एकदंतस्तोत्रम्

स्तोत्र - मंत्र  > गणेश स्तोत्र Posted at 2016-02-09 16:31:54
श्रीगणेशायनम: ॥ मदासुरं सुशांतं वै दृष्ट्‌वा विष्णुमुखा: सुरा: । भृग्वादयश्च मुनय एकदंतं समाययु:  ॥ १ ॥ प्रणम्य तं प्रपूज्यदौ पुनस्तं नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदंतं गणेश्वरम् ॥ २ ॥ देवर्षय ऊचु: ॥ सदात्मरूपं सकलादिभूतममायिनं सोहमचिंत्यबोधम् ।अनादिमध्यांतविहीनमेकं तमेकदंतं शरणं व्रजाम: ॥ ३ ॥ अनंतचिद्‌रूपमयं गणेशं ह्यभेदभेदादिविहीनमाद्यम् । ह्रदिप्रकाशस्य धरं स्वधीस्थं तमेकदंतं शरणं व्रजाम: ॥ ४ ॥ विश्वादिभूतं ह्रदि योगिनां वै प्रत्यक्षरूपेण विभांतमेकम् । सदा निरालंबसमाधिगम्यं तमेकदंतं० ॥ ५ ॥ स्वबिंबभावेन विलासयुक्तं बिंदुस्वरूपा रचिता स्वमाया । तस्यां स्ववीर्यं प्रददाति यो वै तमेकदंतं० ॥ ६ ॥ त्वदीयवीर्येण समर्थभूता माया तया संरचितं च विश्वम् । नादात्मकं ह्यात्मतया प्रतीतं तमेकदंतं श० ॥ ७ ॥ त्वदीयसत्ताधरमेकदंतं गणेशमेकं त्रयबोधितारम् । सेवंत आपुस्तमजं त्रिसंस्थास्तमेकदंतं० ॥ ८ ॥ ततस्त्वया प्रेरित एव नादस्तेनेदमेवं रचितं जगद्वै। आनंदरूपं समभावसंस्थं तमेक० ॥ ९ ॥ तदेव विश्वं कृपया तवैव संभूतमाद्यं तमसा विभातम्  । अनेकरूपं ह्यजमेकभूतं तमेक० ॥ १० ॥ ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम् । सत्त्वात्मकं श्वेतमनंतमास्यं तमेक० ॥ ११ ॥ तदेव स्वप्नं तपसा गणेश संसिद्धिरूपं विविधं वभूव । सदेकरूपं कृपया तवापि तमेक० ॥ १२ ॥ संप्रेरितं तच्च त्वया ह्रदिस्थं तथा सुसृष्टं जगदंशरूपम् । तेनैव जाग्रन्मयमप्रमेयं तमेक० ॥ १३ ॥ जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया यदैव । तदा विभिन्नं भवदेकरूपं तमेक० ॥ १४ ॥ एवं च सृष्ट्‌वा प्रकृतिस्वभावात्तदंतरे त्वं च विभासि नित्यम् । बुद्धिप्रदाता गणनाथ एकस्तमेक० ॥ १५ ॥ त्वदाज्ञया भांति ग्रहाश्च सर्वे नक्षत्ररूपाणि विभांति खे वै । आधारहीनानि त्वया धृतानि तमेक० ॥ १६ ॥ त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णु: । त्वदाज्ञया संहरको हरोऽपि तमेक० ॥ १७ ॥ यदाज्ञया भूर्जलमध्यसंस्था यदाज्ञयाऽप: प्रवहंति नद्य: । सीमां सदा रक्षति वै समुद्रस्तमेक० ॥ १८ ॥ यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् । यदाज्ञया शैलगणोऽचलो वै तमेक० ॥ १९ ॥ यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहप्रदश्च काम: । यदाज्ञया कालधरोऽर्यमा च तमेक० ॥ २० ॥ यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽर्ग्निजठरादिसंस्थ: । यदाज्ञया वै सचराचरं च तमेक० ॥ २१ ॥ सर्वांतरे संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति । अनंतरूपं ह्रदि बोधकं वै तमेक० ॥ २२ ॥ यं योगिनो योगबलेन साध्यं कुर्वति तं क:स्तवनेन स्तौति । अत: प्रणामेन सुसिद्धिदोऽस्तु तमेक० ॥ २३ ॥ गृत्समद उवाच ॥ एवं स्तुत्वा च प्रह्लाद देवा: समुनयश्च वै । तूष्णीं भावं प्रपद्यैव ननृतुर्हर्षसंयुता: ॥ २४ ॥ स तानुवाच प्रीतात्मा ह्येकदंत: स्तवेन वै । जगाद तान्महाभागान्देवर्षीन्भक्तवत्सल: ॥ २५ ॥ एकदंत उवाच॥ प्रसन्नोऽस्मि च स्तोत्रेण सुरा: सर्षिगणा: किल । वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६ ॥ भवत्कृतं मदीयं वै स्तोत्रं प्रीतिपदं मम । भविष्यति न संदेह: सर्वसिद्धिप्रदायकम् ॥ २७ ॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठत: । पुत्रपौत्रादिकं सर्व लभते धनधान्यकम् ॥ २८ ॥ गजाश्वादिकमत्यंतं राज्यभोगं लभेद् ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शांतिदायकम् ॥ २९ ॥ मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् । पठतां श्रृण्वतां नृणां भवेच्च बन्धहीनता ॥ ३० ॥ एकविंशतिवारं च श्लोकांश्चैवैकविंशतिम् । पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ॥ ३१ ॥ न तस्य दुर्लभं कित्र्चित्र्त्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन्मर्त्य: सर्वत्र विजयी भवेत्‌॥ ३२ ॥ नित्यं य: पठते स्तोत्रं ब्रह्मभूत: स वै नर: । तस्य दर्शनत: सर्वे देवा: पूता भवंति वै ॥ ३३ ॥ एवं तस्य वच: श्रुत्वा प्रह्रष्टा देवतर्षय: । ऊचु: करपुटा: सर्वे भक्तियुक्ता गजाननम् ॥ ३४ ॥ । इति श्रीएकदंतस्तोत्र संपूर्णम् ।

Search

Search here.