उदकशान्ति साठी ब्रह्मस्तोत्र

यज्ञ - शान्ति  > शान्ति व देवता Posted at 2018-11-24 07:17:20
देवकृतम् ब्रह्मस्तोत्र देवा ऊचुः ब्रह्मणे ब्रह्मविज्ञानदुग्धोदधि विधायिने । ब्रह्मतत्त्वदिदृक्षूणां ब्रह्मदाय नमो नमः ॥१॥ कष्टसंसारमग्नानां संसारोत्तारहेतवे । साक्षिणे सर्वभूतानां साक्षिहीनाय ते नमः ॥२॥ सर्वधात्रे विधात्रे च सर्वद्वन्द्वापहारिणे । सर्वावस्थासु सर्वेषां साक्षीणे वै नमो नमः ॥३॥ परात्परविहीनाय पराय परमेष्ठिने । परिज्ञानवतामात्तस्वरूपाय नमो नमः ॥४॥ पद्मजाय पवित्राय पद्मनाभसुताय च । पद्मपुष्पैः सुपूज्याय नमः पद्मधराय च ॥५॥ सुरज्येष्ठाय सूर्यादिदेवता तृप्तिकारिणे । सुरासुरनरादीनां सुखदाय नमो नमः ॥६॥ वेधसे विश्वनेत्राय विशुद्धज्ञानरूपिणे । वेदवेद्याय वेदान्तनिधये वै नमो नमः ॥७॥ विधये विधिहीनाय विधिवाक्यविधायिने । विध्युक्त कर्मनिष्ठानां नमो विद्याप्रदायिने ॥८॥ विरिञ्चाय विशिष्टाय विशिष्टार्तिहराय च । विषण्णानां विषादाब्धिविनाशाय नमो नमः ॥९॥ नमो हिरण्यगर्भाय हिरण्यगिरिवर्तिने हिरण्यदानलभ्याय हिरण्यातिप्रियाय च ॥१०॥ शताननाय शान्ताय शंकरज्ञानदायिने । शमादिसहितायैव ज्ञानदाय नमो नमः ॥११॥ शंभवे शंभुभुक्तानां शंकराय शरीरिणां । शाङ्करज्ञानहीनानां शत्रवे वै नमो नमः ॥१२॥ नमः स्वयम्भुवे नित्यं स्वयंभूब्रह्मदायिने । स्वयं ब्रह्मस्वरूपाय स्वतन्त्राय परात्मने ॥१३॥ द्रुहिणाय दुराचारनिरतस्य दुरात्मनः । दुःखदायान्यजन्तूनां आत्मदाय नमो नमः ॥१४॥ वन्द्यहीनाय वन्द्याय वरदाय परस्य च । वरिष्ठाय वरिष्ठानां चतुर्वक्त्राय वै नमः ॥१५॥ प्रजापतिसमाख्याय प्रजानां पतये नमः । प्राजापत्यविरक्तस्य नमः प्रज्ञाप्रदायिने ॥१६॥ पितामहाय पित्रादिकल्पनारहिताय च । पिशुनागम्यदेहाय पेशलाय नमो नमः ॥१७॥ जगत्कर्त्रे जगत्गोप्त्रे जगद्‍हन्त्रे परात्मने । जगद्‍दृश्यविहीनाय चिन्मात्रज्योतिषे नमः ॥१८॥ विश्वोत्तीर्णाय विश्वाय विश्वहीनाय साक्षिणे । स्वप्रकाशैकमानाय नमः पूर्णपरात्मने ॥१९॥ स्तुत्याय स्तुतिहीनाय स्तोत्ररूपाय तत्त्वतः । स्तोतॄणामपि सर्वेषां सुखदाय नमो नमः ॥२०॥ इति स्कन्दपुराणे सूतसंहितायां देवकृतं ब्रह्मस्तोत्रम्

Search

Search here.