दत्तगीता प्रथमोध्यायः

ग्रंथ - पोथी  > दत्तगीता Posted at 2019-02-15 16:26:28
श्रीदत्तगीता - प्रथमोध्यायः श्रीगणेशाय नमः ॥ अस्य श्रीदत्तात्रेयगीतामालामंत्रस्य ॥ गायत्र्यादीनि छंदांसि ॥ श्रीदत्तात्रेयो परमात्मा देवता ॥ येनेदं पूरितमिति बीजं ॥ ज्ञानारसं समरसमिति शक्तिः ॥ किमु रोदसि मानस सर्वसममिति कीलकम् ‍, स्वरूपनिर्वाणं नाम योहमिति यजकम् ‍ ॥ योग - मोक्षयोः स्वनिष्ठपरिपाकसिध्यर्थे श्रीदत्तात्रेयगीता जपे विनियोगः ॥ येनेदं पूरितं सर्वमित्यंगुष्ठाभ्यां नमः ॥ त्द्ददयाय नमः ॥ ज्ञानामृतं समरसमिति तर्जनीभ्यां नमः ॥ शिरसे स्वाहा ॥ स्वरूपनिर्वाणमिति मध्यमाभ्यां नमः ॥ शिखायै वौषट् ‍ ॥ किमुरोदसि मानससर्वसममित्यनामिकाभ्यां नमः ॥ कवचायहुम ‍ ॥ यदिकचैकनिरंतरेति कनिष्ठिकाभ्यां नमः ॥ नेत्र० ॥ तमीशमात्मानमुपैमि शाश्वतमिति करतळकरप्टष्ठाभ्यां नमः ॥ अस्त्रायफट् ‍ ॥ ॐ भूर्भुवःस्वरोमिति दिग्बंधः ॥ अथ ध्यानं ॥ नित्यं यस्यांघ्रियुग्मं हिमकरसद्दशं पादुकाद्वंद्वभूषं बिभ्रद्योगींद्र्दोहत्सुखनिचयसुधानिर्झरं सुच्छविद्युत् ‍ ॥ द्यूते क्रीडाविलासादभयवरकरः प्राणमूले च द्दष्टिस्तत्त्वाद्देवावधूते त्यथ सिरसि जटासूत्रकं यो बभार ॥१॥ श्रीमत्सिद्धकिरीटरत्नकिरणाच्छन्नांघ्रियुग्मांतरं भक्त्यासक्तमयैकसिंधुलहरीसिक्तार्कचिंतानलम् ‍ ॥ तत्त्वासि विशिखाग्रमुष्टिवसतिं श्रीदेवदत्तं प्रभुं यातः सोहमनन्यभावशरणं त्वं त्राहि मां माधवम् ‍ ॥२॥ दत्तात्रेयमिदं शुद्धं ब्रह्मनिर्वाणनिष्ठितम् ‍ ॥ अवधूतमहं नौमि विज्ञानानंदविग्रहम् ‍ ॥३॥ पठिता प्रत्यहं गीता त्रिवारं येन धीमता ॥ त्रिमासैर्लभते सिद्धिं निष्कामं च सकामतः ॥४॥ यस्य बाधादिदं सर्वं ज्ञानविज्ञानगोचरम् ‍ ॥ तस्मै सदैकरूपाय दत्तात्रेयाय ते नमः ॥५॥ दत्तात्रेयम् ‍ शिवं पूर्णं भावाभावविवर्जितम् ‍ ॥ अद्वैतं परमं गुह्मं निर्विकल्पं निरंजनम् ‍ ॥६॥ कथं वदामि निर्भावम् ‍ भेदाभेदविवर्जितम् ‍ ॥ अमोघं चामलं पूर्णं प्रसिद्धं तत्त्वमव्ययं ॥७॥ ईश्वरानुग्रहादेव पुंसामद्वैतवासना ॥ महाभयपरित्राणं द्वित्राणमिहजायते ॥८॥ यदेकं निर्गुणं नित्यं निराभासं निरंजनम् ‍ ॥ चिदानंदस्वरूपं च दत्तात्रेयं चिदक्रियम् ‍ ॥९॥ गोरक्ष उवाच - त्रिगुणं शरीरं भवतीह सारं अजनं समूहे चरतीह नग्नम् ‍ ॥ मुनिवरनमितं भवगुणरहितं परमविबुधं भोऽसावलं हि ॥१०॥ भावाभावं भवति स भावो भावं शयति मननं हि ततू ॥ प्रलयति तन्मननयनवशात्स्मृतवचनं श्रृणु भो अवधूता ॥११॥ श्रीदत्तात्रेय उवाच - येनेदं पूरितं सर्वम् ‍ आत्मन्येवात्मनात्मनि ॥ निराकारं कथं वंदे ह्यभिन्नं शिवमव्ययम् ‍ ॥१२॥ पंचभूतात्मकं विश्वं मरीचिजलसन्निभम् ‍ ॥ कस्यास्ति ह नमस्कारो अहमेको निरंतरम् ‍ ॥१३॥ वेदांतसारसर्वज्ञं ज्ञानविज्ञानमेव च ॥ अहं चात्मा निराकारः स्वस्वं वेद्मिस्वभावजन् ‍ ॥१४॥ आत्मैव केवलं सर्वं भेदाभेदो नविद्यते ॥ अस्ति नास्ति कथं ब्रूयाद्विस्मयः प्रतिभाति मे ॥१५॥ एवं सर्वात्मकं नित्यं निष्कंपं गगनोपममू ॥ स्वभावं निर्मलं शुद्धं स एवाहं नसंशयः ॥१६॥ अहमेवाव्ययोऽनंतः शुत्धविज्ञानविग्रहः ॥ सुखं दुःखं वि ( न ) जानामि कथं कस्यापि वर्तते ॥१७॥ न मानसं कर्म शुभाशुभं मे न वाचिकं कर्म शुभाशुभं मे ॥ न कामजं कर्म शुभाशुभं मे ज्ञानामृतं शुत्धमतींद्रियोहम् ‍ ॥१८॥ मनो वै गगनाकारं मनो वै सर्वतोमुखम् ‍ ॥ मनो वै परमात्मैव न मन : परमार्थतः ॥१९॥ लीयंते वा नलिप्यंते कथं कस्यापि वर्तते ॥ नहि सर्वमसर्वं च चात्मैव केवलं यतः ॥२०॥ मनः सर्वे प्रलीयंते मनस्तत्र प्रलीयते ॥ एवं सर्वं मनः सर्वं आत्मैव केवलं यतः ॥२१॥ अहमकमिदं सर्वं व्योमाकारं निरंतरम् ‍ ॥ पश्यामि कथमात्मानं प्रत्यक्षं च तिरोहितम् ‍ ॥२२॥ त्वमेव तत्त्वान्हि कथं विवुध्यसे सर्वं हि सर्वेषु विनष्टमव्ययम ‍ ॥ सदोदसि त्वं त्वमखंडितं विभो दिवा च नक्तं च कथं हि मन्यते ॥२३॥ आत्मानं सततं वित्धि सर्वमेकं निरंतरम् ‍ ॥ अहं ध्यात्वा परं ध्येयमखंडं खंडसे कथम् ‍ ॥२४॥ नजातोसि मृतोसि त्वं न ते देह : कदाचन ॥ सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधाश्रितः ॥२५॥ सबाह्याभ्य़ंतरेऽसि त्वं शिवः सर्वत्र सर्वदा ॥ इतस्ततः कथं भ्रांतः प्रधावसि पिशाचवत् ‍ ॥२६॥ संयोगाश्व वियोगाश्च वर्तंते नहि तन्न मे ॥ नाहं नत्वं जगन्नेति सर्वमात्मैव केवलम् ‍ ॥२७॥ शब्दादिपंचकस्यास्य नैवासि त्वं हते पुनः ॥ त्वमेव परमं तत्वंमनः किं परितप्यसे ॥२८॥ नच मृत्युर्न ते चित्तं बंधं मोक्षं शुभाशुभम ‍ ॥ कथं रोदिसि रे चित्त नाम - रूपे न ते न मे ॥२९॥ अहो चित्तक विभ्रांतः प्रधावसि पिशाचवत् ‍ ॥ अभिन्नं यस्य चात्मानं रागत्यागात्सुखी भव ॥३०॥ त्वमेव मोक्षो हि विकारवर्जितो निष्कंपमेकं हि विमोक्षविग्रहः ॥ नवीतरागो गतवीतरागो कथं हि संतप्तअकामकामी ॥३१॥ नाहं कर्ता न भोक्ता च न चे कर्म कदाचन ॥ विशुद्धं निर्गुणं ब्रह्म वद्धमुक्तिःकथं मम ॥३२॥ बध्नंति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम् ‍ ॥ अशरीरं समं तत्त्वं तन्मां सिद्धिर्नसंशयः ॥३३॥ साकारममृतं विद्धि निराकारं निरंतरम् ‍ ॥ एतत्तत्त्वोपदेशेन नपुनर्गर्भसंभवः ॥३४॥ एकानेकसमं तत्त्वं वदंति ह विपश्वितः । रागत्यागेन मनसि ह्येकानेको नविद्यते ॥३५॥ अनित्यरूपस्य कुतो हि बंधनं नित्यस्य रूपस्य कुतो हि बंधमन् ‍ ॥ नानित्यरूपं न च नित्यरूपं शिवस्वरूपं सहजामलं च ॥३६॥ अनाहरूपं हि कथं समाधि - मोक्षस्वरूपं यदि सर्वमेकम् ‍ ॥ आत्मस्वरूपं हि कथं समाधिरस्तीति नास्तीति कथं समाधिः ॥३७॥ विशुद्धोसि समं तत्त्वं विदेहिस्त्वमजोऽव्ययः ॥ जानामि हि नजानामि चात्मानं मन्यसे कथम् ‍ ॥३८॥ यस्त्वं जानासि तत्त्वेन यस्त्वं पश्यसि तत्कथम् ‍ ॥ यस्त्वं मन्यसि तत्त्वेन सर्वंब्रह्मेति सर्वदा ॥३९॥ तत्त्वमस्यादिवाक्येन आत्मा हि प्रतिपादितः ॥ नेति नेति श्रुतिर्ब्रूयान्नानृत्यं ( तं ) पांचभौतिकम् ‍ ॥४०॥ आत्मनैवात्मना सर्वं त्वया पूर्णं निरंतरम् ‍ ॥ ध्याता ध्यानं नते चित्तं निर्लक्ष्यं ध्यायसे कथम् ‍ ॥४१॥ शिवं नजनामि कथं वदामि शिवं च जानामि कथं वदामि ॥ सर्वं शिवं वै परमार्थतत्त्वं स्वच्छस्वभावद्नगनोपऽहम्‍॥४२॥ आत्मस्वरूपी न च चोपकल्पना आत्मस्वभावेन मदन्यभावना ॥ स्वयं शिवत्वं परमं विशुद्धं नाहं न मे चैव परात्परं च ॥४३॥ न त्वं नाहं समं तत्त्वं कलानां हेतुवर्जितम् ‍ ॥ ग्राह्या - ग्राहक - निर्मुक स्वयं वेद्यं कथं भवेत् ‍ ॥४४॥ अतत्त्वरूपं नहि वस्तु किंचित्तत्त्वं स्वरूषं न हि वस्तु किंचित् ‍ ॥ आत्मैकरूपं परमार्थतत्त्वं नहिंसको वाऽपि न चापि हिंसा ॥४५॥ विशुद्धोहं समं तत्त्वं विदेहं विश्वतोमुखम् ‍ ॥ विभ्रमे कथमात्मानं विभ्रांतोहं कथं पुनः ॥४६॥ घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम् ‍ ॥ शिवेन मनसा तद्वन्नभिन्नं प्रति मे शिवम् ‍ ॥४७॥ न घटेन घटाकाशः न जीवो जीवविग्रहः ॥ केवलं ब्रह्म संवेत्ति वेद्य - वेदविवर्जितम् ‍ ॥४८॥ सर्वत्र सर्वदा वर्जं सर्वमात्मानजं ध्रुवमु सर्वशून्यमशून्यं च तन्मां विद्धि नसंशयः ॥४९॥ न देवलोकास्त्वसुरा न यक्षा वर्णाश्रमो नैव कुलं नजातिः ॥ न धूममार्गो न च दीप्तिमार्गो ब्रह्मैकरूपं परमार्थतत्त्वम् ‍ ॥५०॥ व्याप्य - व्यापकनिर्सुक्तं तत्त्वमेकं च केवलम् ‍ ॥ प्रत्यक्षं वा परोक्षं वा चात्मानं मन्यसे कथम् ‍ ॥५१॥ अद्वैतं केचिदिच्छंति द्वैतमिच्छंति चापरे ॥ समं तत्त्वं नविंदंति द्वैताद्वैतविवर्जितम् ‍ ॥५२॥ श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम् ‍ ॥ कथयामि कथं तत्त्वं मनो - वाचामगोचरम् ‍ ॥५३॥ यदा हि मन्यसे सर्वं देहादिगगनोपमम ‍ ॥ तदहं ब्रह्म संविद्धि तत्त्वं वेत्ति परात्परम् ‍ ॥५४॥ परणे सर्वमात्मानं न भिन्नं प्रतिभाति मे ॥ ब्रह्मैव केवल सर्वं ध्याता धानं च कथ्यते ॥५५॥ यत्करोषि यदश्नासि यच्छृणोषि ददासि यत् ‍ ॥ एतत्सवं न ते किंचिच्छुद्धोहमजमव्ययम् ‍ ॥५६॥ सर्वं जनद्विद्धि निराकृतिं तं सर्वं जगद्विद्धि विकारहीनम् ‍ ॥ सर्वं जगद्विद्धि विशुद्धदेहं सर्वं जगद्विद्धि शिवैकरूपम् ‍ ॥५७॥ तत्त्वं तत्त्वसमं देहं किं तु जानामि वा पुनः ॥ असंवेद्ये स्वसंवेद्यमात्मानं मन्यसे कथम् ‍ ॥५८॥ अष्टांगयोगेन तु नैव बुद्धं गुरुपदेशेन तु नैव बुध्यम् ‍ ॥ मनोविलासेन तु नैव बोध्दुं स्वयं स्वबोधेन विशुद्धरूपम् ‍ ॥५९॥ नहि भूतात्मको देहो विदेहो वर्तते नहि ॥ आत्मैव केवलं सर्वं न तु कुर्यात्कथंचन ॥६०॥ माया माया कथं तात छाया छाया नविद्यते ॥ तत्त्वमेकमिदं सर्वं व्योमाकारं निरंजनम् ‍ ॥६१॥ आदिमध्यांतमुक्तोहं नबद्धोहं कदाचन ॥ स्वभावानिर्मलं शुद्धमिति मे निश्वयो मनः ॥६२॥ महदादिजगत्सर्वं नकिंचित्प्रतिभाति मे ॥ ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमो भवेत् ‍ ॥६३॥ जानामि सर्वथा सर्वमहमेको निरंतरम् ‍ ॥ निरालंबमशून्यं च न तु व्योमादिपंचकम् ‍ ॥६४॥ नपुमान्नपुंसको न स्त्री न बद्धो नैव कल्पना ॥ स्वानंदच निरानंदमात्मानं मन्यसे कथम ‍ ॥६५॥ नबद्धो नैव मुक्तोहं नचाहं ब्रह्मणः पृथक् ‍ ॥ नभर्ता न च भोक्ता च व्याप्यव्यापकवर्जितम् ‍ ॥६६॥ यथा जले जलं न्यस्तं स्वस्मिन् ‍ संभेदवर्जितम् ‍ ॥ प्रकृतिं पुरुषं तद्वन्नभिन्नं प्रतिभाति मे ॥६७॥ जानासि ते परं रूपं प्रत्यक्षं गगनोपमम ‍ ॥ नचापरं हि रूपं हि मरीचिजलसन्निभम् ‍ ॥६८॥ नगुरुर्नोपदेशश्च नचोपाधिर्नच क्रिया॥ विदेहीं मां विजानीहि विशुद्धोहं स्वभावतः ॥६९॥ यदि यो वै नमुक्तोहं नबद्धोहं कदाचन ॥ साकारं वा निराकारमात्मानं मन्यसे कथम ‍ ॥७०॥ विशुद्ध ईश्वरोसि त्वं न ते चित्तं परात्परम् ‍ ॥ अहमात्मा परं तत्त्वमिदं वक्तुं न शक्यते ॥७१॥ कथं रोदिसि रे चित्त आत्मन्येवात्मना भव ॥ पिबन् ‍ सकलतीर्थात्मा अद्वैतं परमामृतम् ‍ ॥७२॥ नवै बोधो नचाबोधो नबोधो बोध एव च ॥ यस्य निर्वासनाबोधो स बोधो नान्यथा भेवत् ‍ ॥७३॥ न ध्यान - तर्कौ न समाधियोगो न देशकालौ न गुरुपदेशः ॥ स्वभावसंवित्तिपरं च तत्त्वमाकाशकल्पं सहजं ध्रुं च ॥७४॥ नजातोसि मृतोसि त्वं न ते कर्म शुभाशुभम् ‍ ॥ शुद्धोहं निर्गुणं नित्यं बंधमु - क्तिः कथं मम ॥७५॥ यदि सर्वगतो देवः स्थिरः पूर्णो निरंतरम् ‍ ॥ अंतरं नैव पश्यामि सबाह्याभ्यंतरं कथम् ‍ ॥७६॥ स्फुरत्वेवं जगत्सर्वमखंडितनिरंतरम् ‍ ॥ अंतरं नैव पश्यामि सबाह्याभ्यंतरं कथम् ‍ ॥७७॥ अहो मायामये देहे द्वैताद्वैतविकल्पना ॥ निराकारोपि साकारो नेति नेतीति सर्वथा ॥७८॥ भेदाभेदविनिर्मुक्तं वर्तते केवलं शिवम् ‍ ॥ न ते च माता भगिनी पिता च न ते च पत्नी न सुत्द्दन्नपुत्रः ॥७९॥ नपक्षपाती न च पक्षपाती किं तप्यसे तत्परकामकामी ॥ दिवानक्तं न ते चित्ते उदयास्तमयं न ते ॥८०॥ चिद्देहमशरीरत्वात्कल्पयंतिकथं बुधाः ॥ नहि भुक्तं विभक्तं च न हि दुःख - सुखानि च ॥८१॥ न हि सर्वमसर्वं च विद्धि चात्मानमव्ययम् ‍ ॥ नाहं कर्ता च भोक्ता च न मे कर्म पुराऽधुना ॥ न मे देहो विदेहो वा निर्ममेति ममेति किम् ‍ ॥८२॥ न मे रागादिको दोषो दुःखं चैवादिकं नहि ॥ आत्मनं विद्धि मामेवं विशालं गगनोपमम ‍ ॥८३॥ सखे मनः किं बहुजल्पितेन सखे पुनः सर्वमिदं वितथ्यम् ‍ ॥ संसारभूतं मम नैव सर्वं भवेत्स्वरूपं गगनोपमं च ॥८४॥ येनकेन च भावेन यत्र यत्र मृतः पुनः ॥ योगिनस्तत्र लीयंते घटाकाशमिवांबरे ॥८५॥ तीर्थेवापि त्यजेद्देहं नष्टस्मृतिः परित्यजेत ‍ ॥ ज्ञाने समयकल्पे च कैवल्यविहितासुता ॥८६॥ तस्य ज्ञानं नचैवास्ति यस्य स्वर्गादिकल्प्यते ॥ यत्पदं प्रापितं देवैः स योगी नात्र संशयः ॥८७॥ धर्मार्थकाम - मोक्षादिविपदादिचराचरम् ‍ ॥ मन्यंते योगिनः सर्वे मरी चिजलसन्निभम् ‍ ॥८८॥ अतीतानागतं कर्म वर्तमानं तथैव च ॥ नकरोमि नभुंजामि इति मे निश्वला मतिः ॥८९॥ कदापि चित्तदोषेण कल्पितं स्वर्गमंडलम ‍ ॥ तेन स्वर्गपदं भोक्ता आत्मज्ञानपरायणम् ‍ ॥९०॥ गोरक्षक उवाच - शून्यागारे समरसयुक्तो नित्यं तिष्ठति सुखमवधूतः ॥ विचरति नग्नस्त्यक्त्वा गर्वं विंदति केवलमात्मनि सर्वम् ‍ ॥९१॥ तृतीयं तुर्यं नहि नहि यत्र विंदति केवलमात्मनि तत्र ॥ धर्माधर्मौ नहि नहि यत्र बंध - विमुक्तो कथमिह तत्र ॥९२॥ विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥ समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥९३॥ सर्वशून्यमशून्यं च सत्यासत्यं नविद्यते ॥ स्वभावभावितं ब्रूयाच्छात्रेष्वेवेतिपूर्वकम् ‍ ॥९४॥ ॐ तत्सदिति दत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु निरंजनविद्यायां निर्वाणयोगे श्रीदत्त - गोरक्षकंसवादे सावित्र्युपदेशे द्वैताद्वैतनिरूपणं नाम प्रथमोध्यायः ॥

Search

Search here.