुणं स्तनस्युमिमं देवासो अभिहिङ्कृणोत ॥३७॥ (१२,३.३८ ) उपास्तरीरकरो लोकमेतमुरुः प्रथतामसमः स्वर्गः । (१२,३.३८ ) तस्मिं छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यछान् ॥३८॥ (१२,३.३९ ) यद्यज्जाया पचति त्वत्परःपरः पतिर्वा जाये त्वत्तिरः । (१२,३.३९ ) सं तत्सृजेथां सह वां तदस्तु संपादयन्तौ सह लोकमेकम् ॥३९॥ (१२,३.४० ) यावन्तो अस्याः पृथिवीं सचन्ते अस्मत्पुत्राः परि ये संबभूवुः । (१२,३.४० ) सर्वांस्तामुप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान् ॥४०॥ {१६} (१२,३.४१ ) वसोर्या धारा मधुना प्रपीना घृतेन मिश्रा अमृतस्य नाभयः । (१२,३.४१ ) सर्वास्ता अव रुन्धे स्वर्गः षष्ट्यां शरत्सु निधिपा अभीछात्॥४१॥ (१२,३.४२ ) निधिं निधिपा अभ्येनमिछादनीश्वरा अभितः सन्तु येऽन्ये । (१२,३.४२ ) अस्माभिर्दत्तो निहितः स्वर्गस्त्रिभिः काण्डैस्त्रीन्त्स्वर्गान् अरुक्षत्॥४२॥ (१२,३.४३ ) अग्नी रक्षस्तपतु यद्विदेवं क्रव्याद्पिशाच इह मा प्र पास्त । (१२,३.४३ ) नुदाम एनमप रुध्मो अस्मदादित्या एनमङ्गिरसः सचन्ताम् ॥४३॥ (१२,३.४४ ) आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयामि । (१२,३.४४ ) शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृतावपीतम् ॥४४॥ (१२,३.४५ ) इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात्परमेष्ठी समाप । (१२,३.४५ ) आ सिञ्च सर्पिर्घृतवत्समङ्ग्ध्येष भागो अङ्गिरसो नो अत्र ॥४५॥ (१२,३.४६ ) सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम् । (१२,३.४६ ) मा नो द्यूतेऽव गान् मा समित्यां मा स्मान्यस्मा उत्सृजता पुरा मत्॥४६॥ (१२,३.४७ ) अहं पचाम्यहं ददामि ममेदु कर्मन् करुणेऽधि जाया । (१२,३.४७ ) कौमारो लोको अजनिष्ट पुत्रोऽन्वारभेथां वय उत्तरावत्॥४७॥ (१२,३.४८ ) न किल्बिषमत्र नाधारो अस्ति न यन् मित्रैः समममान एति । (१२,३.४८ ) अनूनं पात्रं निहितं न एतत्पक्तारं पक्वः पुनरा विशाति ॥४८॥ (१२,३.४९ ) प्रियं प्रियाणां कृणवाम तमस्ते यन्तु यतमे द्विषन्ति । (१२,३.४९ ) धेनुरनड्वान् वयोवय आयदेव पौरुषेयमप मृत्युं नुदन्तु ॥४९॥ (१२,३.५० ) समग्नयः विदुरन्यो अन्यं य ओषधीः सचते यश्च सिन्धून् । (१२,३.५० ) यावन्तो देवा दिव्यातपन्ति हिरण्यं ज्योतिः पचतो बभूव ॥५०॥ {१७} (१२,३.५१ ) एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये । (१२,३.५१ ) क्षत्रेणात्मानं परि धापयाथोऽमोतं वासो मुखमोदनस्य ॥५१॥ (१२,३.५२ ) यदक्षेषु वदा यत्समित्यां यद्वा वदा अनृतं वित्तकाम्या । (१२,३.५२ ) समानं तन्तुमभि सम्वसानौ तस्मिन्त्सर्वं शमलं सादयाथः ॥५२॥ (१२,३.५३ ) वर्षं वनुष्वापि गछ देवांस्त्वचो धूमं पर्युत्पातयासि । (१२,३.५३ ) विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् ॥५३॥ (१२,३.५४ ) तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्न् अन्यवर्णाम् । (१२,३.५४ ) अपाजैत्कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ॥५४॥ (१२,३.५५ ) प्राच्यै त्वा दिशेऽग्नयेऽधिपतयेऽसिताय रक्षित्र आदित्यायेषुमते । (१२,३.५५ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । (१२,३.५५ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५५॥ (१२,३.५६ ) दक्षिणायै त्वा दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे यमायेषुमते । (१२,३.५६ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । (१२,३.५६ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५६॥ (१२,३.५७ ) प्रतीच्यै त्वा दिशे वरुणायाधिपतये पृदाकवे रक्षित्रेऽन्नायेषुमते । (१२,३.५७ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । (१२,३.५७ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५७॥ (१२,३.५८ ) उदीच्यै त्वा दिशे सोमायाधिपतये स्वजाय रक्षित्रेऽशन्या इषुमत्यै । (१२,३.५८ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । (१२,३.५८ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५८॥ (१२,३.५९ ) ध्रुवायै त्वा दिशे विष्णवेऽधिपतये कल्माषग्रीवाय रक्षित्र ओषधीभ्य इषुमतीभ्यः । (१२,३.५९ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । (१२,३.५९ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५९॥ (१२,३.६० ) ऊर्ध्वायै त्वा दिशे बृहस्पतयेऽधिपतये श्वित्राय रक्षित्रे वर्षायेषुमते । (१२,३.६० ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । (१२,३.६० ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥६०॥ {१८} (१२,४.१ ) ददामीत्येव ब्रूयादनु चैनामभुत्सत । (१२,४.१ ) वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत्॥१॥ (१२,४.२ ) प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति । (१२,४.२ ) य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥२॥ (१२,४.३ ) कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति । (१२,४.३ ) बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥३॥ (१२,४.४ ) विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् । (१२,४.४ ) तथा वशायाः संविद्यं दुरदभ्ना ह्युच्यसे ॥४॥ (१२,४.५ ) पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति । (१२,४.५ ) अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति ॥५॥ (१२,४.६ ) यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते । (१२,४.६ ) लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥६॥ (१२,४.७ ) यदस्याः कस्मै चिद्भोगाय बालान् कश्चित्प्रकृन्तति । (१२,४.७ ) ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥७॥ (१२,४.८ ) यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्। (१२,४.८ ) ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात्॥८॥ (१२,४.९ ) यदस्याः पल्पूलनं शकृद्दासी समस्यति । (१२,४.९ ) ततोऽपरूपं जायते तस्मादव्येष्यदेनसः ॥९॥ (१२,४.१० ) जायमानाभि जायते देवान्त्सब्राह्मणान् वशा । (१२,४.१० ) तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥१०॥ {१९} (१२,४.११ ) य एनां वनिमायन्ति तेषां देवकृता वशा । (१२,४.११ ) ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते ॥११॥ (१२,४.१२ ) य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति । (१२,४.१२ ) आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥१२॥ (१२,४.१३ ) यो अस्य स्याद्वशाभोगो अन्यामिछेत तर्हि सः । (१२,४.१३ ) हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥१३॥ (१२,४.१४ ) यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा । (१२,४.१४ ) तामेतदछायन्ति यस्मिन् कस्मिंश्च जायते ॥१४॥ (१२,४.१५ ) स्वमेतदछायन्ति यद्वशां ब्राह्मणा अभि । (१२,४.१५ ) यथैनान् अन्यस्मिन् जिनीयादेवास्या निरोधनम् ॥१५॥ (१२,४.१६ ) चरेदेवा त्रैहायणादविज्ञातगदा सती । (१२,४.१६ ) वशां च विद्यान् नारद ब्राह्मणास्तर्ह्येष्याः ॥१६॥ (१२,४.१७ ) य एनामवशामाह देवानां निहितं निधिम् । (१२,४.१७ ) उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥१७॥ (१२,४.१८ ) यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत । (१२,४.१८ ) उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम् ॥१८॥ (१२,४.१९ ) दुरदभ्नैनमा शये याचितां च न दित्सति । (१२,४.१९ ) नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ॥१९॥ (१२,४.२० ) देवा वशामयाचन् मुखं कृत्वा ब्राह्मणम् । (१२,४.२० ) तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥२०॥ {२०} (१२,४.२१ ) हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम् । (१२,४.२१ ) देवानां निहितं भागं मर्त्यश्चेन् निप्रियायते ॥२१॥ (१२,४.२२ ) यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् । (१२,४.२२ ) अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा ॥२२॥ (१२,४.२३ ) य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम् । (१२,४.२३ ) दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥२३॥ (१२,४.२४ ) देवा वशामयाचन् यस्मिन्न् अग्रे अजायत । (१२,४.२४ ) तामेतां विद्यान् नारदः सह देवैरुदाजत ॥२४॥ (१२,४.२५ ) अनपत्यमल्पपशुं वशा कृणोति पूरुषम् । (१२,४.२५ ) ब्राह्मणैश्च याचितामथैनां निप्रियायते ॥२५॥ (१२,४.२६ ) अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च । (१२,४.२६ ) तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत्॥२६॥ (१२,४.२७ ) यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम् । (१२,४.२७ ) चरेदस्य तावद्गोषु नास्य श्रुत्वा गृहे वसेत्॥२७॥ (१२,४.२८ ) यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्। (१२,४.२८ ) आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥२८॥ (१२,४.२९ ) वशा चरन्ती बहुधा देवानां निहितो निधिः । (१२,४.२९ ) आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥२९॥ (१२,४.३० ) आविरात्मानं कृणुते यदा स्थाम जिघांसति । (१२,४.३० ) अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मनः ॥३०॥ {२१} (१२,४.३१ ) मनसा सं कल्पयति तद्देवामपि गछति । (१२,४.३१ ) ततो ह ब्रह्माणो वशामुपप्रयन्ति याचितुम् ॥३१॥ (१२,४.३२ ) स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः । (१२,४.३२ ) दानेन राजन्यो वशाया मातुर्हेडं न गछति ॥३२॥ (१२,४.३३ ) वशा माता राजन्यस्य तथा संभूतमग्रशः । (१२,४.३३ ) तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते ॥३३॥ (१२,४.३४ ) यथाज्यं प्रगृहीतमालुम्पेत्स्रुचो अग्नये । (१२,४.३४ ) एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत्॥३४॥ (१२,४.३५ ) पुरोडाशवत्सा सुदुघा लोकेऽस्मा उप तिष्ठति । (१२,४.३५ ) सास्मै सर्वान् कामान् वशा प्रददुषे दुहे ॥३५॥ (१२,४.३६ ) सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे । (१२,४.३६ ) अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् ॥३६॥ (१२,४.३७ ) प्रवीयमाना चरति क्रुद्धा गोपतये वशा । (१२,४.३७ ) वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥३७॥ (१२,४.३८ ) यो वेहतं मन्यमानोऽमा च पचते वशाम् । (१२,४.३८ ) अप्यस्य पुत्रान् पौत्रांश्च याचयते बृहस्पतिः ॥३८॥ (१२,४.३९ ) महदेषाव तपति चरन्ती गोषु गौरपि । (१२,४.३९ ) अथो ह गोपतये वशाददुषे विषं दुहे ॥३९॥ (१२,४.४० ) प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते । (१२,४.४० ) अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात्॥४०॥ {२२} (१२,४.४१ ) या वशा उदकल्पयन् देवा यज्ञादुदेत्य । (१२,४.४१ ) तासां विलिप्त्यं भीमामुदाकुरुत नारदः ॥४१॥ (१२,४.४२ ) तां देवा अमीमांसन्त वशेया३ अवशेति । (१२,४.४२ ) तामब्रवीन् नारद एषा वशानां वशतमेति ॥४२॥ (१२,४.४३ ) कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः । (१२,४.४३ ) तास्त्वा पृछामि विद्वांसं कस्या नाश्नीयादब्राह्मणः ॥४३॥ (१२,४.४४ ) विलिप्त्या बृहस्पते या च सूतवशा वशा । (१२,४.४४ ) तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४४॥ (१२,४.४५ ) नमस्ते अस्तु नारदानुष्ठु विदुषे वशा । (१२,४.४५ ) कतमासां भीमतमा यामदत्त्वा पराभवेत्॥४५॥ (१२,४.४६ ) विलिप्ती या बृहस्पतेऽथो सूतवशा वशा । (१२,४.४६ ) तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४६॥ (१२,४.४७ ) त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा । (१२,४.४७ ) ताः प्र यछेद्ब्रह्मभ्यः सोऽनाव्रस्कः प्रजापतौ ॥४७॥ (१२,४.४८ ) एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः । (१२,४.४८ ) वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥४८॥ (१२,४.४९ ) देवा वशां पर्यवदन् न नोऽदादिति हीडिताः । (१२,४.४९ ) एताभिरृग्भिर्भेदं तस्माद्वै स पराभवत्॥४९॥ (१२,४.५० ) उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः । (१२,४.५० ) तस्मात्तं देवा आगसोऽवृश्चन्न् अहमुत्तरे ॥५०॥ (१२,४.५१ ) ये वशाया अदानाय वदन्ति परिरापिणः । (१२,४.५१ ) इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥५१॥ (१२,४.५२ ) ये गोपतिं पराणीयाथाहुर्मा ददा इति । (१२,४.५२ ) रुद्रस्यास्तां ते हेतीं परि यन्त्यचित्त्या ॥५२॥ (१२,४.५३ ) यदि हुतं यद्यहुताममा च पचते वशाम् । (१२,४.५३ ) देवान्त्सब्राह्मणान् ऋत्वा जिह्मो लोकान् निरृछति ॥५३॥ {२३} (१२,५.५३ ) श्रमेण तपसा सृष्टा ब्रह्मणा वित्ता र्ते श्रिता ॥१॥ (१२,५.२ ) सत्येनावृता श्रिया प्रावृता यशसा परीवृता ॥२॥ (१२,५.३ ) स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम् ॥३॥ (१२,५.४ ) ब्रह्म पदवायं ब्राह्मणोऽधिपतिः ॥४॥ (१२,५.५ ) तामाददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य ॥५॥ (१२,५.६ ) अप क्रामति सूनृता वीर्यं पुन्या लक्ष्मीः ॥६॥ {२४} (१२,५.७ ) ओजश्च तेजश्च सहश्च बलं च वाक्चेन्द्रियं च श्रीश्च धर्मश्च ॥७॥ (१२,५.८ ) ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च ॥८॥ (१२,५.९ ) आयुश्च रूपं च नाम च कीर्तिश्च प्राणश्चापानश्च चक्षुश्च श्रोत्रं च ॥९॥ (१२,५.१० ) पयश्च रसश्चान्नं चान्नाद्यं च र्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च ॥१०॥ (१२,५.११ ) तानि सर्वाण्यप क्रामन्ति ब्रह्मगवीमाददानस्य जिनतो ब्राह्मणं क्षत्रियस्य ॥११॥ {२५} (१२,५.१२ ) सैषा भीमा ब्रह्मगव्यघविषा साक्षात्कृत्या कूल्बजमावृता ॥१२॥ (१२,५.१३ ) सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः ॥१३॥ (१२,५.१४ ) सर्वाण्यस्यां क्रूराणि सर्वे पुरुषवधाः ॥१४॥ (१२,५.१५ ) सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्यादीयमाना मृत्योः पद्वीष आ द्यति ॥१५॥ (१२,५.१६ ) मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर्हि सा ॥१६॥ (१२,५.१७ ) तस्माद्वै ब्राह्मणानां गौर्दुराधर्षा विजानता ॥१७॥ (१२,५.१८ ) वज्रो धावन्ती वैश्वानर उद्वीता ॥१८॥ (१२,५.१९ ) हेतिः शफान् उत्खिदन्ती महादेवोऽपेक्षमाणा ॥१९॥ (१२,५.२० ) क्षुरपविरीक्षमाणा वाश्यमानाभि स्फूर्जति ॥२०॥ (१२,५.२१ ) मृत्युर्हिङ्कृण्वत्युग्रो देवः पुछं पर्यस्यन्ती ॥२१॥ (१२,५.२२ ) सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती ॥२२॥ (१२,५.२३ ) मेनिर्दुह्यमाना शीर्षक्तिर्दुग्धा ॥२३॥ (१२,५.२४ ) सेदिरुपतिष्ठन्ती मिथोयोधः परामृष्टा ॥२४॥ (१२,५.२५ ) शरव्या मुखेऽपिनह्यमान ऋतिर्हन्यमाना ॥२५॥ (१२,५.२६ ) अघविषा निपतन्ती तमो निपतिता ॥२६॥ (१२,५.२७ ) अनुगछन्ती प्राणान् उप दासयति ब्रह्मगवी ब्रह्मज्यस्य ॥२७॥ {२६} (१२,५.२८ ) वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना ॥२८॥ (१२,५.२९ ) देवहेतिर्ह्रियमाणा व्यृद्धिर्हृता ॥२९॥ (१२,५.३० ) पाप्माधिधीयमाना पारुष्यमवधीयमाना ॥३०॥ (१२,५.३१ ) विषं प्रयस्यन्ती तक्मा प्रयस्ता ॥३१॥ (१२,५.३२ ) अघं प्रच्यमाना दुष्वप्न्यं पक्वा ॥३२॥ (१२,५.३३ ) मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ॥३३॥ (१२,५.३४ ) असंज्ञा गन्धेन शुगुद्ध्रियमाणाशीविष उद्धृता ॥३४॥ (१२,५.३५ ) अभूतिरुपह्रियमाणा पराभूतिरुपहृता ॥३५॥ (१२,५.३६ ) शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता ॥३६॥ (१२,५.३७ ) अवर्तिरश्यमाना निरृतिरशिता ॥३७॥ (१२,५.३८ ) अशिता लोकाच्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च ॥३८॥ {२७} (१२,५.३९ ) तस्या आहननं कृत्या मेनिराशसनं वलग ऊबध्यम् ॥३९॥ (१२,५.४० ) अस्वगता परिह्णुता ॥४०॥ (१२,५.४१ ) अग्निः क्रव्याद्भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥४१॥ (१२,५.४२ ) सर्वास्याङ्गा पर्वा मूलानि वृश्चति ॥४२॥ (१२,५.४३ ) छिनत्त्यस्य पितृबन्धु परा भावयति मातृबन्धु ॥४३॥ (१२,५.४४ ) विवाहां ज्ञातीन्त्सर्वान् अपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना ॥४४॥ (१२,५.४५ ) अवास्तुमेनमस्वगमप्रजसं करोत्यपरापरणो भवति क्षीयते ॥४५॥ (१२,५.४६ ) य एवं विदुषो ब्राह्मणस्य क्षत्रियो गामादत्ते ॥४६॥ {२८} (१२,५.४७ ) क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम् ॥४७॥ (१२,५.४८ ) क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीराघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम् ॥४८॥ (१२,५.४९ ) क्षिप्रं वै तस्य वास्तुषु वृकाः कुर्वत ऐलबम् ॥४९॥ (१२,५.५० ) क्षिप्रं वै तस्य पृछन्ति यत्तदासी३ इदं नु ता३ इति ॥५०॥ (१२,५.५१ ) छिन्ध्या छिन्धि प्र छिन्ध्यपि क्षापय क्षापय ॥५१॥ (१२,५.५२ ) आददानमाङ्गिरसि ब्रह्मज्यमुप दासय ॥५२॥ (१२,५.५३ ) वैश्वदेवी ह्युच्यसे कृत्या कूल्बजमावृता ॥५३॥ (१२,५.५४ ) ओषन्ती समोषन्ती ब्रह्मणो वज्रः ॥५४॥ (१२,५.५५ ) क्षुरपविर्मृत्युर्भूत्वा वि धाव त्वम् ॥५५॥ (१२,५.५६ ) आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः ॥५६॥ (१२,५.५७ ) आदाय जीतं जीताय लोकेऽमुष्मिन् प्र यछसि ॥५७॥ (१२,५.५८ ) अघ्न्ये पदवीर्भव ब्राह्मणस्याभिशस्त्या ॥५८॥ (१२,५.५९ ) मेनिः शरव्या भवाघादघविषा भव ॥५९॥ (१२,५.६० ) अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६०॥ (१२,५.६१ ) त्वया प्रमूर्णं मृदितमग्निर्दहतु दुश्चितम् ॥६१॥ {२९} (१२,५.६२ ) वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह ॥६२॥ (१२,५.६३ ) ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह ॥६३॥ (१२,५.६४ ) यथायाद्यमसादनात्पापलोकान् परावतः ॥६४॥ (१२,५.६५ ) एवा त्वं देव्यघ्न्ये ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६५॥ (१२,५.६६ ) वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना ॥६६॥ (१२,५.६७ ) प्र स्कन्धान् प्र शिरो जहि ॥६७॥ (१२,५.६८ ) लोमान्यस्य सं छिन्धि त्वचमस्य वि वेष्टय ॥६८॥ (१२,५.६९ ) मांसान्यस्य शातय स्नावान्यस्य सं वृह ॥६९॥ (१२,५.७० ) अस्थीन्यस्य पीडय मज्जानमस्य निर्जहि ॥७०॥ (१२,५.७१ ) सर्वास्याङ्गा पर्वाणि वि श्रथय ॥७१॥ (१२,५.७२ ) अग्निरेनं क्रव्यात्पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान् महतो वरिम्णः ॥७२॥ (१२,५.७३ ) सूर्य एनं दिवः प्र णुदतां न्योषतु ॥७३॥ {३०} (१३,१.१ ) उदेहि वाजिन् यो अप्स्वन्तरिदं राष्ट्रं प्र विश सूनृतावत्। (१३,१.१ ) यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं बिभर्तु ॥१॥ (१३,१.२ ) उद्वाज आ गन् यो अप्स्वन्तर्विश आ रोह त्वद्योनयो याः । (१३,१.२ ) सोमं दधानोऽप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह ॥२॥ (१३,१.३ ) यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् । (१३,१.३ ) आ वो रोहितः शृणवत्सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः ॥३॥ (१३,१.४ ) रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम् । (१३,१.४ ) ताभिः संरब्धमन्वविन्दन् षडुर्वीर्गातुं प्रपश्यन्न् इह राष्ट्रमाहाः ॥४॥ (१३,१.५ ) आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन् मृधो अभयं ते अभूत्। (१३,१.५ ) तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहातामिह शक्वरीभिः ॥५॥ (१३,१.६ ) रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान । (१३,१.६ ) तत्र शिश्रियेऽज एकपादोऽदृंहद्द्यावापृथिवी बलेन ॥६॥ (१३,१.७ ) रोहितो द्यावापृथिवी अदृंहत्तेन स्व स्तभितं तेन नाकः । (१३,१.७ ) तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दन् ॥७॥ (१३,१.८ ) वि रोहितो अमृशद्विश्वरूपं समाकुर्वाणः प्ररुहो रुहश्च । (१३,१.८ ) दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन ॥८॥ (१३,१.९ ) यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम् । (१३,१.९ ) तासां ब्रह्मणा पयसा ववृधानो विशि राष्ट्रे जागृहि रोहितस्य ॥९॥ (१३,१.१० ) यस्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः । (१३,१.१० ) तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः ॥१०॥ {१} (१३,१.११ ) ऊर्ध्वो रोहितो अधि नाके अस्थाद्विश्वा रूपाणि जनयन् युवा कविः । (१३,१.११ ) तिग्मेनाग्निर्ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि ॥११॥ (१३,१.१२ ) सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः । (१३,१.१२ ) मा मा हासीन् नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥१२॥ (१३,१.१३ ) रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि । (१३,१.१३ ) रोहितं देवा यन्ति सुमनस्यमानाः स मा रोहैः सामित्यै रोहयतु ॥१३॥ (१३,१.१४ ) रोहितो यज्ञं व्यदधाद्विश्वकर्मणे तस्मात्तेजांस्युप मेमान्यागुः । (१३,१.१४ ) वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥१४॥ (१३,१.१५ ) आ त्वा रुरोह बृहत्युत पङ्क्तिरा ककुब्वर्चसा जातवेदः । (१३,१.१५ ) आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह ॥१५॥ (१३,१.१६ ) अयं वस्ते गर्भं पृथिव्या दिवं वस्तेऽयमन्तरिक्षम् । (१३,१.१६ ) अयं ब्रध्नस्य विष्टपि स्वर्लोकान् व्यानशे ॥१६॥ (१३,१.१७ ) वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा । (१३,१.१७ ) इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यग्निरायुषा वर्चसा दधातु ॥१७॥ (१३,१.१८ ) वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः । (१३,१.१८ ) इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् परि रोहित आयुषा वर्चसा दधातु ॥१८॥ (१३,१.१९ ) वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः । (१३,१.१९ ) इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यहमायुषा वर्चसा दधातु ॥१९॥ (१३,१.२० ) परि त्वा धात्सविता देवो अग्निर्वर्चसा मित्रावरुणावभि त्वा । (१३,१.२० ) सर्वा अरातीरवक्रामन्न् एहीदं राष्ट्रमकरः सुनृतावत्॥२०॥ {२} (१३,१.२१ ) यं त्वा पृषती रथे प्रष्टिर्वहति रोहित । (१३,१.२१ ) शुभा यासि रिणन्न् अपः ॥२१॥ (१३,१.२२ ) अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः । (१३,१.२२ ) तया वाजान् विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम ॥२२॥ (१३,१.२३ ) इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति । (१३,१.२३ ) तां गन्धर्वाः कश्यपा उन् नयन्ति तां रक्षन्ति कवयोऽप्रमादम् ॥२३॥ (१३,१.२४ ) सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम् । (१३,१.२४ ) घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश ॥२४॥ (१३,१.२५ ) यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव । (१३,१.२५ ) यो विष्टभ्नाति पृथिवीं दिवं च तस्माद्देवा अधि सृष्टीः सृजन्ते ॥२५॥ (१३,१.२६ ) रोहितो दिवमारुहन् महतः पर्यर्णवात्। (१३,१.२६ ) सर्वो रुरोह रोहितो रुहः ॥२६॥ (१३,१.२७ ) वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा । (१३,१.२७ ) इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व ॥२७॥ (१३,१.२८ ) समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः । (१३,१.२८ ) अभीषाट्विश्वाषाडग्निः सपत्नान् हन्तु ये मम ॥२८॥ (१३,१.२९ ) हन्त्वेनान् प्र दहत्वरिर्यो नः पृतन्यति । (१३,१.२९ ) क्रव्यादाग्निना वयं सपत्नान् प्र दहामसि ॥२९॥ (१३,१.३० ) अवाचीनान् अव जहीन्द्र वज्रेण बाहुमान् । (१३,१.३० ) अधा सपत्नान् मामकान् अग्नेस्तेजोभिरादिषि ॥३०॥ {३} (१३,१.३१ ) अग्ने सपत्नान् अधरान् पादयास्मद्व्यथया सजातमुत्पिपानं बृहस्पते । (१३,१.३१ ) इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः ॥३१॥ (१३,१.३२ ) उद्यंस्त्वं देव सूर्य सपत्नान् अव मे जहि । (१३,१.३२ ) अवैनान् अश्मना जहि ते यन्त्वधमं तमः ॥३२॥ (१३,१.३३ ) वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठोऽन्तरिक्षम् । (१३,१.३३ ) घृतेनार्कमभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति ॥३३॥ (१३,१.३४ ) दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह । (१३,१.३४ ) प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृषस्व ॥३४॥ (१३,१.३५ ) ये देवा राष्ट्रभृतोऽभितो यन्ति सूर्यम् । (१३,१.३५ ) तैष्टे रोहितः सम्विदानो राष्ट्रं दधातु सुमनस्यमानः ॥३५॥ (१३,१.३६ ) उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति । (१३,१.३६ ) तिरः समुद्रमति रोचसेऽर्णवम् ॥३६॥ (१३,१.३७ ) रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संधनाजिति । (१३,१.३७ ) सहस्रं यस्य जनिमानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥३७॥ (१३,१.३८ ) यशा यासि प्रदिशो दिशश्च यशाः पशूनामुत चर्षणीनाम् । (१३,१.३८ ) यशाः पृथिव्या अदित्या उपस्थेऽहं भूयासं सवितेव चारुः ॥३८॥ (१३,१.३९ ) अमुत्र सन्न् इह वेत्थेतः संस्तानि पश्यसि । (१३,१.३९ ) इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् ॥३९॥ (१३,१.४० ) देवो देवान् मर्चयस्यन्तश्चरस्यर्णवे । (१३,१.४० ) समानमग्निमिन्धते तं विदुः कवयः परे ॥४०॥ {४} (१३,१.४१ ) अवः परेण पर एनावरेण पदा वत्सं बिब्रती गौरुदस्थात्। (१३,१.४१ ) सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥४१॥ (१३,१.४२ ) एकपदी द्विपदी सा चतुष्पद्यष्टापदी नवपदी बभूवुषी । (१३,१.४२ ) सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥४२॥ (१३,१.४३ ) आरोहन् द्याममृतः प्राव मे वचः । (१३,१.४३ ) उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ॥४३॥ (१३,१.४४ ) वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि । (१३,१.४४ ) यत्ते सधस्थं परमे व्योमन् ॥४४॥ (१३,१.४५ ) सूर्यो द्यां सूर्यः पृठिवीं सूर्य आपोऽति पश्यति । (१३,१.४५ ) सूर्यो भूतस्यैकं चक्षुरा रुरोह दिवं महीम् ॥४५॥ (१३,१.४६ ) उर्वीरासन् परिधयो वेदिर्भूमिरकल्पत । (१३,१.४६ ) तत्रैतावग्नी आधत्त हिमं घ्रंसं च रोहितः ॥४६॥ (१३,१.४७ ) हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् । (१३,१.४७ ) वर्षाज्यावग्नी ईजाते रोहितस्य स्वर्विदः ॥४७॥ (१३,१.४८ ) स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते । (१३,१.४८ ) तस्माद्घ्रंसस्तस्माद्धिमस्तस्माद्यज्ञोऽजायत ॥४८॥ (१३,१.४९ ) ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ । (१३,१.४९ ) ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥४९॥ (१३,१.५० ) सत्ये अन्यः समाहितोऽप्स्वन्यः समिध्यते । (१३,१.५० ) ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५०॥ {५} (१३,१.५१ ) यं वातः परिशुम्भति यं वेन्द्रो ब्रह्मणस्पतिः । (१३,१.५१ ) ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५१॥ (१३,१.५२ ) वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् । (१३,१.५२ ) घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः ॥५२॥ (१३,१.५३ ) वर्षमाजं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत । (१३,१.५३ ) तत्रैतान् पर्वतान् अग्निर्गीर्भिरूर्ध्वामकल्पयत्॥५३॥ (१३,१.५४ ) गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत्। (१३,१.५४ ) त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम् ॥५४॥ (१३,१.५५ ) स यज्ञः प्रथमो भूतो भव्यो अजायत । (१३,१.५५ ) तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥५५॥ (१३,१.५६ ) यश्च गां पदा स्फुरति प्रत्यङ्सूर्यं च मेहति । (१३,१.५६ ) तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५६॥ (१३,१.५७ ) यो माभिछायमत्येषि मां चाग्निं चान्तरा । (१३,१.५७ ) तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५७॥ (१३,१.५८ ) यो अद्य देव सूर्य त्वां च मां चान्तरायति । (१३,१.५८ ) दुष्वप्न्यं तस्मिं छमलं दुरितानि च मृज्महे ॥५८॥ (१३,१.५९ ) मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः । (१३,१.५९ ) मान्त स्थुर्नो अरातयः ॥५९॥ (१३,१.६० ) यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः । (१३,१.६० ) तमाहुतमशीमहि ॥६०॥ {६} (१३,२.१ ) उदस्य केतवो दिवि शुक्रा भ्राजन्त ईरते । (१३,२.१ ) आदित्यस्य नृचक्षसो महिव्रतस्य मीढुषः ॥१॥ (१३,२.२ ) दिशां प्रज्ञानां स्वरयन्तमर्चिषा सुपक्षमाशुं पतयन्तमर्णवे । (१३,२.२ ) स्तवाम सूर्यं भुवनस्य गोपां यो रश्मिभिर्दिश आभाति सर्वाः ॥२॥ (१३,२.३ ) यत्प्राङ्प्रत्यङ्स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया । (१३,२.३ ) तदादित्य महि तत्ते महि श्रवो यदेको विश्वं परि भूम जायसे ॥३॥ (१३,२.४ ) विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः । (१३,२.४ ) स्रुताद्यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्यन्ति परियान्तमाजिम् ॥४॥ (१३,२.५ ) मा त्वा दभन् परियान्तमाजिं स्वस्ति दुर्गामति याहि शीभम् । (१३,२.५ ) दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि ॥५॥ (१३,२.६ ) स्वस्ति ते सूर्य चरसे रथाय येनोभावन्तौ परियासि सद्यः । (१३,२.६ ) यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥६॥ (१३,२.७ ) सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम् । (१३,२.७ ) यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥७॥ (१३,२.८ ) सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त । (१३,२.८ ) अमोचि शुक्रो रजसः परस्ताद्विधूय देवस्तमो दिवमारुहत्॥८॥ (१३,२.९ ) उत्केतुना बृहता देव आगन्न् अपावृक्तमोऽभि ज्योतिरश्रैत्। (१३,२.९ ) दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा ॥९॥ (१३,२.१० ) उद्यन् रश्मीन् आ तनुषे विश्वा रुपाणि पुष्यसि । (१३,२.१० ) उभा समुद्रौ क्रतुना वि भासि सर्वांल्लोकान् परिभूर्भ्राजमानः ॥१०॥ {७} (१३,२.११ ) पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् । (१३,२.११ ) विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं हरितो वहन्ति ॥११॥ (१३,२.१२ ) दिवि त्वात्त्रिरधारयत्सूर्या मासाय कर्तवे । (१३,२.१२ ) स एषि सुधृतस्तपन् विश्वा भूतावचाकशत्॥१२॥ (१३,२.१३ ) उभावन्तौ समर्षसि वत्सः संमातराविव । (१३,२.१३ ) नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः ॥१३॥ (१३,२.१४ ) यत्समुद्रमनु श्रितं तत्सिषासति सूर्यः । (१३,२.१४ ) अध्वास्य विततो महान् पूर्वश्चापरश्च यः ॥१४॥ (१३,२.१५ ) तं समाप्नोति जूतिभिस्ततो नाप चिकित्सति । (१३,२.१५ ) तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥१५॥ (१३,२.१६ ) उदु त्यं जातवेदसं देवं वहन्ति केतवः । (१३,२.१६ ) दृशे विश्वाय सूर्यम् ॥१६॥ (१३,२.१७ ) अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः । (१३,२.१७ ) सूराय विश्वचक्षसे ॥१७॥ (१३,२.१८ ) अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु । (१३,२.१८ ) भ्राजन्तो अग्नयो यथा ॥१८॥ (१३,२.१९ ) तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । (१३,२.१९ ) विश्वमा भासि रोचन ॥१९॥ (१३,२.२० ) प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः । (१३,२.२० ) प्रत्यङ्विश्वं स्वर्दृशे ॥२०॥ {८} (१३,२.२१ ) येना पावक चक्षसा भुरण्यन्तं जनामनु । (१३,२.२१ ) त्वं वरुण पश्यसि ॥२१॥ (१३,२.२२ ) वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः । (१३,२.२२ ) पश्यन् जन्मानि सूर्य ॥२२॥ (१३,२.२३ ) सप्त त्वा हरितो रथे वहन्ति देव सूर्य । (१३,२.२३ ) शोचिष्केशं विचक्षणम् ॥२३॥ (१३,२.२४ ) अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । (१३,२.२४ ) ताभिर्याति स्वयुक्तिभिः ॥२४॥ (१३,२.२५ ) रोहितो दिवमारुहत्तपसा तपस्वी । (१३,२.२५ ) स योनिमैति स उ जायते पुनः स देवानामधिपतिर्बभूव ॥२५॥ (१३,२.२६ ) यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः । (१३,२.२६ ) सं बाहुभ्यां भरति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः ॥२६॥ (१३,२.२७ ) एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्। (१३,२.२७ ) द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं समासते ॥२७॥ (१३,२.२८ ) अतन्द्रो यास्यन् हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः । (१३,२.२८ ) केतुमान् उद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥२८॥ (१३,२.२९ ) बण्महामसि सूर्य बडादित्य महामसि । (१३,२.२९ ) महांस्ते महतो महिमा त्वमादित्य महामसि ॥२९॥ (१३,२.३० ) रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्तः । (१३,२.३० ) उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्जित्॥३०॥ {९} (१३,२.३१ ) अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन् पतङ्गः । (१३,२.३१ ) विष्णुर्विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत्॥३१॥ (१३,२.३२ ) चित्राश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् । (१३,२.३२ ) अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि ॥३२॥ (१३,२.३३ ) तिग्मो विभ्राजन् तन्वं शिशानोऽरंगमासः प्रवतो रराणः । (१३,२.३३ ) ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात्प्रदिशः कल्पमानः ॥३३॥ (१३,२.३४ ) चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् । (१३,२.३४ ) दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥३४॥ (१३,२.३५ ) चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । (१३,२.३५ ) आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥३५॥ (१३,२.३६ ) उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम् । (१३,२.३६ ) पश्यम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः ॥३६॥ (१३,२.३७ ) दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीतः । (१३,२.३७ ) स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥३७॥ (१३,२.३८ ) सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् । (१३,२.३८ ) स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥३८॥ (१३,२.३९ ) रोहितः कालो अभवद्रोहितोऽग्रे प्रजापतिः । (१३,२.३९ ) रोहितो यज्ञानां मुखं रोहितः स्वराभरत्॥३९॥ (१३,२.४० ) रोहितो लोको अभवद्रोहितोऽत्यतपद्दिवम् । (१३,२.४० ) रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत्॥४०॥ {१०} (१३,२.४१ ) सर्वा दिशः समचरद्रोहितोऽधिपतिर्दिवः । (१३,२.४१ ) दिवं समुद्रमाद्भूमिं सर्वं भूतं वि रक्षति ॥४१॥ (१३,२.४२ ) आरोहन् छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः । (१३,२.४२ ) चित्रश्चिकित्वान् महिषो वातमाया यावतो लोकान् अभि यद्विभाति ॥४२॥ (१३,२.४३ ) अभ्यन्यदेति पर्यन्यदस्यतेऽहोरात्राभ्यां महिषः कल्पमानः । (१३,२.४३ ) सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः ॥४३॥ (१३,२.४४ ) पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि विश्वं बभूव । (१३,२.४४ ) विश्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४४॥ (१३,२.४५ ) पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्यामन्तरिक्षम् । (१३,२.४५ ) सर्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४५॥ (१३,२.४६ ) अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषसम् । (१३,२.४६ ) यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमछ ॥४६॥ {११} (१३,३.१ ) य इमे द्यावापृथिवी जजान यो द्रापिं कृत्वा भुवनानि वस्ते । (१३,३.१ ) यस्मिन् क्षियन्ति प्रदिशः षडुर्वीर्याः पतङ्गो अनु विचाकशीति । (१३,३.१ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२ ) यस्माद्वाता ऋतुथा पवन्ते यस्मात्समुद्रा अधि विक्षरन्ति । (१३,३.२ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२॥ (१३,३.३ ) यो मारयति प्राणयति यस्मात्प्राणन्ति भुवनानि विश्वा । (१३,३.३ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.३ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥३॥ (१३,३.४ ) यः प्राणेन द्यावापृथिवी तर्पयत्यपानेन समुद्रस्य जठरं यः पिपर्ति । (१३,३.४ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.४ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥४॥ (१३,३.५ ) यस्मिन् विराट्परमेष्ठी प्रजापतिरग्निर्वैश्वानरः सह पङ्क्त्या श्रितः । (१३,३.५ ) यः परस्य प्राणं परमस्य तेज आददे । (१३,३.५ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.६ ) यस्मिन् षडुर्वीः पञ्च दिशो अधिश्रिताश्चतस्र आपो यज्ञस्य त्रयोऽक्षराः । (१३,३.६ ) यो अन्तरा रोदसी क्रुद्धश्चक्षुषैक्षत । (१३,३.६ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.७ ) यो अन्नादो अन्नपतिर्बभूव ब्रह्मणस्पतिरुत यः । (१३,३.७ ) भूतो भविष्यत्भुवनस्य यस्पतिः । (१३,३.७ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.८ ) अहोरात्रैर्विमितं त्रिंशदङ्गं त्रयोदशं मासं यो निर्मिमीते । (१३,३.८ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.८ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥८॥ (१३,३.९ ) कृस्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति । (१३,३.९ ) त आववृत्रन्त्सदनादृतस्य । (१३,३.९ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१० ) यत्ते चन्द्रं कश्यप रोचनावद्यत्संहितं पुष्कलं चित्रभानु यस्मिन्त्सूर्या आर्पिताः सप्त साकम् । (१३,३.१० ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१० ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥१०॥ {१२} (१३,३.११ ) बृहदेनमनु वस्ते पुरस्ताद्रथंतरं प्रति गृह्णाति पश्चात्। (१३,३.११ ) ज्योतिर्वसाने सदमप्रमादम् । (१३,३.११ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१२ ) बृहदन्यतः पक्ष आसीद्रथंतरमन्यतः सबले सध्रीची । (१३,३.१२ ) यद्रोहितमजनयन्त देवाः । (१३,३.१२ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१३ ) स वरुणः सायमग्निर्भवति स मित्रो भवति प्रातरुद्यन् । (१३,३.१३ ) स सविता भूत्वान्तरिक्षेण याति स इन्द्रो भूत्वा तपति मध्यतो दिवम् । (१३,३.१३ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१४ ) सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् । (१३,३.१४ ) स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा । (१३,३.१४ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१५ ) अयं स देवो अप्स्वन्तः सहस्रमूलः परुशाको अत्त्रिः । (१३,३.१५ ) य इदं विश्वं भुवनं जजान । (१३,३.१५ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१६ ) शुक्रं वहन्ति हरयो रघुष्यदो देवं दिवि वर्चसा भ्राजमानम् । (१३,३.१६ ) यस्योर्ध्वा दिवं तन्वस्तपन्त्यर्वाङ्सुवर्णैः पटरैर्वि भाति । (१३,३.१६ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१७ ) येनादित्यान् हरितः सम्वहन्ति येन यज्ञेन बहवो यन्ति प्रजानन्तः । (१३,३.१७ ) यदेकं ज्योतिर्बहुधा विभाति । (१३,३.१७ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१८ ) सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । (१३,३.१८ ) त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः । (१३,३.१८ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१९ ) अष्टधा युक्तो वहति वह्निरुग्रः पिता देवानां जनिता मतीनाम् । (१३,३.१९ ) ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा । (१३,३.१९ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२० ) संयञ्चं तन्तुं प्रदिशोऽनु सर्वा अन्तर्गायत्र्याममृतस्य गर्भे । (१३,३.२० ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२० ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२०॥ {१३} (१३,३.२१ ) निम्रुचस्तिस्रो व्युषो ह तिस्रस्त्रीणि रजांसि दिवो अङ्ग तिस्रः । (१३,३.२१ ) विद्मा ते अग्ने त्रेधा जनित्रं त्रेधा देवानां जनिमानि विद्म । (१३,३.२१ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२२ ) वि य और्णोत्पृथिवीं जायमान आ समुद्रमदधातन्तरिक्षे । (१३,३.२२ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२२ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२२॥ (१३,३.२३ ) त्वमग्ने क्रतुभिः केतुभिर्हितोऽर्कः समिद्ध उदरोचथा दिवि । (१३,३.२३ ) किमभ्यार्चन् मरुतः पृश्निमातरो यद्रोहितमजनयन्त देवाः । (१३,३.२३ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२४ ) य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । (१३,३.२४ ) योऽस्येशे द्विपदो यश्चतुष्पदः । (१३,३.२४ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२५ ) एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्। (१३,३.२५ ) चतुष्पाच्चक्रे द्विपदामभिस्वरे संपश्यन् पङ्क्तिमुपतिष्ठमानः । (१३,३.२५ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२६ ) कृष्णायः पुत्रो अर्जुनो रात्र्या वत्सोऽजायत । (१३,३.२६ ) स ह द्यामधि रोहति रुहो रुरोह रोहितः ॥२६॥ {१४} (१३,४.२६ ) स एति सविता स्वर्दिवस्पृष्ठेऽवचाकशत्॥१॥ (१३,४.२ ) रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥२॥ (१३,४.३ ) स धाता स विधर्ता स वायुर्नभ उच्छ्रितम् ॥३॥ (१३,४.४ ) सोऽर्यमा स वरुणः स रुद्रः स महादेवः ॥४॥ (१३,४.५ ) सो अग्निः स उ सूर्यः स उ एव महायमः ॥५॥ (१३,४.६ ) तं वत्सा उप तिष्ठन्त्येकशीर्षाणो युता दश ॥६॥ (१३,४.७ ) पश्चात्प्राञ्च आ तन्वन्ति यदुदेति वि भासति ॥७॥ (१३,४.८ ) तस्यैष मारुतो गणः स एति शिक्याकृतः ॥८॥ (१३,४.९ ) रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥९॥ (१३,४.१० ) तस्येमे नव कोशा विष्टम्भा नवधा हिताः ॥१०॥ (१३,४.११ ) स प्रजाभ्यो वि पश्यति यच्च प्राणति यच्च न ॥११॥ (१३,४.१२ ) तमिदं निगतं सहः स एष एक एकवृदेक एव ॥१२॥ (१३,४.१३ ) एते अस्मिन् देवा एकवृतो भवन्ति ॥१३॥ {१५} (१३,४.१४ ) कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥१४॥ (१३,४.१५ ) य एतं देवमेकवृतं वेद ॥१५॥ (१३,४.१६ ) न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते ॥१६॥ (१३,४.१७ ) न पञ्चमो न षष्ठः सप्तमो नाप्युच्यते ॥१७॥ (१३,४.१८ ) नाष्टमो न नवमो दशमो नाप्युच्यते ॥१८॥ (१३,४.१९ ) स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न ॥१९॥ (१३,४.२० ) तमिदं निगतं सहः स एष एक एकवृदेक एव ॥२०॥ (१३,४.२१ ) सर्वे अस्मिन् देवा एकवृतो भवन्ति ॥२१॥ {१६} (१३,४.२२ ) ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥२॥ (१३,४.२३ ) भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च ॥२३॥ (१३,४.२४ ) य एतं देवमेकवृतं वेद ॥२४॥ (१३,४.२५ ) स एव मृत्युः सोऽमृतं सोऽभ्वं स रक्षः ॥२५॥ (१३,४.२६ ) स रुद्रो वसुवनिर्वसुदेये नमोवाके वषट्कारोऽनु संहितः ॥२६॥ (१३,४.२७ ) तस्येमे सर्वे यातव उप प्रशिषमासते ॥२७॥ (१३,४.२८ ) तस्यामू सर्वा नक्षत्रा वशे चन्द्रमसा सह ॥२८॥ {१७} (१३,४.२९ ) स वा अह्नोऽजायत तस्मादहरजायत ॥२९॥ (१३,४.३० ) स वै रात्र्या अजायत तस्माद्रात्रिरजायत ॥३०॥ (१३,४.३१ ) स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत ॥३१॥ (१३,४.३२ ) स वै वायोरजायत तस्माद्वायुरजायत ॥३२॥ (१३,४.३३ ) स वै दिवोऽजायत तस्माद्द्यौरधि अजायत ॥३३॥ (१३,४.३४ ) स वै दिग्भ्योऽजायत तस्माद्दिशोऽजायन्त ॥३४॥ (१३,४.३५ ) स वै भूमेरजायत तस्माद्भूमिरजायत ॥३५॥ (१३,४.३६ ) स वा अग्नेरजायत तस्मादग्निरजायत ॥३६॥ (१३,४.३७ ) स वा अद्भ्योऽजायत तस्मादापोऽजायन्त ॥३७॥ (१३,४.३८ ) स वा ऋग्भ्योऽजायत तस्मादृचोऽजायन्त ॥३८॥ (१३,४.३९ ) स वै यज्ञादजायत तस्माद्यज्ञोऽजायत ॥३९॥ (१३,४.४० ) स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् ॥४०॥ (१३,४.४१ ) स स्तनयति स वि द्योतते स उ अश्मानमस्यति ॥४१॥ (१३,४.४२ ) पापाय वा भद्राय वा पुरुषायासुराय वा ॥४२॥ (१३,४.४३ ) यद्वा कृणोष्योषधीर्यद्वा वर्षसि भद्रया यद्वा जन्यमवीवृधः ॥४३॥ (१३,४.४४ ) तावांस्ते मघवन् महिमोपो ते तन्वः शतम् ॥४४॥ (१३,४.४५ ) उपो ते बध्वे बद्धानि यदि वासि न्यर्बुदम् ॥४५॥ {१८} (१३,४.४६ ) भूयान् इन्द्रो नमुराद्भूयान् इन्द्रासि मृत्युभ्यः ॥४६॥ (१३,४.४७ ) भूयान् अरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम् ॥४७॥ (१३,४.४८ ) नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥४८॥ (१३,४.४९ ) अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥४९॥ (१३,४.५० ) अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥५०॥ (१३,४.५१ ) अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥५१॥ {१९} (१३,४.५२ ) उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम् ॥५२॥ (१३,४.५३ ) प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम् ॥५३॥ (१३,४.५४ ) भवद्वसुरिदद्वसुः संयद्वसुरायद्वसुरिति त्वोपास्महे वयम् ॥५४॥ (१३,४.५५ ) नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥५५॥ (१३,४.५६ ) अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥५६॥ {२०} (१४,१.१ ) सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः । (१४,१.१ ) ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥१॥ (१४,१.२ ) सोमेनादित्या बलिनः सोमेन पृथिवी मही । (१४,१.२ ) अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥२॥ (१४,१.३ ) सोमं मन्यते पपिवान् यत्संपिंषन्त्योषधिम् । (१४,१.३ ) सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति पार्थिवः ॥३॥ (१४,१.४ ) यत्त्वा सोम प्रपिबन्ति तत आ प्यायसे पुनः । (१४,१.४ ) वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥४॥ (१४,१.५ ) आछद्विधानैर्गुपितो बार्हतैः सोम रक्षितः । (१४,१.५ ) ग्राव्णामिच्छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥५॥ (१४,१.६ ) चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् । (१४,१.६ ) द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥६॥ (१४,१.७ ) रैभ्यासीदनुदेयी नाराशंसी न्योचनी । (१४,१.७ ) सुर्याया भद्रमिद्वासो गाथयति परिष्कृता ॥७॥ (१४,१.८ ) स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः । (१४,१.८ ) सूर्याया अश्विना वराग्निरासीत्पुरोगवः ॥८॥ (१४,१.९ ) सोमो वधूयुरभवदश्विनास्तामुभा वरा । (१४,१.९ ) सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात्॥९॥ (१४,१.१० ) मनो अस्या अन आसीद्द्यौरासीदुत छदिः । (१४,१.१० ) शुक्रावनड्वाहावास्तां यदयात्सूर्या पतिम् ॥१०॥ {१} (१४,१.११ ) ऋक्सामाभ्यामभिहितौ गावौ ते सामनावैताम् । (१४,१.११ ) श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश्चराचरः ॥११॥ (१४,१.१२ ) शुची ते चक्रे यात्या व्यानो अक्ष आहतः । (१४,१.१२ ) अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥१२॥ (१४,१.१३ ) सूर्याया वहतुः प्रागात्सविता यमवासृजत्। (१४,१.१३ ) मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते ॥१३॥ (१४,१.१४ ) यदश्विना पृछमानावयातं त्रिचक्रेण वहतुं सूर्यायाः । (१४,१.१४ ) क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥१४॥ (१४,१.१५ ) यदयातं शुभस्पती वरेयं सूर्यामुप । (१४,१.१५ ) विश्वे देवा अनु तद्वामजानन् पुत्रः पितरमवृणीत पूषा ॥१५॥ (१४,१.१६ ) द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः । (१४,१.१६ ) अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥१६॥ (१४,१.१७ ) अर्यमणं यजामहे सुबन्धुं पतिवेदनम् । (१४,१.१७ ) उर्वारुकमिव बन्धनात्प्रेतो मुञ्चामि नामुतः ॥१७॥ (१४,१.१८ ) प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् । (१४,१.१८ ) यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥१८॥ (१४,१.१९ ) प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः । (१४,१.१९ ) ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहसंभलायै ॥१९॥ (१४,१.२० ) भगस्त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन । (१४,१.२० ) गृहान् गछ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥२०॥ {२} (१४,१.२१ ) इह प्रियं प्रजायै ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि । (१४,१.२१ ) एना पत्या तन्वं सं स्पृशस्वाथ जिर्विर्विदथमा वदासि ॥२१॥ (१४,१.२२ ) इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् । (१४,१.२२ ) क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वस्तकौ ॥२२॥ (१४,१.२३ ) पूर्वापरं चरतो मायैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् । (१४,१.२३ ) विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः ॥२३॥ (१४,१.२४ ) नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् । (१४,१.२४ ) भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे दीर्घमायुः ॥२४॥ (१४,१.२५ ) परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु । (१४,१.२५ ) कृत्यैषा पद्वती भूत्वा जाया विशते पतिम् ॥२५॥ (१४,१.२६ ) नीललोहितं भवति कृत्यासक्तिर्व्यज्यते । (१४,१.२६ ) एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥२६॥ (१४,१.२७ ) अश्लीला तनूर्भवति रुशती पापयामुया । (१४,१.२७ ) पतिर्यद्वध्वो वाससः स्वमङ्गमभ्यूर्णुते ॥२७॥ (१४,१.२८ ) आशसनं विशसनमथो अधिविकर्तनम् । (१४,१.२८ ) सूर्यायाः पश्य रूपाणि तानि ब्रह्मोत शुम्भति ॥२८॥ (१४,१.२९ ) तृष्टमेतत्कटुकमपाष्ठवद्विषवन् नैतदत्तवे । (१४,१.२९ ) सूर्यां यो ब्रह्मा वेद स इद्वाधूयमर्हति ॥२९॥ (१४,१.३० ) स इत्तत्स्योनं हरति ब्रह्मा वासः सुमङ्गलम् । (१४,१.३० ) प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति ॥३०॥ {३} (१४,१.३१ ) युवं भगं सं भरतं समृद्धमृतं वदन्तावृतोद्येषु । (१४,१.३१ ) ब्रह्मणस्पते पतिमस्यै रोचय चारु संभलो वदतु वाचमेताम् ॥३१॥ (१४,१.३२ ) इहेदसाथ न परो गमाथेमं गावः प्रजया वर्धयाथ । (१४,१.३२ ) शुभं यतीरुस्रियाः सोमवर्चसो विश्वे देवाः क्रन्न् इह वो मनांसि ॥३२॥ (१४,१.३३ ) इमं गावः प्रजया सं विशाथायं देवानां न मिनाति भागम् । (१४,१.३३ ) अस्मै वः पूषा मरुतश्च सर्वे अस्मै वो धाता सविता सुवाति ॥३३॥ (१४,१.३४ ) अनृक्षरा ऋजवः सन्तु पन्थनो येभिः सखायो यन्ति नो वरेयम् । (१४,१.३४ ) सं भगेन समर्यम्णा सं धाता सृजतु वर्चसा ॥३४॥ (१४,१.३५ ) यच्च वर्चो अक्षेषु सुरायां च यदाहितम् । (१४,१.३५ ) यद्गोष्वश्विना वर्चस्तेनेमां वर्चसावतम् ॥३५॥ (१४,१.३६ ) येन महानघ्न्या जघनमश्विना येन वा सुरा । (१४,१.३६ ) येनाक्षा अभ्यषिच्यन्त तेनेमां वर्चसावतम् ॥३६॥ (१४,१.३७ ) यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईडते अध्वरेषु । (१४,१.३७ ) अपां नपान् मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्यावान् ॥३७॥ (१४,१.३८ ) इदमहं रुशन्तं ग्राभं तनूदूषिमपोहामि । (१४,१.३८ ) यो भद्रो रोचनस्तमुदचामि ॥३८॥ (१४,१.३९ ) आस्यै ब्राह्मणाः स्नपनीर्हरन्त्ववीरघ्नीरुदजन्त्वापः । (१४,१.३९ ) अर्यम्णो अग्निं पर्येतु पूषन् प्रतीक्षन्ते श्वशुरो देवरश्च ॥३९॥ (१४,१.४० ) शं ते हिरण्यं शमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म । (१४,१.४० ) शं त आपः शतपवित्रा भवन्तु शमु पत्या तन्वं सं स्पृशस्व ॥४०॥ {४} (१४,१.४१ ) खे रथस्य खेऽनसः खे युगस्य शतक्रतो । (१४,१.४१ ) अपालामिन्द्र त्रिष्पूत्वाकृणोः सूर्यत्वचम् ॥४१॥ (१४,१.४२ ) आशासाना सौमनसं प्रजां सौभाग्यं रयिम् । (१४,१.४२ ) पत्युरनुव्रता भूत्वा सं नह्यस्वामृताय कम् ॥४२॥ (१४,१.४३ ) यथा सिन्धुर्नदीनां साम्राज्यं सुषुवे वृषा । (१४,१.४३ ) एवा त्वं सम्राज्ञ्येधि पत्युरस्तं परेत्य ॥४३॥ (१४,१.४४ ) सम्राज्ञ्येधि श्वशुरेषु सम्राज्ञ्युत देवृषु । (१४,१.४४ ) ननान्दुः सम्राज्ञ्येधि सम्राज्ञ्युत श्वश्र्वाः ॥४४॥ (१४,१.४५ ) या अकृन्तन्न् अवयन् याश्च तत्निरे या देवीरन्तामभितोऽददन्त । (१४,१.४५ ) तास्त्वा जरसे सं व्ययन्त्वायुष्मतीदं परि धत्स्व वासः ॥४५॥ (१४,१.४६ ) जीवं रुदन्ति वि नयन्त्यध्वरं दीर्घामनु प्रसितिं दीध्युर्नरः । (१४,१.४६ ) वामं पितृभ्यो य इदं समीरिरे मयः पतिभ्यो जनये परिष्वजे ॥४६॥ (१४,१.४७ ) स्योनं ध्रुवं प्रजायै धारयामि तेऽश्मानं देव्याः पृथिव्या उपस्थे । (१४,१.४७ ) तमा तिष्ठानुमाद्या सुवर्चा दीर्घं त आयुः सविता कृणोतु ॥४७॥ (१४,१.४८ ) येनाग्निरस्या भूम्या हस्तं जग्राह दक्षिणम् । (१४,१.४८ ) तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह प्रजया च धनेन च ॥४८॥ (१४,१.४९ ) देवस्ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु । (१४,१.४९ ) अग्निः सुभगां जतवेदाः पत्ये पत्नीं जरदष्टिं कृणोतु ॥४९॥ (१४,१.५० ) गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः । (१४,१.५० ) भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥५०॥ {५} (१४,१.५१ ) भगस्ते हस्तमग्रहीत्सविता हस्तमग्रहीत्। (१४,१.५१ ) पत्नी त्वमसि धर्मणाहं गृहपतिस्तव ॥५१॥ (१४,१.५२ ) ममेयमस्तु पोष्या मह्यं त्वादाद्बृहस्पतिः । (१४,१.५२ ) मया पत्या प्रजावति सं जीव शरदः शतम् ॥५२॥ (१४,१.५३ ) त्वष्टा वासो व्यदधाच्छुभे कं बृहस्पतेः प्रशिषा कवीनाम् । (१४,१.५३ ) तेनेमां नारीं सविता भगश्च सूर्यामिव परि धत्तां प्रजया ॥५३॥ (१४,१.५४ ) इन्द्राग्नी द्यावापृथिवी मातरिश्वा मित्रावरुणा भगो अश्विनोभा । (१४,१.५४ ) बृहस्पतिर्मरुतो ब्रह्म सोम इमां नारिं प्रजया वर्धयन्तु ॥५४॥ (१४,१.५५ ) बृहस्पतिः प्रथमः सूर्यायाः शीर्षे केशामकल्पयत्। (१४,१.५५ ) तेनेमामश्विना नारीं पत्ये सं शोभयामसि ॥५५॥ (१४,१.५६ ) इदं तद्रूपं यदवस्त योषा जायां जिज्ञासे मनसा चरन्तीम् । (१४,१.५६ ) तामन्वर्तिष्ये सखिभिर्नवग्वैः क इमान् विद्वान् वि चचर्त पाशान् ॥५६॥ (१४,१.५७ ) अहं वि ष्यामि मयि रूपमस्या वेददित्पश्यन् मनसः कुलायम् । (१४,१.५७ ) न स्तेयमद्मि मनसोदमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशान् ॥५७॥ (१४,१.५८ ) प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः । (१४,१.५८ ) उरुं लोकं सुगमत्र पन्थां कृणोमि तुभ्यं सहपत्न्यै वधु ॥५८॥ (१४,१.५९ ) उद्यछध्वमप रक्षो हनाथेमं नारीं सुकृते दधात । (१४,१.५९ ) धाता विपश्चित्पतिमस्यै विवेद भगो राजा पुर एतु प्रजानन् ॥५९॥ (१४,१.६० ) भगस्ततक्ष चतुरः पादान् भगस्ततक्ष चत्वार्युष्पलानि । (१४,१.६० ) त्वष्टा पिपेश मध्यतोऽनु वर्ध्रान्त्सा नो अस्तु सुमङ्गली ॥६०॥ (१४,१.६१ ) सुकिंशुकं वहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् । (१४,१.६१ ) आ रोह सूर्ये अमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥६१॥ (१४,१.६२ ) अभ्रातृघ्नीं वरुणापशुघ्नीं बृहस्पते । (१४,१.६२ ) इन्द्रापतिघ्नीं पुत्रिणीमास्मभ्यं सवितर्वह ॥६२॥ (१४,१.६३ ) मा हिंसिष्टं कुमार्यं स्थूणे देवकृते पथि । (१४,१.६३ ) शालाया देव्या द्वारं स्योनं कृण्मो वधूपथम् ॥६३॥ (१४,१.६४ ) ब्रह्मापरं युज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः । (१४,१.६४ ) अनाव्याधां देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज ॥६४॥ {६} (१४,२.१ ) तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह । (१४,२.१ ) स नः पतिभ्यो जायां दा अग्ने प्रजया सह ॥१॥ (१४,२.२ ) पुनः पत्नीमग्निरदादायुषा सह वर्चसा । (१४,२.२ ) दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥२॥ (१४,२.३ ) सोमस्य जाया प्रथमं गन्धर्वस्तेऽपरः पतिः । (१४,२.३ ) तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥३॥ (१४,२.४ ) सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये । (१४,२.४ ) रयिं च पुत्रांस्चादादग्निर्मह्यमथो इमाम् ॥४॥ (१४,२.५ ) आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अरंसत । (१४,२.५ ) अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यामशीमहि ॥५॥ (१४,२.६ ) सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम् । (१४,२.६ ) सुगं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथिष्ठामप दुर्मतिं हतम् ॥६॥ (१४,२.७ ) या ओषधयो या नद्यो यानि क्षेत्राणि या वना । (१४,२.७ ) तास्त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः ॥७॥ (१४,२.८ ) एमं पन्थामरुक्षाम सुगं स्वस्तिवाहनम् । (१४,२.८ ) यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वसु ॥८॥ (१४,२.९ ) इदं सु मे नरः शृणुत ययाशिषा दंपती वाममश्नुतः । (१४,२.९ ) ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येषु येऽधि तस्थुः । (१४,२.९ ) स्योनास्ते अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम् ॥९॥ (१४,२.१० ) ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनामनु । (१४,२.१० ) पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः ॥१०॥ {७} (१४,२.११ ) मा विदन् परिपन्थिनो य आसीदन्ति दंपती । (१४,२.११ ) सुगेन दुर्गमतीतामप द्रान्त्वरातयः ॥११॥ (१४,२.१२ ) सं काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण । (१४,२.१२ ) पर्याणद्धं विश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत्कृणोतु ॥१२॥ (१४,२.१३ ) शिवा नारीयमस्तमागन्न् इमं धाता लोकमस्यै दिदेश । (१४,२.१३ ) तामर्यमा भगो अश्विनोभा प्रजापतिः प्रजया वर्धयन्तु ॥१३॥ (१४,२.१४ ) आत्मन्वत्युर्वरा नारीयमागन् तस्यां नरो वपत बीजमस्याम् । (१४,२.१४ ) सा वः प्रजां जनयद्वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः ॥१४॥ (१४,२.१५ ) प्रति तिष्ठ विराडसि विष्णुरिवेह सरस्वति । (१४,२.१५ ) सिनीवालि प्र जायतां भगस्य सुमतावसत्॥१५॥ (१४,२.१६ ) उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत । (१४,२.१६ ) मादुष्कृतौ व्येनसावघ्न्यावशुनमारताम् ॥१६॥ (१४,२.१७ ) अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः । (१४,२.१७ ) वीरसूर्देवृकामा सं त्वयैधिषीमहि सुमस्यमाना ॥१७॥ (१४,२.१८ ) अदेवृघ्न्यपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः । (१४,२.१८ ) प्रजावती वीरसूर्देवृकामा स्योनेममग्निं गार्हपत्यं सपर्य ॥१८॥ (१४,२.१९ ) उत्तिष्ठेतः किमिछन्तीदमागा अहं त्वेडे अभिभूः स्वाद्गृहात्। (१४,२.१९ ) शून्यैषी निरृते याजगन्थोत्तिष्ठाराते प्र पत मेह रंस्थाः ॥१९॥ (१४,२.२० ) यदा गार्हपत्यमसपर्यैत्पूर्वमग्निं वधूरियम् । (१४,२.२० ) अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु ॥२०॥ {८} (१४,२.२१ ) शर्म वर्मैतदा हरास्यै नार्या उपस्तिरे । (१४,२.२१ ) सिनीवालि प्र जायतां भगस्य सुमतावसत्॥२१॥ (१४,२.२२ ) यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन । (१४,२.२२ ) तदा रोहतु सुप्रजा या कन्या विन्दते पतिम् ॥२२॥ (१४,२.२३ ) उप स्तृणीहि बल्बजमधि चर्मणि रोहिते । (१४,२.२३ ) तत्रोपविश्य सुप्रजा इममग्निं सपर्यतु ॥२३॥ (१४,२.२४ ) आ रोह चर्मोप सीदाग्निमेष देवो हन्ति रक्षांसि सर्वा । (१४,२.२४ ) इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवत्पुत्रस्त एषः ॥२४॥ (१४,२.२५ ) वि तिष्ठन्तां मातुरस्या उपस्थान् नानारूपाः पशवो जायमानाः । (१४,२.२५ ) सुमङ्गल्युप सीदेममग्निं संपत्नी प्रति भूषेह देवान् ॥२५॥ (१४,२.२६ ) सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः । (१४,२.२६ ) स्योना श्वश्र्वै प्र गृहान् विशेमान् ॥२६॥ (१४,२.२७ ) स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः । (१४,२.२७ ) स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव ॥२७॥ (१४,२.२८ ) सुमङ्गलीरियं वधूरिमां समेत पश्यत । (१४,२.२८ ) सौभाग्यमस्यै दत्त्वा दौर्भाग्यैर्विपरेतन ॥२८॥ (१४,२.२९ ) या दुर्हार्दो युवतयो याश्चेह जरतीरपि । (१४,२.२९ ) वर्चो न्वस्यै सं दत्ताथास्तं विपरेतन ॥२९॥ (१४,२.३० ) रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम् । (१४,२.३० ) आरोहत्सूर्या सावित्री बृहते सौभगाय कम् ॥३०॥ {९} (१४,२.३१ ) आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै । (१४,२.३१ ) इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि ॥३१॥ (१४,२.३२ ) देवा अग्रे न्यपद्यन्त पत्नीः समस्पृशन्त तन्वस्तनूभिः । (१४,२.३२ ) सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवेह ॥३२॥ (१४,२.३३ ) उत्तिष्ठेतो विश्वावसो नमसेडामहे त्वा । (१४,२.३३ ) जामिमिछ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि ॥३३॥ (१४,२.३४ ) अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च । (१४,२.३४ ) तास्ते जनित्रमभि ताः परेहि नमस्ते गन्धर्वर्तुना कृणोमि ॥३४॥ (१४,२.३५ ) नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः । (१४,२.३५ ) विश्वावसो ब्रह्मणा ते नमोऽभि जाया अप्सरसः परेहि ॥३५॥ (१४,२.३६ ) राया वयं सुमनसः स्यामोदितो गन्धर्वमावीवृताम । (१४,२.३६ ) अगन्त्स देवः परमं सधस्थमगन्म यत्र प्रतिरन्त आयुः ॥३६॥ (१४,२.३७ ) सं पितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः । (१४,२.३७ ) मर्य इव योषामधि रोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम् ॥३७॥ (१४,२.३८ ) तां पूषं छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । (१४,२.३८ ) या न ऊरू उशती विश्रयाति यस्यामुशन्तः प्रहरेम शेपः ॥३८॥ (१४,२.३९ ) आ रोहोरुमुप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः । (१४,२.३९ ) प्रजां कृण्वाथामिह मोदमानौ दीर्घं वामायुः सविता कृणोतु ॥३९॥ (१४,२.४० ) आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा । (१४,२.४० ) अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदे शं चतुष्पदे ॥४०॥ {१०} (१४,२.४१ ) देवैर्दत्तं मनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम् । (१४,२.४१ ) यो ब्रह्मणे चिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति ॥४१॥ (१४,२.४२ ) यं मे दत्तो ब्रह्मभागं वधूयोर्वाधूयं वासो वध्वश्च वस्त्रम् । (१४,२.४२ ) युवं ब्रह्मणेऽनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ॥४२॥ (१४,२.४३ ) स्योनाद्योनेरधि बध्यमानौ हसामुदौ महसा मोदमानौ । (१४,२.४३ ) सुगू सुपुत्रौ सुगृहौ तराथो जीवावुषसो विभातीः ॥४३॥ (१४,२.४४ ) नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः । (१४,२.४४ ) आण्डात्पतत्रीवामुक्षि विश्वस्मादेनसस्परि ॥४४॥ (१४,२.४५ ) शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते । (१४,२.४५ ) आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥४५॥ (१४,२.४६ ) सूर्यायै देवेभ्यो मित्राय वरुणाय च । (१४,२.४६ ) ये भूतस्य प्रचेतसस्तेभ्य इदमकरं नमः ॥४६॥ (१४,२.४७ ) य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । (१४,२.४७ ) संधाता संधिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥४७॥ (१४,२.४८ ) अपास्मत्तम उछतु नीलं पिशङ्गमुत लोहितं यत्। (१४,२.४८ ) निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या सजामि ॥४८॥ (१४,२.४९ ) यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशाः । (१४,२.४९ ) व्यृद्धयो या असमृद्धयो या अस्मिन् ता स्थाणावधि सादयामि ॥४९॥ (१४,२.५० ) या मे प्रियतमा तनूः सा मे बिभाय वाससः । (१४,२.५० ) तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम ॥५०॥ {११} (१४,२.५१ ) ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः । (१४,२.५१ ) वासो यत्पत्नीभिरुतं तन् न स्योनमुप स्पृशात्॥५१॥ (१४,२.५२ ) उशतीः कन्यला इमाः पितृलोकात्पतिं यतीः । (१४,२.५२ ) अव दीक्षामसृक्षत स्वाहा ॥५२॥ (१४,२.५३ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (१४,२.५३ ) वर्चो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५३॥ (१४,२.५४ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (१४,२.५४ ) तेजो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५४॥ (१४,२.५५ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (१४,२.५५ ) भजो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५५॥ (१४,२.५६ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (१४,२.५६ ) यशो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५६॥ (१४,२.५७ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (१४,२.५७ ) पयो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५७॥ (१४,२.५८ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (१४,२.५८ ) रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५८॥ (१४,२.५९ ) यदीमे केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तोऽघम् । (१४,२.५९ ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥५९॥ (१४,२.६० ) यदीयं दुहिता तव विकेश्यरुदद्गृहे रोदेन कृण्वत्यघम् । (१४,२.६० ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६०॥ {१२} (१४,२.६१ ) यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् । (१४,२.६१ ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६१॥ (१४,२.६२ ) यत्ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्भिरघं कृतम् । (१४,२.६२ ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६२॥ (१४,२.६३ ) इयं नार्युप ब्रूते पूल्यान्यावपन्तिका । (१४,२.६३ ) दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम् ॥६३॥ (१४,२.६४ ) इहेमाविन्द्र सं नुद चक्रवाकेव दंपती । (१४,२.६४ ) प्रजयैनौ स्वस्तकौ विश्वमायुर्व्यश्नुताम् ॥६४॥ (१४,२.६५ ) यदासन्द्यामुपधाने यद्वोपवासने कृतम् । (१४,२.६५ ) विवाहे कृत्यां यां चक्रुरास्नाने तां नि दध्मसि ॥६५॥ (१४,२.६६ ) यद्दुष्कृतं यच्छमलं विवाहे वहतौ च यत्। (१४,२.६६ ) तत्संभलस्य कम्बले मृज्महे दुरितं वयम् ॥६६॥ (१४,२.६७ ) संभले मलं सादयित्वा कम्बले दुरितं वयम् । (१४,२.६७ ) अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥६७॥ (१४,२.६८ ) कृत्रिमः कण्टकः शतदन् य एषः । (१४,२.६८ ) अपास्याः केश्यं मलमप शीर्षण्यं लिखात्॥६८॥ (१४,२.६९ ) अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि । (१४,२.६९ ) तन् मा प्रापत्पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम् । (१४,२.६९ ) अपो मा प्रापन् मलमेतदग्ने यमं मा प्रापत्पितॄंश्च सर्वान् ॥६९॥ (१४,२.७० ) सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् । (१४,२.७० ) सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम् ॥७०॥ {१३} (१४,२.७१ ) अमोऽहमस्मि सा त्वं सामाहमस्म्यृक्त्वं द्यौरहं पृथिवी त्वम् । (१४,२.७१ ) ताविह सं भवाव प्रजामा जनयावहै ॥७१॥ (१४,२.७२ ) जनियन्ति नावग्रवः पुत्रियन्ति सुदानवः । (१४,२.७२ ) अरिष्टासू सचेवहि बृहते वाजसातये ॥७२॥ (१४,२.७३ ) ये पितरो वधूदर्शा इमं वहतुमागमन् । (१४,२.७३ ) ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्म यछन्तु ॥७३॥ (१४,२.७४ ) येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा । (१४,२.७४ ) तां वहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत्॥७४॥ (१४,२.७५ ) प्र बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय । (१४,२.७५ ) गृहान् गछ गृहपत्नी यथासो दीर्घं त आयुः सविता कृणोतु ॥७५॥ {१४} (१५,१.१ ) व्रात्य आसीदीयमान एव स प्रजापतिं समैरयत्॥१॥ (१५,१.२ ) स प्रजापतिः सुवर्णमात्मन्न् अपश्यत्तत्प्राजनयत्॥२॥ (१५,१.३ ) तदेकमभवत्तल्ललाममभवत्तन् महदभवत्तज्ज्येष्ठमभवत्तद्ब्रह्माभवत्तत्तपोऽभवत्तत्सत्यमभवत्तेन प्राजायत ॥३॥ (१५,१.४ ) सोऽवर्धत स महान् अभवत्स महादेवोऽभवत्॥४॥ (१५,१.५ ) स देवानामीशां पर्यैत्स ईशानोऽभवत्॥५॥ (१५,१.६ ) स एकव्रात्योऽभवत्स धनुरादत्त तदेवेन्द्रधनुः ॥६॥ (१५,१.७ ) नीलमस्योदरं लोहितं पृष्ठम् ॥७॥ (१५,१.८ ) नीलेनैवाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति ॥८॥ (१५,२.१[२.१]अ) स उदतिष्ठत्स प्राचीं दिशमनु व्यचलत्। [१] (१५,२.१[२.२]ब्) तं बृहच्च रथन्तरं चादित्याश्च विश्वे च देवा अनुव्यचलन् । [२] (१५,२.१[२.३]च्) बृहते च वै स रथन्तराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [३] (१५,२.१[२.४]द्) बृहतश्च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद । [४] (१५,२.१[२.५]ए) तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [५] (१५,२.१[२.६७]f) भूतं च भविष्यच्च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । [६७] (१५,२.१[२.८]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥१॥ [८] (१५,२.२[२.९]अ) स उदतिष्ठत्स दक्षिणां दिशमनु व्यचलत्। [९] (१५,२.२[२.१०]ब्) तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । [१०] (१५,२.२[२.११]च्) यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [११] (१५,२.२[२.१२]द्) यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद । [१२] (१५,२.२[२.१३]ए) तस्य दक्षिणायां दिश्युषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१३] (१५,२.२[२.१४]f) अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । (१५,२.२[२.१४]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥२॥ [१४] (१५,२.३[२.१५]अ) स उदतिष्ठत्स प्रतीचीं दिशमनु व्यचलत्। [१५] (१५,२.३[२.१६]ब्) तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन् । [१६] (१५,२.३[२.१७]च्) वैरूपाय च वै स वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [१७] (१५,२.३[२.१८]द्) वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [१८] (१५,२.३[२.१९]ए) तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१९] (१५,२.३[२.२०]f) अहश्च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । (१५,२.३[२.२०]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥३॥ [२०] (१५,२.४[२.२१]अ) स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत्। [२१] (१५,२.४[२.२२]ब्) तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् । [२२] (१५,२.४[२.२३]च्) श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [२३] (१५,२.४[२.२४]द्) श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [२४] (१५,२.४[२.२५]ए) तस्योदीच्यां दिशि विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [२५] (१५,२.४[२.२६२७]f) श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । [२६२७] (१५,२.४[२.२८]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥४॥ [२८] (१५,३.१ ) स संवत्सरमूर्ध्वोऽतिष्ठत्तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति ॥१॥ (१५,३.२ ) सोऽब्रवीदासन्दीं मे सं भरन्त्विति ॥२॥ (१५,३.३ ) तस्मै व्रात्यायासन्दीं समभरन् ॥३॥ (१५,३.४ ) तस्या ग्रीष्मश्च वसन्तश्च द्वौ पादावास्तां शरच्च वर्षाश्च द्वौ ॥४॥ (१५,३.५ ) बृहच्च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ॥५॥ (१५,३.६ ) ऋचः प्राञ्चस्तन्तवो यजूंषि तिर्यञ्चः ॥६॥ (१५,३.७ ) वेद आस्तरणं ब्रह्मोपबर्हणम् ॥७॥ (१५,३.८ ) सामासाद उद्गीथोऽपश्रयः ॥८॥ (१५,३.९ ) तामासन्दीं व्रात्य आरोहत्॥९॥ (१५,३.१० ) तस्य देवजनाः परिष्कन्दा आसन्त्संकल्पाः प्रहाय्या विश्वानि भूतान्युपसदः ॥१०॥ (१५,३.११ ) विश्वान्येवास्य भूतान्युपसदो भवन्ति य एवं वेद ॥११॥ (१५,४.१[४.१]अ) तस्मै प्राच्या दिशः । [१] (१५,४.१[४.२]ब्) वासन्तौ मासौ गोप्तारावकुर्वन् बृहच्च रथन्तरं चानुष्ठातारौ । [२] (१५,४.१[४.३]च्) वासन्तावेनं मासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद ॥१॥ [३] (१५,४.२[४.४]अ) तस्मै दक्षिणाया दिशः । [४] (१५,४.२[४.५]ब्) ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ । [५] (१५,४.२[४.६]च्) ग्रैष्मावेनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद ॥२॥ [६] (१५,४.३[४.७]अ) तस्मै प्रतीच्या दिशः । [७] (१५,४.३[४.८]ब्) वार्षिकौ मासौ गोप्तारावकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ । [८] (१५,४.३[४.९]च्) वार्षिकावेनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद ॥३॥ [९] (१५,४.४[४.१०]अ) तस्मा उदीच्या दिशः । [१०] (१५,४.४[४.११]ब्) शारदौ मासौ गोप्तारावकुर्वं छ्यैतं च नौधसं चानुष्ठातारौ । [११] (१५,४.४[४.१२]च्) शारदावेनं मासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद ॥४॥ [१२] (१५,४.५[४.१३]अ) तस्मै ध्रुवाया दिशः । [१३] (१५,४.५[४.१४]ब्) हैमनौ मासौ गोप्तारावकुर्वन् भूमिं चाग्निं चानुष्ठातारौ । [१४] (१५,४.५[४.१५]च्) हैमनावेनं मासौ ध्रुवाया दिशो गोपायतो भूमिश्चाग्निश्चानु तिष्ठतो य एवं वेद ॥५॥ [१५] (१५,४.६[४.१६]अ) तस्मा ऊर्ध्वाया दिशः । [१६] (१५,४.६[४.१७]ब्) शैशिरौ मासौ गोप्तारावकुर्वन् दिवं चादित्यं चानुष्ठातारौ । [१७] (१५,४.६[४.१८]च्) शैशिरावेनं मासावूर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद ॥६॥ [१८] (१५,५.१[५.१]अ) तस्मै प्राच्या दिशो अन्तर्देशाद्भवमिष्वासमनुष्ठातारमकुर्वन् । [१] (१५,५.१[५.२३]ब्) भव एनमिष्वासः प्राच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥१॥ [२३] (१५,५.२[५.४]अ) तस्मै दक्षिणाया दिशो अन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् । [४] (१५,५.२[५.५]ब्) शर्व एनमिश्वासो दक्षिणाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥२॥ [५] (१५,५.३[५.६]अ) तस्मै प्रतीच्या दिशो अन्तर्देशात्पशुपतिमिष्वासमनुष्ठातारमकुर्वन् । [६] (१५,५.३[५.७]ब्) पशुपतिरेनमिष्वासः प्रतीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥३॥ [७] (१५,५.४[५.८]अ) तस्मा उदीच्या दिशो अन्तर्देशादुग्रं देवमिष्वासमनुष्ठातारमकुर्वन् । [८] (१५,५.४[५.९]ब्) उग्र एनं देव इष्वास उदीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥४॥ [९] (१५,५.५[५.१०]अ) तस्मै ध्रुवाया दिशो अन्तर्देशाद्रुद्रमिष्वासमनुष्ठातारमकुर्वन् । [१०] (१५,५.५[५.११]ब्) रुद्र एनमिष्वासो ध्रुवाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥५॥ [११] (१५,५.६[५.१२]अ) तस्मा ऊर्ध्वाया दिशो अन्तर्देशान् महादेवमिष्वासमनुष्ठातारमकुर्वन् । [१२] (१५,५.६[५.१३]ब्) महादेव एनमिष्वास ऊर्ध्वाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥६॥ [१३] (१५,५.७[५.१४]अ) तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानमिष्वासमनुष्ठातारमकुर्वन् । [१४] (१५,५.७[५.१५१६]ब्) ईशान एनमिष्वासः सर्वेभ्यो अन्तर्देशेभ्योऽनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥७॥ [१५१६] (१५,६.१[६.१]अ) स ध्रुवां दिशमनु व्यचलत्। [१] (१५,६.१[६.२]ब्) तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्च वीरुधश्चानुव्यचलन् । [२] (१५,६.१[६.३]च्) भूमेश्च वै सोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद ॥१॥ [३] (१५,६.२[६.४]अ) स ऊर्ध्वां दिशमनु व्यचलत्। [४] (१५,६.२[६.५]ब्) तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन् । [५] (१५,६.२[६.६]च्) ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद ॥२॥ [६] (१५,६.३[६.७]अ) स उत्तमां दिशमनु व्यचलत्। [७] (१५,६.३[६.८]ब्) तमृचश्च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् । [८] (१५,६.३[६.९]च्) ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ॥३॥ [९] (१५,६.४[६.१०]अ) स बृहतीं दिशमनु व्यचलत्। [१०] (१५,६.४[६.११]ब्) तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् । [११] (१५,६.४[६.१२]च्) इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद ॥४॥ [१२] (१५,६.५[६.१३]अ) स परमां दिशमनु व्यचलत्। [१३] (१५,६.५[६.१४]ब्) तमाहवनीयश्च गार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । [१४] (१५,६.५[६.१५]च्) आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश्च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ॥५॥ [१५] (१५,६.६[६.१६]अ) सोऽनादिष्टां दिशमनु व्यचलत्। [१६] (१५,६.६[६.१७]ब्) तमृतवश्चार्तवाश्च लोकाश्च लौक्याश्च मासाश्चार्धमासाश्चाहोरात्रे चानुव्यचलन् । [१७] (१५,६.६[६.१८]च्) ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानां चाहोरात्रयोश्च प्रियं धाम भवति य एवं वेद ॥६॥ [१८] (१५,६.७[६.१९]अ) सोऽनावृत्तां दिशमनु व्यचलत्ततो नावर्त्स्यन्न् अमन्यत । [१९] (१५,६.७[६.२०]ब्) तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् । [२०] (१५,६.७[६.२१]च्) दितेश्च वै सोऽदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद ॥७॥ [२१] (१५,६.८[६.२२]अ) स दिशोऽनु व्यचलत्तं विराडनु व्यचलत्सर्वे च देवाः सर्वाश्च देवताः । [२२] (१५,६.८[६.२३]ब्) विराजश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद ॥८॥ [२३] (१५,६.९[६.२४]अ) स सर्वान् अन्तर्देशान् अनु व्यचलत्। [२४] (१५,६.९[६.२५]ब्) तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चानुव्यचलन् । [२५] (१५,६.९[६.२६]च्) प्रजापतेश्च वै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद ॥९॥ [२६] (१५,७.१ ) स महिमा सद्रुर्भूत्वान्तं पृथिव्या अगछत्समुद्रोऽभवत्॥१॥ (१५,७.२ ) तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चापश्च श्रद्धा च वर्षं भूत्वानुव्यवर्तयन्त ॥२॥ (१५,७.३ ) ऐनमापो गछन्त्यैनं श्रद्धा गछत्यैनं वर्षं गछति य एवं वेद ॥३॥ (१५,७.४ ) तं श्रद्धा च यज्ञश्च लोकश्चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त ॥४॥ (१५,७.५ ) ऐनं श्रद्धा गछत्यैनं यज्ञो गछत्यैनं लोको गछत्यैनमन्नं गछत्यैनमन्नाद्यं गछति य एवं वेद ॥५॥ (१५,८.१ ) सोऽरज्यत ततो राजन्योऽजायत ॥१॥ (१५,८.२ ) स विशः सबन्धून् अन्नमन्नाद्यमभ्युदतिष्ठत्॥२॥ (१५,८.३ ) विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ॥३॥ (१५,९.१ ) स विशोऽनु व्यचलत्॥१॥ (१५,९.२ ) तं सभा च समितिश्च सेना च सुरा चानुव्यचलन् ॥२॥ (१५,९.३ ) सभायाश्च वै स समितेश्च सेनायाश्च सुरायाश्च प्रियं धाम भवति य एवं वेद ॥३॥ (१५,१०.१ ) तद्यस्यैवं विद्वान् व्रात्यो राज्ञोऽतिथिर्गृहान् आगछेत्॥१॥ (१५,१०.२ ) श्रेयांसमेनमात्मनो मानयेत्तथा क्षत्राय ना वृश्चते तथा राष्ट्राय ना वृश्चते ॥२॥ (१५,१०.३ ) अतो वै ब्रह्म च क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति ॥३॥ (१५,१०.४ ) बृहस्पतिमेव ब्रह्म प्रविशत्विन्द्रं क्षत्रं तथा वा इति ॥४॥ (१५,१०.५ ) अतो वै बृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रम् ॥५॥ (१५,१०.६ ) इयं वा उ पृथिवी बृहस्पतिर्द्यौरेवेन्द्रः ॥६॥ (१५,१०.७ ) अयं वा उ अग्निर्ब्रह्मासावादित्यः क्षत्रम् ॥७॥ (१५,१०.८ ) ऐनं ब्रह्म गछति ब्रह्मवर्चसी भवति ॥८॥ (१५,१०.९ ) यः पृथिवीं बृहस्पतिमग्निं ब्रह्म वेद ॥९॥ (१५,१०.१० ) ऐनमिन्द्रियं गछतीन्द्रियवान् भवति ॥१०॥ (१५,१०.११ ) य आदित्यं क्षत्रं दिवमिन्द्रं वेद ॥११॥ (१५,११.१ ) तद्यस्यैवं विद्वान् व्रात्योऽतिथिर्गृहान् आगछेत्॥१॥ (१५,११.२ ) स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वावात्सीर्व्रात्योदकं व्रात्य तर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा ते वशस्तथास्तु व्रात्य यथा ते निकामस्तथास्त्विति ॥२॥ (१५,११.३ ) यदेनमाह व्रात्य क्वावात्सीरिति पथ एव तेन देवयानान् अव रुन्धे ॥३॥ (१५,११.४ ) यदेनमाह व्रात्योदकमित्यप एव तेनाव रुन्धे ॥४॥ (१५,११.५ ) यदेनमाह व्रात्य तर्पयन्त्विति प्राणमेव तेन वर्षीयांसं कुरुते ॥५॥ (१५,११.६ ) यदेनमाह व्रात्य यथा ते प्रियं तथास्त्विति प्रियमेव तेनाव रुन्धे ॥६॥ (१५,११.७ ) ऐनं प्रियं गछति प्रियः प्रियस्य भवति य एवं वेद ॥७॥ (१५,११.८ ) यदेनमाह व्रात्य यथा ते वशस्तथास्त्विति वशमेव तेनाव रुन्धे ॥८॥ (१५,११.९ ) ऐनं वशो गछति वशी वशिनां भवति य एवं वेद ॥९॥ (१५,११.१० ) यदेनमाह व्रात्य यथा ते निकामस्तथास्त्विति निकाममेव तेनाव रुन्धे ॥१०॥ (१५,११.११ ) ऐनं निकामो गछति निकामे निकामस्य भवति य एवं वेद ॥११॥ (१५,१२.१ ) तद्यस्यैवं विद्वान् व्रात्य उद्धृतेष्वग्निष्वधिश्रितेऽग्निहोत्रेऽतिथिर्गृहान् आगछेत्॥१॥ (१५,१२.२ ) स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्याति सृज होष्यामीति ॥२॥ (१५,१२.३ ) स चातिसृजेज्जुहुयान् न चातिसृजेन् न जुहुयात्॥३॥ (१५,१२.४ ) स य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥४॥ (१५,१२.५ ) प्र पितृयाणं पन्थां जानाति प्र देवयानम् ॥५॥ (१५,१२.६ ) न देवेष्वा वृश्चते हुतमस्य भवति ॥६॥ (१५,१२.७ ) पर्यस्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥७॥ (१५,१२.८ ) अथ य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥८॥ (१५,१२.९ ) न पितृयाणं पन्थां जानाति न देवयानम् ॥९॥ (१५,१२.१० ) आ देवेषु वृश्चते अहुतमस्य भवति ॥१०॥ (१५,१२.११ ) नास्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥११॥ (१५,१३.१[१३.१]अ) तद्यस्यैवं विद्वान् व्रात्य एकां रात्रिमतिथिर्गृहे वसति । [१] (१५,१३.१[१३.२]ब्) ये पृथिव्यां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥१॥ [२] (१५,१३.२[१३.३]अ) तद्यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिमतिथिर्गृहे वसति । [३] (१५,१३.२[१३.४]ब्) येऽन्तरिक्षे पुण्या लोकास्तान् एव तेनाव रुन्धे ॥२॥ [४] (१५,१३.३[१३.५]अ) तद्यस्यैवं विद्वान् व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति । [५] (१५,१३.३[१३.६]ब्) ये दिवि पुण्या लोकास्तान् एव तेनाव रुन्धे ॥३॥ [६] (१५,१३.४[१३.७]अ) तद्यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति । [७] (१५,१३.४[१३.८]ब्) ये पुण्यानां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥४॥ [८] (१५,१३.५[१३.९]अ) तद्यस्यैवं विद्वान् व्रात्योऽपरिमिता रात्रीरतिथिर्गृहे वसति । [९] (१५,१३.५[१३.१०]ब्) य एवापरिमिताः पुण्या लोकास्तान् एव तेनाव रुन्धे ॥५॥ [१०] (१५,१३.६[१३.११]अ) अथ यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहान् आगछेत्॥६॥ [११] (१५,१३.७[१३.१२]अ) कर्षेदेनं न चैनं कर्षेत्॥७॥ [१२] (१५,१३.८[१३.१३]अ) अस्यै देवताया उदकं याचामीमां देवतां वासय इमामिमां देवतां परि वेवेष्मीत्येनं परि वेविष्यात्॥८॥ [१३] (१५,१३.९[१३.१४]अ) तस्यामेवास्य तद्देवतायां हुतं भवति य एवं वेद ॥९॥ [१४] (१५,१४.१[१४.१]अ) स यत्प्राचीं दिशमनु व्यचलन् मारुतं शर्धो भूत्वानुव्यचलन् मनोऽन्नादं कृत्वा । [१] (१५,१४.१[१४.२]ब्) मनसान्नादेनान्नमत्ति य एवं वेद ॥१॥ [२] (१५,१४.२[१४.३]अ) स यद्दक्षिणां दिशमनु व्यचलदिन्द्रो भूत्वानुव्यचलद्बलमन्नादं कृत्वा । [३] (१५,१४.२[१४.४]ब्) बलेनान्नादेनान्नमत्ति य एवं वेद ॥२॥ [४] (१५,१४.३[१४.५]अ) स यत्प्रतीचीं दिशमनु व्यचलद्वरुणो राजा भूत्वानुव्यचलदपोऽन्नादीः कृत्वा । [५] (१५,१४.३[१४.६]ब्) अद्भिरन्नादीभिरन्नमत्ति य एवं वेद ॥३॥ [६] (१५,१४.४[१४.७]अ) स यदुदीचीं दिशमनु व्यचलत्सोमो राजा भूत्वानुव्यचलत्सप्तर्षिभिर्हुत आहुतिमन्नादीं कृत्वा । [७] (१५,१४.४[१४.८]ब्) आहुत्यान्नाद्यान्नमत्ति य एवं वेद ॥४॥ [८] (१५,१४.५[१४.९]अ) स यद्ध्रुवां दिशमनु व्यचलद्विष्णुर्भूत्वानुव्यचलद्विराजमन्नादीं कृत्वा । [९] (१५,१४.५[१४.१०]ब्) विराजान्नाद्यान्नमत्ति य एवं वेद ॥५॥ [१०] (१५,१४.६[१४.११]अ) स यत्पशून् अनु व्यचलद्रुद्रो भूत्वानुव्यचलदोषधीरन्नादीः कृत्वा । [११] (१५,१४.६[१४.१२]ब्) ओषधीभिरन्नादीभिरन्नमत्ति य एवं वेद ॥६॥ [१२] (१५,१४.७[१४.१३]अ) स यत्पितॄन् अनु व्यचलद्यमो राजा भूत्वानुव्यचलत्स्वधाकारमन्नादं कृत्वा । [१३] (१५,१४.७[१४.१४]ब्) स्वधाकारेणान्नादेनान्नमत्ति य एवं वेद ॥७॥ [१४] (१५,१४.८[१४.१५]अ) स यन् मनुष्यान् अनु व्यचलदग्निर्भूत्वानुव्यचलत्स्वाहाकारमन्नादं कृत्वा । [१५] (१५,१४.८[१४.१६]ब्) स्वाहाकारेणान्नादेनान्नमत्ति य एवं वेद ॥८॥ [१६] (१५,१४.९[१४.१७]अ) स यदूर्ध्वां दिशमनु व्यचलद्बृहस्पतिर्भूत्वानुव्यचलद्वषट्कारमन्नादं कृत्वा । [१७] (१५,१४.९[१४.१८]ब्) वषट्कारेणान्नादेनान्नमत्ति य एवं वेद ॥९॥ [१८] (१५,१४.१०[१४.१९]अ) स यद्देवान् अनु व्यचलदीशानो भूत्वानुव्यचलन् मन्युमन्नादं कृत्वा । [१९] (१५,१४.१०[१४.२०]ब्) मन्युनान्नादेनान्नमत्ति य एवं वेद ॥१०॥ [२०] (१५,१४.११[१४.२१]अ) स यत्प्रजा अनु व्यचलत्प्रजापतिर्भूत्वानुव्यचलत्प्राणमन्नादं कृत्वा । [२१] (१५,१४.११[१४.२२]ब्) प्राणेनान्नादेनान्नमत्ति य एवं वेद ॥११॥ [२२] (१५,१४.१२[१४.२३]अ) स यत्सर्वान् अन्तर्देशान् अनु व्यचलत्परमेष्ठी भूत्वानुव्यचलद्ब्रह्मान्नादं कृत्वा । [२३] (१५,१४.१२[१४.२४]ब्) ब्रह्मणान्नादेनान्नमत्ति य एवं वेद ॥१२॥ [२४] (१५,१५.१ ) तस्य व्रात्यस्य ॥१॥ (१५,१५.२ ) सप्त प्राणाः सप्तापानाः सप्त व्यानाः ॥२॥ (१५,१५.३ ) योऽस्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः ॥३॥ (१५,१५.४ ) योऽस्य द्वितीयः प्राणः प्रौढो नामासौ स आदित्यः ॥४॥ (१५,१५.५ ) योऽस्य तृतीयः प्राणोऽभ्यूढो नामासौ स चन्द्रमाः ॥५॥ (१५,१५.६ ) योऽस्य चतुर्थः प्राणो विभूर्नामायं स पवमानः ॥६॥ (१५,१५.७ ) योऽस्य पञ्चमः प्राणो योनिर्नाम ता इमा आपः ॥७॥ (१५,१५.८ ) योऽस्य षष्ठः प्राणः प्रियो नाम त इमे पशवः ॥८॥ (१५,१५.९ ) योऽस्य सप्तमः प्राणोऽपरिमितो नाम ता इमाः प्रजाः ॥९॥ (१५,१६.१ ) योऽस्य प्रथमोऽपानः सा पौर्णमासी ॥१॥ (१५,१६.२ ) योऽस्य द्वितीयोऽपानः साष्टका ॥२॥ (१५,१६.३ ) योऽस्य तृतीयोऽपानः सामावास्या ॥३॥ (१५,१६.४ ) योऽस्य चतुर्थोऽपानः सा श्रद्धा ॥४॥ (१५,१६.५ ) योऽस्य पञ्चमोऽपानः सा दीक्षा ॥५॥ (१५,१६.६ ) योऽस्य षष्ठोऽपानः स यज्ञः ॥६॥ (१५,१६.७ ) योऽस्य सप्तमोऽपानस्ता इमा दक्षिणाः ॥७॥ (१५,१७.१ ) योऽस्य प्रथमो व्यानः सेयं भूमिः ॥१॥ (१५,१७.२ ) योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम् ॥२॥ (१५,१७.३ ) योऽस्य तृतीयो व्यानः सा द्यौः ॥३॥ (१५,१७.४ ) योऽस्य चतुर्थो व्यानस्तानि नक्षत्राणि ॥४॥ (१५,१७.५ ) योऽस्य पञ्चमो व्यानस्त ऋतवः ॥५॥ (१५,१७.६ ) योऽस्य षष्ठो व्यानस्त आर्तवाः ॥६॥ (१५,१७.७ ) योऽस्य सप्तमो व्यानः स संवत्सरः ॥७॥ (१५,१७.८ ) समानमर्थं परि यन्ति देवाः संवत्सरं वा एतदृतवोऽनुपरियन्ति व्रात्यं च ॥८॥ (१५,१७.९ ) यदादित्यमभिसंविशन्त्यमावास्यां चैव तत्पौर्णमासीं च ॥९॥ (१५,१७.१० ) एकं तदेषाममृतत्वमित्याहुतिरेव ॥१०॥ (१५,१८.१ ) तस्य व्रात्यस्य ॥१॥ (१५,१८.२ ) यदस्य दक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः ॥२॥ (१५,१८.३ ) योऽस्य दक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः ॥३॥ (१५,१८.४ ) अहोरात्रे नासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः ॥४॥ (१५,१८.५ ) अह्ना प्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय ॥५॥ (१६,१.१ ) अतिसृष्टो अपां वृषभोऽतिसृष्टा अग्नयो दिव्याः ॥१॥ (१६,१.२ ) रुजन् परिरुजन् मृणन् प्रमृणन् ॥२॥ (१६,१.३ ) म्रोको मनोहा खनो निर्दाह आत्मदूषिस्तनूदूषिः ॥३॥ (१६,१.४ ) इदं तमति सृजामि तं माभ्यवनिक्षि ॥४॥ (१६,१.५ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥ (१६,१.६ ) अपामग्रमसि समुद्रं वोऽभ्यवसृजामि ॥६॥ (१६,१.७ ) योऽप्स्वग्निरति तं सृजामि म्रोकं खनिं तनूदूषिम् ॥७॥ (१६,१.८ ) यो व आपोऽग्निराविवेश स एष यद्वो घोरं तदेतत्॥८॥ (१६,१.९ ) इन्द्रस्य व इन्द्रियेणाभि षिञ्चेत्॥९॥ (१६,१.१० ) अरिप्रा आपो अप रिप्रमस्मत्॥१०॥ (१६,१.११ ) प्रास्मदेनो वहन्तु प्र दुष्वप्न्यं वहन्तु ॥११॥ (१६,१.१२ ) शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ॥१२॥ (१६,१.१३ ) शिवान् अग्नीन् अप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ॥१३॥ (१६,२.१ ) निर्दुरर्मण्य ऊर्जा मधुमती वाक्॥१॥ (१६,२.२ ) मधुमती स्थ मधुमतीं वाचमुदेयम् ॥२॥ (१६,२.३ ) उपहूतो मे गोपाः उपहूतो गोपीथः ॥३॥ (१६,२.४ ) सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम् ॥४॥ (१६,२.५ ) सुश्रुतिश्च मोपश्रुतिश्च मा हासिष्टां सौपर्णं चक्षुरजस्रं ज्योतिः ॥५॥ (१६,२.६ ) ऋषीणां प्रस्तरोऽसि नमोऽस्तु दैवाय प्रस्तराय ॥६॥ (१६,३.१ ) मूर्धाहं रयीणां मूर्धा समानानां भूयासम् ॥१॥ (१६,३.२ ) रुजश्च मा वेनश्च मा हासिष्टां मूर्धा च मा विधर्मा च मा हासिष्टाम् ॥२॥ (१६,३.३ ) उर्वश्च मा चमसश्च मा हासिष्टां धर्ता च मा धरुणश्च मा हासिष्टाम् ॥३॥ (१६,३.४ ) विमोकश्च मार्द्रपविश्च मा हासिष्टामार्द्रदानुश्च मा मातरिश्वा च मा हासिष्टाम् ॥४॥ (१६,३.५ ) बृहस्पतिर्म आत्मा नृमणा नाम हृद्यः ॥५॥ (१६,३.६ ) असंतापं मे हृदयमुर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा ॥६॥ (१६,४.१ ) नाभिरहं रयीणां नाभिः समानानां भूयासम् ॥१॥ (१६,४.२ ) स्वासदसि सूषा अमृतो मर्त्येश्वा ॥२॥ (१६,४.३ ) मा मां प्राणो हासीन् मो अपानोऽवहाय परा गात्॥३॥ (१६,४.४ ) सूर्यो माह्नः पात्वग्निः पृथिव्या वायुरन्तरिक्षाद्यमो मनुष्येभ्यः सरस्वती पार्थिवेभ्यः ॥४॥ (१६,४.५ ) प्राणापनौ मा मा हासिष्टं मा जने प्र मेषि ॥५॥ (१६,४.६ ) स्वस्त्यद्योषसो दोषसश्च सर्व आपः सर्वगणो अशीय ॥६॥ (१६,४.७ ) शक्वरी स्थ पशवो मोप स्थेषुर्मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु ॥७॥ (१६,५.१ ) विद्म ते स्वप्न जनित्रं ग्राह्याः पुत्रोऽसि यमस्य करणः । (१६,५.१ ) अन्तकोऽसि मृत्युरसि । (१६,५.१ ) तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥१॥ (१६,५.२ ) विद्म ते स्वप्न जनित्रं निरृत्याः पुत्रोऽसि यमस्य करणः । [...] ॥ २ ॥ (१६,५.३ ) विद्म ते स्वप्न जनित्रमभूत्याः पुत्रोऽसि यमस्य [...] ॥ ३ ॥ (१६,५.४ ) विद्म ते स्वप्न जनित्रं निर्भूत्याः पुत्रोऽसि [...] ॥ ४ ॥ (१६,५.५ ) विद्म ते स्वप्न जनित्रं पराभूत्याः पुत्रोऽसि [...] ॥ ५ ॥ (१६,५.६ ) विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः । (१६,५.६ ) अन्तकोऽसि मृत्युरसि । (१६,५.६ ) तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥६॥ (१६,६.१ ) अजैष्माद्यासनामद्यामूमनागसो वयम् ॥१॥ (१६,६.२ ) उषो यस्माद्दुष्वप्न्यादभैष्माप तदुछतु ॥२॥ (१६,६.३ ) द्विषते तत्परा वह शपते तत्परा वह ॥३॥ (१६,६.४ ) यं द्विष्मो यश्च नो द्वेष्टि तस्मा एनद्गमयामः ॥४॥ (१६,६.५ ) उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना ॥५॥ (१६,६.६ ) उषस्पतिर्वाचस्पतिना संविदानो वाचस्पतिना संविदानः ॥६॥ (१६,६.७ ) तेऽमुष्मै परा वहन्त्वरायान् दुर्णाम्नः सदान्वाः ॥७॥ (१६,६.८ ) कुम्भीकाः दूषीकाः पीयकान् ॥८॥ (१६,६.९ ) जाग्रद्दुष्वप्न्यं स्वप्नेदुष्वप्न्यम् ॥९॥ (१६,६.१० ) अनागमिष्यतो वरान् अवित्तेः संकल्पान् अमुच्या द्रुहः पाशान् ॥१०॥ (१६,६.११ ) तदमुष्मा अग्ने देवाः परा वहन्तु वघ्रिर्यथासद्विथुरो न साधुः ॥११॥ (१६,७.१ ) तेनैनं विध्याम्यभूत्यैनं विध्यामि निर्भूत्यैनं विध्यामि पराभूत्यैनं विध्यामि ग्राह्यैनं विध्यामि तमसैनं विध्यामि ॥१॥ (१६,७.२ ) देवानामेनं घोरैः क्रूरैः प्रैषैरभिप्रेष्यामि ॥२॥ (१६,७.३ ) वैश्वानरस्यैनं दंष्ट्रयोरपि दधामि ॥३॥ (१६,७.४ ) एवानेवाव सा गरत्॥४॥ (१६,७.५ ) योऽस्मान् द्वेष्टि तमात्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु ॥५॥ (१६,७.६ ) निर्द्विषन्तं दिवो निः पृथिव्या निरन्तरिक्षाद्भजाम ॥६॥ (१६,७.७ ) सुयामंश्चाक्षुष ॥७॥ (१६,७.८ ) इदमहमामुष्यायणेऽमुष्याः पुत्रे दुष्वप्न्यं मृजे ॥८॥ (१६,७.९ ) यददोअदो अभ्यगछं यद्दोषा यत्पूर्वां रात्रिम् ॥९॥ (१६,७.१० ) यज्जाग्रद्यत्सुप्तो यद्दिवा यन् नक्तम् ॥१०॥ (१६,७.११ ) यदहरहरभिगछामि तस्मादेनमव दये ॥११॥ (१६,७.१२ ) तं जहि तेन मन्दस्व तस्य पृष्टीरपि शृणीहि ॥१२॥ (१६,७.१३ ) स मा जीवीत्तं प्राणो जहातु ॥१३॥ (१६,८.१ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजसस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥१॥ (१६,८.२ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२ ) स निरृत्याः पाशान् मा मोचि ॥२॥ (१६,८.३ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.३ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.३ ) सोऽभूत्याः पाशान् मा मोचि ॥३॥ (१६,८.४ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.४ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.४ ) स निर्भूत्याः पाशान् मा मोचि ॥४॥ (१६,८.५ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.५ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.५ ) स पराभूत्याः पाशान् मा मोचि ॥५॥ (१६,८.६ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.६ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.६ ) स देवजामीनां पाशान् मा मोचि ॥६॥ (१६,८.७ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.७ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.७ ) स बृहस्पतेः पाशान् मा मोचि ॥७॥ (१६,८.८ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.८ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.८ ) स प्रजापतेः पाशान् मा मोचि ॥८॥ (१६,८.९ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.९ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.९ ) स ऋषीणां पाशान् मा मोचि ॥९॥ (१६,८.१० ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१० ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१० ) स आर्षेयाणां पाशान् मा मोचि ॥१०॥ (१६,८.११ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.११ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.११ ) सोऽङ्गिरसां पाशान् मा मोचि ॥११॥ (१६,८.१२ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१२ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१२ ) स आङ्गिरसानां पाशान् मा मोचि ॥१२॥ (१६,८.१३ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१३ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१३ ) सोऽथर्वणां पाशान् मा मोचि ॥१३॥ (१६,८.१४ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१४ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१४ ) स आथर्वणानां पाशान् मा मोचि ॥१४॥ (१६,८.१५ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१५ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१५ ) स वनस्पतीणां पाशान् मा मोचि ॥१५॥ (१६,८.१६ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१६ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१६ ) स वानस्पत्यानां पाशान् मा मोचि ॥१६॥ (१६,८.१७ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१७ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१७ ) स ऋतूनां पाशान् मा मोचि ॥१७॥ (१६,८.१८ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१८ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१८ ) स आर्तवानां पाशान् मा मोचि ॥१८॥ (१६,८.१९ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१९ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१९ ) स मासानां पाशान् मा मोचि ॥१९॥ (१६,८.२० ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२० ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२० ) सोऽर्धमासानां पाशान् मा मोचि ॥२०॥ (१६,८.२१ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२१ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२१ ) सोऽहोरात्रयोः पाशान् मा मोचि ॥२१॥ (१६,८.२२ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२२ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२२ ) सोऽह्नोः संयतोः पाशान् मा मोचि ॥२२॥ (१६,८.२३ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२३ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२३ ) स द्यावापृथिव्योः पाशान् मा मोचि ॥२३॥ (१६,८.२४ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२४ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२४ ) स इन्द्राग्न्योः पाशान् मा मोचि ॥२४॥ (१६,८.२५ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२५ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२५ ) स मित्रावरुणयोः पाशान् मा मोचि ॥२५॥ (१६,८.२६ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२६ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२६ ) स राज्ञो वरुणस्य पाशान् मा मोचि ॥२६॥ (१६,८.२७ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥२७॥ (१६,९.१ ) जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः ॥१॥ (१६,९.२ ) तदग्निराह तदु सोम आह पूषा मा धात्सुकृतस्य लोके ॥२॥ (१६,९.३ ) अगन्म स्वः स्वरगन्म सं सूर्यस्य ज्योतिषागन्म ॥३॥ (१६,९.४ ) वस्योभूयाय वसुमान् यज्ञो वसु वंसिषीय वसुमान् भूयासं वसु मयि धेहि ॥४॥ (१७,१.१ ) विषासहिं सहमानं सासहानं सहीयांसम् । (१७,१.१ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । (१७,१.१ ) ईड्यं नाम ह्व इन्द्रमायुष्मान् भूयासम् ॥१॥ (१७,१.२ ) विषासहिं सहमानं सासहानं सहीयांसम् । (१७,१.२ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । (१७,१.२ ) ईड्यं नाम ह्व इन्द्रं प्रियो देवानां भूयासम् ॥२॥ (१७,१.३ ) विषासहिं सहमानं सासहानं सहीयांसम् । (१७,१.३ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । (१७,१.३ ) ईड्यं नाम ह्व इन्द्रं प्रियः प्रजानां भूयासम् ॥३॥ (१७,१.४ ) विषासहिं सहमानं सासहानं सहीयांसम् । (१७,१.४ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । (१७,१.४ ) ईड्यं नाम ह्व इन्द्रं प्रियः पशूनां भूयासम् ॥४॥ (१७,१.५ ) विषासहिं सहमानं सासहानं सहीयांसम् । (१७,१.५ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । (१७,१.५ ) ईड्यं नाम ह्व इन्द्रं प्रियः समानानां भूयासम् ॥५॥ (१७,१.६ ) उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि । (१७,१.६ ) द्विषंश्च मह्यं रध्यतु मा चाहं द्विषते रधं तवेद्विष्णो बहूधा वीर्यानि । (१७,१.६ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥६॥ (१७,१.७ ) उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि । (१७,१.७ ) आंश्च पश्यामि यांश्च न तेषु मा सुमतिं कृधि तवेद्विष्णो बहूधा वीर्यानि । (१७,१.७ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥७॥ (१७,१.८ ) मा त्वा दभन्त्सलिले अप्स्वन्तर्ये पाशिन उपतिष्ठन्त्यत्र । (१७,१.८ ) हित्वाशस्तिं दिवमारुक्ष एतां स नो मृड सुमतौ ते स्याम तवेद्विष्णो बहूधा वीर्यानि । (१७,१.८ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥८॥ (१७,१.९ ) त्वं न इन्द्र महते सौभगायादब्धेभिः परि पाह्यक्तुभिस्तवेद्विष्णो बहूधा वीर्यानि । (१७,१.९ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥९॥ (१७,१.१० ) त्वं न इन्द्रोतिभिः शिवाभिः शंतमो भव । (१७,१.१० ) आरोहंस्त्रिदिवं दिवो गृणानः सोमपीतये प्रियधामा स्वस्तये तवेद्विष्णो बहूधा वीर्यानि । (१७,१.१० ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१०॥ {१} (१७,१.११ ) त्वमिन्द्रासि विश्वजित्सर्ववित्पुरुहूतस्त्वमिन्द्र । (१७,१.११ ) त्वमिन्द्रेमं सुहवं स्तोममेरयस्व स नो मृड सुमतौ ते स्याम तवेद्विष्णो बहूधा वीर्याणि । (१७,१.११ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥११॥ (१७,१.१२ ) अदब्धो दिवि पृथिव्यामुतासि न त आपुर्महिमानमन्तरिक्षे । (१७,१.१२ ) अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि सं छर्म यछ तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१२ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१२॥ (१७,१.१३ ) या त इन्द्र तनूरप्सु या पृथिव्यां यान्तरग्नौ या ते इन्द्र पवमाने स्वर्विदि । (१७,१.१३ ) ययेन्द्र तन्वाऽन्तरिक्षं व्यापिथ तया न इन्द्र तन्वा शर्म यछ तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१३ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१३॥ (१७,१.१४ ) त्वामिन्द्र ब्रह्मणा वर्धयन्तः सत्त्रं नि षेदुरृषयो नाधमानास्तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१४ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१४॥ (१७,१.१५ ) त्वं तृतं त्वं पर्येष्युत्सं सहस्रधारं विदथं स्वर्विदं तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१५ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१५॥ (१७,१.१६ ) त्वं रक्षसे प्रदिशश्चतस्रस्त्वं शोचिषा नभसी वि भासि । (१७,१.१६ ) त्वमिमा विश्वा भुवनानु तिष्ठस ऋतस्य पन्थामन्वेषि विद्वांस्तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१६ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१६॥ (१७,१.१७ ) पञ्चभिः पराङ्तपस्येकयार्वाङशस्तिमेषि सुदिने बाधमानस्तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१७ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१७॥ (१७,१.१८ ) त्वमिन्द्रस्त्वं महेन्द्रस्त्वं लोकस्त्वं प्रजापतिः । (१७,१.१८ ) तुभ्यं यज्ञो वि तायते तुभ्यं जुह्वति जुह्वतस्तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१८ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१८॥ (१७,१.१९ ) असति सत्प्रतिष्ठितं सति भूतं प्रतिष्ठितम् । (१७,१.१९ ) भूतं ह भव्य आहितं भव्यं भूते प्रतिष्ठितं तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१९ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१९॥ (१७,१.२० ) शुक्रोऽसि भ्राजोऽसि । (१७,१.२० ) स यथा त्वं भ्राजता भ्राजोऽस्येवाहं भ्राजता भ्राज्यासम् ॥२०॥ {२} (१७,१.२१ ) रुचिरसि रोचोऽसि । (१७,१.२१ ) स यथा त्वं रुच्या रोचोऽस्येवाहं पशुभिश्च ब्राह्मणवर्चसेन च रुचिषीय ॥२१॥ (१७,१.२२ ) उद्यते नम उदायते नम उदिताय नमः । (१७,१.२२ ) विराजे नमः स्वराजे नमः सम्राजे नमः ॥२२॥ (१७,१.२३ ) अस्तंयते नमोऽस्तमेष्यते नमोऽस्तमिताय नमः । (१७,१.२३ ) विराजे नमः स्वराजे नमः सम्राजे नमः ॥२३॥ (१७,१.२४ ) उदगादयमादित्यो विश्वेन तपसा सह । (१७,१.२४ ) सपत्नान् मह्यं रन्धयन् मा चाहं द्विषते रधं तवेद्विष्णो बहूधा वीर्याणि । (१७,१.२४ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥२४॥ (१७,१.२५ ) आदित्य नावमारुक्षः शतारित्रां स्वस्तये । (१७,१.२५ ) अहर्मात्यपीपरो रात्रिं सत्राति पारय ॥२५॥ (१७,१.२६ ) सूर्य नावमारुक्षः शतारित्रां स्वस्तये । (१७,१.२६ ) रात्रिं मात्यपीपरोऽहः सत्राति पारय ॥२६॥ (१७,१.२७ ) प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च । (१७,१.२७ ) जरदष्टिः कृतवीर्यो विहायाः सहस्रायुः सुकृतश्चरेयम् ॥२७॥ (१७,१.२८ ) परिवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च । (१७,१.२८ ) मा मा प्रापन्न् इषवो दैव्या या मा मानुषीरवसृष्टाः वधाय ॥२८॥ (१७,१.२९ ) ऋतेन गुप्त ऋतुभिश्च सर्वैर्भूतेन गुप्तो भव्येन चाहम् । (१७,१.२९ ) मा मा प्रापत्पाप्मा मोत मृत्युरन्तर्दधेऽहं सलिलेन वाचः ॥२९॥ (१७,१.३० ) अग्निर्मा गोप्ता परि पातु विश्वतः उद्यन्त्सूर्यो नुदतां मृत्युपाशान् । (१७,१.३० ) व्युछन्तीरुषसः पर्वता ध्रुवाः सहस्रं प्राणा मय्या यतन्ताम् ॥३०॥ {३} (१८,१.१ ) ओ चित्सखायं सख्या ववृत्यां तिरः पुरु चिदर्णवं जगन्वान् । (१८,१.१ ) पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥१॥ (१८,१.२ ) न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवति । (१८,१.२ ) महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥२॥ (१८,१.३ ) उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य । (१८,१.३ ) नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविष्याः ॥३॥ (१८,१.४ ) न यत्पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम । (१८,१.४ ) गन्धर्वो अप्स्वप्या च योषा सा नौ नाभिः परमं जामि तन् नौ ॥४॥ (१८,१.५ ) गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः । (१८,१.५ ) नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥५॥ (१८,१.६ ) को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । (१८,१.६ ) आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत्स जीवात्॥६॥ (१८,१.७ ) को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत्। (१८,१.७ ) बृहन् मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥७॥ (१८,१.८ ) यमस्य मा यम्यं काम आगन्त्समाने योनौ सहशेय्याय । (१८,१.८ ) जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥८॥ (१८,१.९ ) न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति । (१८,१.९ ) अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥९॥ (१८,१.१० ) रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन् मिमीयात्। (१८,१.१० ) दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य विवृहादजामि ॥१०॥ {१} (१८,१.११ ) आ घा ता गछान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि । (१८,१.११ ) उप बर्बृहि वृषभाय बाहुमन्यमिछस्व सुभगे पतिं मत्॥११॥ (१८,१.१२ ) किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन् निरृतिर्निगछात्। (१८,१.१२ ) काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥१२॥ (१८,१.१३ ) न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वा सं पपृच्याम् । (१८,१.१३ ) अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत्॥१३॥ (१८,१.१४ ) न वा उ ते तनूं तन्वा सं पिपृच्यां पापमाहुर्यः स्वसारं निगछात्। (१८,१.१४ ) असंयदेतन् मनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय ॥१४॥ (१८,१.१५ ) बतो बतासि यम नैव ते मनो हृदयं चाविदामा । (१८,१.१५ ) अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजातौ लिबुजेव वृक्षम् ॥१५॥ (१८,१.१६ ) अन्यमू षु यम्यन्य उ त्वां परि ष्वजातौ लिबुजेव वृक्षम् । (१८,१.१६ ) तस्य वा त्वं मन इछा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥१६॥ (१८,१.१७ ) त्रीणि छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् । (१८,१.१७ ) आपो वाता ओषधयस्तान्येकस्मिन् भुवन आर्पितानि ॥१७॥ (१८,१.१८ ) वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः । (१८,१.१८ ) विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियामृतून् ॥१८॥ (१८,१.१९ ) रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मनः । (१८,१.१९ ) इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥१९॥ (१८,१.२० ) सो चित्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती । (१८,१.२० ) यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥२०॥ {२} (१८,१.२१ ) अध त्यं द्रप्सं विभ्वं विचक्षनं विराभरदिषिरः श्येनो अध्वरे । (१८,१.२१ ) यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥२१॥ (१८,१.२२ ) सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः । (१८,१.२२ ) विप्रस्य वा यच्छशमान उक्थ्यो वाजं ससवामुपयासि भूरिभिः ॥२२॥ (१८,१.२३ ) उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति । (१८,१.२३ ) विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥२३॥ (१८,१.२४ ) यस्ते अग्ने सुमतिं मर्तो अख्यत्सहसः सूनो अति स प्र शृण्वे । (१८,१.२४ ) इषं दधानो वहमानो अश्वैरा स द्युमाममवान् भूषति द्यून् ॥२४॥ (१८,१.२५ ) श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् । (१८,१.२५ ) आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥२५॥ (१८,१.२६ ) यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र । (१८,१.२६ ) रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात्॥२६॥ (१८,१.२७ ) अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । (१८,१.२७ ) अनु सूर्य उषसो अनु रश्मीन् द्यावापृथिवी आ विवेश ॥२७॥ (१८,१.२८ ) प्रत्यग्निरुषसामग्रमख्यत्प्रत्यहानि प्रथमो जातवेदाः । (१८,१.२८ ) प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥२८॥ (१८,१.२९ ) द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । (१८,१.२९ ) देवो यन् मर्तान् यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥२९॥ (१८,१.३० ) देवो देवान् परिभूरृतेन वहा नो हव्यं प्रथमश्चिकित्वान् । (१८,१.३० ) धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥३०॥ {३} (१८,१.३१ ) अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे । (१८,१.३१ ) अहा यद्देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम् ॥३१॥ (१८,१.३२ ) स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी । (१८,१.३२ ) विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥३२॥ (१८,१.३३ ) किं स्विन् नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद । (१८,१.३३ ) मित्रस्चिद्धि ष्मा जुहुराणो देवां छ्लोको न यातामपि वाजो अस्ति ॥३३॥ (१८,१.३४ ) दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति । (१८,१.३४ ) यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुछन् ॥३४॥ (१८,१.३५ ) यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते । (१८,१.३५ ) सूर्ये ज्योतिरदधुर्मास्यक्तून् परि द्योतनिं चरतो अजस्रा ॥३५॥ (१८,१.३६ ) यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म । (१८,१.३६ ) मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत्॥३६॥ (१८,१.३७ ) सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे । (१८,१.३७ ) स्तुष ऊ षु नृतमाय धृष्णवे ॥३७॥ (१८,१.३८ ) शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा । (१८,१.३८ ) मघैर्मघोनो अति शूर दाशसि ॥३८॥ (१८,१.३९ ) स्तेगो न क्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ । (१८,१.३९ ) मित्रो नो अत्र वरुणो युजमानो अग्निर्वने न व्यसृष्ट शोकम् ॥३९॥ (१८,१.४० ) स्तुहि श्रुतं गर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम् । (१८,१.४० ) मृडा जरित्रे रुद्र स्तवानो अन्यमस्मत्ते नि वपन्तु सेन्यम् ॥४०॥ {४} (१८,१.४१ ) सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने । (१८,१.४१ ) सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्॥४१॥ (१८,१.४२ ) सरस्वतीं पितरो हवन्ते दक्षिना यज्ञमभिनक्षमाणाः । (१८,१.४२ ) आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥४२॥ (१८,१.४३ ) सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती । (१८,१.४३ ) सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥४३॥ (१८,१.४४ ) उदीरतामवर उत्परास उन् मध्यमाः पितरः सोम्यासः । (१८,१.४४ ) असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥४४॥ (१८,१.४५ ) आहं पितॄन्त्सुविदत्रामवित्सि नपातं च विक्रमणं च विष्णोः । (१८,१.४५ ) बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥४५॥ (१८,१.४६ ) इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये अपरास ईयुः । (१८,१.४६ ) ये पार्थिवे रजस्या निषक्ता ये वा नूनं सुवृजनासु दिक्षु ॥४६॥ (१८,१.४७ ) मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिरृक्वभिर्वावृधानः । (१८,१.४७ ) यांश्च देवा वावृधुर्ये च देवांस्ते नोऽवन्तु पितरो हवेषु ॥४७॥ (१८,१.४८ ) स्वादुष्किलायं मधुमामुतायं तीव्रः किलायं रसवामुतायम् । (१८,१.४८ ) उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥४८॥ (१८,१.४९ ) परेयिवांसं प्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम् । (१८,१.४९ ) वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥४९॥ (१८,१.५० ) यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ । (१८,१.५० ) यत्रा नः पूर्वे पितरः परेता एना जज्ञानाः पथ्या अनु स्वाः ॥५०॥ {५} (१८,१.५१ ) बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् । (१८,१.५१ ) त आ गतावसा शंतमेनाधा नः शं योररपो दधात ॥५१॥ (१८,१.५२ ) आच्या जानु दक्षिणतो निषद्येदं नो हविरभि गृणन्तु विश्वे । (१८,१.५२ ) मा हिंसिष्ट पितरः केन चिन् नो यद्व आगः पुरुषता कराम ॥५२॥ (१८,१.५३ ) त्वष्टा दुहित्रे वहतुं कृणोति तेनेदं विश्वं भुवनं समेति । (१८,१.५३ ) यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥५३॥ (१८,१.५४ ) प्रेहि प्रेहि पथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः । (१८,१.५४ ) उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् ॥५४॥ (१८,१.५५ ) अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् । (१८,१.५५ ) अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥५५॥ (१८,१.५६ ) उशन्तस्त्वेधीमह्युशन्तः समिधीमहि । (१८,१.५६ ) उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥५६॥ (१८,१.५७ ) द्युमन्तस्त्वेधीमहि द्युमन्तः समिधीमहि । (१८,१.५७ ) द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे ॥५७॥ (१८,१.५८ ) अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । (१८,१.५८ ) तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥५८॥ (१८,१.५९ ) अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व । (१८,१.५९ ) विवस्वन्तं हुवे यः पिता तेऽस्मिन् बर्हिष्या निषद्य ॥५९॥ (१८,१.६० ) इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः । (१८,१.६० ) आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व ॥६०॥ (१८,१.६१ ) इत एत उदारुहन् दिवस्पृष्ठान्वारुहन् । (१८,१.६१ ) प्र भूर्जयो यथा पथा द्यामङ्गिरसो ययुः ॥६१॥ {६} (१८,२.१ ) यमाय सोमः पवते यमाय क्रियते हविः । (१८,२.१ ) यमं ह यज्ञो गछत्यग्निदूतो अरंकृतः ॥१॥ (१८,२.२ ) यमाय मधुमत्तमं जुहोता प्र च तिष्ठत । (१८,२.२ ) इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥२॥ (१८,२.३ ) यमाय घृतवत्पयो राज्ञे हविर्जुहोतन । (१८,२.३ ) स नो जीवेष्वा यमेद्दीर्घमायुः प्र जीवसे ॥३॥ (१८,२.४ ) मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् । (१८,२.४ ) शृतं यदा करसि जातवेदोऽथेमेनं प्र हिणुतात्पितॄंरुप ॥४॥ (१८,२.५ ) यदा शृतं कृणवो जातवेदोऽथेममेनं परि दत्तात्पितृभ्यः । (१८,२.५ ) यदो गछात्यसुनीतिमेतामथ देवानां वशनीर्भवाति ॥५॥ (१८,२.६ ) त्रिकद्रुकेभिः पवते षडुर्वीरेकमिद्बृहत्। (१८,२.६ ) त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥६॥ (१८,२.७ ) सूर्यं चक्षुषा गछ वातमात्मना दिवं च गछ पृथिवीं च धर्मभिः । (१८,२.७ ) अपो वा गछ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥७॥ (१८,२.८ ) अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । (१८,२.८ ) यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥८॥ (१८,२.९ ) यास्ते शोचयो रंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम् । (१८,२.९ ) अजं यन्तमनु ताः समृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि ॥९॥ (१८,२.१० ) अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान् । (१८,२.१० ) आयुर्वसान उप यातु शेषः सं गछतां तन्वा सुवर्चाः ॥१०॥ {७} (१८,२.११ ) अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा । (१८,२.११ ) अधा पितॄन्त्सुविदत्रामपीहि यमेन ये सधमादं मदन्ति ॥११॥ (१८,२.१२ ) यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा । (१८,२.१२ ) ताभ्यां राजन् परि धेह्येनं स्वस्त्यस्मा अनमीवं च धेहि ॥१२॥ (१८,२.१३ ) उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनामनु । (१८,२.१३ ) तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥१३॥ (१८,२.१४ ) सोम एकेभ्यः पवते घृतमेक उपासते । (१८,२.१४ ) येभ्यो मधु प्रधावति तांश्चिदेवापि गछतात्॥१४॥ (१८,२.१५ ) ये चित्पूर्व ऋतसाता ऋतजाता ऋतावृधः । (१८,२.१५ ) ऋषीन् तपस्वतो यम तपोजामपि गछतात्॥१५॥ (१८,२.१६ ) तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः । (१८,२.१६ ) तपो ये चक्रिरे महस्तांश्चिदेवापि गछतात्॥१६॥ (१८,२.१७ ) ये युध्यन्ते प्रधनेषु शूरासो ये स्वर्तनूत्यजः । (१८,२.१७ ) ये वा सहस्रदक्षिणास्तां चिदेवापि गछतात्॥१७॥ (१८,२.१८ ) सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् । (१८,२.१८ ) ऋषीन् तपस्वतो यम तपोजामपि गछतात्॥१८॥ (१८,२.१९ ) स्योनास्मै भव पृथिव्यनृक्षरा निवेशनी । (१८,२.१९ ) यछास्मै शर्म सप्रथाः ॥१९॥ (१८,२.२० ) असंबाधे पृथिव्या उरौ लोके नि धीयस्व । (१८,२.२० ) स्वधा याश्चकृषे जीवन् तास्ते सन्तु मधुश्चुतः ॥२०॥ {८} (१८,२.२१ ) ह्वयामि ते मनसा मन इहेमान् गृहामुप जुजुषाण एहि । (१८,२.२१ ) सं गछस्व पितृभिः सं यमेन स्योनास्त्वा वाता उप वान्तु शग्माः ॥२१॥ (१८,२.२२ ) उत्त्वा वहन्तु मरुत उदवाहा उदप्रुतः । (१८,२.२२ ) अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति ॥२२॥ (१८,२.२३ ) उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे । (१८,२.२३ ) स्वान् गछतु ते मनो अधा पितॄंरुप द्रव ॥२३॥ (१८,२.२४ ) मा ते मनो मासोर्माङ्गानां मा रसस्य ते । (१८,२.२४ ) मा ते हास्त तन्वः किं चनेह ॥२४॥ (१८,२.२५ ) मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही । (१८,२.२५ ) लोकं पितृषु वित्त्वैधस्व यमराजसु ॥२५॥ (१८,२.२६ ) यत्ते अङ्गमतिहितं पराचैरपानः प्राणो य उ वा ते परेतः । (१८,२.२६ ) तत्ते संगत्य पितरः सनीडा घासाद्घासं पुनरा वेशयन्तु ॥२६॥ (१८,२.२७ ) अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादितः । (१८,२.२७ ) मृत्युर्यमस्यासीद्दूतः प्रचेता असून् पितृभ्यो गमयां चकार ॥२७॥ (१८,२.२८ ) ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश्चरन्ति । (१८,२.२८ ) परापुरो निपुरो ये भरन्त्यग्निष्टान् अस्मात्प्र धमाति यज्ञात्॥२८॥ (१८,२.२९ ) सं विशन्त्विह पितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः । (१८,२.२९ ) तेभ्यः शकेम हविषा नक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः ॥२९॥ (१८,२.३० ) यां ते धेनुं निपृणामि यमु क्षीर ओदनम् । (१८,२.३० ) तेना जनस्यासो भर्ता योऽत्रासदजीवनः ॥३०॥ {९} (१८,२.३१ ) अश्वावतीं प्र तर या सुशेवा र्क्षाकं वा प्रतरं नवीयः । (१८,२.३१ ) यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद्विदत भागधेयम् ॥३१॥ (१८,२.३२ ) यमः परोऽवरो विवस्वान् ततः परं नाति पश्यामि किं चन । (१८,२.३२ ) यमे अध्वरो अधि मे निविष्टो भुवो विवस्वान् अन्वाततान ॥३२॥ (१८,२.३३ ) अपागूहन्न् अमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते । (१८,२.३३ ) उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥३३॥ (१८,२.३४ ) ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः । (१८,२.३४ ) सर्वांस्तान् अग्न आ वह पितॄन् हविषे अत्तवे ॥३४॥ (१८,२.३५ ) ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते । (१८,२.३५ ) त्वं तान् वेत्थ यदि ते जातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम् ॥३५॥ (१८,२.३६ ) शं तप माति तपो अग्ने मा तन्वं तपः । (१८,२.३६ ) वणेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद्धरः ॥३६॥ (१८,२.३७ ) ददाम्यस्मा अवसानमेतद्य एष आगन् मम चेदभूदिह । (१८,२.३७ ) यमश्चिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह ॥३७॥ (१८,२.३८ ) इमां मात्रां मिमीमहे यथापरं न मासातै । (१८,२.३८ ) शते शरत्सु नो पुरा ॥३८॥ (१८,२.३९ ) प्रेमां मात्रां मिमीमहे यथापरं न मासातै । (१८,२.३९ ) शते शरत्सु नो पुरा ॥३९॥ (१८,२.४० ) अपेमां मात्रां मिमीमहे यथापरं न मासातै । (१८,२.४० ) शते शरत्सु नो पुरा ॥४०॥ {१०} (१८,२.४१ ) वीमां मात्रां मिमीमहे यथापरं न मासातै । (१८,२.४१ ) शते शरत्सु नो पुरा ॥४१॥ (१८,२.४२ ) निरिमां मात्रां मिमीमहे यथापरं न मासातै । (१८,२.४२ ) शते शरत्सु नो पुरा ॥४२॥ (१८,२.४३ ) उदिमां मात्रां मिमीमहे यथापरं न मासातै । (१८,२.४३ ) शते शरत्सु नो पुरा ॥४३॥ (१८,२.४४ ) समिमां मात्रां मिमीमहे यथापरं न मासातै । (१८,२.४४ ) शते शरत्सु नो पुरा ॥४४॥ (१८,२.४५ ) अमासि मात्रां स्वरगामायुष्मान् भूयासम् । (१८,२.४५ ) यथापरं न मासातै शते शरत्सु नो पुरा ॥४५॥ (१८,२.४६ ) प्राणो अपानो व्यान आयुश्चक्षुर्दृशये सूर्याय । (१८,२.४६ ) अपरिपरेण पथा यमराज्ञः पितॄन् गछ ॥४६॥ (१८,२.४७ ) ये अग्रवः शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्तः । (१८,२.४७ ) ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥४७॥ (१८,२.४८ ) उदन्वती द्यौरवमा पीलुमतीति मध्यमा । (१८,२.४८ ) तृतीया ह प्रद्यौरिति यस्यां पितर आसते ॥४८॥ (१८,२.४९ ) ये न पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् । (१८,२.४९ ) य आक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥४९॥ (१८,२.५० ) इदमिद्वा उ नापरं दिवि पश्यसि सूर्यम् । (१८,२.५० ) माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {११} (१८,२.५१ ) इदमिद्वा उ नापरं जरस्यन्यदितोऽपरम् । (१८,२.५१ ) जाया पतिमिव वाससाभ्येनं भूम ऊर्णुहि ॥५१॥ (१८,२.५२ ) अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया । (१८,२.५२ ) जीवेषु भद्रं तन् मयि स्वधा पितृषु सा त्वयि ॥५२॥ (१८,२.५३ ) अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम् । (१८,२.५३ ) उप प्रेष्यन्तं पूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गछतम् ॥५३॥ (१८,२.५४ ) पूषा त्वेतश्च्यावयतु प्र विद्वान् अनष्टपशुर्भुवनस्य गोपाः । (१८,२.५४ ) स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥५४॥ (१८,२.५५ ) आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात्। (१८,२.५५ ) यत्रासते सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु ॥५५॥ (१८,२.५६ ) इमौ युनज्मि ते वह्नी असुनीताय वोढवे । (१८,२.५६ ) ताभ्यां यमस्य सादनं समितिश्चाव गछतात्॥५६॥ (१८,२.५७ ) एतत्त्वा वासः प्रथमं न्वागन्न् अपैतदूह यदिहाबिभः पुरा । (१८,२.५७ ) इष्टापूर्तमनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा विबन्धुषु ॥५७॥ (१८,२.५८ ) अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च । (१८,२.५८ ) नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्षन् परीङ्खयातै ॥५८॥ (१८,२.५९ ) दण्डं हस्तादाददानो गतासोः सह श्रोत्रेण वर्चसा बलेन । (१८,२.५९ ) अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्जयेम ॥५९॥ (१८,२.६० ) धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन । (१८,२.६० ) समागृभाय वसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम् ॥६०॥ {१२} (१८,३.१ ) इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् । (१८,३.१ ) धर्मं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥१॥ (१८,३.२ ) उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि । (१८,३.२ ) हस्तग्राभस्य दधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥२॥ (१८,३.३ ) अपश्यं युवतिं नीयमानां जीवां मृतेभ्यः परिणीयमानाम् । (१८,३.३ ) अन्धेन यत्तमसा प्रावृतासीत्प्राक्तो अपाचीमनयं तदेनाम् ॥३॥ (१८,३.४ ) प्रजानत्यघ्न्ये जीवलोकं देवानां पन्थामनुसंचरन्ती । (१८,३.४ ) अयं ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् ॥४॥ (१८,३.५ ) उप द्यामुप वेतसमवत्तरो नदीनाम् । (१८,३.५ ) अग्ने पित्तमपामसि ॥५॥ (१८,३.६ ) यं त्वमग्ने समदहस्तमु निर्वापय पुनः । (१८,३.६ ) क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा ॥६॥ (१८,३.७ ) इदं त एकं पुर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । (१८,३.७ ) संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे ॥७॥ (१८,३.८ ) उत्तिष्ठ प्रेहि प्र द्रवौकः कृणुष्व सलिले सधस्थे । (१८,३.८ ) तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः ॥८॥ (१८,३.९ ) प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम् । (१८,३.९ ) मनो निविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गछ ॥९॥ (१८,३.१० ) वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन । (१८,३.१० ) चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥१०॥ {१३} (१८,३.११ ) वर्चसा मां समनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन् । (१८,३.११ ) रयिं मे विश्वे नि यछन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥११॥ (१८,३.१२ ) मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु । (१८,३.१२ ) वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु ॥१२॥ (१८,३.१३ ) यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम् । (१८,३.१३ ) वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥१३॥ (१८,३.१४ ) परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः । (१८,३.१४ ) दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात ॥१४॥ (१८,३.१५ ) कण्वः कक्षीवान् पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्यर्चनानाः । (१८,३.१५ ) विश्वामित्रोऽयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः ॥१५॥ (१८,३.१६ ) विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव । (१८,३.१६ ) शर्दिर्नो अत्रिरग्रभीन् नमोभिः सुसंशासः पितरो मृडता नः ॥१६॥ (१८,३.१७ ) कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः । (१८,३.१७ ) आप्यायमानाः प्रजया धनेनाध स्याम सुरभयो गृहेषु ॥१७॥ (१८,३.१८ ) अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते । (१८,३.१८ ) सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्नते ॥१८॥ (१८,३.१९ ) यद्वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत । (१८,३.१९ ) ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हुयमानाः ॥१९॥ (१८,३.२० ) ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः । (१८,३.२० ) दक्षिणावन्तः सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम् ॥२०॥ {१४} (१८,३.२१ ) अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशशानाः । (१८,३.२१ ) शुचीदयन् दीध्यत उक्थशसः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥२१॥ (१८,३.२२ ) सुकर्मानः सुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः । (१८,३.२२ ) शुचन्तो अग्निं वावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन् ॥२२॥ (१८,३.२३ ) आ यूथेव क्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रः । (१८,३.२३ ) मर्तासश्चिदुर्वशीरकृप्रन् वृधे चिदर्य उपरस्यायोः ॥२३॥ (१८,३.२४ ) अकर्म ते स्वपसो अभूम ऋतमवस्रन्न् उषसो विभातीः । (१८,३.२४ ) विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥२४॥ (१८,३.२५ ) इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.२५ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२५॥ (१८,३.२६ ) धाता मा निरृत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.२६ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२६॥ (१८,३.२७ ) अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.२७ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२७॥ (१८,३.२८ ) सोमो मा विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.२८ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२८॥ (१८,३.२९ ) धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि । (१८,३.२९ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२९॥ (१८,३.३० ) प्राच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.३० ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३०॥ {१५} (१८,३.३१ ) दक्षिणायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.३१ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३१॥ (१८,३.३२ ) प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.३२ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३२॥ (१८,३.३३ ) उदीच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.३३ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३३॥ (१८,३.३४ ) ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.३४ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३४॥ (१८,३.३५ ) ऊर्ध्वायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.३५ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३५॥ (१८,३.३६ ) धर्तासि धरुनोऽसि वंसगोऽसि ॥३६॥ (१८,३.३७ ) उदपूरसि मधुपूरसि वातपूरसि ॥३७॥ (१८,३.३८ ) इतश्च मामुतश्चावतां यमे इव यतमाने यदैतम् । (१८,३.३८ ) प्र वां भरन् मानुषा देवयन्तो आ सीदतां स्वमु लोकं विदाने ॥३८॥ (१८,३.३९ ) स्वासस्थे भवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः । (१८,३.३९ ) वि श्लोक एति पथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत्॥३९॥ (१८,३.४० ) त्रीणि पदानि रुपो अन्वरोहच्चतुष्पदीमन्वेतद्व्रतेन । (१८,३.४० ) अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनाति ॥४०॥ {१६} (१८,३.४१ ) देवेभ्यः कमवृणीत मृत्युं प्रजायै किममृतं नावृणीत । (१८,३.४१ ) बृहस्पतिर्यज्ञमतनुत ऋषिः प्रियां यमस्तन्वमा रिरेच ॥४१॥ (१८,३.४२ ) त्वमग्न ईडितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा । (१८,३.४२ ) प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥४२॥ (१८,३.४३ ) आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय । (१८,३.४३ ) पुत्रेभ्यः पितरस्तस्य वस्वः प्र यछत त इहोर्जं दधात ॥४३॥ (१८,३.४४ ) अग्निष्वात्ताः पितर एह गछत सदःसदः सदत सुप्रणीतयः । (१८,३.४४ ) अत्तो हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात ॥४४॥ (१८,३.४५ ) उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । (१८,३.४५ ) त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥४५॥ (१८,३.४६ ) ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः । (१८,३.४६ ) तेभिर्यमः सम्रराणो हवींष्युशन्न् उशद्भिः प्रतिकाममत्तु ॥४६॥ (१८,३.४७ ) ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः । (१८,३.४७ ) आग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिरृषिभिर्घर्मसद्भिः ॥४७॥ (१८,३.४८ ) ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण । (१८,३.४८ ) आग्ने याहि सुविदत्रेभिरर्वाङ्परैः पूर्वैरृषिभिर्घर्मसद्भिः ॥४८॥ (१८,३.४९ ) उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । (१८,३.४९ ) ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु प्रपथे पुरस्तात्॥४९॥ (१८,३.५० ) उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा । (१८,३.५० ) माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {१७} (१८,३.५१ ) उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् । (१८,३.५१ ) ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥५१॥ (१८,३.५२ ) उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन् मो अहं रिषम् । (१८,३.५२ ) एतां स्थूणां पितरो धारयन्ति ते तत्र यमः सादना ते कृणोतु ॥५२॥ (१८,३.५३ ) इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् । (१८,३.५३ ) अयं यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ताम् ॥५३॥ (१८,३.५४ ) अथर्वा पूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते । (१८,३.५४ ) तस्मिन् कृणोति सुकृतस्य भक्षं तस्मिन् इन्दुः पवते विश्वदानिम् ॥५४॥ (१८,३.५५ ) यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । (१८,३.५५ ) अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणामाविवेश ॥५५॥ (१८,३.५६ ) पयस्वतीरोषधयः पयस्वन् मामकं पयः । (१८,३.५६ ) अपां पयसो यत्पयस्तेन मा सह शुम्भतु ॥५६॥ (१८,३.५७ ) इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् । (१८,३.५७ ) अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥५७॥ (१८,३.५८ ) सं गछस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् । (१८,३.५८ ) हित्वावद्यं पुनरस्तमेहि सं गछतां तन्वा सुवर्चाः ॥५८॥ (१८,३.५९ ) ये नः पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् । (१८,३.५९ ) तेभ्यः स्वरादसुनीतिर्नो अद्य वथावशं तन्वः कल्पयाति ॥५९॥ (१८,३.६० ) शं ते नीहारो भवतु शं ते प्रुष्वाव शीयताम् । (१८,३.६० ) शीतिके शीतिकावति ह्लादिके ह्लादिकावति । (१८,३.६० ) मण्डूक्यप्सु शं भुव इमं स्वग्निं शमय ॥६०॥ {१८} (१८,३.६१ ) विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः । (१८,३.६१ ) इहेमे वीरा बहवो भवन्तु गोमदश्ववन् मय्यस्तु पुष्टम् ॥६१॥ (१८,३.६२ ) विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु । (१८,३.६२ ) इमान् रक्षतु पुरुषान् आ जरिम्णो मो स्वेषामसवो यमं गुः ॥६२॥ (१८,३.६३ ) यो दध्रे अन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर्मतीनाम् । (१८,३.६३ ) तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्॥६३॥ (१८,३.६४ ) आ रोहत दिवमुत्तमामृषयो मा बिभीतन । (१८,३.६४ ) सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्वोतिरुत्तमम् ॥६४॥ (१८,३.६५ ) प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति । (१८,३.६५ ) दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥६५॥ (१८,३.६६ ) नाके सुपर्णमुप यत्पतन्तं ह्र्दा वेनन्तो अभ्यचक्षत त्वा । (१८,३.६६ ) हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरन्युम् ॥६६॥ (१८,३.६७ ) इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । (१८,३.६७ ) शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥६७॥ (१८,३.६८ ) अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् । (१८,३.६८ ) ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥६८॥ (१८,३.६९ ) यास्ते धाना अनुकिरामि तिलमिश्रा स्वधावतीः । (१८,३.६९ ) तास्ते सन्तु विभ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥६९॥ (१८,३.७० ) पुनर्देहि वनस्पते य एष निहितस्त्वयि । (१८,३.७० ) यथा यमस्य सादन आसातौ विदथा वदन् ॥७०॥ (१८,३.७१ ) आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते । (१८,३.७१ ) शरीरमस्य सं दहाथैनं देहि सुकृतामु लोके ॥७१॥ (१८,३.७२ ) ये ते पूर्वे परागता अपरे पितरश्च ये । (१८,३.७२ ) तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥७२॥ (१८,३.७३ ) एतदा रोह वय उन्मृजानः स्वा इह बृहदु दीदयन्ते । (१८,३.७३ ) अभि प्रेहि मध्यतो माप हास्थाः पितॄनां लोकं प्रथमो यो अत्र ॥७३॥ {१९} (१८,४.१ ) आ रोहत जनित्रीं जातवेदसः पितृयानैः सं व आ रोहयामि । (१८,४.१ ) अवाड्ढव्येषितो हव्यवाह ईजानं युक्ताः सुकृतां धत्त लोके ॥१॥ (१८,४.२ ) देवा यज्ञमृतवः कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञायुधानि । (१८,४.२ ) तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्गं यन्ति लोकम् ॥२॥ (१८,४.३ ) ऋतस्य पन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति । (१८,४.३ ) तेभिर्याहि पथिभिः स्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व ॥३॥ (१८,४.४ ) त्रयः सुपर्णा उपरस्य मायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः । (१८,४.४ ) स्वर्गा लोका अमृतेन विष्ठा इषमूर्जं यजमानाय दुह्राम् ॥४॥ (१८,४.५ ) जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् । (१८,४.५ ) प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥५॥ (१८,४.६ ) ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व । (१८,४.६ ) जुहु द्यां गछ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥६॥ (१८,४.७ ) तीर्थैस्तरन्ति प्रवतो महीरिति यज्ञकृतः सुकृतो येन यन्ति । (१८,४.७ ) अत्रादधुर्यजमानाय लोकं दिशो भूतानि यदकल्पयन्त ॥७॥ (१८,४.८ ) अङ्गिरसामयनं पूर्वो अग्निरादित्यानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्निः । (१८,४.८ ) महिमानमग्नेर्विहितस्य ब्रह्मणा समङ्गः सर्व उप याहि शग्मः ॥८॥ (१८,४.९ ) पूर्वो अग्निष्ट्वा तपतु शं पुरस्ताच्छं पश्चात्तपतु गार्हपत्यः । (१८,४.९ ) दक्षिणाग्निष्टे तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षाद्दिशोदिशो अग्ने परि पाहि घोरात्॥९॥ (१८,४.१० ) यूयमग्ने शंतमाभिस्तनूभिरीजानमभि लोकं स्वर्गम् । (१८,४.१० ) अश्वा भूत्वा पृष्टिवाहो वहाथ यत्र देवैः सधमादं मदन्ति ॥१०॥ {२०} (१८,४.११ ) शमग्ने पश्चात्तप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम् । (१८,४.११ ) एकस्त्रेधा विहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥११॥ (१८,४.१२ ) शमग्नयः समिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः । (१८,४.१२ ) शृतं कृण्वन्त इह माव चिक्षिपन् ॥१२॥ (१८,४.१३ ) यज्ञ एति विततः कल्पमान ईजानमभि लोकं स्वर्गम् । (१८,४.१३ ) तमग्नयः सर्वहुतं जुषन्तां प्राजापत्यं मेध्यं जातवेदसः ॥१३॥ (१८,४.१४ ) ईजानश्चितमारुक्षदग्निं नाकस्य पृष्ठाद्दिवमुत्पतिष्यन् । (१८,४.१४ ) तस्मै प्र भाति नभसो ज्योतिषीमान्त्स्वर्गः पन्थाः सुकृते देवयानः ॥१४॥ (१८,४.१५ ) अग्निर्होताध्वर्युष्टे बृहस्पतिरिन्द्रो ब्रह्मा दक्षिणतस्ते अस्तु । (१८,४.१५ ) हुतोऽयं संस्थितो यज्ञ एति यत्र पूर्वमयनं हुतानाम् ॥१५॥ (१८,४.१६ ) अपूपवान् क्षीरवांश्चरुरेह सीदतु । (१८,४.१६ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१६॥ (१८,४.१७ ) अपूपवान् दधिवांश्चरुरेह सीदतु । (१८,४.१७ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१७॥ (१८,४.१८ ) अपूपवान् द्रप्सवांश्चरुरेह सीदतु । (१८,४.१८ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१८॥ (१८,४.१९ ) अपूपवान् घृतवांश्चरुरेह सीदतु । (१८,४.१९ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१९॥ (१८,४.२० ) अपूपवान् मांसवांश्चरुरेह सीदतु । (१८,४.२० ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२०॥ {२१} (१८,४.२१ ) अपूपवान् अन्नवांश्चरुरेह सीदतु । (१८,४.२१ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२१॥ (१८,४.२२ ) अपूपवान् मधुमांश्चरुरेह सीदतु । (१८,४.२२ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२२॥ (१८,४.२३ ) अपूपवान् रसवांश्चरुरेह सीदतु । (१८,४.२३ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२३॥ (१८,४.२४ ) अपूपवान् अपवांश्चरुरेह सीदतु । (१८,४.२४ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२४॥ (१८,४.२५ ) अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् । (१८,४.२५ ) ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥२५॥ (१८,४.२६ ) यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः । (१८,४.२६ ) तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥२६॥ (१८,४.२७ ) अक्षितिं भूयसीम् ॥२७॥ (१८,४.२८ ) द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । (१८,४.२८ ) समानं योनिमनु सम्चरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥२८॥ (१८,४.२९ ) शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम् । (१८,४.२९ ) ये पृनन्ति प्र च यछन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम् ॥२९॥ (१८,४.३० ) कोशं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये । (१८,४.३० ) ऊर्जं मदन्तीमदितिं जनेष्वग्ने मा हिंसीः परमे व्योमन् ॥३०॥ {२२} (१८,४.३१ ) एतत्ते देवः सविता वासो ददाति भर्तवे । (१८,४.३१ ) तत्त्वं यमस्य राज्ये वसानस्तार्प्यं चर ॥३१॥ (१८,४.३२ ) धाना धेनुरभवद्वत्सो अस्यास्तिलोऽभवत्। (१८,४.३२ ) तां वै यमस्य राज्ये अक्षितामुप जीवति ॥३२॥ (१८,४.३३ ) एतास्ते असौ धेनवः कामदुघा भवन्तु । (१८,४.३३ ) एनीः श्येनीः सरूपा विरूपास्तिलवत्सा उप तिष्ठन्तु त्वात्र ॥३३॥ (१८,४.३४ ) एनीर्धाना हरिणीः श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते । (१८,४.३४ ) तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः ॥३४॥ (१८,४.३५ ) वैश्वानरे हविरिदं जुहोमि साहस्रं शतधारमुत्सम् । (१८,४.३५ ) स बिभर्ति पितरं पितामहान् प्रपितामहान् बिभर्ति पिन्वमानः ॥३५॥ (१८,४.३६ ) सहस्रधारं शतधारमुत्समक्षितं व्यच्यमानं सलिलस्य पृष्ठे । (१८,४.३६ ) ऊर्जं दुहानमनपस्फुरन्तमुपासते पितरः स्वधाभिः ॥३६॥ (१८,४.३७ ) इदं कसाम्बु चयनेन चितं तत्सजाता अव पश्यतेत । (१८,४.३७ ) मर्त्योऽयममृतत्वमेति तस्मै गृहान् कृणुत यावत्सबन्धु ॥३७॥ (१८,४.३८ ) इहैवैधि धनसनिरिहचित्त इहक्रतुः । (१८,४.३८ ) इहैधि वीर्यवत्तरो वयोधा अपराहतः ॥३८॥ (१८,४.३९ ) पुत्रं पौत्रमभितर्पयन्तीरापो मधुमतीरिमाः । (१८,४.३९ ) स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुभयांस्तर्पयन्तु ॥३९॥ (१८,४.४० ) आपो अग्निं प्र हिणुत पितॄंरुपेमं यज्ञं पितरो मे जुषन्ताम् । (१८,४.४० ) आसीनामूर्जमुप ये सचन्ते ते नो रयिं सर्ववीरं नि यछान् ॥४०॥ {२३} (१८,४.४१ ) समिन्धते अमर्त्यं हव्यवाहं घृतप्रियम् । (१८,४.४१ ) स वेद निहितान् निधीन् पितॄन् परावतो गतान् ॥४१॥ (१८,४.४२ ) यं ते मन्थं यमोदननं यन् मांसं निपृणामि ते । (१८,४.४२ ) ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥४२॥ (१८,४.४३ ) यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः । (१८,४.४३ ) तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥४३॥ (१८,४.४४ ) इदं पूर्वमपरं नियानं येना ते पूर्वे पितरः परेताः । (१८,४.४४ ) पुरोगवा ये अभिसाचो अस्य ते त्वा वहन्ति सुकृतामु लोकम् ॥४४॥ (१८,४.४५ ) सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने । (१८,४.४५ ) सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्॥४५॥ (१८,४.४६ ) सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः । (१८,४.४६ ) आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥४६॥ (१८,४.४७ ) सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती । (१८,४.४७ ) सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥४७॥ (१८,४.४८ ) पृथिवीं त्वा पृथिव्यामा वेशयामि देवो नो धाता प्र तिरात्यायुः । (१८,४.४८ ) परापरैता वसुविद्वो अस्त्वधा मृताः पितृषु सं भवन्तु ॥४८॥ (१८,४.४९ ) आ प्र च्यवेथामप तन् मृजेथां यद्वामभिभा अत्रोचुः । (१८,४.४९ ) अस्मादेतमघ्न्यौ तद्वशीयो दातुः पितृष्विहभोजनौ मम ॥४९॥ (१८,४.५० ) एयमगन् दक्षिणा भद्रतो ना अनेन दत्ता सुदुघा वयोधाः । (१८,४.५० ) यौवने जीवान् उपपृञ्चती जरा पितृभ्य उपसंपराणयादिमान् ॥५०॥ {२४} (१८,४.५१ ) इदं पितृभ्यः प्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि । (१८,४.५१ ) तदा रोह पुरुष मेध्यो भवन् प्रति त्वा जानन्तु पितरः परेतम् ॥५१॥ (१८,४.५२ ) एदं बर्हिरसदो मेध्योऽभूः प्रति त्वा जानन्तु पितरः परेतम् । (१८,४.५२ ) यथापरु तन्वं सं भरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥५२॥ (१८,४.५३ ) पर्णो राजापिधानं चरूणामूर्जो बलं सह ओजो न आगन् । (१८,४.५३ ) आयुर्जीवेभ्यो विदधद्दीर्घायुत्वाय शतशारदाय ॥५३॥ (१८,४.५४ ) ऊर्जो भागो य इमं जजानाश्मान्नानामाधिपत्यं जगाम । (१८,४.५४ ) तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्॥५४॥ (१८,४.५५ ) यथा यमाय हर्म्यमवपन् पञ्च मानवाः । (१८,४.५५ ) एवा वपामि हर्म्यं यथा मे भूरयोऽसत ॥५५॥ (१८,४.५६ ) इदं हिरण्यं बिभृहि यत्ते पिताबिभः पुरा । (१८,४.५६ ) स्वर्गं यतः पितुर्हस्तं निर्मृड्ढि दक्षिणम् ॥५६॥ (१८,४.५७ ) ये च जीवा ये च मृता ये जाता ये च यज्ञियाः । (१८,४.५७ ) तेभ्यो घृतस्य कुल्यैतु मधुधारा व्युन्दती ॥५७॥ (१८,४.५८ ) वृषा मतीनां पवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः । (१८,४.५८ ) प्राणः सिन्धूनां कलशामचिक्रददिन्द्रस्य हार्दिमाविशन् मनीषया ॥५८॥ (१८,४.५९ ) त्वेषस्ते धूम ऊर्णोतु दिवि षं छुक्र आततः । (१८,४.५९ ) सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥५९॥ (१८,४.६० ) प्र वा एतीन्दुरिन्द्रस्य निष्कृतिं सखा सख्युर्न प्र मिनाति संगिरः । (१८,४.६० ) मर्य इव योषाः समर्षसे सोमः कलशे शतयामना पथा ॥६०॥ {२५} (१८,४.६१ ) अक्षन्न् अमीमदन्त ह्यव प्रियामधूषत । (१८,४.६१ ) अस्तोषत स्वभानवो विप्रा यविष्ठा ईमहे ॥६१॥ (१८,४.६२ ) आ यात पितरः सोम्यासो गम्भीरैः पथिभिः पितृयाणैः । (१८,४.६२ ) आयुरस्मभ्यं दधतः प्रजां च रायश्च पोषैरभि नः सचध्वम् ॥६२॥ (१८,४.६३ ) परा यात पितरः सोम्यासो गम्भीरैः पथिभिः पूर्याणैः । (१८,४.६३ ) अधा मासि पुनरा यात नो गृहान् हविरत्तुं सुप्रजसः सुवीराः ॥६३॥ (१८,४.६४ ) यद्वो अग्निरजहादेकमङ्गं पितृलोकं गमयं जातवेदाः । (१८,४.६४ ) तद्व एतत्पुनरा प्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम् ॥६४॥ (१८,४.६५ ) अभूद्दूतः प्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः । (१८,४.६५ ) प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥६५॥ (१८,४.६६ ) असौ हा इह ते मनः ककुत्सलमिव जामयः । (१८,४.६६ ) अभ्येनं भूम ऊर्णुहि ॥६६॥ (१८,४.६७ ) शुम्भन्तां लोकाः पितृषदनाः पितृषदने त्वा लोक आ सादयामि ॥६७॥ (१८,४.६८ ) ये अस्माकं पितरस्तेषां बर्हिरसि ॥६८॥ (१८,४.६९ ) उदुत्तमं वरुण पाशमस्मदवाधमं श्रथाय । (१८,४.६९ ) अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥६९॥ (१८,४.७० ) प्रास्मत्पाशान् वरुण मुञ्च सर्वान् यैः समामे बध्यते यैर्व्यामे । (१८,४.७० ) अधा जीवेम शरदं शतानि त्वया राजन् गुपिता रक्षमाणाः ॥७०॥ {२६} (१८,४.७१ ) अग्नये कव्यवाहनाय स्वधा नमः ॥७१॥ (१८,४.७२ ) सोमाय पितृमते स्वधा नमः ॥७२॥ (१८,४.७३ ) पितृभ्यः सोमवद्भ्यः स्वधा नमः ॥७३॥ (१८,४.७४ ) यमाय पितृमते स्वधा नमः ॥७४॥ (१८,४.७५ ) एतत्ते प्रततामह स्वधा ये च त्वामनु ॥७५॥ (१८,४.७६ ) एतत्ते ततामह स्वधा ये च त्वामनु ॥७६॥ (१८,४.७७ ) एतत्ते तत स्वधा ॥७७॥ (१८,४.७८ ) स्वधा पितृभ्यः पृथिविषद्भ्यः ॥७८॥ (१८,४.७९ ) स्वधा पितृभ्यो अन्तरिक्षसद्भ्यः ॥७९॥ (१८,४.८० ) स्वधा पितृभ्यो दिविषद्भ्यः ॥८०॥ {२७} (१८,४.८१ ) नमो वः पितर ऊर्जे नमो वः पितरो रसाय ॥८१॥ (१८,४.८२ ) नमो वः पितरो भामाय नमो वः पितरो मन्यवे ॥८२॥ (१८,४.८३ ) नमो वः पितरो यद्घोरं तस्मै नमो वः पितरो यत्क्रूरं तस्मै ॥८३॥ (१८,४.८४ ) नमो वः पितरो यच्छिवं तस्मै नमो वः पितरो यत्स्योनं तस्मै ॥८४॥ (१८,४.८५ ) नमो वः पितरः स्वधा वः पितरः ॥८५॥ (१८,४.८६ ) येऽत्र पितरः पितरो येऽत्र यूयं स्थ युष्मांस्तेऽनु यूयं तेषां श्रेष्ठा भूयास्थ ॥८६॥ (१८,४.८७ ) य इह पितरो जीवा इह वयं स्मः । (१८,४.८७ ) अस्मांस्तेऽनु वयं तेषां श्रेष्ठा भूयास्म ॥८७॥ (१८,४.८८ ) आ त्वाग्न इधीमहि द्युमन्तं देवाजरम् । (१८,४.८८ ) यद्घ सा ते पनीयसी समिद्दीदयति द्यवि । (१८,४.८८ ) इषं स्तोतृभ्य आ भर ॥८८॥ (१८,४.८९ ) चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि । (१८,४.८९ ) न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥८९॥ {२८} (१९,१.१ ) संसं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः । (१९,१.१ ) यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥१॥ (१९,१.२ ) इमं होमा यज्ञमवतेमं संस्रावणा उत यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥२॥ (१९,१.३ ) रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे । (१९,१.३ ) यज्ञमिमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि ॥३॥ (१९,२.१ ) शं त आपो हैमवतीः शमु ते सन्तूत्स्याः । (१९,२.१ ) शं ते सनिष्यदा आपः शमु ते सन्तु वर्ष्याः ॥१॥ (१९,२.२ ) शं त आपो धन्वन्याः शं ते सन्त्वनूप्याः । (१९,२.२ ) शं ते खनित्रिमा आपः शं याः कुम्भेभिराभृताः ॥२॥ (१९,२.३ ) अनभ्रयः खनमाना विप्रा गम्भीरे अपसः । (१९,२.३ ) भिषग्भ्यो भिषक्तरा आपो अछा वदामसि ॥३॥ (१९,२.४ ) अपामह दिव्यानामपां स्रोतस्यानाम् । (१९,२.४ ) अपामह प्रणेजनेऽश्वा भवथ वाजिनः ॥४॥ (१९,२.५ ) ता अपः शिवा अपोऽयक्ष्मंकरणीरपः । (१९,२.५ ) यथैव तृप्यते मयस्तास्त आ दत्त भेसजीः ॥५॥ (१९,३.१ ) दिवस्पृथिव्याः पर्यन्तरिक्षाद्वनस्पतिभ्यो अध्योषधीभ्यः । (१९,३.१ ) यत्रयत्र विभृतो जातवेदास्तत स्तुतो जुषमाणो न एहि ॥१॥ (१९,३.२ ) यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्वप्स्वन्तः । (१९,३.२ ) अग्ने सर्वास्तन्वः सं रभस्व ताभिर्न एहि द्रविणोदा अजस्रः ॥२॥ (१९,३.३ ) यस्ते देवेषु महिमा स्वर्गो या ते तनुः पितृष्वाविवेश । (१९,३.३ ) पुष्टिर्या ते मनुष्येषु पप्रथेऽग्ने तया रयिमस्मासु धेहि ॥३॥ (१९,३.४ ) श्रुत्कर्णाय कवये वेद्याय वचोभिर्वाकैरुप यामि रातिम् । (१९,३.४ ) यतो भयमभयं तन् नो अस्त्वव देवानां यज हेडो अग्ने ॥४॥ (१९,४.१ ) यामाहुतिं प्रथमामथर्वा या जाता या हव्यमकृणोज्जातवेदाः । (१९,४.१ ) तां त एतां प्रथमो जोहवीमि ताभिष्टुप्तो वहतु हव्यमग्निरग्नये स्वाह ॥१॥ (१९,४.२ ) आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु । (१९,४.२ ) यामाशामेमि केवली सा मे अस्तु विदेयमेनां मनसि प्रविष्टाम् ॥२॥ (१९,४.३ ) आकूत्या नो बृहस्पत आकूत्या न उपा गहि । (१९,४.३ ) अथो भगस्य नो धेह्यथो नः सुहवो भव ॥३॥ (१९,४.४ ) बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम् । (१९,४.४ ) यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान् ॥४॥ (१९,५.१ ) इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति । (१९,५.१ ) ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक्॥१॥ (१९,६.१ ) सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात्। (१९,६.१ ) स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥ (१९,६.२ ) त्रिभिः पद्भिर्द्यामरोहत्पादस्येहाभवत्पुनः । (१९,६.२ ) तथा व्यक्रामद्विष्वङशनानशने अनु ॥२॥ (१९,६.३ ) तावन्तो अस्य महिमानस्ततो ज्यायांश्च पूरुषः । (१९,६.३ ) पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥ (१९,६.४ ) पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् । (१९,६.४ ) उतामृतत्वस्येश्वरो यदन्येनाभवत्सह ॥४॥ (१९,६.५ ) यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । (१९,६.५ ) मुखं किमस्य किं बाहू किमूरू पादा उच्यते ॥५॥ (१९,६.६ ) ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्योऽभवत्। (१९,६.६ ) मध्यं तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥६॥ (१९,६.७ ) चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । (१९,६.७ ) मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥७॥ (१९,६.८ ) नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत । (१९,६.८ ) पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकामकल्पयन् ॥८॥ (१९,६.९ ) विराडग्रे समभवद्विराजो अधि पूरुषः । (१९,६.९ ) स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥९॥ (१९,६.१० ) यत्पुरुषेण हविषा देवा यज्ञमतन्वत । (१९,६.१० ) वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥१०॥ (१९,६.११ ) तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः । (१९,६.११ ) तेन देवा अयजन्त साध्या वसवश्च ये ॥११॥ (१९,६.१२ ) तस्मादश्वा अजायन्त ये च के चोभयादतः । (१९,६.१२ ) गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥१२॥ (१९,६.१३ ) तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । (१९,६.१३ ) छन्दो ह जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥१३॥ (१९,६.१४ ) तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् । (१९,६.१४ ) पशूंस्तांश्चक्रे वायव्यान् आरण्या ग्राम्याश्च ये ॥१४॥ (१९,६.१५ ) सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । (१९,६.१५ ) देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥१५॥ (१९,६.१६ ) मूर्ध्नो देवस्य बृहतो अंशवः सप्त सप्ततीः । (१९,६.१६ ) राज्ञः सोमस्याजायन्त जातस्य पुरुषादधि ॥१६॥ (१९,७.१ ) चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि । (१९,७.१ ) तुर्मिशं सुमतिमिछमानो अहानि गीर्भिः सपर्यामि नाकम् ॥१॥ (१९,७.२ ) सुहवमग्ने कृत्तिका रोहिणी चास्तु भद्रं मृगशिरः शमार्द्रा । (१९,७.२ ) पुनर्वसू सूनृता चारु पुष्यो भानुराश्लेषा अयनं मघा मे ॥२॥ (१९,७.३ ) पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु । (१९,७.३ ) राधे विशाखे सुहवानुराधा ज्येष्ठा सुनक्षत्रमरिष्ट मूलम् ॥३॥ (१९,७.४ ) अन्नं पूर्वा रासतां मे अषाधा ऊर्जं देव्युत्तरा आ वहन्तु । (१९,७.४ ) अभिजिन् मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥४॥ (१९,७.५ ) आ मे महच्छतभिषग्वरीय आ मे द्वया प्रोष्ठपदा सुशर्म । (१९,७.५ ) आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु ॥५॥ (१९,८.१ ) यानि नक्षत्राणि दिव्यन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु । (१९,८.१ ) प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु ॥१॥ (१९,८.२ ) अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे । (१९,८.२ ) योगं प्र पद्ये क्षेमं च क्षेमं प्र पद्ये योगं च नमोऽहोरात्राभ्यामस्तु ॥२॥ (१९,८.३ ) स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु । (१९,८.३ ) सुहवमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन् ॥३॥ (१९,८.४ ) अनुहवं परिहवं परिवादं परिक्षवम् । (१९,८.४ ) सर्वैर्मे रिक्तकुम्भान् परा तान्त्सवितः सुव ॥४॥ (१९,८.५ ) अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् । (१९,८.५ ) शिवा ते पाप नासिकां पुण्यगश्चाभि मेहताम् ॥५॥ (१९,८.६ ) इमा या ब्रह्मणस्पते विषुचीर्वात ईरते । (१९,८.६ ) सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि ॥६॥ (१९,८.७ ) स्वस्ति नो अस्त्वभयं नो अस्तु नमोऽहोरत्राभ्यामस्तु ॥७॥ (१९,९.१ ) शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् । (१९,९.१ ) शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥१॥ (१९,९.२ ) शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् । (१९,९.२ ) शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः ॥२॥ (१९,९.३ ) इयं या परमेष्ठिनी वाग्देवी ब्रह्मसंशिता । (१९,९.३ ) ययैव ससृजे घोरं तयैव शान्तिरस्तु नः ॥३॥ (१९,९.४ ) इदं यत्परमेष्ठिनं मनो वां ब्रह्मसंशितम् । (१९,९.४ ) येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः ॥४॥ (१९,९.५ ) इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि । (१९,९.५ ) यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥५॥ (१९,९.६ ) शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः । (१९,९.६ ) शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा ॥६॥ (१९,९.७ ) शं नो मित्रः शं वरुणः शं विवस्वां छमन्तकः । (१९,९.७ ) उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥७॥ (१९,९.८ ) शं नो भूमिर्वेप्यमाना शमुल्का निर्हतं च यत्। (१९,९.८ ) शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः ॥८॥ (१९,९.९ ) नक्षत्रमुल्काभिहतं शमस्तु नः शं नोऽभिचाराः शमु सन्तु कृत्याः । (१९,९.९ ) शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु ॥९॥ (१९,९.१० ) शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा । (१९,९.१० ) शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥१०॥ (१९,९.११ ) शं रुद्राः शं वसवः शमादित्याः शमग्नयः । (१९,९.११ ) शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥११॥ (१९,९.१२ ) ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः । (१९,९.१२ ) तैर्मे कृतं स्वस्त्ययनमिन्द्रो मे शर्म यछतु ब्रह्मा मे शर्म यछतु । (१९,९.१२ ) विश्वे मे देवाः शर्म यछन्तु सर्वे मे देवाः शर्म यछन्तु ॥१२॥ (१९,९.१३ ) यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः । (१९,९.१३ ) सर्वाणि शं भवन्तु मे शं मे अस्त्वभयं मे अस्तु ॥१३॥ (१९,९.१४ ) पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः । (१९,९.१४ ) यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः ॥१४॥ (१९,१०.१ ) शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या । (१९,१०.१ ) शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥ (१९,१०.२ ) शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः । (१९,१०.२ ) शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥२॥ (१९,१०.३ ) शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । (१९,१०.३ ) शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥३॥ (१९,१०.४ ) शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् । (१९,१०.४ ) शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥४॥ (१९,१०.५ ) शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु । (१९,१०.५ ) शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥५॥ (१९,१०.६ ) शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः । (१९,१०.६ ) शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥६॥ (१९,१०.७ ) शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः । (१९,१०.७ ) शं नः स्वरूनां मितयो भवन्तु शं नः प्रस्वः शं वस्तु वेदिः ॥७॥ (१९,१०.८ ) शं नः सूर्य उरुचक्षा उदेतु शं नो भवन्तु प्रदिशश्चतस्रः । (१९,१०.८ ) शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥८॥ (१९,१०.९ ) शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । (१९,१०.९ ) शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः ॥९॥ (१९,१०.१० ) शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः । (१९,१०.१० ) शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शंभुः ॥१०॥ (१९,११.१ ) शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः । (१९,११.१ ) शं न ऋभवः सुकृतः सुहस्ताः शं नो भवतु पितरो हवेषु ॥१॥ (१९,११.२ ) शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु । (१९,११.२ ) शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥२॥ (१९,११.३ ) शं नो अज एकपाद्देवो अस्तु शमहिर्बुध्न्यः शं समुद्रः । (१९,११.३ ) शं नो अपां नपात्पेरुरस्तु शं नः पृष्णिर्भवतु देवगोपा ॥३॥ (१९,११.४ ) आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः । (१९,११.४ ) सृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥४॥ (१९,११.५ ) ये देवानामृत्विजो यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः । (१९,११.५ ) ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥५॥ (१९,११.६ ) तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् । (१९,११.६ ) अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥६॥ (१९,१२.१ ) उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता । (१९,१२.१ ) अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥१॥ (१९,१३.१ ) इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू । (१९,१३.१ ) तौ योक्षे प्रथमो योग आगते याभ्यां जितमसुराणां स्वर्यत्॥१॥ (१९,१३.२ ) आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । (१९,१३.२ ) संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥२॥ (१९,१३.३ ) संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना । (१९,१३.३ ) तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥३॥ (१९,१३.४ ) स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन । (१९,१३.४ ) संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥४॥ (१९,१३.५ ) बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः । (१९,१३.५ ) अभिवीरो अभिषत्वा सहोजिज्जैत्रमिन्द्र रथमा तिष्ठ गोविदम् ॥५॥ (१९,१३.६ ) इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् । (१९,१३.६ ) ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥६॥ (१९,१३.७ ) अभि गोत्राणि सहसा गाहमानोऽदाय उग्रः शतमन्युरिन्द्रः । (१९,१३.७ ) दुश्च्यवनः पृतनाषाडयोध्योऽस्माकं सेना अवतु प्र युत्सु ॥७॥ (१९,१३.८ ) बृहस्पते परि दीया रथेन रक्षोहामित्रामपबाधमानः । (१९,१३.८ ) प्रभञ्जं छत्रून् प्रमृणन्न् अमित्रान् अस्माकमेध्यविता तनूनाम् ॥८॥ (१९,१३.९ ) इन्द्र एषां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः । (१९,१३.९ ) देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥९॥ (१९,१३.१० ) इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् । (१९,१३.१० ) महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्॥१०॥ (१९,१३.११ ) अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु । (१९,१३.११ ) अस्माकं वीरा उत्तरे भवन्त्वस्मान् देवासोऽवता हवेषु ॥११॥ (१९,१४.१ ) इदमुच्छ्रेयोऽवसानमागां शिवे मे द्यावापृथिवी अभूताम् । (१९,१४.१ ) असपत्नाः प्रदिशो मे भवन्तु न वै त्वा द्विष्मो अभयं नो अस्तु ॥१॥ (१९,१५.१ ) यत इन्द्र भयामहे ततो नो अभयं कृधि । (१९,१५.१ ) मघवं छग्धि तव त्वं न ऊतिभिर्वि द्विषो वि मृधो जहि ॥१॥ (१९,१५.२ ) इन्द्रं वयमनूराधं हवामहेऽनु राध्यास्म द्विपदा चतुष्पदा । (१९,१५.२ ) मा नः सेना अररुषीरुप गुर्विषूचिरिन्द्र द्रुहो वि नाशय ॥२॥ (१९,१५.३ ) इन्द्रस्त्रातोत वृत्रहा परस्फानो वरेण्यः । (१९,१५.३ ) स रक्षिता चरमतः स मध्यतः स पश्चात्स पुरस्तान् नो अस्तु ॥३॥ (१९,१५.४ ) उरुं नो लोकमनु नेषि विद्वान्त्स्वर्यज्ज्योतिरभयं स्वस्ति । (१९,१५.४ ) उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता ॥४॥ (१९,१५.५ ) अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे । (१९,१५.५ ) अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥५॥ (१९,१५.६ ) अभयं मित्रादभयममित्रादभयं ज्ञातादभयं पुरो यः । (१९,१५.६ ) अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥६॥ (१९,१६.१ ) असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् । (१९,१६.१ ) सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१॥ (१९,१६.२ ) दिवो मादित्या रक्षतु भूम्या रक्षन्त्वग्नयः । (१९,१६.२ ) इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यछताम् । (१९,१६.२ ) तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥२॥ (१९,१७.१ ) अग्निर्मा पातु वसुभिः पुरस्तात्तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.१ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१॥ (१९,१७.२ ) वायुर्मान्तरिक्षेणैतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.२ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥२॥ (१९,१७.३ ) सोमो मा रुद्रैर्दक्षिणाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.३ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥३॥ (१९,१७.४ ) वरुणो मादित्यैरेतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.४ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥४॥ (१९,१७.५ ) सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.५ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥५॥ (१९,१७.६ ) आपो मौषधीमतीरेतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि । (१९,१७.६ ) ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा ॥६॥ (१९,१७.७ ) विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.७ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥७॥ (१९,१७.८ ) इन्द्रो मा मरुत्वान् एतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.८ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥८॥ (१९,१७.९ ) प्रजापतिर्मा प्रजननवान्त्सह प्रतिष्ठया ध्रुवाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.९ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥९॥ (१९,१७.१० ) बृहस्पतिर्मा विश्वैर्देवैरूर्ध्वाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.१० ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१०॥ (१९,१८.१ ) अग्निं ते वसुवन्तमृछन्तु । (१९,१८.१ ) ये माघायवः प्राच्या दिशोऽभिदासान् ॥१॥ (१९,१८.२ ) वायुं तेऽन्तरिक्षवन्तमृछन्तु । (१९,१८.२ ) ये माघायव एतस्या दिशोऽभिदासान् ॥२॥ (१९,१८.३ ) सोमं ते रुद्रवन्तमृछन्तु । (१९,१८.३ ) ये माघायवो दक्षिणाया दिशोऽभिदासान् ॥३॥ (१९,१८.४ ) वरुणं त आदित्यवन्तमृछन्तु । (१९,१८.४ ) ये माघायव एतस्या दिशोऽभिदासान् ॥४॥ (१९,१८.५ ) सूर्यं ते द्यावापृथिवीवन्तमृछन्तु । (१९,१८.५ ) ये माघायव प्रतीच्या दिशोऽभिदासान् ॥५॥ (१९,१८.६ ) अपस्त ओषधीमतीरृछन्तु । (१९,१८.६ ) ये माघायव एतस्या दिशोऽभिदासान् ॥६॥ (१९,१८.७ ) विश्वकर्माणं ते सप्तऋषिवन्तमृछन्तु । (१९,१८.७ ) ये माघायव उदीच्या दिशोऽभिदासान् ॥७॥ (१९,१८.८ ) इन्द्रं ते मरुत्वन्तमृछन्तु । (१९,१८.८ ) ये माघायव एतस्या दिशोऽभिदासान् ॥८॥ (१९,१८.९ ) प्रजापतिं ते प्रजननवन्तमृछन्तु । (१९,१८.९ ) ये माघायवो ध्रुवाया दिशोऽभिदासान् ॥९॥ (१९,१८.१० ) बृहस्पतिं ते विश्वदेववन्तमृछन्तु । (१९,१८.१० ) ये माघायव ऊर्ध्वाया दिशोऽभिदासान् ॥१०॥ (१९,१९.१ ) मित्रः पृथिव्योदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.१ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥१॥ (१९,१९.२ ) वायुरन्तरिक्षेणोदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.२ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥२॥ (१९,१९.३ ) सूर्यो दिवोदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.३ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥३॥ (१९,१९.४ ) चन्द्रमा नक्षत्रैरुदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.४ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥४॥ (१९,१९.५ ) सोम ओषधीभिरुदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.५ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥५॥ (१९,१९.६ ) यज्ञो दक्षिणाभिरुदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.६ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥६॥ (१९,१९.७ ) समुद्रो नदीभिरुदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.७ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥७॥ (१९,१९.८ ) ब्रह्म ब्रह्मचारिभिरुदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.८ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥८॥ (१९,१९.९ ) इन्द्रो वीर्येणोदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.९ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥९॥ (१९,१९.१० ) देवा अमृतेनोदक्रामंस्तां पुरं प्र णयामि वः । (१९,१९.१० ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥१०॥ (१९,१९.११ ) प्रजापतिः प्रजाभिरुदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.११ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥११॥ (१९,२०.१ ) अप न्यधुः पौरुषेयं वधं यमिन्द्राग्नी धाता सविता बृहस्पतिः । (१९,२०.१ ) सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः ॥१॥ (१९,२०.२ ) यानि चकार भुवनस्य यस्पतिः प्रजापतिर्मातरिश्वा प्रजाभ्यः । (१९,२०.२ ) प्रदिशो यानि वसते दिशश्च तानि मे वर्माणि बहुलानि सन्तु ॥२॥ (१९,२०.३ ) यत्ते तनूष्वनह्यन्त देवा द्युराजयो देहिनः । (१९,२०.३ ) इन्द्रो यच्चक्रे वर्म तदस्मान् पातु विश्वतः ॥३॥ (१९,२०.४ ) वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः । (१९,२०.४ ) वर्म मे विश्वे देवाः क्रन् मा मा प्रापत्प्रतीचिका ॥४॥ (१९,२१.१ ) गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्त्रिष्टुब्जगत्यै ॥१॥ (१९,२२.१ ) आङ्गिरसानामाद्यैः पञ्चानुवाकैः स्वाहा ॥१॥ (१९,२२.२ ) षष्ठाय स्वाहा ॥२॥ (१९,२२.३ ) सप्तमाष्टमाभ्यां स्वाहा ॥३॥ (१९,२२.४ ) नीलनखेभ्यः स्वाहा ॥४॥ (१९,२२.५ ) हरितेभ्यः स्वाहा ॥५॥ (१९,२२.६ ) क्षुद्रेभ्यः स्वाहा ॥६॥ (१९,२२.७ ) पर्यायिकेभ्यः स्वाहा ॥७॥ (१९,२२.८ ) प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥८॥ (१९,२२.९ ) द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥९॥ (१९,२२.१० ) तृतीयेभ्यः शङ्खेभ्यः स्वाहा ॥१०॥ (१९,२२.११ ) उपोत्तमेभ्यः स्वाहा ॥११॥ (१९,२२.१२ ) उत्तमेभ्यः स्वाहा ॥१२॥ (१९,२२.१३ ) उत्तरेभ्यः स्वाहा ॥१३॥ (१९,२२.१४ ) ऋषिभ्यः स्वाहा ॥१४॥ (१९,२२.१५ ) शिखिभ्यः स्वाहा ॥१५॥ (१९,२२.१६ ) गणेभ्यः स्वाहा ॥१६॥ (१९,२२.१७ ) महागणेभ्यः स्वाहा ॥१७॥ (१९,२२.१८ ) सर्वेभ्योऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥१८॥ (१९,२२.१९ ) पृथक्सहस्राभ्यां स्वाहा ॥१९॥ (१९,२२.२० ) ब्रह्मणे स्वाहा ॥२०॥ (१९,२२.२१ ) ब्रह्मज्येष्ठा सम्भृता विर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । (१९,२२.२१ ) भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥२१॥ (१९,२३.१ ) आथर्वणानां चतुरृचेभ्यः स्वाहा ॥१॥ (१९,२३.२ ) पञ्चर्चेभ्यः स्वाहा ॥२॥ (१९,२३.३ ) षळृचेभ्यः स्वाहा ॥३॥ (१९,२३.४ ) सप्तर्चेभ्यः स्वाहा ॥४॥ (१९,२३.५ ) अष्टर्चेभ्यः स्वाहा ॥५॥ (१९,२३.६ ) नवर्चेभ्यः स्वाहा ॥६॥ (१९,२३.७ ) दशर्चेभ्यः स्वाहा ॥७॥ (१९,२३.८ ) एकादशर्चेभ्यः स्वाहा ॥८॥ (१९,२३.९ ) द्वादशर्चेभ्यः स्वाहा ॥९॥ (१९,२३.१० ) त्रयोदशर्चेभ्यः स्वाहा ॥१०॥ (१९,२३.११ ) चतुर्दशर्चेभ्यः स्वाहा ॥११॥ (१९,२३.१२ ) पञ्चदशर्चेभ्यः स्वाहा ॥१२॥ (१९,२३.१३ ) षोडशर्चेभ्यः स्वाहा ॥१३॥ (१९,२३.१४ ) सप्तदशर्चेभ्यः स्वाहा ॥१४॥ (१९,२३.१५ ) अष्टादशर्चेभ्यः स्वाहा ॥१५॥ (१९,२३.१६ ) एकोनविंशतिः स्वाहा ॥१६॥ (१९,२३.१७ ) विंशतिः स्वाहा ॥१७॥ (१९,२३.१८ ) महत्काण्डाय स्वाहा ॥१८॥ (१९,२३.१९ ) तृचेभ्यः स्वाहा ॥१९॥ (१९,२३.२० ) एकर्चेभ्यः स्वाहा ॥२०॥ (१९,२३.२१ ) क्षुद्रेभ्यः स्वाहा ॥२१॥ (१९,२३.२२ ) एकानृचेभ्यः स्वाहा ॥२२॥ (१९,२३.२३ ) रोहितेभ्यः स्वाहा ॥२३॥ (१९,२३.२४ ) सूर्याभ्यां स्वाहा ॥२४॥ (१९,२३.२५ ) व्रात्याभ्यां स्वाहा ॥२५॥ (१९,२३.२६ ) प्राजापत्याभ्यां स्वाहा ॥२६॥ (१९,२३.२७ ) विषासह्यै स्वाहा ॥२७॥ (१९,२३.२८ ) मङ्गलिकेभ्यः स्वाहा ॥२८॥ (१९,२३.२९ ) ब्रह्मणे स्वाहा ॥२९॥ (१९,२३.३० ) ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । (१९,२३.३० ) भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥३०॥ (१९,२४.१ ) येन देवं सवितारं परि देवा अधारयन् । (१९,२४.१ ) तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन ॥१॥ (१९,२४.२ ) परीममिन्द्रमायुषे महे क्षत्राय धत्तन । (१९,२४.२ ) यथैनं जरसे नयाज्ज्योक्क्षत्रेऽधि जागरत्॥२॥ (१९,२४.३ ) परीममिन्द्रमायुषे महे श्रोत्राय धत्तन । (१९,२४.३ ) यथैनं जरसे नयाज्ज्योक्श्रोत्रेऽधि जागरत्॥३॥ (१९,२४.४ ) परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः । (१९,२४.४ ) बृहस्पतिः प्रायछद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥४॥ (१९,२४.५ ) जरां सु गछ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिपा उ । (१९,२४.५ ) शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥५॥ (१९,२४.६ ) परीदं वासो अधिथाः स्वस्तयेऽभूर्वापीनामभिशस्तिपा उ । (१९,२४.६ ) शतं च जीव शरदः पुरूचीर्वसूनि चारुर्वि भजासि जीवन् ॥६॥ (१९,२४.७ ) योगेयोगे तवस्तरं वाजेवाजे हवामहे । (१९,२४.७ ) सखाय इन्द्रमूतये ॥७॥ (१९,२४.८ ) हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व । (१९,२४.८ ) तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ॥८॥ (१९,२५.१ ) अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च । (१९,२५.१ ) उत्कूलमुद्वहो भवोदुह्य प्रति धावतात्॥१॥ (१९,२६.१ ) अग्नेः प्रजातं परि यद्धिरण्यममृतं दध्रे अधि मर्त्येषु । (१९,२६.१ ) य एनद्वेद स इदेनमर्हति जरामृत्युर्भवति यो बिभर्ति ॥१॥ (१९,२६.२ ) यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे । (१९,२६.२ ) तत्त्वा चन्द्रं वर्चसा सं सृजत्यायुष्मान् भवति यो बिभर्ति ॥२॥ (१९,२६.३ ) आयुषे त्वा वर्चसे त्वौजसे च बलाय च । (१९,२६.३ ) यथा हिरण्यतेजसा विभासासि जनामनु ॥३॥ (१९,२६.४ ) यद्वेद राजा वरुणो वेद देवो बृहस्पतिः । (१९,२६.४ ) इन्द्रो यद्वृत्रहा वेद तत्त आयुष्यं भुवत्तत्ते वर्चस्यं भुवत्॥४॥ (१९,२७.१ ) गोभिष्ट्वा पात्वृषभो वृषा त्वा पातु वाजिभिः । (१९,२७.१ ) वायुष्ट्वा ब्रह्मणा पात्विन्द्रस्त्वा पात्विन्द्रियैः ॥१॥ (१९,२७.२ ) सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः । (१९,२७.२ ) माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ॥२॥ (१९,२७.३ ) तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान् । (१९,२७.३ ) त्रिवृतं स्तोमं त्रिवृत आप आहुस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥३॥ (१९,२७.४ ) त्रीन् नाकांस्त्रीन् समुद्रांस्त्रीन् ब्रध्नांस्त्रीन् वैष्टपान् । (१९,२७.४ ) त्रीन् मातरिश्वनस्त्रीन्त्सूर्यान् गोप्तॄन् कल्पयामि ते ॥४॥ (१९,२७.५ ) घृतेन त्वा समुक्षाम्यग्ने आज्येन वर्धयन् । (१९,२७.५ ) अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन् ॥५॥ (१९,२७.६ ) मा वः प्राणं मा वोऽपानं मा हरो मायिनो दभन् । (१९,२७.६ ) भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत ॥६॥ (१९,२७.७ ) प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः । (१९,२७.७ ) प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन् ॥७॥ (१९,२७.८ ) आयुषायुःकृतां जीवायुष्मान् जीव मा मृथाः । (१९,२७.८ ) प्राणेनात्मन्वतां जीव मा मृत्योरुदगा वशम् ॥८॥ (१९,२७.९ ) देवानां निहितं निधिं यमिन्द्रोऽन्वविन्दत्पथिभिर्देवयानैः । (१९,२७.९ ) आपो हिरण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥९॥ (१९,२७.१० ) त्रयस्त्रिंशद्देवतास्त्रीणि च वीर्याणि प्रियायमाणा जुगुपुरप्स्वन्तः । (१९,२७.१० ) अस्मिंश्चन्द्रे अधि यद्धिरण्यं तेनायं कृणवद्वीर्याणि ॥१०॥ (१९,२७.११ ) ये देवा दिव्येकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥११॥ (१९,२७.१२ ) ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१२॥ (१९,२७.१३ ) ये देवा पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१३॥ (१९,२७.१४ ) असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् । (१९,२७.१४ ) सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१४॥ (१९,२७.१५ ) दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः । (१९,२७.१५ ) इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यछताम् । (१९,२७.१५ ) तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥१५॥ (१९,२८.१ ) इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे । (१९,२८.१ ) दर्भं सपत्नदम्भनं द्विषतस्तपनं हृदः ॥१॥ (१९,२८.२ ) द्विषतस्तापयन् हृदः शत्रूणां तापयन् मनः । (१९,२८.२ ) दुर्हार्दः सर्वांस्त्वं दर्भ घर्म इवाभीन्त्संतापयन् ॥२॥ (१९,२८.३ ) घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे । (१९,२८.३ ) हृदः सपत्नानां भिन्द्धीन्द्र इव विरुजं बलम् ॥३॥ (१९,२८.४ ) भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे । (१९,२८.४ ) उद्यन् त्वचमिव भूम्याः शिर एषां वि पातय ॥४॥ (१९,२८.५ ) भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि मे पृतनायतः । (१९,२८.५ ) भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्धि मे द्विषतो मणे ॥५॥ (१९,२८.६ ) छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि मे पृतनायतः । (१९,२८.६ ) छिन्द्धि मे सर्वान् दुर्हार्दो छिन्द्धि मे द्विषतो मणे ॥६॥ (१९,२८.७ ) वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायतः । (१९,२८.७ ) वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे ॥७॥ (१९,२८.८ ) कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः । (१९,२८.८ ) कृन्त मे सर्वान् दुर्हार्दो कृन्त मे द्विषतो मणे ॥८॥ (१९,२८.९ ) पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः । (१९,२८.९ ) पिंश मे सर्वान् दुर्हार्दो पिंश मे द्विषतो मणे ॥९॥ (१९,२८.१० ) विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः । (१९,२८.१० ) विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे ॥१०॥ (१९,२९.१ ) निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः । (१९,२९.१ ) निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे ॥१॥ (१९,२९.२ ) तृन्द्धि दर्भ सपत्नान् मे तृन्द्धि मे पृतनायतः । (१९,२९.२ ) तृन्द्धि मे सर्वान् दुर्हार्दो तृन्द्धि मे द्विषतो मणे ॥२॥ (१९,२९.३ ) रुन्द्धि दर्भ सपत्नान् मे रुन्द्धि मे पृतनायतः । (१९,२९.३ ) रुन्द्धि मे सर्वान् दुर्हार्दो रुन्द्धि मे द्विषतो मणे ॥३॥ (१९,२९.४ ) मृण दर्भ सपत्नान् मे मृण मे पृतनायतः । (१९,२९.४ ) मृण मे सर्वान् दुर्हार्दो मृण मे द्विषतो मणे ॥४॥ (१९,२९.५ ) मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः । (१९,२९.५ ) मन्थ मे सर्वान् दुर्हार्दो मन्थ मे द्विषतो मणे ॥५॥ (१९,२९.६ ) पिण्ड्ढि दर्भ सपत्नान् मे पिण्ड्ढि मे पृतनायतः । (१९,२९.६ ) पिण्ड्ढि मे सर्वान् दुर्हार्दो पिण्ड्ढि मे द्विषतो मणे ॥६॥ (१९,२९.७ ) ओष दर्भ सपत्नान् मे ओष मे पृतनायतः । (१९,२९.७ ) ओष मे सर्वान् दुर्हार्दो ओष मे द्विषतो मणे ॥७॥ (१९,२९.८ ) दह दर्भ सपत्नान् मे दह मे पृतनायतः । (१९,२९.८ ) दह मे सर्वान् दुर्हार्दो दह मे द्विषतो मणे ॥८॥ (१९,२९.९ ) जहि दर्भ सपत्नान् मे जहि मे पृतनायतः । (१९,२९.९ ) जहि मे सर्वान् दुर्हार्दो जहि मे द्विषतो मणे ॥९॥ (१९,३०.१ ) यत्ते दर्भ जरामृत्यु शतं वर्मसु वर्म ते । (१९,३०.१ ) तेनेमं वर्मिणं कृत्वा सपत्नां जहि वीर्यैः ॥१॥ (१९,३०.२ ) शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते । (१९,३०.२ ) तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ॥२॥ (१९,३०.३ ) त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम् । (१९,३०.३ ) त्वामिन्द्रस्याहुर्वर्म त्वं राष्ट्राणि रक्षसि ॥३॥ (१९,३०.४ ) सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः । (१९,३०.४ ) मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥४॥ (१९,३०.५ ) यत्समुद्रो अभ्यक्रन्दत्पर्जन्यो विद्युता सह । (१९,३०.५ ) ततो हिरन्ययो बिन्दुस्ततो दर्भो अजायत ॥५॥ (१९,३१.१ ) औदुम्बरेण मणिना पुष्टिकामाय वेधसा । (१९,३१.१ ) पशूणां सर्वेषां स्फातिं गोष्ठे मे सविता करत्॥१॥ (१९,३१.२ ) यो नो अग्निर्गार्हपत्यः पशूनामधिपा असत्। (१९,३१.२ ) औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या ॥२॥ (१९,३१.३ ) करीषिणीं फलवतीं स्वधामिरां च नो गृहे । (१९,३१.३ ) औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥३॥ (१९,३१.४ ) यद्द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसाः । (१९,३१.४ ) गृह्णेऽहं त्वेषां भूमानं बिभ्रदौदुम्बरं मणिम् ॥४॥ (१९,३१.५ ) पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यम् । (१९,३१.५ ) पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यछात्॥५॥ (१९,३१.६ ) अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु । (१९,३१.६ ) मह्यमौदुम्बरो मणिर्द्रविणानि नि यछतु ॥६॥ (१९,३१.७ ) उप मौदुम्बरो मणिः प्रजया च धनेन च । (१९,३१.७ ) इन्द्रेण जिन्वितो मणिरा मागन्त्सह वर्चसा ॥७॥ (१९,३१.८ ) देवो मणिः सपत्नहा धनसा धनसातये । (१९,३१.८ ) पशोरन्नस्य भूमानं गवां स्फातिं नि यछतु ॥८॥ (१९,३१.९ ) यथाग्रे त्वं वनस्पते पुष्ठ्या सह जज्ञिषे । (१९,३१.९ ) एवा धनस्य मे स्फातिमा दधातु सरस्वती ॥९॥ (१९,३१.१० ) आ मे धनं सरस्वती पयस्फातिं च धान्यम् । (१९,३१.१० ) सिनीवाल्युपा वहादयं चौदुम्बरो मणिः ॥१०॥ (१९,३१.११ ) त्वं मणीणामधिपा वृषासि त्वयि पुष्टं पुष्टपतिर्जजान । (१९,३१.११ ) त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वमस्मत्सहस्वारादारादरातिममतिं क्षुधं च ॥११॥ (१९,३१.१२ ) ग्रामणीरसि ग्रामणीरुत्थाय अभिषिक्तोऽभि मा सिञ्च वर्चसा । (१९,३१.१२ ) तेजोऽसि तेजो मयि धारयाधि रयिरसि रयिं मे धेहि ॥१२॥ (१९,३१.१३ ) पुष्टिरसि पुष्ट्या मा समङ्ग्धि गृहमेधी गृहपतिं मा कृणु । (१९,३१.१३ ) औदुम्बरः स त्वमस्मासु धेहि रयिं च नः सर्ववीरं नि यछ रायस्पोषाय प्रति मुञ्चे अहं त्वाम् ॥१३॥ (१९,३१.१४ ) अयमौदुम्बरो मणिर्वीरो वीराय बध्यते । (१९,३१.१४ ) स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यछात्॥१४॥ (१९,३२.१ ) शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः । (१९,३२.१ ) दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ॥१॥ (१९,३२.२ ) नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते । (१९,३२.२ ) यस्मा अछिन्नपर्णेन दर्भेन शर्म यछति ॥२॥ (१९,३२.३ ) दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः । (१९,३२.३ ) त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे ॥३॥ (१९,३२.४ ) तिस्रो दिवो अत्यतृणत्तिस्र इमाः पृथिवीरुत । (१९,३२.४ ) त्वयाहं दुर्हार्दो जिह्वां नि तृणद्मि वचांसि ॥४॥ (१९,३२.५ ) त्वमसि सहमानोऽहमस्मि सहस्वान् । (१९,३२.५ ) उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ॥५॥ (१९,३२.६ ) सहस्व नो अभिमातिं सहस्व पृतनायतः । (१९,३२.६ ) सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि ॥६॥ (१९,३२.७ ) दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित्। (१९,३२.७ ) तेनाहं शश्वतो जनामसनं सनवानि च ॥७॥ (१९,३२.८ ) प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च । (१९,३२.८ ) यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥८॥ (१९,३२.९ ) यो जायमानः पृथिवीमदृंहद्यो अस्तभ्नादन्तरिक्षं दिवं च । (१९,३२.९ ) यं बिभ्रतं ननु पाप्मा विवेद स नोऽयं दर्भो वरुणो दिवा कः ॥९॥ (१९,३२.१० ) सपत्नहा शतकाण्डः सहस्वान् ओषधीनां प्रथमः सं बभूव । (१९,३२.१० ) स नोऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥१०॥ (१९,३३.१ ) सहस्रार्घः शतकाण्डः पयस्वान् अपामग्निर्वीरुधां राजसूयम् । (१९,३३.१ ) स नोऽयं दर्भः परि पातु विश्वतो देवो मणिरायुषा सं सृजाति नः ॥१॥ (१९,३३.२ ) घृतादुल्लुप्तो मधुमान् पयस्वान् भूमिदृंहोऽच्युतश्च्यावयिष्णुः । (१९,३३.२ ) नुदन्त्सपत्नान् अधरांश्च कृण्वन् दर्भा रोह महतामिन्द्रियेण ॥२॥ (१९,३३.३ ) त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे । (१९,३३.३ ) त्वां पवित्रमृषयोऽभरन्त त्वं पुनीहि दुरितान्यस्मत्॥३॥ (१९,३३.४ ) तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः । (१९,३३.४ ) ओजो देवानां बलमुग्रमेतत्तं ते बध्नामि जरसे स्वस्तये ॥४॥ (१९,३३.५ ) दर्भेण त्वं कृणवद्वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः । (१९,३३.५ ) अतिष्ठाय वर्चसाधान्यान्त्सूर्य इवा भाहि प्रदिशश्चतस्रः ॥५॥ (१९,३४.१ ) जाङ्गिडोऽसि जङ्गिडो रक्षितासि जङ्गिदः । (१९,३४.१ ) द्विपाच्चतुष्पादस्माकं सर्वं रक्षतु जङ्गिदः ॥१॥ (१९,३४.२ ) या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये । (१९,३४.२ ) सर्वान् विनक्तु तेजसोऽरसां जङ्गिदस्करत्॥२॥ (१९,३४.३ ) अरसं कृत्रिमं नादमरसाः सप्त विस्रसः । (१९,३४.३ ) अपेतो जङ्गिडामतिमिषुमस्तेव शातय ॥३॥ (१९,३४.४ ) कृत्यादूषण एवायमथो अरातिदूषणः । (१९,३४.४ ) अथो सहस्वाञ्जङ्गिडः प्र न आयुम्षि तारिषत्॥४॥ (१९,३४.५ ) स जङ्गिडस्य महिमा परि णः पातु विश्वतः । (१९,३४.५ ) विष्कन्धं येन सासह संस्कन्धमोज ओजसा ॥५॥ (१९,३४.६ ) त्रिष्ट्वा देवा अजनयन् निष्ठितं भूम्यामधि । (१९,३४.६ ) तमु त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः ॥६॥ (१९,३४.७ ) न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः । (१९,३४.७ ) विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः ॥७॥ (१९,३४.८ ) अथोपदान भगवो जाङ्गिडामितवीर्य । (१९,३४.८ ) पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं ददौ ॥८॥ (१९,३४.९ ) उग्र इत्ते वनस्पत इन्द्र ओज्मानमा दधौ । (१९,३४.९ ) अमीवाः सर्वाश्चातयं जहि रक्षांस्योषधे ॥९॥ (१९,३४.१० ) आशरीकं विशरीकं बलासं पृष्ट्यामयम् । (१९,३४.१० ) तक्मानं विश्वशारदमरसां जङ्गिडस्करत्॥१०॥ (१९,३५.१ ) इन्द्रस्य नाम गृह्णन्त ऋसयो जङ्गिदं ददुः । (१९,३५.१ ) देवा यं चक्रुर्भेषजमग्रे विष्कन्धदूषणम् ॥१॥ (१९,३५.२ ) स नो रक्षतु जङ्गिडो धनपालो धनेव । (१९,३५.२ ) देवा यं चक्रुर्ब्राह्मणाः परिपाणमरातिहम् ॥२॥ (१९,३५.३ ) दुर्हार्दः संघोरं चक्षुः पापकृत्वानमागमम् । (१९,३५.३ ) तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणोऽसि जङ्गिडः ॥३॥ (१९,३५.४ ) परि मा दिवः परि मा पृथिव्याः पर्यन्तरिक्षात्परि मा वीरुद्भ्यः । (१९,३५.४ ) परि मा भूतात्परि मोत भव्याद्दिशोदिशो जङ्गिडः पात्वस्मान् ॥४॥ (१९,३५.५ ) य ऋष्णवो देवकृता य उतो ववृतेऽन्यः । (१९,३५.५ ) सर्वां स्तान् विश्वभेषजोऽरसां जङ्गिडस्करत्॥५॥ (१९,३६.१ ) शतवारो अनीनशद्यक्ष्मान् रक्षांसि तेजसा । (१९,३६.१ ) आरोहन् वर्चसा सह मणिर्दुर्णामचातनः ॥१॥ (१९,३६.२ ) शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः । (१९,३६.२ ) मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति ॥२॥ (१९,३६.३ ) ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः । (१९,३६.३ ) सर्वां दुर्णामहा मणिः शतवारो अनीनशत्॥३॥ (१९,३६.४ ) शतं वीरान् अजनयच्छतं यक्ष्मान् अपावपत्। (१९,३६.४ ) दुर्णाम्नः सर्वान् हत्वाव रक्षांसि धूनुते ॥४॥ (१९,३६.५ ) हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः । (१९,३६.५ ) दुर्णाम्नः सर्वांस्तृध्वाव रक्षांस्यक्रमीत्॥५॥ (१९,३६.६ ) शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् । (१९,३६.६ ) शतं शश्वन्वतीनां शतवारेण वारये ॥६॥ (१९,३७.१ ) इदं वर्चो अग्निना दत्तमागन् भर्गो यशः सह ओजो वयो बलम् । (१९,३७.१ ) त्रयस्त्रिंशद्यानि च वीर्याणि तान्यग्निः प्र ददातु मे ॥१॥ (१९,३७.२ ) वर्च आ धेहि मे तन्वां सह ओजो वयो बलम् । (१९,३७.२ ) इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय ॥२॥ (१९,३७.३ ) ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा । (१९,३७.३ ) अभिभूयाय त्वा राष्ट्रभृत्याय पर्यूहामि शतशारदाय ॥३॥ (१९,३७.४ ) ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः । (१९,३७.४ ) धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥४॥ (१९,३८.१ ) न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते । (१९,३८.१ ) यं भेषजस्य गुल्गुलोः सुरभिर्गन्धो अश्नुते ॥१॥ (१९,३८.२ ) विष्वञ्चस्तस्माद्यक्ष्मा मृगा अश्वा इवेरते । (१९,३८.२ ) यद्गुल्गुलु सैन्धवं यद्वाप्यसि समुद्रियम् ॥२॥ (१९,३८.३ ) उभयोरग्रभं नामास्मा अरिष्टतातये ॥३॥ (१९,३९.१ ) ऐतु देवस्त्रायमाणः कुष्ठो हिमवतस्परि । (१९,३९.१ ) तक्मानं सर्वं नाशय सर्वाश्च यातुधान्यः ॥१॥ (१९,३९.२ ) त्रीणि ते कुष्ठ नामानि नद्यमारो नद्यारिषः । (१९,३९.२ ) नद्यायं पुरुषो रिषत्। (१९,३९.२ ) यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥२॥ (१९,३९.३ ) जीवला नाम ते माता जीवन्तो नाम ते पिता । (१९,३९.३ ) नद्यायं पुरुषो रिषत्। (१९,३९.३ ) यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥३॥ (१९,३९.४ ) उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव । (१९,३९.४ ) नद्यायं पुरुषो रिषत्। (१९,३९.४ ) यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥४॥ (१९,३९.५ ) त्रिः शाम्बुभ्यो अङ्गिरेभ्यस्त्रिरादित्येभ्यस्परि । (१९,३९.५ ) त्रिर्जातो विश्वदेवेभ्यः । (१९,३९.५ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । (१९,३९.६ ) अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि । (१९,३९.६ ) तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत । (१९,३९.६ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । (१९,३९.७ ) हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि । (१९,३९.७ ) तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत । (१९,३९.७ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । (१९,३९.८ ) यत्र नावप्रभ्रंशनं यत्र हिमवतः शिरः । (१९,३९.८ ) तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत । (१९,३९.८ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । (१९,३९.९ ) यं त्वा वेद पूर्व इक्ष्वाको यं वा त्वा कुष्ठ काम्यः । (१९,३९.९ ) यं वा वसो यमात्स्यस्तेनासि विश्वभेषजः ॥९॥ (१९,३९.१० ) शीर्षशोकं तृतीयकं सदंदिर्यश्च हायनः । (१९,३९.१० ) तक्मानं विश्वधावीर्याधराञ्चं परा सुव ॥१०॥ (१९,४०.१ ) यन् मे छिद्रं मनसो यच्च वाचः सरस्वती मन्युमन्तं जगाम । (१९,४०.१ ) विश्वैस्तद्देवैः सह संविदानः सं दधातु बृहस्पतिः ॥१॥ (१९,४०.२ ) मा न आपो मेधां मा ब्रह्म प्र मथिष्टन । (१९,४०.२ ) सुष्यदा यूयं स्यन्दध्वमुपहूतोऽहं सुमेधा वर्चस्वी ॥२॥ (१९,४०.३ ) मा नो मेधां मा नो दीक्षां मा नो हिंसिष्टं यत्तपः । (१९,४०.३ ) शिवा नः शं सन्त्वायुषे शिवा भवन्तु मातरः ॥३॥ (१९,४०.४ ) या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः । (१९,४०.४ ) तामस्मे रासतामिषम् ॥४॥ (१९,४१.१ ) भद्रमिछन्त ऋषयः स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे । (१९,४१.१ ) ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उपसंनमन्तु ॥१॥ (१९,४२.१ ) ब्रह्म होता ब्रह्म यज्ञा ब्रह्मणा स्वरवो मिताः । (१९,४२.१ ) अध्वर्युर्ब्रह्मणो जातो ब्रह्मणोऽन्तर्हितं हविः ॥१॥ (१९,४२.२ ) ब्रह्म स्रुचो घृतवतीर्ब्रह्मणा वेदिरुद्धिता । (१९,४२.२ ) ब्रह्म यज्ञस्य तत्त्वं च ऋत्विजो ये हविष्कृतः । (१९,४२.२ ) शमिताय स्वाहा ॥२॥ (१९,४२.३ ) अंहोमुचे प्र भरे मनीषामा सुत्राव्णे सुमतिमावृणानः । (१९,४२.३ ) इममिन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ॥३॥ (१९,४२.४ ) अंहोमुचं व्र्षभं यज्ञियानां विराजन्तं प्रथममध्वराणम् । (१९,४२.४ ) अपां नपातमश्विना हुवे धिय इन्द्रियेण त इन्द्रियं दत्तमोजः ॥४॥ (१९,४३.१ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.१ ) अग्निर्मा तत्र नयत्वग्निर्मेधा दधातु मे । (१९,४३.१ ) अग्नये स्वाहा ॥१॥ (१९,४३.२ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.२ ) वायुर्मा तत्र नयतु वायुः प्रणान् दधातु मे वायवे स्वाहा ॥२॥ (१९,४३.३ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.३ ) सूर्यो मा तत्र नयतु चक्षुः सूर्यो दधातु मे । (१९,४३.३ ) सूर्याय स्वाहा ॥३॥ (१९,४३.४ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.४ ) चन्द्रो मा तत्र नयतु मनश्चन्द्रो दधातु मे । (१९,४३.४ ) चन्द्राय स्वाहा ॥४॥ (१९,४३.५ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.५ ) सोमो मा तत्र नयतु पयः सोमो दधातु मे । (१९,४३.५ ) सोमाय स्वाहा ॥५॥ (१९,४३.६ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.६ ) इन्द्रो मा तत्र नयतु बलमिन्द्रो दधातु मे । (१९,४३.६ ) इन्द्राय स्वाहा ॥६॥ (१९,४३.७ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.७ ) आपो मा तत्र नयत्वमृतं मोप तिष्ठतु । (१९,४३.७ ) अद्भ्यः स्वाहा ॥७॥ (१९,४३.८ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.८ ) ब्रह्मा मा तत्र नयतु ब्रह्मा ब्रह्म दधातु मे । (१९,४३.८ ) ब्रह्मणे स्वाहा ॥८॥ (१९,४४.१ ) आयुषोऽसि प्रतरणं विप्रं भेषजमुच्यसे । (१९,४४.१ ) तदाञ्जन त्वं शंताते शमापो अभयं कृतम् ॥१॥ (१९,४४.२ ) यो हरिमा जायान्योऽङ्गभेदो विषल्पकः । (१९,४४.२ ) सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम् ॥२॥ (१९,४४.३ ) आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् । (१९,४४.३ ) कृणोत्वप्रमायुकं रथजूतिमनागसम् ॥३॥ (१९,४४.४ ) प्राण प्राणं त्रायस्वासो असवे मृड । (१९,४४.४ ) निरृते निरृत्या नः पाशेभ्यो मुञ्च ॥४॥ (१९,४४.५ ) सिन्धोर्गर्भोऽसि विद्युतां पुष्पम् । (१९,४४.५ ) वातः प्राणः सूर्यश्चक्षुर्दिवस्पयः ॥५॥ (१९,४४.६ ) देवाञ्जन त्रैककुद परि मा पाहि विश्वतः । (१९,४४.६ ) न त्वा तरन्त्योषधयो बाह्याः पर्वतीया उत ॥६॥ (१९,४४.७ ) वीदं मध्यमवासृपद्रक्षोहामीवचातनः । (१९,४४.७ ) अमीवाः सर्वाश्चातयन् नाशयदभिभा इतः ॥७॥ (१९,४४.८ ) बह्विदं राजन् वरुणानृतमाह पूरुषः । (१९,४४.८ ) तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥८॥ (१९,४४.९ ) यदापो अघ्न्या इति वरुणेति यदूचिम । (१९,४४.९ ) तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥९॥ (१९,४४.१० ) मित्रश्च त्वा वरुणश्चानुप्रेयतुराञ्जन । (१९,४४.१० ) तौ त्वानुगत्य दूरं भोगाय पुनरोहतुः ॥१०॥ (१९,४५.१ ) ऋणादृणमिव सं नय कृत्यां कृत्याकृतो गृहम् । (१९,४५.१ ) चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणाञ्जन ॥१॥ (१९,४५.२ ) यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे । (१९,४५.२ ) अनामगस्तं च दुर्हार्दः प्रियः प्रति मुञ्चताम् ॥२॥ (१९,४५.३ ) अपामूर्ज ओजसो वावृधानमग्नेर्जातमधि जातवेदसः । (१९,४५.३ ) चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते ॥३॥ (१९,४५.४ ) चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु । (१९,४५.४ ) ध्रुवस्तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम् ॥४॥ (१९,४५.५ ) आक्ष्वैकं मणिमेकं क्र्णुष्व स्नाह्येकेना पिबैकमेषाम् । (१९,४५.५ ) चतुर्वीरं नैरृतेभ्यश्चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्वस्मान् ॥५॥ (१९,४५.६ ) अग्निर्माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे । (१९,४५.६ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥६॥ (१९,४५.७ ) इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे । (१९,४५.७ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥७॥ (१९,४५.८ ) सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे । (१९,४५.८ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥८॥ (१९,४५.९ ) भगो म भगेनावतु प्राणायापानायायुषे वर्चस ओजसे । (१९,४५.९ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥९॥ (१९,४५.१० ) मरुतो मा गणैरवन्तु प्राणायापानायुषे वर्चस ओजसे तेजसे । (१९,४५.१० ) स्वस्तये सुभूतये स्वाहा ॥१०॥ (१९,४६.१ ) प्रजापतिष्ट्वा बध्नात्प्रथममस्तृतं वीर्याय कम् । (१९,४६.१ ) तत्ते बध्नाम्यायुषे वर्चस ओजसे च बलाय चास्तृतस्त्वाभि रक्षतु ॥१॥ (१९,४६.२ ) ऊर्ध्वस्तिष्ठतु रक्षन्न् अप्रमादमस्तृतेमं मा त्वा दभन् पणयो यातुधानाः । (१९,४६.२ ) इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः सर्वां छत्रून् वि षहस्वास्तृतस्त्वाभि रक्षतु ॥२॥ (१९,४६.३ ) शतं च न प्रहरन्तो निघ्नन्तो न तस्तिरे । (१९,४६.३ ) तस्मिन्न् इन्द्रः पर्यदत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु ॥३॥ (१९,४६.४ ) इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानामधिराजो बभूव । (१९,४६.४ ) पुनस्त्वा देवाः प्र णयन्तु सर्वेऽस्तृतस्त्वाभि रक्षतु ॥४॥ (१९,४६.५ ) अस्मिन् मणावेकशतं वीर्याणि सहस्रं प्राणा अस्मिन्न् अस्तृते । (१९,४६.५ ) व्याघ्रः शत्रून् अभि तिष्ठ सर्वान् यस्त्वा पृतन्यादधरः सो अस्त्वस्तृतस्त्वाभि रक्षतु ॥५॥ (१९,४६.६ ) घृतादुल्लुप्तो मधुमान् पयस्वान्त्सहस्रप्राणः शतयोनिर्वयोधाः । (१९,४६.६ ) शम्भूश्च मयोभूश्चोर्जस्वांश्च पयस्वांश्चास्तृतस्त्वाभि रक्षतु ॥६॥ (१९,४६.७ ) यथा त्वमुत्तरोऽसो असपत्नः सपत्नहा । (१९,४६.७ ) सजातानामसद्वशी तथा त्वा सविता करदस्तृतस्त्वाभि रक्षतु ॥७॥ (१९,४७.१ ) आ रात्रि पार्थिवं रजः पितुरप्रायि धामभिः । (१९,४७.१ ) दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥१॥ (१९,४७.२ ) न यस्याः पारं ददृशे न योयुवद्विश्वमस्यां नि विशते यदेजति । (१९,४७.२ ) अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि ॥२॥ (१९,४७.३ ) ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर्नव । (१९,४७.३ ) अशीतिः सन्त्यष्टा उतो ते सप्त सप्ततिः ॥३॥ (१९,४७.४ ) षष्टिश्च षट्च रेवति पञ्चाशत्पञ्च सुम्नयि । (१९,४७.४ ) चत्वारश्चत्वारिंशच्च त्रयस्त्रिंशच्च वाजिनि ॥४॥ (१९,४७.५ ) द्वौ च ते विंशतिश्च ते रात्र्येकादशावमाः । (१९,४७.५ ) तेभिर्नो अद्य पायुभिर्नु पाहि दुहितर्दिवः ॥५॥ (१९,४७.६ ) रक्षा माकिर्नो अघशंस ईशत मा नो दुःशंस ईशत । (१९,४७.६ ) मा नो अद्य गवां स्तेनो मावीनां वृक ईशत ॥६॥ (१९,४७.७ ) माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः । (१९,४७.७ ) परमेभिः पथिभि स्तेनो धावतु तस्करः । (१९,४७.७ ) परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥७॥ (१९,४७.८ ) अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु । (१९,४७.८ ) हनू वृकस्य जम्भया स्तेनं द्रुपदे जहि ॥८॥ (१९,४७.९ ) त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि । (१९,४७.९ ) गोभ्यो नः शर्म यछाश्वेभ्यः पुरुषेभ्यः ॥९॥ (१९,४८.१ ) अथो यानि च यस्मा ह यानि चान्तः परीणहि । (१९,४८.१ ) तानि ते परि दद्मसि ॥१॥ (१९,४८.२ ) रात्रि मातरुषसे नः परि देहि । (१९,४८.२ ) उषा नो अह्ने परि ददात्वहस्तुभ्यं विभावरि ॥२॥ (१९,४८.३ ) यत्किं चेदं पतयति यत्किं चेदं सरीसृपम् । (१९,४८.३ ) यत्किं च पर्वतायासत्वं तस्मात्त्वं रात्रि पाहि नः ॥३॥ (१९,४८.४ ) सा पश्चात्पाहि सा पुरः सोत्तरादधरादुत । (१९,४८.४ ) गोपाय नो विभावरि स्तोतारस्त इह स्मसि ॥४॥ (१९,४८.५ ) ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति । (१९,४८.५ ) पशून् ये सर्वान् रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुषु जाग्रति ॥५॥ (१९,४८.६ ) वेद वै रात्रि ते नाम घृताची नाम वा असि । (१९,४८.६ ) तां त्वां भरद्वाजो वेद सा नो वित्तेऽधि जाग्रति ॥६॥ (१९,४९.१ ) इषिरा योषा युवतिर्दमूना रात्री देवस्य सवितुर्भगस्य । (१९,४९.१ ) अश्वक्षभा सुहवा संभृतश्रीरा पप्रौ द्यावापृथिवी महित्वा ॥१॥ (१९,४९.२ ) अति विश्वान्यरुहद्गम्भिरो वर्षिष्ठमरुहन्त श्रविष्ठाः । (१९,४९.२ ) उशती रात्र्यनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः ॥२॥ (१९,४९.३ ) वर्ये वन्दे सुभगे सुजात आजगन् रात्रि सुमना इह स्याम् । (१९,४९.३ ) अस्मांस्त्रायस्व नर्याणि जाता अथो यानि गव्यानि पुष्ट्या ॥३॥ (१९,४९.४ ) सिंहस्य रात्र्युशती पींषस्य व्याघ्रस्य द्वीपिनो वर्च आ ददे । (१९,४९.४ ) अश्वस्य ब्रध्नं पुरुषस्य मायुं पुरु रूपाणि कृणुषे विभाती ॥४॥ (१९,४९.५ ) शिवां रात्रिमनुसूर्यं च हिमस्य माता सुहवा नो अस्तु । (१९,४९.५ ) अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु ॥५॥ (१९,४९.६ ) स्तोमस्य नो विभावरि रात्रि राजेव जोषसे । (१९,४९.६ ) असाम सर्ववीरा भवाम सर्ववेदसो व्युछन्तीरनूषसः ॥६॥ (१९,४९.७ ) शम्या ह नाम दधिषे मम दिप्सन्ति ये धना । (१९,४९.७ ) रात्रीहि तान् असुतपा य स्तेनो न विद्यते यत्पुनर्न विद्यते ॥७॥ (१९,४९.८ ) भद्रासि रात्रि चमसो न विष्टो विष्वङ्गोरूपं युवतिर्बिभर्षि । (१९,४९.८ ) चक्षुष्मती मे उशती वपूम्षि प्रति त्वं दिव्या न क्षाममुक्थाः ॥८॥ (१९,४९.९ ) यो अद्य स्तेन आयत्यघायुर्मर्त्यो रिपुः । (१९,४९.९ ) रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत्॥९॥ (१९,४९.१० ) प्र पादौ न यथायति प्र हस्तौ न यथाशिषत्। (१९,४९.१० ) यो मलिम्लुरुपायति स संपिष्टो अपायति । (१९,४९.१० ) अपायति स्वपायति शुष्के स्थाणावपायति ॥१०॥ (१९,५०.१ ) अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु । (१९,५०.१ ) अक्षौ वृकस्य निर्जह्यास्तेन तं द्रुपदे जहि ॥१॥ (१९,५०.२ ) ये ते रात्र्यनड्वाहस्तीक्ष्णशृङ्गाः स्वाशवः । (१९,५०.२ ) तेभिर्नो अद्य पारयाति दुर्गाणि विश्वहा ॥२॥ (१९,५०.३ ) रात्रिंरात्रिमरिष्यन्तस्तरेम तन्वा वयम् । (१९,५०.३ ) गम्भीरमप्लवा इव न तरेयुररातयः ॥३॥ (१९,५०.४ ) यथा शाम्याकः प्रपतन्न् अपवान् नानुविद्यते । (१९,५०.४ ) एवा रात्रि प्र पातय यो अस्मामभ्यघायति ॥४॥ (१९,५०.५ ) अप स्तेनं वासयो गोअजमुत तस्करम् । (१९,५०.५ ) अथो यो अर्वतः शिरोऽभिधाय निनीषति ॥५॥ (१९,५०.६ ) यदद्य रात्रि सुभगे विभजन्त्ययो वसु । (१९,५०.६ ) यदेतदस्मान् भोजय यथेदन्यान् उपायसि ॥६॥ (१९,५०.७ ) उषसे नः परि देहि सर्वान् रात्र्यनागसः । (१९,५०.७ ) उषा नो अह्ने आ भजादहस्तुभ्यं विभावरि ॥७॥ (१९,५१.१ ) अयुतोऽहमयुतो म आत्मायुतं मे चक्षुरयुतं मे श्रोत्रम् । (१९,५१.१ ) अयुतो मे प्राणोऽयुतो मेऽपानोऽयुतो मे व्यानोऽयुतोऽहं सर्वः ॥१॥ (१९,५१.२ ) देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आ रभे ॥२॥ (१९,५२.१ ) कामस्तदग्रे समवर्तत मनसो रेतः प्रथमं यदासीत्। (१९,५२.१ ) स काम कामेन बृहता सयोनी रायस्पोषं यजमानाय धेहि ॥१॥ (१९,५२.२ ) त्वं काम सहसासि प्रतिष्ठितो विभुर्विभावा सख आ सखीयते । (१९,५२.२ ) त्वमुग्रः पृतनासु ससहिः सह ओजो यजमानाय धेहि ॥२॥ (१९,५२.३ ) दूराच्चकमानाय प्रतिपाणायाक्षये । (१९,५२.३ ) आस्मा अशृण्वन्न् आशाः कामेनाजनयन्त्स्वः ॥३॥ (१९,५२.४ ) कामेन मा काम आगन् हृदयाद्धृदयं परि । (१९,५२.४ ) यदमीषामदो मनस्तदैतूप मामिह ॥४॥ (१९,५२.५ ) यत्काम कामयमाना इदं कृण्मसि ते हविः । (१९,५२.५ ) तन् नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा ॥५॥ (१९,५३.१ ) कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः । (१९,५३.१ ) तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥१॥ (१९,५३.२ ) सप्त चक्रान् वहति काल एष सप्तास्य नाभीरमृतं न्वक्षः । (१९,५३.२ ) स इमा विश्वा भुवनान्यञ्जत्कालः स ईयते प्रथमो नु देवः ॥२॥ (१९,५३.३ ) पूर्णः कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तम् । (१९,५३.३ ) स इमा विश्वा भुवनानि प्रत्यङ्कालं तमाहुः परमे व्योमन् ॥३॥ (१९,५३.४ ) स एव सं भुवनान्याभरत्स एव सं भुवनानि पर्यैत्। (१९,५३.४ ) पिता सन्न् अभवत्पुत्र एषां तस्माद्वै नान्यत्परमस्ति तेजः ॥४॥ (१९,५३.५ ) कालोऽमूं दिवमजनयत्काल इमाः पृथिवीरुत । (१९,५३.५ ) काले ह भूतं भव्यं चेषितं ह वि तिष्ठते ॥५॥ (१९,५३.६ ) कालो भूतिमसृजत काले तपति सूर्यः । (१९,५३.६ ) काले ह विश्वा भूतानि काले चक्षुर्वि पश्यति ॥६॥ (१९,५३.७ ) काले मनः काले प्राणः काले नाम समाहितम् । (१९,५३.७ ) कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ॥७॥ (१९,५३.८ ) काले तपः काले ज्येष्ठं काले ब्रह्म समाहितम् । (१९,५३.८ ) कालो ह सर्वस्येश्वरो यः पितासीत्प्रजापतेः ॥८॥ (१९,५३.९ ) तेनेषितं तेन जातं तदु तस्मिन् प्रतिष्ठितम् । (१९,५३.९ ) कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥९॥ (१९,५३.१० ) कालः प्रजा असृजत कालो अग्रे प्रजापतिम् । (१९,५३.१० ) स्वयंभूः कश्यपः कालात्तपः कालादजायत ॥१०॥ (१९,५४.१ ) कालादापः समभवन् कालाद्ब्रह्म तपो दिशः । (१९,५४.१ ) कालेनोदेति सूर्यः काले नि विशते पुनः ॥१॥ (१९,५४.२ ) कालेन वातः पवते कालेन पृथिवी मही । (१९,५४.२ ) द्यौर्मही काल आहिता ॥२॥ (१९,५४.३ ) कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा । (१९,५४.३ ) कालादृचः समभवन् यजुः कालादजायत ॥३॥ (१९,५४.४ ) कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम् । (१९,५४.४ ) काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः ॥४॥ (१९,५४.५ ) कालेऽयमङ्गिरा देवोऽथर्वा चाधि तिष्ठतः । (१९,५४.५ ) इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्याः । (१९,५४.५ ) सर्वांल्लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः ॥५॥ (१९,५५.१ ) रात्रिंरात्रिमप्रयातं भरन्तोऽश्वायेव तिष्ठते घासमस्मै । (१९,५५.१ ) रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥१॥ (१९,५५.२ ) या ते वसोर्वात इषुः सा त एषा तया नो मृड । (१९,५५.२ ) रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥२॥ (१९,५५.३ ) सायंसायं गृहपतिर्नो अग्निः प्रातःप्रातः सौमनसस्य दाता । (१९,५५.३ ) वसोर्वसोर्वसुदान एधि वयं त्वेन्धानास्तन्वं पुषेम ॥३॥ (१९,५५.४ ) प्रातःप्रातर्गृहपतिर्नो अग्निः सायंसायं सौमनसस्य दाता । (१९,५५.४ ) वसोर्वसोर्वसुदान एधीन्धानास्त्वा शतंहिमा ऋधेम ॥४॥ (१९,५५.५ ) अपश्चा दग्धान्नस्य भूयासम् । (१९,५५.५ ) अन्नादायान्नपतये रुद्राय नमो अग्नये । (१९,५५.५ ) सभ्यः सभां मे पाहि ये च सभ्याः सभासदः ॥५॥ (१९,५५.६ ) त्वामिन्द्रा पुरुहूत विश्वमायुर्व्यश्नवन् । (१९,५५.६ ) अहरहर्बलिमित्ते हरन्तोऽश्वायेव तिष्ठते घासमग्ने ॥६॥ (१९,५६.१ ) यमस्य लोकादध्या बभूविथ प्रमदा मर्त्यान् प्र युनक्षि धीरः । (१९,५६.१ ) एकाकिना सरथं यासि विद्वान्त्स्वप्नं मिमानो असुरस्य योनौ ॥१॥ (१९,५६.२ ) बन्धस्त्वाग्रे विश्वचया अपश्यत्पुरा रात्र्या जनितोरेके अह्नि । (१९,५६.२ ) ततः स्वप्नेदमध्या बभूविथ भिषग्भ्यो रूपमपगूहमानः ॥२॥ (१९,५६.३ ) बृहद्गावासुरेभ्योऽधि देवान् उपावर्तत महिमानमिछन् । (१९,५६.३ ) तस्मै स्वप्नाय दधुराधिपत्यं त्रयस्त्रिंशासः स्वरानशानाः ॥३॥ (१९,५६.४ ) नैतां विदुः पितरो नोत देवा येषां जल्पिश्चरत्यन्तरेदम् । (१९,५६.४ ) त्रिते स्वप्नमदधुराप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः ॥४॥ (१९,५६.५ ) यस्य क्रूरमभजन्त दुष्कृतोऽस्वप्नेन सुकृतः पुण्यमायुः । (१९,५६.५ ) स्वर्मदसि परमेण बन्धुना तप्यमानस्य मनसोऽधि जज्ञिषे ॥५॥ (१९,५६.६ ) विद्म ते सर्वाः परिजाः पुरस्ताद्विद्म स्वप्न यो अधिपा इहा ते । (१९,५६.६ ) यशश्विनो नो यशसेह पाह्याराद्द्विषेभिरप याहि दूरम् ॥६॥ (१९,५७.१ ) यथा कलां यथा शफं यथा र्णं सन्नयन्ति । (१९,५७.१ ) एवा दुष्वप्न्यं सर्वमप्रिये सं नयामसि ॥१॥ (१९,५७.२ ) सं राजानो अगुः समृणाम्यगुः सं कुष्ठा अगुः सं कला अगुः । (१९,५७.२ ) समस्मासु यद्दुष्वप्न्यं निर्द्विषते दुष्वप्न्यं सुवाम ॥२॥ (१९,५७.३ ) देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न । (१९,५७.३ ) स मम यः पापस्तद्द्विषते प्र हिण्मः । (१९,५७.३ ) मा तृष्टानामसि कृष्णशकुनेर्मुखम् ॥३॥ (१९,५७.४ ) तं त्वा स्वप्न तथा सं विद्म स त्वं स्वप्नाश्व इव कायमश्व इव नीनाहम् । (१९,५७.४ ) अनास्माकं देवपीयुं पियारुं वप यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ॥४॥ (१९,५७.५ ) अनास्माकस्तद्देवपीयुः पियारुर्निष्कमिव प्रति मुञ्चताम् । (१९,५७.५ ) नवारत्नीन् अपमया अस्माकं ततः परि । (१९,५७.५ ) दुष्वप्न्यं सर्वं द्विषते निर्दयामसि ॥५॥ (१९,५८.१ ) घृतस्य जूतिः समना सदेवा संवत्सरं हविषा वर्धयन्ती । (१९,५८.१ ) श्रोत्रं चक्षुः प्राणोऽछिन्नो नो अस्त्वछिन्ना वयमायुषो वर्चसः ॥१॥ (१९,५८.२ ) उपास्मान् प्राणो ह्वयतामुप प्राणं हवामहे । (१९,५८.२ ) वर्चो जग्राह पृथिव्यन्तरिक्षं वर्चः सोमो बृहस्पतिर्विधत्ता ॥२॥ (१९,५८.३ ) वर्चसो द्यावापृथिवी संग्रहणी बभूवथुर्वर्चो गृहीत्वा पृथिवीमनु सं चरेम । (१९,५८.३ ) यशसं गावो गोपतिमुप तिष्ठन्त्यायतीर्यशो गृहीत्वा पृथिवीमनु सं चरेम ॥३॥ (१९,५८.४ ) व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि । (१९,५८.४ ) पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहत तम् ॥४॥ (१९,५८.५ ) यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि । (१९,५८.५ ) इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥ (१९,५८.६ ) ये देवानामृत्विजो ये च यज्ञिया येभ्यो हव्यं क्रियते भागधेयम् । (१९,५८.६ ) इमं यज्ञं सह पत्नीभिरेत्य यावन्तो देवास्तविषा मादयन्ताम् ॥६॥ (१९,५९.१ ) त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । (१९,५९.१ ) त्वं यज्ञेष्वीड्यः ॥१॥ (१९,५९.२ ) यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । (१९,५९.२ ) अग्निष्टद्विश्वादा पृणातु विद्वान्त्सोमस्य यो ब्राह्मणामाविवेश ॥२॥ (१९,५९.३ ) आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् । (१९,५९.३ ) अग्निर्विद्वान्त्स यजात्स इद्धोता सोऽध्वरान्त्स ऋतून् कल्पयाति ॥३॥ (१९,६०.१ ) वाङ्म आसन् नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोः । (१९,६०.१ ) अपलिताः केशा अशोणा दन्ता बहु बाह्वोर्बलम् ॥१॥ (१९,६०.२ ) ऊर्वोरोजो जङ्घयोर्जवः पादयोः । (१९,६०.२ ) प्रतिष्ठा अरिष्टानि मे सर्वात्मानिभृष्टः ॥२॥ (१९,६१.१ ) तनूस्तन्वा मे सहे दतः सर्वमायुरशीय । (१९,६१.१ ) स्योनं मे सीद पुरुः पृणस्व पवमानः स्वर्गे ॥१॥ (१९,६२.१ ) प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु । (१९,६२.१ ) प्रियं सर्वस्य पश्यत उत शूद्र उतार्ये ॥१॥ (१९,६३.१ ) उत्तिष्ठ ब्रह्मणस्पते देवान् यज्ञेन बोधय । (१९,६३.१ ) आयुः प्राणं प्रजां पशून् कीर्तिं यजमानं च वर्धय ॥१॥ (१९,६४.१ ) अग्ने समिधमाहार्षं बृहते जातवेदसे । (१९,६४.१ ) स मे श्रद्धां च मेधां च जातवेदाः प्र यछतु ॥१॥ (१९,६४.२ ) इध्मेन त्वा जातवेदः समिधा वर्धयामसि । (१९,६४.२ ) तथा त्वमस्मान् वर्धय प्रजया च धनेन च ॥२॥ (१९,६४.३ ) यदग्ने यानि कानि चिदा ते दारूणि दध्मसि । (१९,६४.३ ) सर्वं तदस्तु मे शिवं तज्जुषस्व यविष्ठ्य ॥३॥ (१९,६४.४ ) एतास्ते अग्ने समिधस्त्वमिद्धः समिद्भव । (१९,६४.४ ) आयुरस्मासु धेह्यमृतत्वमाचार्याय ॥४॥ (१९,६५.१ ) हरिः सुपर्णो दिवमारुहोऽर्चिषा ये त्वा दिप्सन्ति दिवमुत्पतन्तम् । (१९,६५.१ ) अव तां जहि हरसा जातवेदोऽबिभ्यदुग्रोऽर्चिषा दिवमा रोह सूर्य ॥१॥ (१९,६६.१ ) अयोजाला असुरा मायिनोऽयस्मयैः पाशैरङ्किनो ये चरन्ति । (१९,६६.१ ) तांस्ते रन्धयामि हरसा जातवेदः सहस्रऋष्टिः सपत्नान् प्रमृणन् पाहि वज्रः ॥१॥ (१९,६७.१ ) पश्येम शरदः शतम् ॥१॥ (१९,६७.२ ) जीवेम शरदः शतम् ॥२॥ (१९,६७.३ ) बुध्येम शरदः शतम् ॥३॥ (१९,६७.४ ) रोहेम शरदः शतम् ॥४॥ (१९,६७.५ ) पूषेम शरदः शतम् ॥५॥ (१९,६७.६ ) भवेम शरदः शतम् ॥६॥ (१९,६७.७ ) भूषेम शरदः शतम् ॥७॥ (१९,६७.८ ) भूयसीः शरदः शतम् ॥८॥ (१९,६८.१ ) अव्यसश्च व्यचसश्च बिलं वि ष्यामि मायया । (१९,६८.१ ) ताभ्यामुद्धृत्य वेदमथ कर्माणि कृण्महे ॥१॥ (१९,६९.१ ) जीवा स्थ जीव्यासं सर्वमायुर्जीव्यासम् ॥१॥ (१९,६९.२ ) उपजीवा स्थोप जीव्यासं सर्वमायुर्जीव्यासम् ॥२॥ (१९,६९.३ ) संजीवा स्थ सं जीव्यासं सर्वमायुर्जीव्यासम् ॥३॥ (१९,६९.४ ) जीवला स्थ जीव्यासं सर्वमायुर्जीव्यासम् ॥४॥ (१९,७०.१ ) इन्द्र जीव सूर्य जीव देवा जीवा जीव्यासमहम् । (१९,७०.१ ) सर्वमायुर्जीव्यासम् ॥१॥ (१९,७१.१ ) स्तुता मया वरदा वेदमाता प्र चोदयन्तां पावमानी द्विजानाम् । (१९,७१.१ ) आयुः प्राणं प्रजां पशुं कीर्तिं द्रविणं ब्रह्मवर्चसम् । (१९,७१.१ ) मह्यं दत्त्वा व्रजत ब्रह्मलोकम् ॥१॥ (१९,७२.१ ) यस्मात्कोशादुदभराम वेदं तस्मिन्न् अन्तरव दध्म एनम् । (१९,७२.१ ) कृतमिष्टं ब्रह्मणो वीर्येण तेन मा देवास्तपसावतेह ॥१॥ (२०,१.१ ) इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे । (२०,१.१ ) स पाहि मध्वो अन्धसः ॥१॥ (२०,१.२ ) मरुतो यस्य हि क्षये पाथा दिवो विमहसः । (२०,१.२ ) स सुगोपातमो जनः ॥२॥ (२०,१.३ ) उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । (२०,१.३ ) स्तोमैर्विधेमाग्नये ॥३॥ (२०,२.१ ) मरुतः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबन्तु ॥१॥ (२०,२.२ ) अग्निराग्नीध्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥२॥ (२०,२.३ ) इन्द्रो ब्रह्मा ब्राह्मणात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥३॥ (२०,२.४ ) देवो द्रविणोदाः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥४॥ (२०,३.१ ) आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । (२०,३.१ ) एदं बर्हिः सदो मम ॥१॥ (२०,३.२ ) आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । (२०,३.२ ) उप ब्रह्माणि नः शृणु ॥२॥ (२०,३.३ ) ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः । (२०,३.३ ) सुतावन्तो हवामहे ॥३॥ (२०,४.१ ) आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप । (२०,४.१ ) पिबा सु शिप्रिन्न् अन्धसः ॥१॥ (२०,४.२ ) आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु । (२०,४.२ ) गृभाय जिह्वया मधु ॥२॥ (२०,४.३ ) स्वादुष्टे अस्तु संसुदे मधुमान् तन्वे तव । (२०,४.३ ) सोमः शमस्तु ते हृदे ॥३॥ (२०,५.१ ) अयमु त्वा विचर्षणे जनीरिवाभि संवृतः । (२०,५.१ ) प्र सोम इन्द्र सर्पतु ॥१॥ (२०,५.२ ) तुविग्रीवो वपोदरः सुबाहुरन्धसो सदे । (२०,५.२ ) इन्द्रो वृत्राणि जिघ्नते ॥२॥ (२०,५.३ ) इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा । (२०,५.३ ) वृत्राणि वृत्रहं जहि ॥३॥ (२०,५.४ ) दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयछसि । (२०,५.४ ) यजमानाय सुन्वते ॥४॥ (२०,५.५ ) अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । (२०,५.५ ) एहीमस्य द्रवा पिब ॥५॥ (२०,५.६ ) शाचिगो शाचिपूजनायं रणाय ते सुतः । (२०,५.६ ) आखण्डल प्र हूयसे ॥६॥ (२०,५.७ ) यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः । (२०,५.७ ) न्यस्मिन् दध्र आ मनः ॥७॥ (२०,६.१ ) इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे । (२०,६.१ ) स पाहि मध्वो अन्धसः ॥१॥ (२०,६.२ ) इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत । (२०,६.२ ) पिबा वृषस्व तातृपिम् ॥२॥ (२०,६.३ ) इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिर्। (२०,६.३ ) तिर स्तवान विश्पते ॥३॥ (२०,६.४ ) इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते । (२०,६.४ ) क्षयं चन्द्रास इन्दवः ॥४॥ (२०,६.५ ) दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् । (२०,६.५ ) तव द्युक्षास इन्दवः ॥५॥ (२०,६.६ ) गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे । (२०,६.६ ) इन्द्र त्वादातमिद्यशः ॥६॥ (२०,६.७ ) अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता । (२०,६.७ ) पीत्वी सोमस्य वावृधे ॥७॥ (२०,६.८ ) अर्वावतो न आ गहि परावतश्च वृत्रहन् । (२०,६.८ ) इमा जुषस्व नो गिरः ॥८॥ (२०,६.९ ) यदन्तरा परावतमर्वावतं च हूयसे । (२०,६.९ ) इन्द्रेह तत आ गहि ॥९॥ (२०,७.१ ) उद्घेदभि श्रुतामघं वृषभं नर्यापसम् । (२०,७.१ ) अस्तारमेषि सूर्य ॥१॥ (२०,७.२ ) नव यो नवतिं पुरो बिभेद बाह्वोजसा । (२०,७.२ ) अहिं च वृत्रहावधीत्॥२॥ (२०,७.३ ) स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत्। (२०,७.३ ) उरुधारेव दोहते ॥३॥ (२०,७.४ ) इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत । (२०,७.४ ) पिबा वृषस्व तातृपिम् ॥४॥ (२०,८.१ ) एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः । (२०,८.१ ) आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंरभि गा इन्द्र तृन्धि ॥१॥ (२०,८.२ ) अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय । (२०,८.२ ) उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥२॥ (२०,८.३ ) आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिषिचे पिबध्यै । (२०,८.३ ) समु प्रिया आववृत्रन् मदाय प्रदक्षिणिदभि सोमास इन्द्रम् ॥३॥ (२०,९.१ ) तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । (२०,९.१ ) अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥१॥ (२०,९.२ ) द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् । (२०,९.२ ) क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥२॥ (२०,९.३ ) तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये । (२०,९.३ ) येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥३॥ (२०,९.४ ) येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः । (२०,९.४ ) सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥४॥ (२०,१०.१ ) उदु ते मधुमत्तमा गिर स्तोमास ईरते । (२०,१०.१ ) सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥ (२०,१०.२ ) कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः । (२०,१०.२ ) इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥ (२०,११.१ ) इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् । (२०,११.१ ) ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥१॥ (२०,११.२ ) मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् । (२०,११.२ ) इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥२॥ (२०,११.३ ) इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः । (२०,११.३ ) अहन् व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥३॥ (२०,११.४ ) इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः । (२०,११.४ ) प्रारोचयन् मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥४॥ (२०,११.५ ) इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि । (२०,११.५ ) अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् ॥५॥ (२०,११.६ ) महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि । (२०,११.६ ) वृजनेन वृजिनान्त्सं पिपेष मायाभिर्दस्यूंरभिभूत्योजाः ॥६॥ (२०,११.७ ) युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः । (२०,११.७ ) विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥७॥ (२०,११.८ ) सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः । (२०,११.८ ) ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥८॥ (२०,११.९ ) ससानात्यामुत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् । (२०,११.९ ) हिरण्ययमुत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णमावत्॥९॥ (२०,११.१० ) इन्द्र ओषधीरसनोदहानि वनस्पतींरसनोदन्तरिक्षम् । (२०,११.१० ) बिभेद बलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥१०॥ (२०,११.११ ) शुनं हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ । (२०,११.११ ) शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥ (२०,१२.१ ) उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ । (२०,१२.१ ) आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥१॥ (२०,१२.२ ) अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि । (२०,१२.२ ) नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥२॥ (२०,१२.३ ) युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः । (२०,१२.३ ) वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥३॥ (२०,१२.४ ) आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस्त इन्द्र । (२०,१२.४ ) याहि वायुर्न नियुतो नो अछा त्वं हि धीभिर्दयसे वि वाजान् ॥४॥ (२०,१२.५ ) ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे । (२०,१२.५ ) एको देवत्रा दयसे हि मर्तान् अस्मिन् छूर सवने मादयस्व ॥५॥ (२०,१२.६ ) एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः । (२०,१२.६ ) स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥६॥ (२०,१२.७ ) ऋजीषी वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा । (२०,१२.७ ) युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यंदिने सवने मत्सदिन्द्रः ॥७॥ (२०,१३.१ ) इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन् यज्ञे मन्दसाना वृषण्वसू । (२०,१३.१ ) आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यछतम् ॥१॥ (२०,१३.२ ) आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः । (२०,१३.२ ) सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥२॥ (२०,१३.३ ) इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया । (२०,१३.३ ) भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥३॥ (२०,१३.४ ) ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः । (२०,१३.४ ) पत्नीवतस्त्रिंशतं त्रींश्च देवान् अनुष्वधमा वह मादयस्व ॥४॥ (२०,१४.१ ) वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । (२०,१४.१ ) वाजे चित्रं हवामहे ॥१॥ (२०,१४.२ ) उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्। (२०,१४.२ ) त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥ (२०,१४.३ ) यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे । (२०,१४.३ ) सखाय इन्द्रमूतये ॥३॥ (२०,१४.४ ) हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत । (२०,१४.४ ) आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥ (२०,१५.१ ) प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे । (२०,१५.१ ) अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥१॥ (२०,१५.२ ) अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः । (२०,१५.२ ) यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥२॥ (२०,१५.३ ) अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे । (२०,१५.३ ) यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे ॥३॥ (२०,१५.४ ) इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । (२०,१५.४ ) नहि त्वदन्यो गिर्वणो गिरः सधत्क्षोणीरिव प्रति नो हर्य तद्वचः ॥४॥ (२०,१५.५ ) भूरि त इन्द्र वीर्यं तव स्मस्यस्य स्तोतुर्मघवन् काममा पृण । (२०,१५.५ ) अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥५॥ (२०,१५.६ ) त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन् पर्वशश्चकर्तिथ । (२०,१५.६ ) अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥६॥ (२०,१६.१ ) उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः । (२०,१६.१ ) गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥१॥ (२०,१६.२ ) सं गोभिरङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय । (२०,१६.२ ) जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंरिवाजौ ॥२॥ (२०,१६.३ ) साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः । (२०,१६.३ ) बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥३॥ (२०,१६.४ ) आप्रुषायन् मधुना ऋतस्य योनिमवक्षिपन्न् अर्क उल्कामिव द्योः । (२०,१६.४ ) बृहस्पतिरुद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥४॥ (२०,१६.५ ) अप ज्योतिषा तमो अन्तरिक्षदुद्नः शीपालमिव वात आजत्। (२०,१६.५ ) बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः ॥५॥ (२०,१६.६ ) यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः । (२०,१६.६ ) दद्भिर्न जिह्वा परिविष्टमाददाविर्निधींरकृणोदुस्रियाणाम् ॥६॥ (२०,१६.७ ) बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत्। (२०,१६.७ ) आण्डेव भित्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत्॥७॥ (२०,१६.८ ) अश्नापिनद्धं मधु पर्यपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् । (२०,१६.८ ) निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥८॥ (२०,१६.९ ) सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि । (२०,१६.९ ) बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ॥९॥ (२०,१६.१० ) हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः । (२०,१६.१० ) अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥१०॥ (२०,१६.११ ) अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् । (२०,१६.११ ) रात्र्यां तमो अदधुर्ज्योतिरहन् बृहस्पतिर्भिनदद्रिं विदद्गाः ॥११॥ (२०,१६.१२ ) इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति । (२०,१६.१२ ) बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात्॥१२॥ (२०,१७.१ ) अछा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत । (२०,१७.१ ) परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥१॥ (२०,१७.२ ) न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय । (२०,१७.२ ) राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तु ते ॥२॥ (२०,१७.३ ) विषूवृदिन्द्रो अमुतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते । (२०,१७.३ ) तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥३॥ (२०,१७.४ ) वयो न वृक्षं सुपलाशमासदन्त्सोमास इन्द्रं मन्दिनश्चमूषदः । (२०,१७.४ ) प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम् ॥४॥ (२०,१७.५ ) कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत्। (२०,१७.५ ) न तत्ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ॥५॥ (२०,१७.६ ) विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा । (२०,१७.६ ) यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥६॥ (२०,१७.७ ) आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम् । (२०,१७.७ ) वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥७॥ (२०,१७.८ ) वृषा न क्रुद्धः पतयद्रजःस्वा यो अर्यपत्नीरकृणोदिमा अपः । (२०,१७.८ ) स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥८॥ (२०,१७.९ ) उज्जायतां परशु ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत्। (२०,१७.९ ) वि रोचतामरुषो भानुना शुचिः स्वर्न शुक्रं शुशुचीत सत्पतिः ॥९॥ (२०,१७.१० ) गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् । (२०,१७.१० ) वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥ (२०,१७.११ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः । (२०,१७.११ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यः वरिवः कृणोतु ॥११॥ (२०,१७.१२ ) बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । (२०,१७.१२ ) धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥१२॥ (२०,१८.१ ) वयमु त्वा तदितर्था इन्द्र त्वायन्तः सखायः । (२०,१८.१ ) कण्वा उक्थेभिर्जरन्ते ॥१॥ (२०,१८.२ ) न घेमन्यदा पपन वज्रिन्न् अपसो नविष्टौ । (२०,१८.२ ) तवेदु स्तोमं चिकेत ॥२॥ (२०,१८.३ ) इछन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । (२०,१८.३ ) यन्ति प्रमादमतन्द्राः ॥३॥ (२०,१८.४ ) वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन् । (२०,१८.४ ) विद्धि त्वस्य नो वसो ॥४॥ (२०,१८.५ ) मा नो निदे च वक्तवेऽर्यो रन्धीरराव्ने । (२०,१८.५ ) त्वे अपि क्रतुर्मम ॥५॥ (२०,१८.६ ) त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् । (२०,१८.६ ) त्वया प्रति ब्रुवे युजा ॥६॥ (२०,१९.१ ) वार्त्रहत्याय शवसे पृतनाषाह्याय च । (२०,१९.१ ) इन्द्र त्वा वर्तयामसि ॥१॥ (२०,१९.२ ) अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो । (२०,१९.२ ) इन्द्र कृण्वन्तु वाघतः ॥२॥ (२०,१९.३ ) नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे । (२०,१९.३ ) इन्द्राभिमातिषाह्ये ॥३॥ (२०,१९.४ ) पुरुष्टुतस्य धामभिः शतेन महयामसि । (२०,१९.४ ) इन्द्रस्य चर्षणीधृतः ॥४॥ (२०,१९.५ ) इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे । (२०,१९.५ ) भरेषु वाजसातये ॥५॥ (२०,१९.६ ) वाजेषु सासहिर्भव त्वामीमहे शतक्रतो । (२०,१९.६ ) इन्द्र वृत्राय हन्तवे ॥६॥ (२०,१९.७ ) द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च । (२०,१९.७ ) इन्द्र साक्ष्वाभिमातिषु ॥७॥ (२०,२०.१ ) शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् । (२०,२०.१ ) इन्द्र सोमं शतक्रतो ॥१॥ (२०,२०.२ ) इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । (२०,२०.२ ) इन्द्र तानि त आ वृणे ॥२॥ (२०,२०.३ ) अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् । (२०,२०.३ ) उत्ते शुष्मं तिरामसि ॥३॥ (२०,२०.४ ) अर्वावतो न आ गह्यथो शक्र परावतः । (२०,२०.४ ) उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥४॥ (२०,२०.५ ) इन्द्रो अङ्गं महद्भयमभि षदप चुच्यवत्। (२०,२०.५ ) स हि स्थिरो विचर्षणिः ॥५॥ (२०,२०.६ ) इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्। (२०,२०.६ ) भद्रं भवाति नः पुरः ॥६॥ (२०,२०.७ ) इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्। (२०,२०.७ ) जेता शत्रून् विचर्षणिः ॥७॥ (२०,२१.१ ) न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः । (२०,२१.१ ) नू चिद्धि रत्नं ससतामिवाविदन् न दुष्टुतिर्द्रविणोदेषु शस्यते ॥१॥ (२०,२१.२ ) दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः । (२०,२१.२ ) शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि ॥२॥ (२०,२१.३ ) शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु । (२०,२१.३ ) अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः ॥३॥ (२०,२१.४ ) एभिर्द्युभिर्सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना । (२०,२१.४ ) इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥४॥ (२०,२१.५ ) समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः । (२०,२१.५ ) सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥५॥ (२०,२१.६ ) ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते । (२०,२१.६ ) यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥६॥ (२०,२१.७ ) युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा । (२०,२१.७ ) नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥७॥ (२०,२१.८ ) त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी । (२०,२१.८ ) त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥८॥ (२०,२१.९ ) त्वमेतां जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः । (२०,२१.९ ) षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक्॥९॥ (२०,२१.१० ) त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम् । (२०,२१.१० ) त्व अस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥१०॥ (२०,२१.११ ) य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम । (२०,२१.११ ) त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥११॥ (२०,२२.१ ) अभि त्वा वृषभा सुते सुतं सृजामि पीतये । (२०,२२.१ ) तृम्पा व्यश्नुही मदम् ॥१॥ (२०,२२.२ ) मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् । (२०,२२.२ ) माकीं ब्रह्मद्विषो वनः ॥२॥ (२०,२२.३ ) इह त्वा गोपरीणसा महे मन्दन्तु राधसे । (२०,२२.३ ) सरो गौरो यथा पिब ॥३॥ (२०,२२.४ ) अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे । (२०,२२.४ ) सूनुं सत्यस्य सत्पतिम् ॥४॥ (२०,२२.५ ) आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि । (२०,२२.५ ) यत्राभि संनवामहे ॥५॥ (२०,२२.६ ) इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । (२०,२२.६ ) यत्सीमुपह्वरे विदत्॥६॥ (२०,२३.१ ) आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये । (२०,२३.१ ) हरिभ्यां याह्यद्रिवः ॥१॥ (२०,२३.२ ) सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक्। (२०,२३.२ ) अयुज्रन् प्रातरद्रयः ॥२॥ (२०,२३.३ ) इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद । (२०,२३.३ ) वीहि शूर पुरोलाशम् ॥३॥ (२०,२३.४ ) रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् । (२०,२३.४ ) उक्थेष्विन्द्र गिर्वणः ॥४॥ (२०,२३.५ ) मतयः सोमपामुरुं रिहन्ति शवसस्पतिम् । (२०,२३.५ ) इन्द्रं वत्सं न मातरः ॥५॥ (२०,२३.६ ) स मन्दस्वा ह्यन्धसो राधसे तन्वा महे । (२०,२३.६ ) न स्तोतारं निदे करः ॥६॥ (२०,२३.७ ) वयमिन्द्र त्वायवो हविष्मन्तो जरामहे । (२०,२३.७ ) उत त्वमस्मयुर्वसो ॥७॥ (२०,२३.८ ) मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि । (२०,२३.८ ) इन्द्र स्वधावो मत्स्वेह ॥८॥ (२०,२३.९ ) अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना । (२०,२३.९ ) घृतस्नू बर्हिरासदे ॥९॥ (२०,२४.१ ) उप नः सुतमा गहि सोममिन्द्र गवाशिरम् । (२०,२४.१ ) हरिभ्यां यस्ते अस्मयुः ॥१॥ (२०,२४.२ ) तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् । (२०,२४.२ ) कुविन् न्वस्य तृप्णवः ॥२॥ (२०,२४.३ ) इन्द्रमित्था गिरो ममाछागुरिषिता इतः । (२०,२४.३ ) आवृते सोमपीतये ॥३॥ (२०,२४.४ ) इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे । (२०,२४.४ ) उक्थेभिः कुविदागमत्॥४॥ (२०,२४.५ ) इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो । (२०,२४.५ ) जथरे वाजिनीवसो ॥५॥ (२०,२४.६ ) विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे । (२०,२४.६ ) अधा ते सुम्नमीमहे ॥६॥ (२०,२४.७ ) इममिन्द्र गवाशिरं यवाशिरं च नः पिब । (२०,२४.७ ) आगत्या वृषभिः सुतम् ॥७॥ (२०,२४.८ ) तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये । (२०,२४.८ ) एष रारन्तु ते हृदि ॥८॥ (२०,२४.९ ) त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे । (२०,२४.९ ) कुशिकासो अवस्यवः ॥९॥ (२०,२५.१ ) अश्वावति प्रथमो गोषु गछति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः । (२०,२५.१ ) तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥१॥ (२०,२५.२ ) आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः । (२०,२५.२ ) प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥२॥ (२०,२५.३ ) अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः । (२०,२५.३ ) असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥३॥ (२०,२५.४ ) आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया । (२०,२५.४ ) सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥४॥ (२०,२५.५ ) यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि । (२०,२५.५ ) आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥५॥ (२०,२५.६ ) बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि । (२०,२५.६ ) ग्रावा यत्र वदति करुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥६॥ (२०,२५.७ ) प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् । (२०,२५.७ ) इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥७॥ (२०,२६.१ ) योगेयोगे तवस्तरं वाजेवाजे हवामहे । (२०,२६.१ ) सखाय इन्द्रमूतये ॥१॥ (२०,२६.२ ) आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः । (२०,२६.२ ) वाजेभिरुप नो हवम् ॥२॥ (२०,२६.३ ) अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् । (२०,२६.३ ) यं ते पूर्वं पिता हुवे ॥३॥ (२०,२६.४ ) युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः । (२०,२६.४ ) रोचन्ते रोचना दिवि ॥४॥ (२०,२६.५ ) युञ्जन्ति अस्य काम्या हरी विपक्षसा रथे । (२०,२६.५ ) शोणा धृष्णू नृवाहसा ॥५॥ (२०,२६.६ ) केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । (२०,२६.६ ) समुषद्भिरजायथाः ॥६॥ (२०,२७.१ ) यदिन्द्राहं यथा त्वमीशीय वस्व एक इत्। (२०,२७.१ ) स्तोता मे गोषखा स्यात्॥१॥ (२०,२७.२ ) शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे । (२०,२७.२ ) यदहं गोपतिः स्याम् ॥२॥ (२०,२७.३ ) धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते । (२०,२७.३ ) गामश्वं पिप्युषी दुहे ॥३॥ (२०,२७.४ ) न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः । (२०,२७.४ ) यद्दित्ससि स्तुतो मघम् ॥४॥ (२०,२७.५ ) यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत्। (२०,२७.५ ) चक्राण ओपशं दिवि ॥५॥ (२०,२७.६ ) वावृधानस्य ते वयं विश्वा धनानि जिग्युषः । (२०,२७.६ ) ऊतिमिन्द्रा वृणीमहे ॥६॥ (२०,२८.१ ) व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना । (२०,२८.१ ) इन्द्रो यदभिनद्वलम् ॥१॥ (२०,२८.२ ) उद्गा आजदङ्गिरोभ्य आविष्क्र्ण्वन् गुहा सतीः । (२०,२८.२ ) अर्वाञ्चं नुनुदे वलम् ॥२॥ (२०,२८.३ ) इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च । (२०,२८.३ ) स्थिराणि न पराणुदे ॥३॥ (२०,२८.४ ) अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते । (२०,२८.४ ) वि ते मदा अराजिषुः ॥४॥ (२०,२९.१ ) त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः । (२०,२९.१ ) स्तोतॄणामुत भद्रकृत्॥१॥ (२०,२९.२ ) इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः । (२०,२९.२ ) उप यज्ञं सुराधसम् ॥२॥ (२०,२९.३ ) अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः । (२०,२९.३ ) विश्वा यदजय स्पृधः ॥३॥ (२०,२९.४ ) मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः । (२०,२९.४ ) अव दस्यूंरधूनुथाः ॥४॥ (२०,२९.५ ) असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः । (२०,२९.५ ) सोमपा उत्तरो भवन् ॥५॥ (२०,३०.१ ) प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् । (२०,३०.१ ) घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥१॥ (२०,३०.२ ) हरिं हि योनिमभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः । (२०,३०.२ ) आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूशं हरिवन्तमर्चत ॥२॥ (२०,३०.३ ) सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः । (२०,३०.३ ) द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥३॥ (२०,३०.४ ) दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या । (२०,३०.४ ) तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः ॥४॥ (२०,३०.५ ) त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः । (२०,३०.५ ) त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥५॥ (२०,३१.१ ) ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी । (२०,३१.१ ) पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥१॥ (२०,३१.२ ) अरं कामाय हरयो दधमिरे स्थिराय हिन्वन् हरयो हरी तुरा । (२०,३१.२ ) अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥२॥ (२०,३१.३ ) हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत । (२०,३१.३ ) अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥३॥ (२०,३१.४ ) श्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः । (२०,३१.४ ) प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥४॥ (२०,३१.५ ) उत स्म सद्न हर्यतस्य पस्त्योरत्यो न वाजं हरिवामचिक्रदत्। (२०,३१.५ ) मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतस्चिदा ॥५॥ (२०,३२.१ ) आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् । (२०,३२.१ ) प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥१॥ (२०,३२.२ ) आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र । (२०,३२.२ ) पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम् ॥२॥ (२०,३२.३ ) अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते । (२०,३२.३ ) ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जथर आ वृषस्व ॥३॥ (२०,३३.१ ) अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व । (२०,३३.१ ) मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः ॥१॥ (२०,३३.२ ) प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् । (२०,३३.२ ) इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥२॥ (२०,३३.३ ) ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः । (२०,३३.३ ) प्रजावदिन्द्र मंसो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥३॥ (२०,३४.१ ) यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यमूषत्। (२०,३४.१ ) यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥१॥ (२०,३४.२ ) यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान् प्रकुपितामरम्णात्। (२०,३४.२ ) यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥२॥ (२०,३४.३ ) यो हत्वाहिमरिणात्सप्त सिन्धून् यो गा उदाजदपधा वलस्य । (२०,३४.३ ) यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥३॥ (२०,३४.४ ) येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः । (२०,३४.४ ) श्वघ्नीव यो जिगीवां लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥४॥ (२०,३४.५ ) यं स्मा पृछन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् । (२०,३४.५ ) सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥५॥ (२०,३४.६ ) यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः । (२०,३४.६ ) युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥६॥ (२०,३४.७ ) यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः । (२०,३४.७ ) यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥७॥ (२०,३४.८ ) यं क्रन्दसी संयती विह्वयेते परेऽवरे उभया अमित्राः । (२०,३४.८ ) समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥८॥ (२०,३४.९ ) यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते । (२०,३४.९ ) यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥९॥ (२०,३४.१० ) यः शस्वतो मह्येनो दधानान् अमन्यमानां छर्वा जघान । (२०,३४.१० ) यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥१०॥ (२०,३४.११ ) यः शम्भरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत्। (२०,३४.११ ) ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥११॥ (२०,३४.१२ ) यः शम्भरं पर्यतरत्कसीभिर्योऽचारुकास्नापिबत्सुतस्य । (२०,३४.१२ ) अन्तर्गिरौ यजमानं बहुं जनं यस्मिन्न् आमूर्छत्स जनास इन्द्रः ॥१२॥ (२०,३४.१३ ) यः सप्तरश्मिर्वृषभस्तुविष्मान् अवासृजत्सर्तवे सप्त सिन्धून् । (२०,३४.१३ ) यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥१३॥ (२०,३४.१४ ) द्यावा चिदस्मै पृथिवी ममेते शुष्माच्चिदस्य पर्वता भयन्ते । (२०,३४.१४ ) यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥१४॥ (२०,३४.१५ ) यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती । (२०,३४.१५ ) यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥१५॥ (२०,३४.१६ ) जातो व्यख्यत्पित्रोरुपस्थे भुवो न वेद जनितुः परस्य । (२०,३४.१६ ) स्तविष्यमाणो नो यो अस्मद्व्रता देवानां स जनास इन्द्रः ॥१६॥ (२०,३४.१७ ) यः सोमकामो हर्यश्वः सूरिर्यस्माद्रेजन्ते भुवनानि विश्वा । (२०,३४.१७ ) यो जघान शम्बरं यश्च शुष्णं य एकवीरः स जनास इन्द्रः ॥१७॥ (२०,३४.१८ ) यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः । (२०,३४.१८ ) वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥१८॥ (२०,३५.१ ) अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय । (२०,३५.१ ) ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा ॥१॥ (२०,३५.२ ) अस्मा इदु प्रय इव प्र यंसि भराम्यान्गूषं बाधे सुवृक्ति । (२०,३५.२ ) इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥२॥ (२०,३५.३ ) अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन । (२०,३५.३ ) मंहिष्ठमछोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥३॥ (२०,३५.४ ) अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय । (२०,३५.४ ) गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥४॥ (२०,३५.५ ) अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे । (२०,३५.५ ) वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥५॥ (२०,३५.६ ) अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय । (२०,३५.६ ) वृत्रस्य चिद्विदद्येन मर्म तुजन्न् ईशानस्तुजता कियेधाः ॥६॥ (२०,३५.७ ) अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवां चार्वन्ना । (२०,३५.७ ) मुषायद्विष्णुः पचतं सहीयान् विध्यद्वराहं तिरो अद्रिमस्ता ॥७॥ (२०,३५.८ ) अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः । (२०,३५.८ ) परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥८॥ (२०,३५.९ ) अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात्। (२०,३५.९ ) स्वरालिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥९॥ (२०,३५.१० ) अस्येदेव शवसा शुशन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः । (२०,३५.१० ) गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥१०॥ (२०,३५.११ ) अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयछत्। (२०,३५.११ ) ईशानकृद्दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ॥११॥ (२०,३५.१२ ) अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः । (२०,३५.१२ ) गोर्न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्यपां चरध्यै ॥१२॥ (२०,३५.१३ ) अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः । (२०,३५.१३ ) युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥१३॥ (२०,३५.१४ ) अस्येदु भिया गिरयश्च दृल्हा द्यावा च भूमा जनुषस्तुजेते । (२०,३५.१४ ) उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥१४॥ (२०,३५.१५ ) अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः । (२०,३५.१५ ) प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ॥१५॥ (२०,३५.१६ ) एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् । (२०,३५.१६ ) ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात्॥१६॥ (२०,३६.१ ) य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः । (२०,३६.१ ) यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥१॥ (२०,३६.२ ) तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः । (२०,३६.२ ) नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥२॥ (२०,३६.३ ) तमीमहे इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः । (२०,३६.३ ) यो अष्कृधोयुरजरः स्वर्वान् तमा भर हरिवो मादयध्यै ॥३॥ (२०,३६.४ ) तन् नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र । (२०,३६.४ ) कस्ते भागः किं वयो दुध्र खिदुः पुरुहूत पुरूवसोऽसुरघ्नः ॥४॥ (२०,३६.५ ) तं पृछन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः । (२०,३६.५ ) तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमछ ॥५॥ (२०,३६.६ ) अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन । (२०,३६.६ ) अच्युता चिद्वीलिता स्वोजो रुजो वि दृल्हा धृषता विरप्शिन् ॥६॥ (२०,३६.७ ) तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै । (२०,३६.७ ) स नो वक्षदनिमानः सुवह्नेन्द्रो विश्वान्यति दुर्गहाणि ॥७॥ (२०,३६.८ ) आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा । (२०,३६.८ ) तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षामपश्च ॥८॥ (२०,३६.९ ) भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक्। (२०,३६.९ ) धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥९॥ (२०,३६.१० ) आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम् । (२०,३६.१० ) यया दासान्यार्याणि वृत्रा करो वज्रिन्त्सुतुका नाहुषाणि ॥१०॥ (२०,३६.११ ) स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो । (२०,३६.११ ) न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक्॥११॥ (२०,३७.१ ) यस्तिग्मशृङ्गो वृषभो न भीमः एकः कृष्टीश्च्यवयति प्र विश्वाः । (२०,३७.१ ) यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥१॥ (२०,३७.२ ) त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये । (२०,३७.२ ) दासं यच्शुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥२॥ (२०,३७.३ ) त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् । (२०,३७.३ ) प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥३॥ (२०,३७.४ ) त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि । (२०,३७.४ ) त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥४॥ (२०,३७.५ ) तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः । (२०,३७.५ ) निवेशने शततमाविवेषीरहं च वृत्रं नमुचिमुताहन् ॥५॥ (२०,३७.६ ) सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे । (२०,३७.६ ) वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥६॥ (२०,३७.७ ) मा ते अस्यां सहसावन् परिष्टावघाय भूम हरिवः परादौ । (२०,३७.७ ) त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥७॥ (२०,३७.८ ) प्रियास इत्ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः । (२०,३७.८ ) नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥८॥ (२०,३७.९ ) सद्यश्चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्युक्थशास उक्था । (२०,३७.९ ) ये ते हवेभिर्वि पणींरदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ॥९॥ (२०,३७.१० ) एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि । (२०,३७.१० ) तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥१०॥ (२०,३७.११ ) नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व । (२०,३७.११ ) उप नो वाजान् मिमीह्युप स्तीन् युयं पात स्वस्तिभिः सदा नः ॥११॥ (२०,३८.१ ) आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । (२०,३८.१ ) एदं बर्हिः सदो मम ॥१॥ (२०,३८.२ ) आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । (२०,३८.२ ) उप ब्रह्माणि नः शृणु ॥२॥ (२०,३८.३ ) ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः । (२०,३८.३ ) सुतावन्तो हवामहे ॥३॥ (२०,३८.४ ) इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । (२०,३८.४ ) इन्द्रं वाणीरनूषत ॥४॥ (२०,३८.५ ) इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा । (२०,३८.५ ) इन्द्रो वज्री हिरण्ययः ॥५॥ (२०,३८.६ ) इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि । (२०,३८.६ ) वि गोभिरद्रिमैरयत्॥६॥ (२०,३९.१ ) इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । (२०,३९.१ ) अस्माकमस्तु केवलः ॥१॥ (२०,३९.२ ) व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना । (२०,३९.२ ) इन्द्रो यदभिनद्वलम् ॥२॥ (२०,३९.३ ) उद्गा आजदङ्गिरोभ्य आविष्कृण्वन् गुहा सतीः । (२०,३९.३ ) अर्वाञ्चं नुनुदे वलम् ॥३॥ (२०,३९.४ ) इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च । (२०,३९.४ ) स्थिराणि न पराणुदे ॥४॥ (२०,३९.५ ) अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते । (२०,३९.५ ) वि ते मदा अराजिषुः ॥५॥ (२०,४०.१ ) इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा । (२०,४०.१ ) मन्दू समानवर्चसा ॥१॥ (२०,४०.२ ) अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति । (२०,४०.२ ) गणैरिन्द्रस्य काम्यैः ॥२॥ (२०,४०.३ ) आदह स्वधामनु पुनर्गर्भत्वमेरिरे । (२०,४०.३ ) दधाना नाम यज्ञियम् ॥३॥ (२०,४१.१ ) इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । (२०,४१.१ ) जघान नवतीर्नव ॥१॥ (२०,४१.२ ) इछन् अश्वस्य यच्छिरः पर्वतेष्वपश्रितम् । (२०,४१.२ ) तद्विदच्छर्यणावति ॥२॥ (२०,४१.३ ) अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । (२०,४१.३ ) इत्था चन्द्रमसो गृहे ॥३॥ (२०,४२.१ ) वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् । (२०,४२.१ ) इन्द्रात्परि तन्वं ममे ॥१॥ (२०,४२.२ ) अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् । (२०,४२.२ ) इन्द्र यद्दस्युहाभवः ॥२॥ (२०,४२.३ ) उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः । (२०,४२.३ ) सोममिन्द्र चमू सुतम् ॥३॥ (२०,४३.१ ) भिन्धि विश्वा अप द्विषः बाधो जही मृधः । (२०,४३.१ ) वसु स्पार्हं तदा भर ॥१॥ (२०,४३.२ ) यद्वीलाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् । (२०,४३.२ ) वसु स्पार्हं तदा भर ॥२॥ (२०,४३.३ ) यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति । (२०,४३.३ ) वसु स्पार्हं तदा भर ॥३॥ (२०,४४.१ ) प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः । (२०,४४.१ ) नरं नृषाहं मंहिष्ठम् ॥१॥ (२०,४४.२ ) यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्य । (२०,४४.२ ) अपामवो न समुद्रे ॥२॥ (२०,४४.३ ) तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् । (२०,४४.३ ) महो वाजिनं सनिभ्यः ॥३॥ (२०,४५.१ ) अयमु ते समतसि कपोत इव गर्भधिम् । (२०,४५.१ ) वचस्तच्चिन् न ओहसे ॥१॥ (२०,४५.२ ) स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते । (२०,४५.२ ) विभूतिरस्तु सूनृता ॥२॥ (२०,४५.३ ) ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन् वाजे शतक्रतो । (२०,४५.३ ) समन्येषु ब्रवावहै ॥३॥ (२०,४६.१ ) प्रणेतारं वस्यो अछा कर्तारं ज्योतिः समत्सु । (२०,४६.१ ) सासह्वांसं युधामित्रान् ॥१॥ (२०,४६.२ ) स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः । (२०,४६.२ ) इन्द्रो विश्वा अति द्विषः ॥२॥ (२०,४६.३ ) स त्वं न इन्द्र वाजोभिर्दशस्या च गातुया च । (२०,४६.३ ) अछा च नः सुम्नं नेषि ॥३॥ (२०,४७.१ ) तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । (२०,४७.१ ) स वृषा वृषभो भुवत्॥१॥ (२०,४७.२ ) इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । (२०,४७.२ ) द्युम्नी श्लोकी स सोम्यः ॥२॥ (२०,४७.३ ) गिरा वज्रो न संभृतः सबलो अनपच्युतः । (२०,४७.३ ) ववक्ष ऋष्वो अस्तृतः ॥३॥ (२०,४७.४ ) इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । (२०,४७.४ ) इन्द्रं वाणीरनूषत ॥४॥ (२०,४७.५ ) इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा । (२०,४७.५ ) इन्द्रो वज्री हिरण्ययः ॥५॥ (२०,४७.६ ) इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि । (२०,४७.६ ) वि गोभिरद्रिमैरयत्॥६॥ (२०,४७.७ ) आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । (२०,४७.७ ) एदं बर्हिः सदो मम ॥७॥ (२०,४७.८ ) आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । (२०,४७.८ ) उप ब्रह्माणि नः शृणु ॥८॥ (२०,४७.९ ) ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः । (२०,४७.९ ) सुतावन्तो हवामहे ॥९॥ (२०,४७.१० ) युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः । (२०,४७.१० ) रोचन्ते रोचना दिवि ॥१०॥ (२०,४७.११ ) युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे । (२०,४७.११ ) शोणा धृष्णू नृवाहसा ॥११॥ (२०,४७.१२ ) केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । (२०,४७.१२ ) समुषद्भिरजायथाः ॥१२॥ (२०,४७.१३ ) उदु त्यं जातवेदसं देवं वहन्ति केतवः । (२०,४७.१३ ) दृशे विश्वाय सूर्यम् ॥१३॥ (२०,४७.१४ ) अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः । (२०,४७.१४ ) सूराय विश्वचक्षसे ॥१४॥ (२०,४७.१५ ) अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु । (२०,४७.१५ ) भ्राजन्तो अग्नयो यथा ॥१५॥ (२०,४७.१६ ) तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । (२०,४७.१६ ) विश्वमा भासि रोचन ॥१६॥ (२०,४७.१७ ) प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः । (२०,४७.१७ ) प्रत्यङ्विश्वं स्वर्दृशे ॥१७॥ (२०,४७.१८ ) येना पावक चक्षसा भुरण्यन्तं जनामनु । (२०,४७.१८ ) त्वं वरुण पश्यसि ॥१८॥ (२०,४७.१९ ) वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः । (२०,४७.१९ ) पश्यं जन्मानि सूर्य ॥१९॥ (२०,४७.२० ) सप्त त्वा हरितो रथे वहन्ति देव सूर्य । (२०,४७.२० ) शोचिष्केशं विचक्षणम् ॥२०॥ (२०,४७.२१ ) अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । (२०,४७.२१ ) ताभिर्याति स्वयुक्तिभिः ॥२१॥ (२०,४८.१ ) अभि त्वा वर्चसा गिरः सिञ्चन्त्या चरण्युवः । (२०,४८.१ ) अभि वत्सं न धेनवः ॥१॥ (२०,४८.२ ) ता अर्षन्ति शुभ्रियः पृञ्चतीर्वर्चसा पयः । (२०,४८.२ ) जातं जनिर्यथा हृदा ॥२॥ (२०,४८.३ ) वज्रापवसाध्यः कीर्तिर्म्रियमाणमावहन् । (२०,४८.३ ) मह्यमायुर्घृतं पयः ॥३॥ (२०,४८.४ ) आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः । (२०,४८.४ ) पितरं च प्रयन्त्स्वः ॥४॥ (२०,४८.५ ) अन्तश्चरति रोचना अस्य प्राणादपानतः । (२०,४८.५ ) व्यख्यन् महिषः स्वः ॥५॥ (२०,४८.६ ) त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्। (२०,४८.६ ) प्रति वस्तोरहर्द्युभिः ॥६॥ (२०,४९.१ ) यच्छक्रा वाचमारुहन्न् अन्तरिक्षं सिषासथः । (२०,४९.१ ) सं देवा अमदन् वृषा ॥१॥ (२०,४९.२ ) शक्रो वाचमधृष्टायोरुवाचो अधृष्णुहि । (२०,४९.२ ) मंहिष्ठ आ मदर्दिवि ॥२॥ (२०,४९.३ ) शक्रो वाचमधृष्णुहि धामधर्मन् वि राजति । (२०,४९.३ ) विमदन् बर्हिरासरन् ॥३॥ (२०,४९.४ ) तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । (२०,४९.४ ) अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥४॥ (२०,४९.५ ) द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् । (२०,४९.५ ) क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥५॥ (२०,४९.६ ) तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये । (२०,४९.६ ) येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥६॥ (२०,४९.७ ) येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः । (२०,४९.७ ) सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥७॥ (२०,५०.१ ) कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः । (२०,५०.१ ) नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥१॥ (२०,५०.२ ) कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते । (२०,५०.२ ) कदा हवं मघवन्न् इन्द्र सुन्वतः कदु स्तुवत आ गमः ॥२॥ (२०,५१.१ ) अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे । (२०,५१.१ ) यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥१॥ (२०,५१.२ ) शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । (२०,५१.२ ) गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥२॥ (२०,५१.३ ) प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये । (२०,५१.३ ) यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥३॥ (२०,५१.४ ) शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः । (२०,५१.४ ) गिरिर्न भुज्मा मघत्सु पिन्वते यदीं सुता अमन्दिषुः ॥४॥ (२०,५२.१ ) वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । (२०,५२.१ ) पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१॥ (२०,५२.२ ) स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । (२०,५२.२ ) कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥२॥ (२०,५२.३ ) कण्वेभिर्धृष्णवा धृसद्वाजं दर्षि सहस्रिणम् । (२०,५२.३ ) पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे ॥३॥ (२०,५३.१ ) क ईं वेद सुते सचा पिबन्तं कद्वयो दधे । (२०,५३.१ ) अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥१॥ (२०,५३.२ ) दाना मृगो न वारणः पुरुत्रा चरथं दधे । (२०,५३.२ ) नकिष्ट्वा नि यमदा सुते गमो महाश्चरस्योजसा ॥२॥ (२०,५३.३ ) य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः । (२०,५३.३ ) यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्॥३॥ (२०,५४.१ ) विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे । (२०,५४.१ ) क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥१॥ (२०,५४.२ ) समीं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये । (२०,५४.२ ) स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥२॥ (२०,५४.३ ) नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा । (२०,५४.३ ) सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥३॥ (२०,५५.१ ) तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि । (२०,५५.१ ) मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥१॥ (२०,५५.२ ) या इन्द्र भुज आभरः स्वर्वामसुरेभ्यः । (२०,५५.२ ) स्तोतारमिन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥२॥ (२०,५५.३ ) यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् । (२०,५५.३ ) यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥३॥ (२०,५६.१ ) इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । (२०,५६.१ ) तमिन् महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत्॥१॥ (२०,५६.२ ) असि हि वीर सेन्योऽसि भूरि पराददिः । (२०,५६.२ ) असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥२॥ (२०,५६.३ ) यदुदीरत आजयो धृष्णवे धीयते धना । (२०,५६.३ ) युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मामिन्द्र वसौ दधः ॥३॥ (२०,५६.४ ) मदेमदे हि नो ददिर्यूथा गवामृजुक्रतुः । (२०,५६.४ ) सं गृभाय पुरु शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥४॥ (२०,५६.५ ) मादयस्व सुते सचा शवसे शूर राधसे । (२०,५६.५ ) विद्मा हि त्वा पुरूवसुमुप कामान्त्ससृज्महेऽथा नोऽविता भव ॥५॥ (२०,५६.६ ) एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् । (२०,५६.६ ) अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥६॥ (२०,५७.१ ) सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । (२०,५७.१ ) जुहूमसि द्यविद्यवि ॥१॥ (२०,५७.२ ) उप नः सवना गहि सोमस्य सोमपाः पिब । (२०,५७.२ ) गोदा इद्रेवतो मदः ॥२॥ (२०,५७.३ ) अथा ते अन्तमानां विद्याम सुमतीनाम् । (२०,५७.३ ) मा नो अति ख्य आ गहि ॥३॥ (२०,५७.४ ) शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् । (२०,५७.४ ) इन्द्र सोमं शतक्रतो ॥४॥ (२०,५७.५ ) इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । (२०,५७.५ ) इन्द्र तानि त आ वृणे ॥५॥ (२०,५७.६ ) अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् । (२०,५७.६ ) उत्ते शुष्मं तिरामसि ॥६॥ (२०,५७.७ ) अर्वावतो न आ गह्यथो शक्र परावतः । (२०,५७.७ ) उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥७॥ (२०,५७.८ ) इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत्। (२०,५७.८ ) स हि स्थिरो विचर्षनिः ॥८॥ (२०,५७.९ ) इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्। (२०,५७.९ ) भद्रं भवाति नः पुरः ॥९॥ (२०,५७.१० ) इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्। (२०,५७.१० ) जेता शत्रून् विचर्षणिः ॥१०॥ (२०,५७.११ ) क ईं वेद सुते सचा पिबन्तं कद्वयो दधे । (२०,५७.११ ) अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥११॥ (२०,५७.१२ ) दाना मृगो न वारणः पुरुत्रा चरथं दधे । (२०,५७.१२ ) नकिष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥१२॥ (२०,५७.१३ ) य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः । (२०,५७.१३ ) यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्॥१३॥ (२०,५७.१४ ) वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । (२०,५७.१४ ) पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१४॥ (२०,५७.१५ ) स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । (२०,५७.१५ ) कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥१५॥ (२०,५७.१६ ) कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् । (२०,५७.१६ ) पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे ॥१६॥ (२०,५८.१ ) श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । (२०,५८.१ ) वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥१॥ (२०,५८.२ ) अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः । (२०,५८.२ ) सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥२॥ (२०,५८.३ ) बण्महामसि सूर्य बडादित्य महामसि । (२०,५८.३ ) महस्ते सतो महिमा पनस्यतेऽद्धा देव महामसि ॥३॥ (२०,५८.४ ) बट्सूर्य श्रवसा महामसि सत्रा देव महामसि । (२०,५८.४ ) मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥४॥ (२०,५९.१ ) उदु त्ये मधु मत्तमा गिर स्तोमास ईरते । (२०,५९.१ ) सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥ (२०,५९.२ ) कण्वा इव भृगवः सूर्य इव विश्वमिद्धीतमानशुः । (२०,५९.२ ) इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥ (२०,५९.३ ) उदिन् न्वस्य रिच्यतेऽंशो धनं न जिग्युसः । (२०,५९.३ ) य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥३॥ (२०,५९.४ ) मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा । (२०,५९.४ ) पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत्॥४॥ (२०,६०.१ ) एवा ह्यसि वीरयुरेवा शूर उत स्थिरः । (२०,६०.१ ) एवा ते राध्यं मनः ॥१॥ (२०,६०.२ ) एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः । (२०,६०.२ ) अघा चिदिन्द्र मे सचा ॥२॥ (२०,६०.३ ) मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते । (२०,६०.३ ) मत्स्वा सुतस्य गोमतः ॥३॥ (२०,६०.४ ) एवा ह्यस्य सूनृता विरप्शी गोमती मही । (२०,६०.४ ) पक्वा शाखा न दाशुषे ॥४॥ (२०,६०.५ ) एवा हि ते विभूतय ऊतय इन्द्र मावते । (२०,६०.५ ) सद्यश्चित्सन्ति दाशुषे ॥५॥ (२०,६०.६ ) एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या । (२०,६०.६ ) इन्द्राय सोमपीतये ॥६॥ (२०,६१.१ ) तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् । (२०,६१.१ ) उ लोककृत्नुमद्रिवो हरिश्रियम् ॥१॥ (२०,६१.२ ) येन ज्योतीम्ष्यायवे मनवे च विवेदिथ । (२०,६१.२ ) मन्दानो अस्य बर्हिषो वि राजसि ॥२॥ (२०,६१.३ ) तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा । (२०,६१.३ ) वृषपत्नीरपो जया दिवेदिवे ॥३॥ (२०,६१.४ ) तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् । (२०,६१.४ ) इन्द्रं गीर्भिस्तविषमा विवासत ॥४॥ (२०,६१.५ ) यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी । (२०,६१.५ ) गिरींरज्रामपः स्वर्वृषत्वना ॥५॥ (२०,६१.६ ) स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे । (२०,६१.६ ) इन्द्र जैत्रा श्रवस्य च यन्तवे ॥६॥ (२०,६२.१ ) वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । (२०,६२.१ ) वाजे चित्रं हवामहे ॥१॥ (२०,६२.२ ) उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्। (२०,६२.२ ) त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥ (२०,६२.३ ) यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे । (२०,६२.३ ) सखाय इन्द्रमूतये ॥३॥ (२०,६२.४ ) हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत । (२०,६२.४ ) आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥ (२०,६२.५ ) इन्द्राय साम गायत विप्राय बृहते बृहत्। (२०,६२.५ ) धर्मकृते विपश्चिते पनस्यवे ॥५॥ (२०,६२.६ ) त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः । (२०,६२.६ ) विश्वकर्मा विश्वदेवो महामसि ॥६॥ (२०,६२.७ ) विभ्राजं ज्योतिषा स्वरगछो रोचनं दिवः । (२०,६२.७ ) देवास्त इन्द्र सख्याय येमिरे ॥७॥ (२०,६२.८ ) तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् । (२०,६२.८ ) इन्द्रं गीर्भिस्तविषमा विवासत ॥८॥ (२०,६२.९ ) यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी । (२०,६२.९ ) गिरींरज्रामपः स्वर्वृषत्वना ॥९॥ (२०,६२.१० ) स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे । (२०,६२.१० ) इन्द्र जैत्र श्रवस्य च यन्तवे ॥१०॥ (२०,६३.१ ) इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः । (२०,६३.१ ) यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥१॥ (२०,६३.२ ) आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् । (२०,६३.२ ) हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः ॥२॥ (२०,६३.३ ) प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् । (२०,६३.३ ) अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥३॥ (२०,६३.४ ) य एक इद्विदयते वसु मर्ताय दाशुषे । (२०,६३.४ ) ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥४॥ (२०,६३.५ ) कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत्। (२०,६३.५ ) कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥५॥ (२०,६३.६ ) यश्चिद्धि त्वा बहुभ्य आ सुतावामाविवासति । (२०,६३.६ ) उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥६॥ (२०,६३.७ ) य इन्द्र सोमपातमो मदः शविष्ठ चेतति । (२०,६३.७ ) येना हंसि न्यत्त्रिणं तमीमहे ॥७॥ (२०,६३.८ ) येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् । (२०,६३.८ ) येना समुद्रमाविथा तमीमहे ॥८॥ (२०,६३.९ ) येन सिन्धुं महीरपो रथामिव प्रचोदयः । (२०,६३.९ ) पन्थामृतस्य यातवे तमीमहे ॥९॥ (२०,६४.१ ) एन्द्र नो गधि प्रियः सत्राजिदगोह्यः । (२०,६४.१ ) गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥१॥ (२०,६४.२ ) अभि हि सत्य सोमपा उभे बभूथ रोदसी । (२०,६४.२ ) इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥२॥ (२०,६४.३ ) त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि । (२०,६४.३ ) हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥३॥ (२०,६४.४ ) एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः । (२०,६४.४ ) एवा हि वीर स्तवते सदावृधः ॥४॥ (२०,६४.५ ) इन्द्र स्थातर्हरीणां नकिष्ते पूर्व्यस्तुतिम् । (२०,६४.५ ) उदानंश शवसा न भन्दना ॥५॥ (२०,६४.६ ) तं वो वाजानां पतिमहूमहि श्रवस्यवः । (२०,६४.६ ) अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥६॥ (२०,६५.१ ) एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम् । (२०,६५.१ ) कुष्टीर्यो विश्वा अभ्यस्त्येक इत्॥१॥ (२०,६५.२ ) अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः । (२०,६५.२ ) घृतात्स्वादीयो मधुनश्च वोचत ॥२॥ (२०,६५.३ ) यस्यामितानि वीर्या न राधः पर्येतवे । (२०,६५.३ ) ज्योतिर्न विश्वमभ्यस्ति दक्षिणा ॥३॥ (२०,६६.१ ) स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् । (२०,६६.१ ) अर्यो गयं मंहमानं वि दाशुषे ॥१॥ (२०,६६.२ ) एवा नूनमुप स्तुहि वैयश्व दशमं नवम् । (२०,६६.२ ) सुविद्वांसं चर्कृत्यं चरणीनाम् ॥२॥ (२०,६६.३ ) वेत्था हि निरृतीनां वज्रहस्त परिवृजम् । (२०,६६.३ ) अहरहः शुन्ध्युः परिपदामिव ॥३॥ (२०,६७.१ ) वनोति हि सुन्वन् क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः । (२०,६७.१ ) सुन्वान इत्सिषासति सहस्रा वाज्यवृतः । (२०,६७.१ ) सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥१॥ (२०,६७.२ ) मो षु वो अस्मदभि तानि पौंस्या सना भूवन् द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः । (२०,६७.२ ) यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् । (२०,६७.२ ) अस्मासु तन् मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥२॥ (२०,६७.३ ) अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् । (२०,६७.३ ) य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । (२०,६७.३ ) घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥३॥ (२०,६७.४ ) यज्ञैः संमिश्लाः पृषतीभिरृष्टिभिर्यामं छुभ्रासो अञ्जिषु प्रिया उत । (२०,६७.४ ) आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥४॥ (२०,६७.५ ) आ वक्षि देवामिह विप्र यक्षि चोशन् होतर्नि षदा योनिषु त्रिषु । (२०,६७.५ ) प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृस्णुहि ॥५॥ (२०,६७.६ ) एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः । (२०,६७.६ ) तुभ्यं सुतो मघवन् तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥६॥ (२०,६७.७ ) यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते । (२०,६७.७ ) अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥७॥ (२०,६८.१ ) सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । (२०,६८.१ ) जुहूमसि द्यविद्यवि ॥१॥ (२०,६८.२ ) उप नः सवना गहि सोमस्य सोमपाः पिब । (२०,६८.२ ) गोदा इद्रेवतो मदः ॥२॥ (२०,६८.३ ) अथा ते अन्तमानां विद्याम सुमतीनाम् । (२०,६८.३ ) मा नो अति ख्य आ गहि ॥३॥ (२०,६८.४ ) परेहि विग्रमस्तृतमिन्द्रं पृछा विपश्चितम् । (२०,६८.४ ) यस्ते सखिभ्य आ वरम् ॥४॥ (२०,६८.५ ) उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत । (२०,६८.५ ) दधाना इन्द्र इद्दुवः ॥५॥ (२०,६८.६ ) उत नः सुभगामरिर्वोचेयुर्दस्म कृष्टयः । (२०,६८.६ ) स्यामेदिन्द्रस्य शर्मणि ॥६॥ (२०,६८.७ ) एमाशुमाशवे भर यज्ञश्रियं नृमादनम् । (२०,६८.७ ) पतयन् मन्दयत्सखम् ॥७॥ (२०,६८.८ ) अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः । (२०,६८.८ ) प्रावो वाजेषु वाजिनम् ॥८॥ (२०,६८.९ ) तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो । (२०,६८.९ ) धनानामिन्द्र सातये ॥९॥ (२०,६८.१० ) यो रायोऽवनिर्महान्त्सुपारः सुन्वतः सखा । (२०,६८.१० ) तस्मा इन्द्राय गायत ॥१०॥ (२०,६८.११ ) आ त्वेता नि षीदतेन्द्रमभि प्र गायत । (२०,६८.११ ) सखाय स्तोमवाहसः ॥११॥ (२०,६८.१२ ) पुरूतमं पुरूणामीशानं वार्याणाम् । (२०,६८.१२ ) इन्द्रं सोमे सचा सुते ॥१२॥ (२०,६९.१ ) स घा नो योग आ भुवत्स राये स पुरंध्याम् । (२०,६९.१ ) गमद्वाजेभिरा स नः ॥१॥ (२०,६९.२ ) यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः । (२०,६९.२ ) तस्मा इन्द्राय गायत ॥२॥ (२०,६९.३ ) सुतपाव्ने सुता इमे शुचयो यन्ति वीतये । (२०,६९.३ ) सोमासो दध्याशिरः ॥३॥ (२०,६९.४ ) त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः । (२०,६९.४ ) इन्द्र ज्यैष्ठ्याय सुक्रतो ॥४॥ (२०,६९.५ ) आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः । (२०,६९.५ ) शं ते सन्तु प्रचेतसे ॥५॥ (२०,६९.६ ) त्वां स्तोमा अवीवृधन् त्वामुक्था शतक्रतो । (२०,६९.६ ) त्वां वर्धन्तु नो गिरः ॥६॥ (२०,६९.७ ) अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् । (२०,६९.७ ) यस्मिन् विश्वानि पौंस्या ॥७॥ (२०,६९.८ ) मा नो मर्ता अभि द्रुहन् तनूनामिन्द्र गिर्वणः । (२०,६९.८ ) ईशानो यवया वधम् ॥८॥ (२०,६९.९ ) युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः । (२०,६९.९ ) रोचन्ते रोचना दिवि ॥९॥ (२०,६९.१० ) युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे । (२०,६९.१० ) शोणा धृष्णू नृवाहसा ॥१०॥ (२०,६९.११ ) केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । (२०,६९.११ ) समुषद्भिरजायथाः ॥११॥ (२०,६९.१२ ) आदह स्वधामनु पुनर्गर्भत्वमेरिरे । (२०,६९.१२ ) दधाना नाम यज्ञियम् ॥१२॥ (२०,७०.१ ) वीलु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः । (२०,७०.१ ) अविन्द उस्रिया अनु ॥१॥ (२०,७०.२ ) देवयन्तो यथा मतिमछा विदद्वसुं गिरः । (२०,७०.२ ) महामनूषत श्रुतम् ॥२॥ (२०,७०.३ ) इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा । (२०,७०.३ ) मन्दू समानवर्चसा ॥३॥ (२०,७०.४ ) अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति । (२०,७०.४ ) गणैरिन्द्रस्य काम्यैः ॥४॥ (२०,७०.५ ) अतः परिज्मन्न् आ गहि दिवो वा रोचनादधि । (२०,७०.५ ) समस्मिन्न् ऋञ्जते गिरः ॥५॥ (२०,७०.६ ) इतो वा सातिमीमहे दिवो वा पार्थिवादधि । (२०,७०.६ ) इन्द्रं महो वा रजसः ॥६॥ (२०,७०.७ ) इन्द्रमिद्गथिनो बृहदिन्द्रमर्केभिरर्किणः । (२०,७०.७ ) इन्द्रं वाणीरनूषत ॥७॥ (२०,७०.८ ) इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा । (२०,७०.८ ) इन्द्रो वज्री हिरण्ययः ॥८॥ (२०,७०.९ ) इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि । (२०,७०.९ ) वि गोभिरिन्द्रमैरयत्॥९॥ (२०,७०.१० ) इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । (२०,७०.१० ) उग्र उग्राभिरूतिभिः ॥१०॥ (२०,७०.११ ) इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे । (२०,७०.११ ) युजं वृत्रेषु वज्रिणम् ॥११॥ (२०,७०.१२ ) स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि । (२०,७०.१२ ) अस्मभ्यमप्रतिष्कुतः ॥१२॥ (२०,७०.१३ ) तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः । (२०,७०.१३ ) न विन्धे अस्य सुष्टुतिम् ॥१३॥ (२०,७०.१४ ) वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा । (२०,७०.१४ ) ईशानो अप्रतिष्कुतः ॥१४॥ (२०,७०.१५ ) य एकश्चर्षणीनां वसूनामिरज्यति । (२०,७०.१५ ) इन्द्रः पञ्च क्षितीनाम् ॥१५॥ (२०,७०.१६ ) इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । (२०,७०.१६ ) अस्माकमस्तु केवलः ॥१६॥ (२०,७०.१७ ) एन्द्र सानसिं रयिं सजित्वानं सदासहम् । (२०,७०.१७ ) वर्षिष्ठमूतये भर ॥१७॥ (२०,७०.१८ ) नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै । (२०,७०.१८ ) त्वोतासो न्यर्वता ॥१८॥ (२०,७०.१९ ) इन्द्र त्वोतासो आ वयं वज्रं घना ददीमहि । (२०,७०.१९ ) जयेम सं युधि स्पृधः ॥१९॥ (२०,७०.२० ) वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् । (२०,७०.२० ) सासह्याम पृतन्यतः ॥२०॥ (२०,७१.१ ) महामिन्द्रः परश्च नु महित्वमस्तु वज्रिणे । (२०,७१.१ ) द्यौर्न प्रथिना शवः ॥१॥ (२०,७१.२ ) समोहे वा य आशत नरस्तोकस्य सनितौ । (२०,७१.२ ) विप्रासो वा धियायवः ॥२॥ (२०,७१.३ ) यः कुक्षिः सोमपातमः समुद्र इव पिन्वते । (२०,७१.३ ) उर्वीरापो न काकुदः ॥३॥ (२०,७१.४ ) एवा ह्यस्य सूनृता विरप्शी गोमती मही । (२०,७१.४ ) पक्वा शाखा न दाशुषे ॥४॥ (२०,७१.५ ) एवा हि ते विभूतय ऊतय इन्द्र मावते । (२०,७१.५ ) सद्यश्चित्सन्ति दाशुषे ॥५॥ (२०,७१.६ ) एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या । (२०,७१.६ ) इन्द्राय सोमपीतये ॥६॥ (२०,७१.७ ) इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः । (२०,७१.७ ) महामभिष्टिरोजसा ॥७॥ (२०,७१.८ ) एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने । (२०,७१.८ ) चक्रिं विश्वानि चक्रये ॥८॥ (२०,७१.९ ) मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे । (२०,७१.९ ) सचैषु सवनेष्वा ॥९॥ (२०,७१.१० ) असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत । (२०,७१.१० ) अजोषा वृषभं पतिम् ॥१०॥ (२०,७१.११ ) सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् । (२०,७१.११ ) असदित्ते विभु प्रभु ॥११॥ (२०,७१.१२ ) अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः । (२०,७१.१२ ) तुविद्युम्न यशस्वतः ॥१२॥ (२०,७१.१३ ) सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्। (२०,७१.१३ ) विश्वायुर्धेह्यक्षितम् ॥१३॥ (२०,७१.१४ ) अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् । (२०,७१.१४ ) इन्द्र ता रथिनीरिषः ॥१४॥ (२०,७१.१५ ) वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् । (२०,७१.१५ ) होम गन्तारमूतये ॥१५॥ (२०,७१.१६ ) सुतेसुते न्योकसे बृहद्बृहत एदरिः । (२०,७१.१६ ) इन्द्राय शूषमर्चति ॥१६॥ (२०,७२.१ ) विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक्। (२०,७२.१ ) तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि । (२०,७२.१ ) इन्द्रं न यज्ञैश्चतयन्त आयव स्तोमेभिरिन्द्रमायवः ॥१॥ (२०,७२.२ ) वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । (२०,७२.२ ) यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि । (२०,७२.२ ) आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥२॥ (२०,७२.३ ) उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः । (२०,७२.३ ) यदिन्द्र हन्तवे मृघो वृषा वज्रिं चिकेतसि । (२०,७२.३ ) आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥३॥ (२०,७३.१ ) तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि । (२०,७३.१ ) त्वं नृभिर्हव्यो विश्वधासि ॥१॥ (२०,७३.२ ) नू चिन् नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र । (२०,७३.२ ) न वीर्यमिन्द्र ते न राधः ॥२॥ (२०,७३.३ ) प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् । (२०,७३.३ ) विशः पूर्वीः प्र चरा चर्षणिप्राः ॥३॥ (२०,७३.४ ) यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः । (२०,७३.४ ) आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥४॥ (२०,७३.५ ) सो चिन् नु वृष्टिर्यूथ्या स्वा सचामिन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते । (२०,७३.५ ) अव वेति सुक्षयं सुते मधूदिद्धूणोति वातो यथा वनम् ॥५॥ (२०,७३.६ ) यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान । (२०,७३.६ ) तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥६॥ (२०,७४.१ ) यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि । (२०,७४.१ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥१॥ (२०,७४.२ ) शिप्रिन् वाजानां पते शचीवस्तव दंसना । (२०,७४.२ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥२॥ (२०,७४.३ ) नि ष्वापया मिथूदृशा सस्तामबुध्यमाने । (२०,७४.३ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥३॥ (२०,७४.४ ) ससन्तु त्या अरातयो बोधन्तु शूर रातयः । (२०,७४.४ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥४॥ (२०,७४.५ ) समिन्द्र गर्दभं मृण नुवन्तं पपयामुया । (२०,७४.५ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥५॥ (२०,७४.६ ) पताति कुण्डृणाच्या दूरं वातो वनादधि । (२०,७४.६ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥६॥ (२०,७४.७ ) सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् । (२०,७४.७ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥७॥ (२०,७५.१ ) वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । (२०,७५.१ ) यद्गव्यन्त द्वा जना स्वर्यन्ता समूहसि । (२०,७५.१ ) आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥१॥ (२०,७५.२ ) विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः । (२०,७५.२ ) शासस्तमिन्द्र मर्त्यमयजुं शवसस्पते । (२०,७५.२ ) महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥२॥ (२०,७५.३ ) आदित्ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यदाविथ सखीयतो यदाविथ । (२०,७५.३ ) चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे । (२०,७५.३ ) ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥३॥ (२०,७६.१ ) वने न वा यो न्यधायि चाक्रं छुचिर्वां स्तोमो भुरणावजीगः । (२०,७६.१ ) यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्वो नृतमः क्षपावान् ॥१॥ (२०,७६.२ ) प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् । (२०,७६.२ ) अनु त्रिशोकः शतमावहन् नॄन् कुत्सेन रथो यो असत्ससवान् ॥२॥ (२०,७६.३ ) कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव । (२०,७६.३ ) कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः ॥३॥ (२०,७६.४ ) कदु द्युम्नमिन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् । (२०,७६.४ ) मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन् मनीषाः ॥४॥ (२०,७६.५ ) प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् । (२०,७६.५ ) गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः ॥५॥ (२०,७६.६ ) मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन । (२०,७६.६ ) वराय ते घृतवन्तः सुतासः स्वाद्नन् भवन्तु पीतये मधूनि ॥६॥ (२०,७६.७ ) आ मध्वो अस्मा असिचन्न् अमत्रमिन्द्राय पूर्णं स हि सत्यराधाः । (२०,७६.७ ) स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥७॥ (२०,७६.८ ) व्यानळ् इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः । (२०,७६.८ ) आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥८॥ (२०,७७.१ ) आ सत्यो यातु मघवामृजीषी द्रवन्त्वस्य हरय उप नः । (२०,७७.१ ) तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः ॥१॥ (२०,७७.२ ) अव स्य शूराध्वनो नान्तेऽस्मिन् नो अद्य सवने मन्दध्यै । (२०,७७.२ ) शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म ॥२॥ (२०,७७.३ ) कविर्न निण्यं विदथानि साधन् वृषा यत्सेकं विपिपानो अर्चात्। (२०,७७.३ ) दिव इत्था जीजनत्सप्त कारून् अह्ना चिच्चक्रुर्वयुना गृणन्तः ॥३॥ (२०,७७.४ ) स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः । (२०,७७.४ ) अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ ॥४॥ (२०,७७.५ ) ववक्ष इन्द्रो अमितमृजिष्युभे आ पप्रौ रोदसी महित्वा । (२०,७७.५ ) अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥५॥ (२०,७७.६ ) विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर्निकामैः । (२०,७७.६ ) अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः ॥६॥ (२०,७७.७ ) अपो वृत्रं वव्रिवांसं पराहन् प्रावत्ते वज्रं पृथिवी सचेताः । (२०,७७.७ ) प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवं छवसा शूर धृष्णो ॥७॥ (२०,७७.८ ) अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते । (२०,७७.८ ) स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर्गृणानः ॥८॥ (२०,७८.१ ) तद्वो गाय सुते सचा पुरुहूताय सत्वने । (२०,७८.१ ) शं यद्गवे न शाकिने ॥१॥ (२०,७८.२ ) न घा वसुर्नि यमते दानं वाजस्य गोमतः । (२०,७८.२ ) यत्सीमुप श्रवद्गिरः ॥२॥ (२०,७८.३ ) कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत्। (२०,७८.३ ) शचीभिरप नो वरत्॥३॥ (२०,७९.१ ) इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । (२०,७९.१ ) शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥१॥ (२०,७९.२ ) मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः । (२०,७९.२ ) त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥२॥ (२०,८०.१ ) इन्द्र ज्येष्ठं न आ भरमोजिष्ठं पपुरि श्रवः । (२०,८०.१ ) येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥१॥ (२०,८०.२ ) त्वामुग्रमवसे चर्षणीसहं राजन् देवेषु हूमहे । (२०,८०.२ ) विश्वा सु नो विथुरा पिब्दना वसोऽमित्रान् सुषहान् कृधि ॥२॥ (२०,८१.१ ) यद्द्याव इन्द्र ते शतं शतं भूमिरुत स्युः । (२०,८१.१ ) न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥१॥ (२०,८१.२ ) आ पप्राथ महिना कृष्ण्या वृषन् विश्वा शविष्ठ शवसा । (२०,८१.२ ) अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥२॥ (२०,८२.१ ) यदिन्द्र यावतस्त्वमेतावदहमीशीय । (२०,८२.१ ) स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय ॥१॥ (२०,८२.२ ) शिक्षेयमिन् महयते दिवेदिवे राय आ कुहचिद्विदे । (२०,८२.२ ) नहि त्वदन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन ॥२॥ (२०,८३.१ ) इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत्। (२०,८३.१ ) छर्दिर्यछ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥१॥ (२०,८३.२ ) ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया । (२०,८३.२ ) अघ स्मा नो मघवन्न् इन्द्र गिर्वणस्तनूपा अन्तमो भव ॥२॥ (२०,८४.१ ) इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । (२०,८४.१ ) अण्वीभिस्तना पूतासः ॥१॥ (२०,८४.२ ) इन्द्रा याहि धियेषितो विप्रजुतः सुतावतः । (२०,८४.२ ) उप ब्रह्माणि वाघतः ॥२॥ (२०,८४.३ ) इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः । (२०,८४.३ ) सुते दधिष्व नश्चनः ॥३॥ (२०,८५.१ ) मा चिदन्यद्वि शंसत सखायो मा रिषण्यत । (२०,८५.१ ) इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥१॥ (२०,८५.२ ) अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् । (२०,८५.२ ) विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम् ॥२॥ (२०,८५.३ ) यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये । (२०,८५.३ ) अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥३॥ (२०,८५.४ ) वि तर्तूर्यन्ते मघवन् विपश्चितोऽर्यो विपो जनानाम् । (२०,८५.४ ) उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥४॥ (२०,८६.१ ) ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू । (२०,८६.१ ) स्थिरं रथं सुखमिन्द्राधितिष्ठन् प्रजानन् विद्वामुप याहि सोमम् ॥१॥ (२०,८७.१ ) अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम् । (२०,८७.१ ) गौराद्वेदीयामवपानमिन्द्रो विश्वाहेद्याति सुतसोममिछन् ॥१॥ (२०,८७.२ ) यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि । (२०,८७.२ ) उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ॥२॥ (२०,८७.३ ) जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच । (२०,८७.३ ) एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ ॥३॥ (२०,८७.४ ) यद्योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् । (२०,८७.४ ) यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥४॥ (२०,८७.५ ) प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार । (२०,८७.५ ) यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य ॥५॥ (२०,८७.६ ) तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य । (२०,८७.६ ) गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥६॥ (२०,८७.७ ) बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । (२०,८७.७ ) धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥७॥ (२०,८८.१ ) यस्तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस्त्रिषधस्थो रवेण । (२०,८८.१ ) तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥१॥ (२०,८८.२ ) धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे । (२०,८८.२ ) पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥२॥ (२०,८८.३ ) बृहस्पते या परमा परावदत आ ते ऋतस्पृशो नि षेदुः । (२०,८८.३ ) तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम् ॥३॥ (२०,८८.४ ) बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् । (२०,८८.४ ) सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥४॥ (२०,८८.५ ) स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेन । (२०,८८.५ ) बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत्॥५॥ (२०,८८.६ ) एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः । (२०,८८.६ ) बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥६॥ (२०,८९.१ ) अस्तेव सु प्रतरं लायमस्यन् भूषन्न् इव प्र भरा स्तोममस्मै । (२०,८९.१ ) वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम् ॥१॥ (२०,८९.२ ) दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम् । (२०,८९.२ ) कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम् ॥२॥ (२०,८९.३ ) किमङ्ग त्वा मघवन् भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि । (२०,८९.३ ) अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः ॥३॥ (२०,८९.४ ) त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके । (२०,८९.४ ) अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः ॥४॥ (२०,८९.५ ) धनं न स्पन्द्रं बहुलं यो अस्मै तीव्रान्त्सोमामासुनोति प्रयस्वान् । (२०,८९.५ ) तस्मै शत्रून्त्सुतुकान् प्रातरह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ॥५॥ (२०,८९.६ ) यस्मिन् वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे । (२०,८९.६ ) आराच्चित्सन् भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥६॥ (२०,८९.७ ) आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन । (२०,८९.७ ) अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥७॥ (२०,८९.८ ) प्र यमन्तर्वृषसवासो अज्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् । (२०,८९.८ ) नाह दामानं मघवा नि यंसन् नि सुन्वते वहति भूरि वामम् ॥८॥ (२०,८९.९ ) उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले । (२०,८९.९ ) यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः ॥९॥ (२०,८९.१० ) गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे । (२०,८९.१० ) वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥१०॥ (२०,८९.११ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः । (२०,८९.११ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥११॥ (२०,९०.१ ) यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् । (२०,९०.१ ) द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥१॥ (२०,९०.२ ) जनाय चिद्य ईवते उ लोकं बृहस्पतिर्देवहूतौ चकार । (२०,९०.२ ) घ्नन् वृत्राणि वि पुरो दर्दरीति जयं छत्रूंरमित्रान् पृत्सु साहन् ॥२॥ (२०,९०.३ ) बृहस्पतिः समजयद्वसूनि महो व्रजान् गोमते देव एषः । (२०,९०.३ ) अपः सिषासन्त्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥३॥ (२०,९१.१ ) इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत्। (२०,९१.१ ) तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥१॥ (२०,९१.२ ) ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः । (२०,९१.२ ) विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥२॥ (२०,९१.३ ) हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् । (२०,९१.३ ) बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वामगायत्॥३॥ (२०,९१.४ ) अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ । (२०,९१.४ ) बृहस्पतिस्तमसि ज्योतिरिछन् उदुस्रा आकर्वि हि तिस्र आवः ॥४॥ (२०,९१.५ ) विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत्। (२०,९१.५ ) बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्न् इव द्यौः ॥५॥ (२०,९१.६ ) इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण । (२०,९१.६ ) स्वेदाञ्जिभिराशिरमिछमानोऽरोदयत्पणिमा गा अमुष्णात्॥६॥ (२०,९१.७ ) स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः । (२०,९१.७ ) ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट्॥७॥ (२०,९१.८ ) ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः । (२०,९१.८ ) बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥८॥ (२०,९१.९ ) तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे । (२०,९१.९ ) बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥९॥ (२०,९१.१० ) यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म । (२०,९१.१० ) बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥१०॥ (२०,९१.११ ) सत्यमाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः । (२०,९१.११ ) पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥११॥ (२०,९१.१२ ) इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य । (२०,९१.१२ ) अहन्न् अहिमरिणात्सप्त सिन्धून् देवैर्द्यावापृथिवी प्रावतं नः ॥१२॥ (२०,९२.१ ) अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे । (२०,९२.१ ) सूतुं सत्यस्य सत्पतिम् ॥१॥ (२०,९२.२ ) आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि । (२०,९२.२ ) यत्राभि संनवामहे ॥२॥ (२०,९२.३ ) इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । (२०,९२.३ ) यत्सीमुपह्वरे विदत्॥३॥ (२०,९२.४ ) उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि । (२०,९२.४ ) मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥४॥ (२०,९२.५ ) अर्चत प्रार्चत प्रियमेधासो अर्चत । (२०,९२.५ ) अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥५॥ (२०,९२.६ ) अव स्वराति गर्गरो गोधा परि सनिष्वणत्। (२०,९२.६ ) पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥६॥ (२०,९२.७ ) आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः । (२०,९२.७ ) अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥७॥ (२०,९२.८ ) अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत । (२०,९२.८ ) वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥८॥ (२०,९२.९ ) सुदेवो असि वरुण यस्य ते सप्त सिन्धवः । (२०,९२.९ ) अनुक्षरन्ति काकुदं सूर्यं सुषिरामिव ॥९॥ (२०,९२.१० ) यो व्यतींरफाणयत्सुयुक्तामुप दाशुषे । (२०,९२.१० ) तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥१०॥ (२०,९२.११ ) अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः । (२०,९२.११ ) भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥११॥ (२०,९२.१२ ) अर्भको न कुमारकोऽधि तिष्ठन्न् अवं रथम् । (२०,९२.१२ ) स पक्षन् महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥१२॥ (२०,९२.१३ ) आ तू सुशिप्र दंपते रथं तिष्ठा हिरण्ययम् । (२०,९२.१३ ) अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥१३॥ (२०,९२.१४ ) तं घेमित्था नमस्विन उप स्वराजमासते । (२०,९२.१४ ) अर्थं चिदस्य सुधितं यदेतवे आवर्तयन्ति दावने ॥१४॥ (२०,९२.१५ ) अनु प्रत्नस्यौकसः प्रियमेधास एषाम् । (२०,९२.१५ ) पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥१५॥ (२०,९२.१६ ) यो राजा चर्षणीनां याता रथेभिरध्रिगुः । (२०,९२.१६ ) विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥१६॥ (२०,९२.१७ ) इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि । (२०,९२.१७ ) हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥१७॥ (२०,९२.१८ ) नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् । (२०,९२.१८ ) इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥१८॥ (२०,९२.१९ ) अषाल्हमुग्रं पृतनासु सासहिं यस्मिन् महीरुरुज्रयः । (२०,९२.१९ ) सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥१९॥ (२०,९२.२० ) यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः । (२०,९२.२० ) न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥२०॥ (२०,९२.२१ ) आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा । (२०,९२.२१ ) अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥२१॥ (२०,९३.१ ) उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः । (२०,९३.१ ) अव ब्रह्मद्विषो जहि ॥१॥ (२०,९३.२ ) पदा पणींरराधसो नि बाधस्व महामसि । (२०,९३.२ ) नहि त्वा कश्चन प्रति ॥२॥ (२०,९३.३ ) त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् । (२०,९३.३ ) त्वं राजा जनानाम् ॥३॥ (२०,९३.४ ) ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते । (२०,९३.४ ) भेजानासः सुवीर्यम् ॥४॥ (२०,९३.५ ) त्वमिन्द्र बलादधि सहसो जात ओजसः । (२०,९३.५ ) त्वं वृषन् वृषेदसि ॥५॥ (२०,९३.६ ) त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः । (२०,९३.६ ) उद्द्यामस्तभ्ना ओजसा ॥६॥ (२०,९३.७ ) त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः । (२०,९३.७ ) वज्रं शिशान ओजसा ॥७॥ (२०,९३.८ ) त्वमिन्द्राभिभुरसि विश्वा जातान्योजसा । (२०,९३.८ ) स विश्वा भुव आभवः ॥८॥ (२०,९४.१ ) आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् । (२०,९४.१ ) प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥१॥ (२०,९४.२ ) सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ । (२०,९४.२ ) शीभं राजन् सुपथा याह्यर्वाङ्वर्धाम ते पपुसो वृष्ण्यानि ॥२॥ (२०,९४.३ ) एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम् । (२०,९४.३ ) प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु ॥३॥ (२०,९४.४ ) एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे । (२०,९४.४ ) ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥४॥ (२०,९४.५ ) गमन्न् अस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः । (२०,९४.५ ) त्वमीशिषे सास्मिन्न् आ सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥५॥ (२०,९४.६ ) पृथक्प्रायन् प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा । (२०,९४.६ ) न ये शेकुर्यज्ञियां नावमारुहमिर्मैव ते न्यविशन्त केपयः ॥६॥ (२०,९४.७ ) एवैवापागपरे सन्तु दूध्योऽश्वा येषां दुर्युग आयुयुज्रे । (२०,९४.७ ) इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥७॥ (२०,९४.८ ) गिरींरज्रान् रेजमानामधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत्। (२०,९४.८ ) समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥८॥ (२०,९४.९ ) इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवं छफारुजः । (२०,९४.९ ) अस्मिन्त्सु ते सवने अस्त्वोक्त्यं सुत इष्टौ मघवन् बोध्याभगः ॥९॥ (२०,९४.१० ) गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् । (२०,९४.१० ) वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥ (२०,९४.११ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः । (२०,९४.११ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥११॥ (२०,९५.१ ) त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत्। (२०,९५.१ ) स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥१॥ (२०,९५.२ ) प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । (२०,९५.२ ) अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥२॥ (२०,९५.३ ) त्वं सिन्धूंरवासृजोऽधराचो अहन्न् अहिम् । (२०,९५.३ ) अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥३॥ (२०,९५.४ ) वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः । (२०,९५.४ ) अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु । (२०,९५.४ ) नभन्तामन्यकेषां ज्यका अधि धन्वसु ॥४॥ (२०,९६.१ ) तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च । (२०,९६.१ ) इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यमिमे सुतासः ॥१॥ (२०,९६.२ ) तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति । (२०,९६.२ ) इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वामिह पाहि सोमम् ॥२॥ (२०,९६.३ ) य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति । (२०,९६.३ ) न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥३॥ (२०,९६.४ ) अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान् न सुनोति सोमम् । (२०,९६.४ ) निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥४॥ (२०,९६.५ ) अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ । (२०,९६.५ ) आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥५॥ (२०,९६.६ ) मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्। (२०,९६.६ ) ग्राहिर्जग्राह यद्येतद्तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥६॥ (२०,९६.७ ) यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव । (२०,९६.७ ) तमा हरामि निरृतेरुपस्थादस्पार्शमेनं शतशारदाय ॥७॥ (२०,९६.८ ) सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् । (२०,९६.८ ) इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥८॥ (२०,९६.९ ) शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतमु वसन्तान् । (२०,९६.९ ) शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥९॥ (२०,९६.१० ) आहार्षमविदं त्वा पुनरागाः पुनर्णवः । (२०,९६.१० ) सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥१०॥ (२०,९६.११ ) ब्रह्मणाग्निः सम्विदानो रक्षोहा बाधतामितः । (२०,९६.११ ) अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥११॥ (२०,९६.१२ ) यस्ते गर्भममीवा दुर्णामा योनिमाशये । (२०,९६.१२ ) अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत्॥१२॥ (२०,९६.१३ ) यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् । (२०,९६.१३ ) जातं यस्ते जिघांसति तमितो नाशयामसि ॥१३॥ (२०,९६.१४ ) यस्त ऊरू विहरत्यन्तरा दम्पती शये । (२०,९६.१४ ) योनिं यो अन्तरारेल्हि तमितो नाशयामसि ॥१४॥ (२०,९६.१५ ) यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते । (२०,९६.१५ ) प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥१५॥ (२०,९६.१६ ) यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते । (२०,९६.१६ ) प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥१६॥ (२०,९६.१७ ) अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि । (२०,९६.१७ ) यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१७॥ (२०,९६.१८ ) ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्। (२०,९६.१८ ) यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥१८॥ (२०,९६.१९ ) हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् । (२०,९६.१९ ) यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥१९॥ (२०,९६.२० ) आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि । (२०,९६.२० ) यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥२०॥ (२०,९६.२१ ) ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् । (२०,९६.२१ ) यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भांससो वि वृहामि ते ॥२१॥ (२०,९६.२२[]अ) मेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः । (२०,९६.२२[]च्) यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥२२॥ (२०,९६.[]२२ ) अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः । (२०,९६.[]२२ ) यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥२२॥ (२०,९६.२३ ) अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि । (२०,९६.२३ ) यक्षं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥२३॥ (२०,९६.२४ ) अपेहि मनसस्पतेऽप काम परश्चर । (२०,९६.२४ ) परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥२४॥ (२०,९७.१ ) वयमेनमिदा ह्योपीपेमेह वज्रिणम् । (२०,९७.१ ) तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥१॥ (२०,९७.२ ) वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति । (२०,९७.२ ) सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥२॥ (२०,९७.३ ) कदु न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम् । (२०,९७.३ ) केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥३॥ (२०,९८.१ ) त्वामिद्धि हवामहे साता वाजस्य कारवः । (२०,९८.१ ) त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥१॥ (२०,९८.२ ) स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः । (२०,९८.२ ) गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥२॥ (२०,९९.१ ) अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः । (२०,९९.१ ) समीचीनास ऋभवः समस्वरन् रुद्रा गृणन्त पूर्व्यम् ॥१॥ (२०,९९.२ ) अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि । (२०,९९.२ ) अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥२॥ (२०,१००.१ ) अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे । (२०,१००.१ ) उदेव यन्त उदभिः ॥१॥ (२०,१००.२ ) वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि । (२०,१००.२ ) वावृध्वांसं चिदद्रिवो दिवेदिवे ॥२॥ (२०,१००.३ ) युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे । (२०,१००.३ ) इन्द्रवाहा वचोयुजा ॥३॥ (२०,१०१.१ ) अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । (२०,१०१.१ ) अस्य यज्ञस्य सुक्रतुम् ॥१॥ (२०,१०१.२ ) अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् । (२०,१०१.२ ) हव्यवाहं पुरुप्रियम् ॥२॥ (२०,१०१.३ ) अग्ने देवामिहा वह जज्ञानो वृक्तबर्हिषे । (२०,१०१.३ ) असि होता न ईड्यः ॥३॥ (२०,१०२.१ ) ईलेन्यो नमस्यस्तिरस्तमांसि दर्शतः । (२०,१०२.१ ) समग्निरिध्यते वृषा ॥१॥ (२०,१०२.२ ) वृषो अग्निः समिध्यतेऽश्वो न देववाहनः । (२०,१०२.२ ) तं हविष्मन्तः ईलते ॥२॥ (२०,१०२.३ ) वृषणं त्वा वयं वृषन् वृषणः समिधीमहि । (२०,१०२.३ ) अग्ने दीद्यतं बृहत्॥३॥ (२०,१०३.१ ) अग्निमीलिष्वावसे गाथाभिः शीरशोचिषम् । (२०,१०३.१ ) अग्निं राये पुरुमील्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥१॥ (२०,१०३.२ ) अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे । (२०,१०३.२ ) आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥२॥ (२०,१०३.३ ) अछ हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे । (२०,१०३.३ ) ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥३॥ (२०,१०४.१ ) इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । (२०,१०४.१ ) पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥१॥ (२०,१०४.२ ) अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे । (२०,१०४.२ ) सत्यः सो अस्य महिमा गृने शवो यज्ञेषु विप्रराज्ये ॥२॥ (२०,१०४.३ ) आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु । (२०,१०४.३ ) उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥३॥ (२०,१०४.४ ) त्वं दाता प्रथमो राघसामस्यसि सत्य ईशानकृत्। (२०,१०४.४ ) तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥४॥ (२०,१०५.१ ) त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः । (२०,१०५.१ ) अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥१॥ (२०,१०५.२ ) अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा । (२०,१०५.२ ) विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥२॥ (२०,१०५.३ ) इत ऊती वो अजरं प्रहेतारमप्रहितम् । (२०,१०५.३ ) आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥३॥ (२०,१०५.४ ) यो राजा चर्षणीनां याता रथेभिरध्रिगुः । (२०,१०५.४ ) विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥४॥ (२०,१०५.५ ) इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि । (२०,१०५.५ ) हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥५॥ (२०,१०६.१ ) तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् । (२०,१०६.१ ) वज्रं शिशाति धिषणा वरेण्यम् ॥१॥ (२०,१०६.२ ) तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः । (२०,१०६.२ ) त्वामापः पर्वतासश्च हिन्विरे ॥२॥ (२०,१०६.३ ) त्वां विष्णुर्बृहन् क्षयो मित्रो गृणाति वरुणः । (२०,१०६.३ ) त्वां शर्धो मदत्यनु मारुतम् ॥३॥ (२०,१०७.१ ) समस्य मन्यवे विशो विश्वा नमन्त कुष्टयः । (२०,१०७.१ ) समुद्रायेव सिन्धवः ॥१॥ (२०,१०७.२ ) ओजस्तदस्य तित्विष उभे यत्समवर्तयत्। (२०,१०७.२ ) इन्द्रश्चर्मेव रोदसी ॥२॥ (२०,१०७.३ ) वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा । (२०,१०७.३ ) शिरो बिभेद्वृष्णिना ॥३॥ (२०,१०७.४ ) तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः । (२०,१०७.४ ) सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥४॥ (२०,१०७.५ ) वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति । (२०,१०७.५ ) अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥५॥ (२०,१०७.६ ) त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः । (२०,१०७.६ ) स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥६॥ (२०,१०७.७ ) यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः । (२०,१०७.७ ) ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥७॥ (२०,१०७.८ ) त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । (२०,१०७.८ ) चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥८॥ (२०,१०७.९ ) नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे । (२०,१०७.९ ) आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥९॥ (२०,१०७.१० ) स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् । (२०,१०७.१० ) आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥१०॥ (२०,१०७.११ ) इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्नियः स्वर्षाः । (२०,१०७.११ ) महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥११॥ (२०,१०७.१२ ) एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव । (२०,१०७.१२ ) स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥१२॥ (२०,१०७.१३ ) चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् । (२०,१०७.१३ ) दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥१३॥ (२०,१०७.१४ ) चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । (२०,१०७.१४ ) आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥१४॥ (२०,१०७.१५ ) सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात्। (२०,१०७.१५ ) यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥१५॥ (२०,१०८.१ ) त्वं न इन्द्रा भरमोजो नृम्णं शतक्रतो विचर्षणे । (२०,१०८.१ ) आ वीरं पृतनाषहम् ॥१॥ (२०,१०८.२ ) त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ । (२०,१०८.२ ) अधा ते सुम्नमीमहे ॥२॥ (२०,१०८.३ ) त्वां शुष्मिन् पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो । (२०,१०८.३ ) स नो रास्व सुवीर्यम् ॥३॥ (२०,१०९.१ ) स्वादोरित्था विषुवतो मध्वः पिबन्ति गौर्यः । (२०,१०९.१ ) या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥१॥ (२०,१०९.२ ) ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः । (२०,१०९.२ ) प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥२॥ (२०,१०९.३ ) ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । (२०,१०९.३ ) व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥३॥ (२०,११०.१ ) इन्द्राय मदूने सुतं परि ष्टोभन्तु नो गिरः । (२०,११०.१ ) अर्कमर्चन्तु कारवः ॥१॥ (२०,११०.२ ) यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः । (२०,११०.२ ) इन्द्रं सुते हवामहे ॥२॥ (२०,११०.३ ) त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत । (२०,११०.३ ) तमिद्वर्धन्तु नो गिरः ॥३॥ (२०,१११.१ ) यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये । (२०,१११.१ ) यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥१॥ (२०,१११.२ ) यद्वा शक्र परावति समुद्रे अधि मन्दसे । (२०,१११.२ ) अस्माकमित्सुते रणा समिन्दुभिः ॥२॥ (२०,१११.३ ) यद्वासि सुन्वतो वृधो यजमानस्य सत्पते । (२०,१११.३ ) उक्थे वा यस्य रण्यसि समिन्दुभिः ॥३॥ (२०,११२.१ ) यदद्य कच्च वृत्रहन्न् उदगा अभि सूर्य । (२०,११२.१ ) सर्वं तदिन्द्र ते वशे ॥१॥ (२०,११२.२ ) यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे । (२०,११२.२ ) उतो तत्सत्यमित्तव ॥२॥ (२०,११२.३ ) ये सोमासः परावति ये अर्वावति सुन्विरे । (२०,११२.३ ) सर्वांस्तामिन्द्र गछसि ॥३॥ (२०,११३.१ ) उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः । (२०,११३.१ ) सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत्॥१॥ (२०,११३.२ ) तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः । (२०,११३.२ ) उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥२॥ (२०,११४.१ ) अभ्रातृव्योऽना त्वमनापिरिन्द्र जनुषा सनादसि । (२०,११४.१ ) युधेदापित्वमिछसे ॥१॥ (२०,११४.२ ) नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः । (२०,११४.२ ) यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥२॥ (२०,११५.१ ) अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ । (२०,११५.१ ) अहं सूर्य इवाजनि ॥१॥ (२०,११५.२ ) अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत्। (२०,११५.२ ) येनेन्द्रः शुष्ममिद्दधे ॥२॥ (२०,११५.३ ) ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः । (२०,११५.३ ) ममेद्वर्धस्व सुष्टुतः ॥३॥ (२०,११६.१ ) मा भूम निष्ट्या इवेन्द्र त्वदरणा इव । (२०,११६.१ ) वनानि नि प्रजहितान्यद्रिवो दुरोषासो अमन्महि ॥१॥ (२०,११६.२ ) अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् । (२०,११६.२ ) सुकृत्सु ते महता शूर राधसानु स्तोमं मुदीमहि ॥२॥ (२०,११७.१ ) पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । (२०,११७.१ ) सोतुर्बाहुभ्यां सुयतो नार्वा ॥१॥ (२०,११७.२ ) यस्ते मदो युजस्चारुरस्ति येन वृत्राणि हर्यश्व हंसि । (२०,११७.२ ) स त्वामिन्द्र प्रभूवसो ममत्तु ॥२॥ (२०,११७.३ ) बोधा सु मे मघवन् वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । (२०,११७.३ ) इमा ब्रह्म सधमादे जुषस्व ॥३॥ (२०,११८.१ ) शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः । (२०,११८.१ ) भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥१॥ (२०,११८.२ ) पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः । (२०,११८.२ ) नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥२॥ (२०,११८.३ ) इन्द्रमिद्देवतातये इन्द्रं प्रयत्यध्वरे । (२०,११८.३ ) इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥३॥ (२०,११८.४ ) इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत्। (२०,११८.४ ) इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥४॥ (२०,११९.१ ) अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत । (२०,११९.१ ) पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेघा असृक्षत ॥१॥ (२०,११९.२ ) तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः । (२०,११९.२ ) अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥२॥ (२०,१२०.१ ) यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः । (२०,१२०.१ ) सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥१॥ (२०,१२०.२ ) यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । (२०,१२०.२ ) कण्वासस्त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यछन्त्या गहि ॥२॥ (२०,१२१.१ ) अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । (२०,१२१.१ ) ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥१॥ (२०,१२१.२ ) न त्वावामन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । (२०,१२१.२ ) अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥२॥ (२०,१२२.१ ) रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः । (२०,१२२.१ ) क्षुमन्तो याभिर्मदेम ॥१॥ (२०,१२२.२ ) आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णवियानः । (२०,१२२.२ ) ऋणोरक्षं न चक्रयोः ॥२॥ (२०,१२२.३ ) आ यद्दुवः शतक्रतवा कामं जरितॄणाम् । (२०,१२२.३ ) ऋणोरक्षं न शचीभिः ॥३॥ (२०,१२३.१ ) तत्सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर्विततं सं जभार । (२०,१२३.१ ) यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥१॥ (२०,१२३.२ ) तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे । (२०,१२३.२ ) अनन्तमन्यद्रुशदस्य प्राजः कृष्णमन्यद्धरितः सं भरन्ति ॥२॥ (२०,१२४.१ ) कया नश्चित्र आ भुवदूती सदावृधः सखा । (२०,१२४.१ ) कया शचिष्ठया वृता ॥१॥ (२०,१२४.२ ) कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । (२०,१२४.२ ) दृल्हा चिदारुजे वसु ॥२॥ (२०,१२४.३ ) अभी षु नः सखीनामविता जरितॄणाम् । (२०,१२४.३ ) शतं भवास्यूतिभिः ॥३॥ (२०,१२४.४ ) इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः । (२०,१२४.४ ) यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥४॥ (२०,१२४.५ ) आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् । (२०,१२४.५ ) हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः ॥५॥ (२०,१२४.६ ) प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् । (२०,१२४.६ ) अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥६॥ (२०,१२५.१ ) अपेन्द्र प्राचो मघवन्न् अमित्रान् अपापाचो अभिभूते नुदस्व । (२०,१२५.१ ) अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥१॥ (२०,१२५.२ ) कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय । (२०,१२५.२ ) इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥२॥ (२०,१२५.३ ) नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु । (२०,१२५.३ ) गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥३॥ (२०,१२५.४ ) युवं सुराममश्विना नमुचावासुरे सचा । (२०,१२५.४ ) विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥४॥ (२०,१२५.५ ) पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः । (२०,१२५.५ ) यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक्॥५॥ (२०,१२५.६ ) इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः । (२०,१२५.६ ) बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥६॥ (२०,१२५.७ ) स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु । (२०,१२५.७ ) तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥७॥ (२०,१२६.१ ) वि हि सोतोरसृक्षत नेन्द्रं देवममंसत । (२०,१२६.१ ) यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः ॥१॥ (२०,१२६.२ ) परा हीन्द्र धावसि वृषाकपेरति व्यथिः । (२०,१२६.२ ) नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ॥२॥ (२०,१२६.३ ) किमयं त्वां वृषाकपिश्चकार हरितो मृगः । (२०,१२६.३ ) यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः ॥३॥ (२०,१२६.४ ) यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि । (२०,१२६.४ ) श्वा न्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः ॥४॥ (२०,१२६.५ ) प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत्। (२०,१२६.५ ) शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः ॥५॥ (२०,१२६.६ ) न मत्स्त्री सुभसत्तरा न सुयाशुतरा भुवत्। (२०,१२६.६ ) न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्र उत्तरः ॥६॥ (२०,१२६.७ ) उवे अम्ब सुलाभिके यथेवाङ्गं भविष्यति । (२०,१२६.७ ) भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः ॥७॥ (२०,१२६.८ ) किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने । (२०,१२६.८ ) किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥८॥ (२०,१२६.९ ) अवीरामिव मामयं शरारुरभि मन्यते । (२०,१२६.९ ) उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥९॥ (२०,१२६.१० ) संहोत्रं स्म पुरा नारी समनं वाव गछति । (२०,१२६.१० ) वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ॥१०॥ (२०,१२६.११ ) इन्द्राणीमासु नारिषु सुभगामहमश्रवम् । (२०,१२६.११ ) नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥११॥ (२०,१२६.१२ ) नाहमिन्द्राणि रारण सख्युर्वृषाकपेरृते । (२०,१२६.१२ ) यस्येदमप्यं हविः प्रियं देवेषु गछति विश्वस्मादिन्द्र उत्तरः ॥१२॥ (२०,१२६.१३ ) वृसाकपायि रेवति सुपुत्र आदु सुस्नुषे । (२०,१२६.१३ ) घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥१३॥ (२०,१२६.१४ ) उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंसतिम् । (२०,१२६.१४ ) उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः ॥१४॥ (२०,१२६.१५ ) वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत्। (२०,१२६.१५ ) मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥१५॥ (२०,१२६.१६ ) न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्। (२०,१२६.१६ ) सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥१६॥ (२०,१२६.१७ ) न सेशे यस्य रोमशं निषेदुषो विजृम्भते । (२०,१२६.१७ ) सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्विश्वस्मादिन्द्र उत्तरः ॥१७॥ (२०,१२६.१८ ) अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत्। (२०,१२६.१८ ) असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥१८॥ (२०,१२६.१९ ) अयमेमि विचाकशद्विचिन्वन् दासमार्यम् । (२०,१२६.१९ ) पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥१९॥ (२०,१२६.२० ) धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना । (२०,१२६.२० ) नेदीयसो वृषाकपेऽस्तमेहि गृहामुप विश्वस्मादिन्द्र उत्तरः ॥२०॥ (२०,१२६.२१ ) पुनरेहि वृषाकपे सुविता कल्पयावहै । (२०,१२६.२१ ) य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः ॥२१॥ (२०,१२६.२२ ) यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन । (२०,१२६.२२ ) क्व स्य पुल्वघो मृगः कमगं जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥२२॥ (२०,१२६.२३ ) पर्शुर्ह नाम मानवी साकं ससूव विंशतिम् । (२०,१२६.२३ ) भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः ॥२३॥ (२०,१२७.१ ) इदं जना उप श्रुत नराशंस स्तविष्यते । (२०,१२७.१ ) षष्टिं सहस्रा नवतिं च कौरम आ रुशमेषु दद्महे ॥१॥ (२०,१२७.२ ) उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश । (२०,१२७.२ ) वर्ष्मा रथस्य नि जिहीडते दिव ईषमाणा उपस्पृशः ॥२॥ (२०,१२७.३ ) एष इषाय मामहे शतं निष्कान् दश स्रजः । (२०,१२७.३ ) त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥३॥ (२०,१२७.४ ) वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः । (२०,१२७.४ ) नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव ॥४॥ (२०,१२७.५ ) प्र रेभासो मनीषा वृषा गाव इवेरते । (२०,१२७.५ ) अमोतपुत्रका एषाममोत गा इवासते ॥५॥ (२०,१२७.६ ) प्र रेभ धीं भरस्व गोविदं वसुविदम् । (२०,१२७.६ ) देवत्रेमां वाचं स्रीणीहीषुर्नावीरस्तारम् ॥६॥ (२०,१२७.७ ) राज्ञो विश्वजनीनस्य यो देवोमर्त्यामति । (२०,१२७.७ ) वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः ॥७॥ (२०,१२७.८ ) परिछिन्नः क्षेममकरोत्तम आसनमाचरन् । (२०,१२७.८ ) कुलायन् कृण्वन् कौरव्यः पतिर्वदति जायया ॥८॥ (२०,१२७.९ ) कतरत्त आ हराणि दधि मन्थां परि श्रुतम् । (२०,१२७.९ ) जायाः पतिं वि पृछति राष्ट्रे राज्ञः परिक्षितः ॥९॥ (२०,१२७.१० ) अभीवस्वः प्र जिहीते यवः पक्वः पथो बिलम् । (२०,१२७.१० ) जनः स भद्रमेधति राष्ट्रे राज्ञः परिक्षितः ॥१०॥ (२०,१२७.११ ) इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जनम् । (२०,१२७.११ ) ममेदुग्रस्य चर्कृधि सर्व इत्ते पृणादरिः ॥११॥ (२०,१२७.१२ ) इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः । (२०,१२७.१२ ) इहो सहस्रदक्षिणोपि पूषा नि षीदति ॥१२॥ (२०,१२७.१३ ) नेमा इन्द्र गावो रिषन् मो आसां गोप रीरिषत्। (२०,१२७.१३ ) मासाममित्रयुर्जन इन्द्र मा स्तेन ईशत ॥१३॥ (२०,१२७.१४ ) उप नो न रमसि सूक्तेन वचसा वयं भद्रेण वचसा वयम् । (२०,१२७.१४ ) वनादधिध्वनो गिरो न रिष्येम कदा चन ॥१४॥ (२०,१२८.१ ) यः सभेयो विदथ्यः सुत्वा यज्वाथ पूरुषः । (२०,१२८.१ ) सूर्यं चामू रिशादसस्तद्देवाः प्रागकल्पयन् ॥१॥ (२०,१२८.२ ) यो जाम्या अप्रथयस्तद्यत्सखायं दुधूर्षति । (२०,१२८.२ ) ज्येष्ठो यदप्रचेतास्तदाहुरधरागिति ॥२॥ (२०,१२८.३ ) यद्भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः । (२०,१२८.३ ) तद्विप्रो अब्रवीदु तद्गन्धर्वः काम्यं वचः ॥३॥ (२०,१२८.४ ) यश्च पणि रघुजिष्ठ्यो यश्च देवामदाशुरिः । (२०,१२८.४ ) धीराणां शश्वतामहं तदपागिति शुश्रुम ॥४॥ (२०,१२८.५ ) ये च देवा अयजन्ताथो ये च पराददिः । (२०,१२८.५ ) सूर्यो दिवमिव गत्वाय मघवा नो वि रप्शते ॥५॥ (२०,१२८.६ ) योऽनाक्ताक्षो अनभ्यक्तो अमणिवो अहिरण्यवः । (२०,१२८.६ ) अब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥६॥ (२०,१२८.७ ) य आक्ताक्षः सुभ्यक्तः सुमणिः सुहिरण्यवः । (२०,१२८.७ ) सुब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥७॥ (२०,१२८.८ ) अप्रपाणा च वेशन्ता रेवामप्रतिदिश्ययः । (२०,१२८.८ ) अयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥८॥ (२०,१२८.९ ) सुप्रपाणा च वेशन्ता रेवान्त्सुप्रतिदिश्ययः । (२०,१२८.९ ) सुयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥९॥ (२०,१२८.१० ) परिवृक्ता च महिषी स्वस्त्या च युधिं गमः । (२०,१२८.१० ) अनाशुरश्चायामी तोता कल्पेषु संमिता ॥१०॥ (२०,१२८.११ ) वावाता च महिषी स्वस्त्या च युधिं गमः । (२०,१२८.११ ) श्वाशुरश्चायामी तोता कल्पेषु संमिता ॥११॥ (२०,१२८.१२ ) यदिन्द्रादो दाशराज्ञे मानुषं वि गाहथाः । (२०,१२८.१२ ) विरूपः सर्वस्मा आसीत्सह यक्षाय कल्पते ॥१२॥ (२०,१२८.१३ ) त्वं वृषाक्षुं मघवन्न् अम्रं मर्याकरो रविः । (२०,१२८.१३ ) त्वं रौहिणं व्यास्यो वि वृत्रस्याभिनच्छिरः ॥१३॥ (२०,१२८.१४ ) यः पर्वतान् व्यदधाद्यो अपो व्यगाहथाः । (२०,१२८.१४ ) इन्द्रो यो वृत्रहान्महं तस्मादिन्द्र नमोऽस्तु ते ॥१४॥ (२०,१२८.१५ ) पृष्ठं धावन्तं हर्योरौच्चैः श्रवसमब्रुवन् । (२०,१२८.१५ ) स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम् ॥१५॥ (२०,१२८.१६ ) ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम् । (२०,१२८.१६ ) पूर्वा नमस्य देवानां बिभ्रदिन्द्र महीयते ॥१६॥ (२०,१२९.१ ) एता अश्वा आ प्लवन्ते ॥१॥ (२०,१२९.२ ) प्रतीपं प्राति सुत्वनम् ॥२॥ (२०,१२९.३ ) तासामेका हरिक्निका ॥३॥ (२०,१२९.४ ) हरिक्निके किमिछासि ॥४॥ (२०,१२९.५ ) साधुं पुत्रं हिरण्ययम् ॥५॥ (२०,१२९.६ ) क्वाहतं परास्यः ॥६॥ (२०,१२९.७ ) यत्रामूस्तिस्रः शिंशपाः ॥७॥ (२०,१२९.८ ) परि त्रयः ॥८॥ (२०,१२९.९ ) पृदाकवः ॥९॥ (२०,१२९.१० ) शृङ्गं धमन्त आसते ॥१०॥ (२०,१२९.११ ) अयन्महा ते अर्वाहः ॥११॥ (२०,१२९.१२ ) स इछकं सघाघते ॥१२॥ (२०,१२९.१३ ) सघाघते गोमीद्या गोगतीरिति ॥१३॥ (२०,१२९.१४ ) पुमां कुस्ते निमिछसि ॥१४॥ (२०,१२९.१५ ) पल्प बद्ध वयो इति ॥१५॥ (२०,१२९.१६ ) बद्ध वो अघा इति ॥१६॥ (२०,१२९.१७ ) अजागार केविका ॥१७॥ (२०,१२९.१८ ) अश्वस्य वारो गोशपद्यके ॥१८॥ (२०,१२९.१९ ) श्येनीपती सा ॥१९॥ (२०,१२९.२० ) अनामयोपजिह्विका ॥२०॥ (२०,१३०.१ ) को अर्य बहुलिमा इषूनि ॥१॥ (२०,१३०.२ ) को असिद्याः पयः ॥२॥ (२०,१३०.३ ) को अर्जुन्याः पयः ॥३॥ (२०,१३०.४ ) कः कार्ष्ण्याः पयः ॥४॥ (२०,१३०.५ ) एतं पृछ कुहं पृछ ॥५॥ (२०,१३०.६ ) कुहाकं पक्वकं पृछ ॥६॥ (२०,१३०.७ ) यवानो यतिष्वभिः कुभिः ॥७॥ (२०,१३०.८ ) अकुप्यन्तः कुपायकुः ॥८॥ (२०,१३०.९ ) आमणको मणत्सकः ॥९॥ (२०,१३०.१० ) देव त्वप्रतिसूर्य ॥१०॥ (२०,१३०.११ ) एनश्चिपङ्क्तिका हविः ॥११॥ (२०,१३०.१२ ) प्रदुद्रुदो मघाप्रति ॥१२॥ (२०,१३०.१३ ) शृङ्ग उत्पन्न ॥१३॥ (२०,१३०.१४ ) मा त्वाभि सखा नो विदन् ॥१४॥ (२०,१३०.१५ ) वशायाः पुत्रमा यन्ति ॥१५॥ (२०,१३०.१६ ) इरावेदुमयं दत ॥१६॥ (२०,१३०.१७ ) अथो इयन्नियन्न् इति ॥१७॥ (२०,१३०.१८ ) अथो इयन्निति ॥१८॥ (२०,१३०.१९ ) अथो श्वा अस्थिरो भवन् ॥१९॥ (२०,१३०.२० ) उयं यकांशलोकका ॥२०॥ (२०,१३१.१ ) आमिनोनिति भद्यते ॥१॥ (२०,१३१.२ ) तस्य अनु निभञ्जनम् ॥२॥ (२०,१३१.३ ) वरुणो याति वस्वभिः ॥३॥ (२०,१३१.४ ) शतं वा भारती शवः ॥४॥ (२०,१३१.५ ) शतमाश्वा हिरण्ययाः । (२०,१३१.५ ) शतं रथ्या हिरण्ययाः । (२०,१३१.५ ) शतं कुथा हिरण्ययाः । (२०,१३१.६ ) अहुल कुश वर्त्तक ॥६॥ (२०,१३१.७ ) शफेन इव ओहते ॥७॥ (२०,१३१.८ ) आय वनेनती जनी ॥८॥ (२०,१३१.९ ) वनिष्ठा नाव गृह्यन्ति ॥९॥ (२०,१३१.१० ) इदं मह्यं मदूरिति ॥१०॥ (२०,१३१.११ ) ते वृक्षाः सह तिष्ठति ॥११॥ (२०,१३१.१२ ) पाक बलिः ॥१२॥ (२०,१३१.१३ ) शक बलिः ॥१३॥ (२०,१३१.१४ ) अश्वत्थ खदिरो धवः ॥१४॥ (२०,१३१.१५ ) अरदुपरम ॥१५॥ (२०,१३१.१६ ) शयो हत इव ॥१६॥ (२०,१३१.१७ ) व्याप पूरुषः ॥१७॥ (२०,१३१.१८ ) अदूहमित्यां पूषकम् ॥१८॥ (२०,१३१.१९ ) अत्यर्धर्च परस्वतः ॥१९॥ (२०,१३१.२० ) दौव हस्तिनो दृती ॥२०॥ (२०,१३२.१ ) आदलाबुकमेककम् ॥१॥ (२०,१३२.२ ) अलाबुकं निखातकम् ॥२॥ (२०,१३२.३ ) कर्करिको निखातकः ॥३॥ (२०,१३२.४ ) तद्वात उन्मथायति ॥४॥ (२०,१३२.५ ) कुलायं कृणवादिति ॥५॥ (२०,१३२.६ ) उग्रं वनिषदाततम् ॥६॥ (२०,१३२.७ ) न वनिषदनाततम् ॥७॥ (२०,१३२.८ ) क एषां कर्करी लिखत्॥८॥ (२०,१३२.९ ) क एषां दुन्दुभिं हनत्॥९॥ (२०,१३२.१० ) यदीयं हनत्कथं हनत्॥१०॥ (२०,१३२.११ ) देवी हनत्कुहनत्॥११॥ (२०,१३२.१२ ) पर्यागारं पुनःपुनः ॥१२॥ (२०,१३२.१३ ) त्रीण्युष्ट्रस्य नामानि ॥१३॥ (२०,१३२.१४ ) हिरण्य इत्येके अब्रवीत्॥१४॥ (२०,१३२.१५ ) द्वौ वा ये शिशवः ॥१५॥ (२०,१३२.१६ ) नीलशिखण्डवाहनः ॥१६॥ (२०,१३३.१ ) विततौ किरणौ द्वौ तावा पिनष्टि पूरुषः । (२०,१३३.१ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥१॥ (२०,१३३.२ ) मातुष्टे किरणौ द्वौ निवृत्तः पुरुषानृते । (२०,१३३.२ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥२॥ (२०,१३३.३ ) निगृह्य कर्णकौ द्वौ निरायछसि मध्यमे । (२०,१३३.३ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥३॥ (२०,१३३.४ ) उत्तानायै शयानायै तिष्ठन्ती वाव गूहसि । (२०,१३३.४ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥४॥ (२०,१३३.५ ) श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवाव गूहसि । (२०,१३३.५ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥५॥ (२०,१३३.६ ) अवश्लक्ष्णमिव भ्रंशदन्तर्लोममति ह्रदे । (२०,१३३.६ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥६॥ (२०,१३४.१ ) इहेत्थ प्रागपागुदगधरागरालागुदभर्त्सथ ॥१॥ (२०,१३४.२ ) इहेत्थ प्रागपागुदगधराग्वत्साः पुरुषन्त आसते ॥२॥ (२०,१३४.३ ) इहेत्थ प्रागपागुदगधराक्स्थालीपाको वि लीयते ॥३॥ (२०,१३४.४ ) इहेत्थ प्रागपागुदगधराक्स वै पृथु लीयते ॥४॥ (२०,१३४.५ ) इहेत्थ प्रागपागुदगधरागास्ते लाहणि लीशाथी ॥५॥ (२०,१३४.६ ) इहेत्थ प्रागपागुदगधरागक्ष्लिली पुछिलीयते ॥६॥ (२०,१३५.१ ) भुगित्यभिगतः शलित्यपक्रान्तः फलित्यभिष्ठितः । (२०,१३५.१ ) दुन्दुभिमाहननाभ्यां जरितरोथामो दैव ॥१॥ (२०,१३५.२ ) कोशबिले रजनि ग्रन्थेर्धानमुपानहि पादम् । (२०,१३५.२ ) उत्तमां जनिमां जन्यानुत्तमां जनीन् वर्त्मन्यात्॥२॥ (२०,१३५.३ ) अलाबूनि पृषातकान्यश्वत्थपलाशम् । (२०,१३५.३ ) पिपीलिकावतश्वसो विद्युत्स्वापर्णशफो गोशफो जरितरोथामो दैव ॥३॥ (२०,१३५.४ ) वीमे देवा अक्रंसताध्वर्यो क्षिप्रं प्रचर । (२०,१३५.४ ) सुसत्यमिद्गवामस्यसि प्रखुदसि ॥४॥ (२०,१३५.५ ) पत्नी यदृश्यते पत्नी यक्ष्यमाणा जरितरोथामो दैव । (२०,१३५.५ ) होता विष्टीमेन जरितरोथामो दैव ॥५॥ (२०,१३५.६ ) आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन् । (२०,१३५.६ ) तां ह जरितः प्रत्यायंस्तामु ह जरितः प्रत्यायन् ॥६॥ (२०,१३५.७ ) तां ह जरितर्नः प्रत्यगृभ्णंस्तामु ह जरितर्नः प्रत्यगृभ्णः । (२०,१३५.७ ) अहानेतरसं न वि चेतनानि यज्ञान् एतरसं न पुरोगवामः ॥७॥ (२०,१३५.८ ) उत श्वेत आशुपत्वा उतो पद्याभिर्यविष्ठः । (२०,१३५.८ ) उतेमाशु मानं पिपर्ति ॥८॥ (२०,१३५.९ ) आदित्या रुद्रा वसवस्त्वेनु त इदं राधः प्रति गृभ्णीह्यङ्गिरः । (२०,१३५.९ ) इदं राधो विभु प्रभु इदं राधो बृहत्पृथु ॥९॥ (२०,१३५.१० ) देवा ददत्वासुरं तद्वो अस्तु सुचेतनम् । (२०,१३५.१० ) युष्मामस्तु दिवेदिवे प्रत्येव गृभायत्॥१०॥ (२०,१३५.११ ) त्वमिन्द्र शर्मरिणा हव्यं पारावतेभ्यः । (२०,१३५.११ ) विप्राय स्तुवते वसुवनिं दुरश्रवसे वह ॥११॥ (२०,१३५.१२ ) त्वमिन्द्र कपोताय छिन्नपक्षाय वञ्चते । (२०,१३५.१२ ) श्यामाकं पक्वं पीलु च वारस्मा अकृणोर्बहुः ॥१२॥ (२०,१३५.१३ ) अरंगरो वावदीति त्रेधा बद्धो वरत्रया । (२०,१३५.१३ ) इरामह प्रशंसत्यनिरामप सेधति ॥१३॥ (२०,१३६.१ ) यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत्। (२०,१३६.१ ) मुष्काविदस्या एजतो गोशफे शकुलाविव ॥१॥ (२०,१३६.२ ) यदा स्थूलेन पससाणौ मुष्का उपावधीत्। (२०,१३६.२ ) विष्वञ्चा वस्या वर्धतः सिकतास्वेव गर्दभौ ॥२॥ (२०,१३६.३ ) यदल्पिकास्वल्पिका कर्कधूकेवषद्यते । (२०,१३६.३ ) वासन्तिकमिव तेजनं यन्त्यवाताय वित्पति ॥३॥ (२०,१३६.४ ) यद्देवासो ललामगुं प्रविष्टीमिनमाविषुः । (२०,१३६.४ ) सकुला देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥४॥ (२०,१३६.५ ) महानग्न्यतृप्नद्वि मोक्रददस्थानासरन् । (२०,१३६.५ ) शक्तिकानना स्वचमशकं सक्तु पद्यम ॥५॥ (२०,१३६.६ ) महानग्न्युलूखलमतिक्रामन्त्यब्रवीत्। (२०,१३६.६ ) यथा तव वनस्पते निरघ्नन्ति तथैवेति ॥६॥ (२०,१३६.७ ) महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः । (२०,१३६.७ ) यथैव ते वनस्पते पिप्पति तथैवेति ॥७॥ (२०,१३६.८ ) महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः । (२०,१३६.८ ) यथा वयो विदाह्य स्वर्गे नमवदह्यते ॥८॥ (२०,१३६.९ ) महानग्न्युप ब्रूते स्वसावेशितं पसः । (२०,१३६.९ ) इत्थं फलस्य वृक्षस्य शूर्पे शूर्पं भजेमहि ॥९॥ (२०,१३६.१० ) महानग्नी कृकवाकं शम्यया परि धावति । (२०,१३६.१० ) अयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम् ॥१०॥ (२०,१३६.११ ) महानग्नी महानग्नं धावन्तमनु धावति । (२०,१३६.११ ) इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम् ॥११॥ (२०,१३६.१२ ) सुदेवस्त्वा महानग्नीर्बबाधते महतः साधु खोदनम् । (२०,१३६.१२ ) कुसं पीवरो नवत्॥१२॥ (२०,१३६.१३ ) वशा दग्धामिमाङ्गुरिं प्रसृजतोग्रतं परे । (२०,१३६.१३ ) महान् वै भद्रो यभ मामद्ध्यौदनम् ॥१३॥ (२०,१३६.१४ ) विदेवस्त्वा महानग्नीर्विबाधते महतः साधु खोदनम् । (२०,१३६.१४ ) कुमारिका पिङ्गलिका कार्द भस्मा कु धावति ॥१४॥ (२०,१३६.१५ ) महान् वै भद्रो बिल्वो महान् भद्र उदुम्बरः । (२०,१३६.१५ ) महामभिक्त बाधते महतः साधु खोदनम् ॥१५॥ (२०,१३६.१६ ) यः कुमारी पिङ्गलिका वसन्तं पीवरी लभेत्। (२०,१३६.१६ ) तैलकुण्डमिमाङ्गुष्ठं रोदन्तं शुदमुद्धरेत्॥१६॥ (२०,१३७.१ ) यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः । (२०,१३७.१ ) हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥१॥ (२०,१३७.२ ) कपृन् नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये । (२०,१३७.२ ) निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥२॥ (२०,१३७.३ ) दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । (२०,१३७.३ ) सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत्॥३॥ (२०,१३७.४ ) सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । (२०,१३७.४ ) पवित्रवन्तो अक्षरन् देवान् गछन्तु वो मदाः ॥४॥ (२०,१३७.५ ) इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् । (२०,१३७.५ ) वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥५॥ (२०,१३७.६ ) सहस्रधारः पवते समुद्रो वाचमीङ्खयः । (२०,१३७.६ ) सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥६॥ (२०,१३७.७ ) अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः । (२०,१३७.७ ) आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥७॥ (२०,१३७.८ ) द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः । (२०,१३७.८ ) नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥८॥ (२०,१३७.९ ) अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः । (२०,१३७.९ ) विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥९॥ (२०,१३७.१० ) त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र । (२०,१३७.१० ) गूल्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥१०॥ (२०,१३७.११ ) त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन् धृषितो जघन्थ । (२०,१३७.११ ) त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥११॥ (२०,१३७.१२ ) तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । (२०,१३७.१२ ) स वृषा वृषभो भुवत्॥१२॥ (२०,१३७.१३ ) इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । (२०,१३७.१३ ) द्युम्नी श्लोकी स सोम्यः ॥१३॥ (२०,१३७.१४ ) गिरा वज्रो न संभृतः सबलो अनपच्युतः । (२०,१३७.१४ ) ववक्ष ऋष्वो अस्तृतः ॥१४॥ (२०,१३८.१ ) महामिन्द्रो य ओजसा पर्जन्यो वृष्टिमामिव । (२०,१३८.१ ) स्तोमैर्वत्सस्य वावृधे ॥१॥ (२०,१३८.२ ) प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः । (२०,१३८.२ ) विप्रा ऋतस्य वाहसा ॥२॥ (२०,१३८.३ ) कण्वाः इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् । (२०,१३८.३ ) जामि ब्रुवत आयुधम् ॥३॥ (२०,१३९.१ ) आ नूनमश्विना युवं वत्सस्य गन्तमवसे । (२०,१३९.१ ) प्रास्मै यछतमवृकं पृथु छर्दिर्युयुतं या अरातयः ॥१॥ (२०,१३९.२ ) यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषामनु । (२०,१३९.२ ) नृम्नं तद्धत्तमश्विना ॥२॥ (२०,१३९.३ ) ये वां दंसांस्यश्विना विप्रासः परिमामृशुः । (२०,१३९.३ ) एवेत्काण्वस्य बोधतम् ॥३॥ (२०,१३९.४ ) अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते । (२०,१३९.४ ) अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥४॥ (२०,१३९.५ ) यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् । (२०,१३९.५ ) तेन माविष्टमश्विना ॥५॥ (२०,१४०.१ ) यन् नासत्या भुरण्यथो यद्वा देव भिषज्यथः । (२०,१४०.१ ) अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गछथः ॥१॥ (२०,१४०.२ ) आ नूनमश्विनोरृषि स्तोमं चिकेत वामया । (२०,१४०.२ ) आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥२॥ (२०,१४०.३ ) आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना । (२०,१४०.३ ) आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥३॥ (२०,१४०.४ ) यदद्य वां नासत्योक्थैराचुच्युवीमहि । (२०,१४०.४ ) यद्वा वाणीभिरश्विनेवेत्कण्वस्य बोधतम् ॥४॥ (२०,१४०.५ ) यद्वां कक्षीवामुत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव । (२०,१४०.५ ) पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥५॥ (२०,१४१.१ ) यातं छर्दिष्पा उत परस्पा भूतं जगत्पा उत नस्तनूपा । (२०,१४१.१ ) वर्तिस्तोकाय तनयाय यातम् ॥१॥ (२०,१४१.२ ) यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा । (२०,१४१.२ ) यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥२॥ (२०,१४१.३ ) यदद्याश्विनावहं हुवेय वाजसातये । (२०,१४१.३ ) यत्पृत्सु तुर्वणे सनस्तच्छ्रेष्ठमश्विनोरवः ॥३॥ (२०,१४१.४ ) आ नूनं यातमश्विनेमा हव्यानि वां हिता । (२०,१४१.४ ) इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥४॥ (२०,१४१.५ ) यन् नासत्या पराके अर्वाके अस्ति भेषजम् । (२०,१४१.५ ) तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यछतम् ॥५॥ (२०,१४२.१ ) अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः । (२०,१४२.१ ) व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥१॥ (२०,१४२.२ ) प्र बोधयोषो अश्विना प्र देवि सूनृते महि । (२०,१४२.२ ) प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत्॥२॥ (२०,१४२.३ ) यदुषो यासि भानुना सं सूर्येण रोचसे । (२०,१४२.३ ) आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥३॥ (२०,१४२.४ ) यदापीतासो अंशवो गावो न दुह्र ऊधभिः । (२०,१४२.४ ) यद्वा वाणीरनुषत प्र देवयन्तो अश्विना ॥४॥ (२०,१४२.५ ) प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे । (२०,१४२.५ ) प्र दक्षाय प्रचेतसा ॥५॥ (२०,१४२.६ ) यन् नूनं धीभिरश्विना पितुर्योना निषीदथः । (२०,१४२.६ ) यद्वा सुम्नेभिरुक्थ्या ॥६॥ (२०,१४३.१ ) तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः । (२०,१४३.१ ) यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम् ॥१॥ (२०,१४३.२ ) युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः । (२०,१४३.२ ) युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥२॥ (२०,१४३.३ ) को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः । (२०,१४३.३ ) ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत्॥३॥ (२०,१४३.४ ) हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् । (२०,१४३.४ ) पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥४॥ (२०,१४३.५ ) आ नो यातं दिवो अछ पृथिव्या हिरण्ययेन सुवृता रथेन । (२०,१४३.५ ) मा वामन्ये नि यमन् देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥५॥ (२०,१४३.६ ) नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे । (२०,१४३.६ ) नरो यद्वामश्विना स्तोममावन्त्सधस्तुतिमाजमील्हासो अग्मन् ॥६॥ (२०,१४३.७ ) इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना । (२०,१४३.७ ) उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक्॥७॥ (२०,१४३.८ ) मधुमतीरोषधीर्द्याव आपो मधुमन् नो भवत्वन्तरिक्षम् । (२०,१४३.८ ) क्षेत्रस्य पतिर्मधुमान् नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥८॥ (२०,१४३.९ ) पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः । (२०,१४३.९ ) सहस्रं शंसा उत ये गविष्टौ सर्वामित्तामुप याता पिबध्यै ॥९॥

Search

Search here.