आरती श्रीगुरुचरित्राची

आरती  > श्री सद्‌गुरु आरती Posted at 2018-03-24 11:24:08
आरती श्रीगुरुचरित्राची मूर्तित्रयगुणसारं निर्गुणविस्तारं । षड्गुणपारावारं दुर्जनसंहारं । भक्तिप्रियदातारं कल्पितपरिपारं । मुनिजनमानसहारं निगमागमसारं ॥ १ ॥ जय देव जय देव वंदे गुरुचरितं । कृपया मानसदुरितं मामुद्धर त्वरितं । जय देव जय देव ॥ धृ. ॥ श्रीपाद श्रीवल्लभ यतिवर कृतकृत्यं । नरहरि भारति लीला ब्रह्मादिस्तुत्यं । कलिमलदाहक मंगलदायक फलनित्यं । पारायण देहि मे पुस्तकमपि चित्यं ॥ २ ॥ जय देव जय देव वंदे गुरुचरितं । कृपया मानसदुरितं मामुद्धर त्वरितं । जय देव जय देव ॥ धृ. ॥ त्वद्रतलीलासारं श्रृतिसकलाकारं । कांडत्रयविस्तारं प्रत्ययलघुकारं । कल्पद्रुमफलभारं कल्पित्तदातारं । पठणामृतरसधारं भवभयपरिहारं ॥ ३ ॥ जय देव जय देव वंदे गुरुचरितं । कृपया मानसदुरितं मामुद्धर त्वरितं । जय देव जय देव ॥ धृ. ॥ अगाध श्रीगुरुकरुणं भूइच्छातरणं । ज्ञानामृतरसभरणं जडजीवोद्धारणं । भक्त्या कृतमपि स्मरणं तापत्रयहरणं । नियमाराधित महिमा मोक्षश्रीवर्णं ॥ ४ ॥ जय देव जय देव वंदे गुरुचरितं । कृपया मानसदुरितं मामुद्धर त्वरितं । जय देव जय देव ॥ धृ. ॥ श्रीगुरुकरुणाकृत्यं सिद्धेश्र्वरगीतं । शारदगंगाधरसुतमथितं नवनीतं । भाविकभक्तप्रियकर कृतलोककदतं । तद्रेतशेषं वांछित सखा हरिहरचित्तं ॥ ५ ॥ जय देव जय देव वंदे गुरुचरितं । कृपया मानसदुरितं मामुद्धर त्वरितं । जय देव जय देव ॥ धृ. ॥

Search

Search here.