श्रीहनुमत् अष्टोत्तरशत

नामावली  > हनुमान नामावली Posted at 2018-03-28 14:39:52
॥ श्रीहनुमदष्टोत्तरशतनामस्तोत्रनामावलिः ॥

श्रीपराशर उवाच ।
अन्यस्तोत्रं प्रवक्ष्यामि रामप्रोक्तं महामुने । 
अष्टोत्तरशतं नाम्नां हनुमत्प्रतिपादकम् ॥ 

ॐ अस्य श्रीहनुमदष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य
श्रीरामचन्द्र ऋषिः । 
अनुष्टुप्छन्दः । श्रीहनुमान् देवता । मारुतात्मज इति बीजम् । 
अञ्जनासूनुरिति शक्तिः । वायुपुत्रेति कीलकम् ।
मम श्रीहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

नमस्तस्मै हनुमते येन तीर्णो महार्णवः । 
रामलक्ष्मणसीताप्युत्तीर्णशोकमहार्णवः ॥

सप्तषष्टिर्हितां कोटि वानराणां तरस्विनाम् । 
यस्समुज्जीवयामास तं वन्दे मारुतात्मजम् ॥

यो दक्षिणां दिशं गत्वा वैदेहीं राममुद्रया ।
अजीवयत्तममृतं प्रपद्ये पवनात्मजम् ॥

इतिहासपुराणेषु प्रकीर्णानामितस्ततः । 
शतमष्टोत्तरं नाम्नां सङ्ग्रहिष्ये हनूमतः ॥

श्रीरामचन्द्र उवाच ।
ॐ आयुष्मते । अप्रमेयात्मने । हनुमते नमः । 
मारुतात्मजाय ऽञ्जनातनयाय श्रीमते । 
बालार्कफलभुक्धिये । सूर्यपृष्ठगमनाय पुण्याय । 
सर्वशास्त्रार्थतत्त्वविदे । बहुश्रुतव्याकरणाय । 
रामसुग्रीवसख्यकृते । रामदासाय । रामदूताय । 
रामात्मने । रामदैवताय । रामभक्ताय । 
रामसखाय । रामनिधये । रामहर्षणाय । 
महानुभावाय । मेधाविने । 
महेन्द्रगिरिमर्दनाय । मैनाकमानिताय । 
मान्याय । महोत्साहाय । महाबलाय । 
देवमाताहृन्निवहाय । गोष्पदीकृतवारिधये । 
लङ्काद्वीपविचित्राङ्गाय । सीतान्वेषणकोविदाय । 
सीतादर्शनसन्तुष्टाय । रामपत्नीप्रियंवदाय ।
दशकण्ठशिरच्छेत्रे । स्तुततार्क्ष्याय । 
अभिदर्शनाय । धीराय । काञ्चनवर्णाङ्गाय । 
तरुणार्कनिभाय । दीप्तानलार्चिषे । द्युतिमते । 
वज्रदंष्ट्राय । नखायुधाय । मेरुमन्दरसङ्काशाय ।
विद्रुमप्रतिमाननाय । समर्थाय । विश्रान्ताय । 
दुर्धर्षाय । शत्रुकम्पनाय । अशोकवनिकाच्छेत्रे ! 
वीरकिङ्करसूदनाय । चैत्यप्रासादविध्वंसिने । 
जम्बुमालीनिषूदनाय । सीताप्रसादकाय । 
शौरये वस्त्रलाङ्गूलपावकाय । दग्धलङ्काय । 
अप्रमेयात्मने  repeated 2  । महाजीमूतनिस्वनाय । 
संस्कारसम्पन्नवचसे । विभीषणविशोककृते । 
मुष्टिपिष्टदशास्याङ्गाय । लक्ष्मणोद्वाहनप्रियाय । 
धूम्राक्षघ्ने । अकम्पनध्ने । त्रिशिरध्ने । निकुम्भध्ने । 
पापराक्षससङ्घध्नाय । पापनाशनकीर्तनाय । 
मृतसञ्जीवनाय । योगिने । विष्णुचक्रपराक्रमाय । 
हस्तन्यस्तौषधिगिरये । चतुर्वर्गफलप्रदाय । 
लक्ष्मणोज्जीवनाय । श्लाध्याय । लक्ष्मणार्थहृतौषधये । 
दशग्रीववधोद्योगिने । सीतानुग्रहभाजनाय । 
रामं प्रत्यागताय । दिव्याय । वैदेहीदत्तभूषणाय । 
रामाद्भुतयशस्तम्भाय । यावद्रामकथास्थिताय । 
निष्कल्मषाय । ब्रह्मचारिणे । विद्युत्सङ्घातपिङ्गलाय । 
कदलीवनमध्यस्थाय । महालक्ष्मीसमाश्रयाय । 
भीमनिष्कम्पनाय । भीमाय । अव्यग्राय । 
भीमसेनाग्रजाय । युगाय । धनञ्जयरथारूढाय । 
शिवभक्ताय । शिवप्रियाय । चूर्णीकृताक्षदेहाय । 
ज्वलिताग्निनिभाननाय । पिङ्गाक्षाय । 
विभवे आक्लान्ताय । लङ्किणीप्राणघातकाय । 
पुच्छाग्निदग्धलङ्काय । माल्यवत्प्राणहारिणे ।
श्रीप्रदाय । अनिलसूनवे । वाग्मिने वानरनायकाय नमः ॥ 

इत्येवं कीर्तनं यस्य नाम्नामष्टोत्तरं शतम् ।
पुण्यं पवनपुत्रस्य पावनं परिकीर्तनम् ॥ 
कीर्तयन् श्रावयन् शृण्वन्  आयुष्मत्तामरोगताम् ।  
विष्णुभक्तिं श्रियं दीप्तिं प्राप्नोत्येव परायणः ॥ 
महाभयेषु युद्धेषु  चोरव्यालमृगेषु च । 
जपतां कुरुते नित्यं भगवान् पवनात्मजः ॥ 

॥ इति श्रीरामप्रोक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रनामावलिः सम्पूर्णा ॥

Search

Search here.