गणपती माला मंत्र

स्तोत्र - मंत्र  > गणेश स्तोत्र Posted at 2018-10-27 14:51:17
श्रीगणपतिमालामन्त्र: ॐ क्लीं र्‍हीं श्रीं ऐं ग्लौं ॐ र्‍हीं क्रौं गं ॐ नमो भगवते महागणपतये स्मरणमात्रसन्तुष्टाय सर्वविद्याप्रकाशकाय सर्वकामप्रदाय भवबन्धविमोचनाय र्‍हीं सर्वभूतबन्धनाय क्रों साध्याकर्षणाय क्लीं जगत्त्रयवशीकरणाय सौ: सर्वमन:क्षोमणाय श्रीं महासम्पत्प्रदाय ग्लौं भूमण्डलाधिपत्यप्रदाय महाज्ञानप्रदाय चिदानद्नत्मने गौरीनन्दनाय महायोगिने शिवप्रियाय सर्वानम्दवर्धनाय सर्वविद्याप्रकाशनप्रदाय द्रां चिरञ्जीविने ब्लूं सम्मोहनाय ॐ मोक्षप्रदाय । फट्‌ वशीकुरु वशीकुरु । वौषडाकर्षणाय हुं विद्वेषणाय विद्वेषय विद्वेषय । फट्‌ जुच्चाटयोच्चाटय । ठ: ठ: स्तम्भय स्तम्भय । खें खें मारय मारय । शोषय शोषय । परमन्त्रयन्त्रतन्त्राणि छेदय छेदय । दुष्टग्रहान्निवारय निवारय । दु:खं हर हर । व्यार्धि नाशय नाशय । नम: सम्पन्नाय सम्पन्नाय स्वाहा । सर्वपल्लवस्वरूपाय महाविद्याय गं गणपतये स्वाहा । यन्मन्त्रे क्षितलाञ्छिताभमनघं मृत्युश्च वज्राशिषो भूतप्रेतपिशाचका: प्रति हता निर्घातपातादिव । उत्पन्नं च समस्तदु:खदुरितं ह्युच्चाटनोहपादकं वन्देऽभीष्टगणाधिपं भयहरं विघ्नौघनाशं परम्‌ ॥ ॐ गं गपणतये नम: । ॐ र्‍हीं ऐं ईं स्वाहा । ईंकार प्रथमाक्षरश्च वदने द्रां द्रीं कुचावेष्टिते क्लीं नाभिस्थमनङ्गराजसदने ब्लूंकारमूरुद्वये । स: पादेऽपि च पञ्चबाणसदने बन्धूकपुष्पद्युतिम्‌ । ध्यायेन्नग्ननिवर्तितेन पुलको गङ्गाप्रवाहो द्रव: ॥ शेवटच्या श्लोकांतील मंत्र ईं द्रां द्रीं क्लीं ब्लूं स: । असा होतो. ईं हें मंत्रगणपतीचें वदन, द्रां द्रीं हें कुचावेष्टित, क्लीं नाभि, ब्लूं मांडया, स: हे दोन्ही पाय असें तांत्रिक रूप झालें. या समग्र मंत्राच्या पुरश्चरणानें भूत-प्रेत-पिशाचपीडा द्‌र होऊन सर्व कामना पूर्ण होतात, असें या उपनिषदाचें सांगणें आहे. वनदुर्गोपनिषत्‌ पृ. ४५६

Search

Search here.