कार्तवीर्य द्वादशनाम स्तोत्र

स्तोत्र - मंत्र  > संकीर्ण इतर स्तोत्र Posted at 2018-03-31 00:37:48
जर एखाद्याकडे खूप मोठे नुकसान झाले असेल , तर ते नुकसान भरून काढण्यासाठी या स्तोत्राचे पठण करतात. किंवा वस्तू चोरीला गेली असेल किंवा हरवल्यामुळे मनस्ताप झाला असेल तर ते परत मिळावी किंवा तत्सम लाभ व्हावा / नुकसान होऊ नये यासाठी सुद्धा हे स्तोत्र म्हणण्याचा प्रघात आहे. एखादी व्यक्ती रागावून आपली भेट घेण्याचे टाळत असेल तर त्याची भेट होऊन राग कमी व्हावा यासाठी किंवा एखादी घरातून निघून गेली असल्यास ती व्यक्ति परत यावी यासाठी सुद्धा हे स्तोत्र पठण श्रवण करतात.. अर्थात या सर्व साठी भक्ति श्रद्धा मात्र असायला हवी .. खाली दोन प्रकारचे थोडे भेद असलेले कार्तविर्य स्तोत्र दिले आहेत , त्यातील कोणतेही पठण केले तरी चालेल.. ॥ कार्तवीर्य द्वादशनामस्तोत्रम् ॥ १ कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । तस्य स्मरणमात्रेण गतं नष्टं च लभ्यते ॥ १॥ कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली । सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ २॥ रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः । द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ ३॥ सम्पदस्तत्र जायन्ते जनस्तत्र वशं गतः । आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् ॥ ४॥ सहस्रबाहुसशरं महितं सचापं रक्ताम्बरं रक्तकिरीटकुण्डलम् । चोरादि-दुष्टभय-नाशं इष्टदं तं ध्यायेत् महाबल-विजृम्भित-कार्तवीर्यम् ॥ ५॥ यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् । यन्नामानि ᳚महावीर्यश्चार्जुनः कृतवीर्यवान्᳚ ॥ ६॥ हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् । वाञ्चितार्थप्रदं नृणां स्वराज्यं सुकृतं यदि ॥ ७॥ ॥ इति कार्तवीर्य द्वादशनाम स्तोत्रम् ॥ --------------------------------------------- ॥ कार्तवीर्य द्वादशनामस्तोत्रम् ॥ २ अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् । दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥ न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्तिवाः । यज्ञदानतपोयोगश्रुतवीर्यजयादिभिः ॥ पञ्चाशीतिसहस्राणि ह्यव्याहतबलःसमाः । अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥ तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे । जयध्वजः शूरशेनो वॄषभो मधुरूर्जितः ॥ कार्तवीर्यः सहस्राक्षः कृतवीर्यसुतः बली । सहस्रबाहुः शत्रुघ्नः रक्तवासा धनुर्धरः ॥ १॥ रक्तगन्धो रक्तमाल्यः राजा स्मर्तुरभीष्टदः । द्वादशैतानि नामानि कार्तवीर्यस्य यः स्मरेत् ॥ २॥ अनष्टद्रव्यता तस्य नष्टस्य पुनरागमः । सम्पदस्तस्य जायन्ते जनास्तस्य वशो सदा ॥ ३॥ ॥ इति कार्तवीर्य द्वादशनाम स्तोत्रम् ॥

Search

Search here.