दत्तगीता सप्तमोध्यायः

ग्रंथ - पोथी  > दत्तगीता Posted at 2019-02-15 16:03:19
श्रीदत्तगीता - सप्तमोध्यायः श्रीगणेशाय नमः ॥ बालस्य वा विषयभोगहतस्य वाऽपि मूर्खस्य सेवकजनस्य ग्रहस्थितस्य ॥ गुह्यं परं किमपि नैव विकासनीयं भ्रांतः कथं भजति कस्य यदि प्रदिष्टम् ‍ ॥१॥ नैवात्र काव्यगुणदोषविवंचनीयो ग्राह्मं परं गुणवती खलु यस्य वासी ॥ विभ्रांतचित्तरहिताद्भुवि रूपशून्यान् ‍ पारं नकिन्नयतिनापि त्विह त्रिकामात् ‍ ॥२॥ प्रयत्नेन विना येन निश्वलेन चराचरम् ‍ ॥ ग्रहस्तंभसमं शांतं चैतन्यं गगनोपमम् ‍ ॥३॥ अथ तत्त्वं पठेद्दस्तु एकएव चराचरम् ‍ ॥ सर्वमंग कथं भिन्नमद्वैतं परमामृतम् ‍ ॥४॥ अहमेव परं यस्मात्सारात्सारतरं शिवम् ‍ ॥ गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् ‍ ॥५॥ पूर्णानंदं च गृण्हामि विभोगत्रिदशार्चितम् ‍ ॥ समाधिनः समं देहं किंकरिष्यामि तृप्तिमान् ‍ ॥६॥ उत्पद्यंते विलीयंते बुब्दुदाश्व जले यथा ॥ महादादीनि भूतानि ममाप्येकं स एव हि ॥७॥ मृदुद्रवेषु तीक्ष्णेषु गुणेषु कटकेषु च ॥ कठुत्वं मधुरत्वं च तीक्ष्णत्वं मृदुलं यथा ॥८॥ प्रकृतिः पुरुषं तद्वन्नभिन्नं प्रतिभातिभो ॥ यच्च सर्वाख्यरहितं सूक्ष्मात्सूक्ष्मतरं परम् ‍ ॥९॥ मनोबुद्धींद्रियातीतमकळंकं जगत्पतिम् ‍ ॥ अद्दश्यं सह यत्र त्वमहं तत्र कथं भवेत् ‍ ॥१०॥ त्वमेव परमं तत्त्वं यत्र यत्र चराचरम् ‍ ॥ गगनोपमं च यत्प्रोक्तं तदेव गगनं परम् ‍ ॥११॥ चैतन्यं दोषरहितं संपूर्णं सर्वमेव च ॥ वसुधामंतरिक्षं च मारुतेन समाहितम् ‍ ॥१२॥ उदके पिहितं चैव तेजोमध्ये व्यव स्थितम् ‍ ॥ आकाशं तेन संप्राप्तं नतव्द्याप्तं च केनचित् ‍ ॥१३॥ सबाह्याभ्यंतरेसि त्वं स्थिरपूर्णनिरंतरम् ‍ ॥ सूक्ष्मत्वाच्चेदद्दश्यत्वं निर्मलत्वाच्च योगिभिः ॥१४॥ आलंबनादिर्यत्प्रोक्तं त्यक्त मालंबनं त्यजेत् ‍ ॥ ततोभाभ्यां च निर्मुक्तो निरालंबं यदा भवेत् ‍ ॥१५॥ वलयं लायते तात गुणदोषविवर्जितम् ‍ ॥ चित्स्वरूपस्य रौद्रस्य मोह - मूर्छा - द्र्वस्य च ॥१६॥ एक एवं विना यत्वममोघं सहजामृतम् ‍ ॥ भावगम्यं निराकारं साकारं द्दष्टिगोचरम् ‍ ॥१७॥ भावाभावविर्मुक्तमंतराळं तदुच्यते ॥ बाह्यभावो भवेदिथ्थमतःह प्रकृतिरुच्यते ॥१८॥ अंतरादंतरं ज्ञेयं नारिकेळ फलं यथा ॥ पौर्णमास्यां तथा चंद्र एकएवोति निर्मलः ॥१९॥ भ्रांतिज्ञानस्थितो बाह्ये सम्यग्ज्ञानं च मध्यमे ॥ मध्यान्मध्यतरं ज्ञेयं नारिकेळफलं यथा ॥२०॥ अनेनैव प्रकारेण बुत्धिभेदेन सर्वगः ॥ एष बुद्धोप्यनामा च गीयते नामकोटिभिः ॥२१॥ गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पंडितः ॥ यस्तु संबुध्यते तत्त्वं विरक्तो भवसागरात् ‍ ॥२२॥ राग - द्वेष - विनिर्मुक्तः सर्वतत्वहिते रतः ॥ द्दढबोधश्व धीरश्व स गछेत्परमम् ‍ पदम् ‍ ॥२३॥ घटे भिन्ने घटाकाशमाकाशे लीयते यथा ॥ देहाभावे तथा योगी स्वरूपे परमात्मनि ॥२४॥ उक्तं यत्कर्म युक्तानां मतिर्यातेपि सा गतिः ॥ योगिनां या गतिः कापि अगत्याभावनोषितः ॥२५॥ या गतिः कर्मयुक्तानां तां च वागींद्रियंवदेत ‍ ॥ एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम् ‍ ॥२६॥ विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते ॥ तीर्थे वांऽत्यजगेहे वा यत्र यत्र मृतोपि वा ॥२७॥ नयोगी पश्यते गर्भं परब्रह्मणि लीयते ॥ सहजमजमचिंत्यं यस्तु पश्येत्स्वरूपं घटति यदि यथेच्छं लिप्यते नैव दोषैः ॥२८॥ सकृदपि यदभावात्कर्म किंचिन्नकुर्यात्तदपि भवति बद्धः स्वयमेव वा तपस्वी ॥ निरामयं निष्प्रतिमं निराकृतिं निराशयं निर्वपुषं निराशयम् ‍ ॥२९॥ निंर्द्वद्वनिर्मोहमलुप्तशक्तिकं तमीशमात्मनमुपैति शाश्वतम् ‍ ॥ विधौ नदीक्षा न च मंडलक्रिया गुरुर्नशिष्यो न च मंत्रसंपदः ॥३०॥ मुद्रादिकं चापि न यत्र मानसस्तमीशमात्मानमुपैति शाश्वतम् ‍ ॥ नशांभवी शक्तिकमाणकं न वा पिंडंच रूपं च पदादिकं न वा ॥३१॥ आरंभ - निष्पंदघटादिकं न वा तमीशमात्मानमुपैति शाश्वतम् ‍ ॥ यस्य स्वरूपं च विपद्यते जगच्चराचरं तिष्ठति लीयतेऽपि वा ॥३२॥ पयोविकारादिव फेनबुद्वुदास्तमीशमात्मानमुपैति शाश्वतम् ‍ ॥ नानात्वमेकत्वभावत्व - मायात्वाणुत्व - दीर्घत्व - महत्वशून्यकम् ‍ ॥३३॥ मानत्वविद्यात्व - समाप्तवर्जितं तमीशमात्मानमुपैति शाश्वतम् ‍ ॥ नासानिरोधो न च द्दष्टिरोधो बद्धो विबद्धो नशुभासतं सतः ॥३४॥ नास्य प्रचारोपि न यत्र किंचित्तमीशमात्मानमुपैति शाश्वतम् ‍ ॥ सुसंयमी वा यदि वा नसंयमी निष्मर्मको वा यदि वा सकर्मकः ॥३५॥ अमानुषोघोनविमुच्यते ध्रुवं तमीशमात्मानमुपैति शाश्वतम् ‍ ॥ नो नबुद्धिर्नशरीमिंद्रिये तदात्मभूतादिकभेदवर्जितः ॥३६॥ शौचं न लिंगं यदि भावनाशकं संविद्वयं वा यदि वा न विद्यते ॥ मनोनु वाक्चक्षुनशक्तिमीतरं कथं च तत्रैव गुरूपदेशं ॥३७॥ पयः कथं मुक्तवतं विभाजनं युक्तस्य तत्वं हि समः प्रकाशते ॥३८॥ विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥ समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥३९॥ ॐ तत्सदिति श्रीमद्दत्तगीतासूपनिषत्सारमथितार्थेषु निर्वाणविद्यायां दत्त - गोरक्षक संवादे महानिर्वाणयोगो नाम सप्तमोध्यायः ॥ श्रीदत्तात्रेयार्पणमस्तु ॥

Search

Search here.