कात्यायन स्मृतिः

ग्रंथालय  > स्मृती Posted at 2016-03-07 18:12:42
कात्यायनस्मृतिः १ कात्यायनस्मृतिसारोद्धारः २ राजगुणाः ३ राजधर्माः ४ व्यवहारलक्षणादि ५ धर्मव्यवहारचरित्रराजशासनादीणां बलाबलविचारः ६ धर्माधिकरणम् ७ कार्यदर्शनकालः ८ प्राड्विवाकः ९ सभ्याः १० कार्यनिर्णेतॄणां गुरुलाघवम् ११ प्रश्नप्रकारः १२ प्रतिनिधिः १३ आह्वानं १४ आसेधः १५ अनासेध्याः १६ प्रतिभूत्वेनाग्राह्याः १७ अभियोक्त्रादीनां उक्तिक्रमः १८ प्रतिज्ञास्वरूपम् १९ प्रतिज्ञादोषाः पूर्वपक्षदोषाः २० उत्तरं सद्यो दातव्यं कालान्तरेण वा दातव्यम् २१ चतुर्विधं उत्तरम् २२ उत्तराभासा उत्तरदोषा वा २३ वादहानिकराणि २४ क्रियापादः २५ प्रमाणानि, तेषां च बलाबलादिविचारः २६ लेख्यम् २७ लेख्यपरीक्षा २८ भुक्तिः २९ युक्तिः ३० साक्षिणः ३१ साक्षिदोषोद्भावनम् ३२ साक्षिणां दोषा दण्डाश्च ३३ दिव्यानि तेषां च विवादपदविषयिणी व्यवस्था ३४ दिव्यानां अर्थिप्रत्यर्थिजातिशिल्पानुसारिण्यो व्यवस्थाः ३५ दिव्यदेशाः ३६ अग्निदिव्यविधिः ३७ उदकदिव्यविधिः ३८ विषदिव्यविधिः ३९ कोशदिव्यविधिः ४० तण्डुलविधिः ४१ शपथविधिः ४२ उन्मत्तास्वतन्त्रादिकृतानां विचारः ४३ निर्णयकृत्यम् ४४ दण्डविधिः ४५ पुनर्न्यायः ४६ ऋणादाने वृद्धिविचारः ४७ आकृतवृद्धिः ४८ वृद्धेः परिमाणं ४९ ऋणोद्धरणं ५० अनेकर्णसमवाये विधिः ५१ आधिः ५२ प्रतिभूविधानम् ५३ पित्रादिभिः कृतं ऋणं केन प्रतिदेयम् ५४ अधर्मणिकस्यावरोधादिना धनोद्धारविचार ५५ उपनिधिः ५६ अस्वामिविक्रयः ५७ सम्भूयसमुत्थानम् ५८ दत्तानपाकर्म दत्ताप्रदानिकं वा ५९ वेतनस्यानपाकर्म ६० स्वामिपालविवादः ६१ समयस्यानपाकर्म संविद्व्यतिक्रमो वा ६२ नैगमादिसंज्ञालक्षणम् ६३ क्रयकिक्रयानुशयः क्रीस्वानुशयो विक्रीये संप्रदानं वा ६४ अभ्युपेत्याशुश्रूषा ६५ सीमाविवादः ६६ वाक्पारुष्यम् ६७ दण्डपारुष्यम् ६८ साहसम् ६९ स्तेयम् ७० स्त्रीसंग्रहणम् ७१ स्त्रीपुंधर्मः ७२ दायविभागः ७३ अविभाज्यानि ७४ प्रच्छादितरिक्थस्य पुनर्विभागः ७५ विभक्तचिह्नादि ७६ स्त्रीधनलक्षणं स्त्रीधनप्रकाराश्च ७७ स्त्रीधने स्वाम्यादिविचारः ७८ मृतायाः स्त्रिया धनाधिकारिणः ७९ अपुत्रधने पत्न्यादयो धनाधिकारिणः ८० द्यूतसमाह्वयौ ८१ प्रकीर्णकम् कात्यायनस्मृतिसारोद्धारः  राजगुणाःविनीतः शास्त्रसंपन्नः कोशशौर्यसमन्वितः । ब्रह्मण्यो दानशीलः स्यात्सत्यधर्मपरो नृपः । । ००१ । । स्तम्भोपतापपैशुन्य चापलक्रोधवर्जितः । प्रगल्भः सन्नतोदग्रः संभाषी प्रियदर्शनः । । ००२ । । वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु । परीक्ष्यकारिणं धीरं अत्यन्तं श्रीर्निषेवते । । ००३ । । राजधर्माःशौर्यविद्यार्थबाहुल्यात्प्रभुत्वाच्च विशेषतः । सदा चित्तं नरेन्द्राणां मोहं आयाति कारणात् । । ००४ । । तस्माच्चित्तं प्रबोद्धव्यं राजधर्मे सदा द्विजैः । पवित्रं परमं पुण्यं स्मृतिवाक्यं न लङ्घयेत् । । ००५ । । वेदध्वनिप्रभावेण देवाः स्वर्गनिवासिनः । तेऽपि तत्र प्रमोदन्ते तृप्तास्तु द्विजपूजनात् । । ००६ । । तस्माद्यत्नेन कर्तव्या द्विजपूजा सदा नृपैः । तेन भूयोऽपि शक्रत्वं नरेन्द्रत्वं पुनः पुनः । । ००७ । । सुराध्यक्षश्च्युतः स्वर्गान्नृपरूपेण तिष्ठति । कर्तव्यं तेन तन्नित्यं येन तत्त्वं समाप्नुयात् । । ००८ । । आत्मीये संस्थिता धर्मे नृपाः शक्रत्वं आप्नुयुः । अवीचिवासिनो ये तु व्यपेताचारिणः सदा । । ००९ । । गच्छेत्सम्यगविज्ञाय वशं क्रोधस्य यो नृपः । वसेत्स नरके घोरे कल्पार्धं तु न संशयः । । ०१० । । एतैरेव गुणैर्युक्तं अमात्यं कार्यचिन्तकम् । ब्राह्मणं तु प्रकुर्वीत नृपभक्तं कुलोद्वहम् । । ०११ । । मन्त्रिणो यत्र सभ्याश्च वैद्याश्च प्रियवादिनः । राज्याद्धर्मात्सुखात्तत्र क्षिप्रं हीयेत पार्थिवः । । ०१२ । । न तस्य वचने कोपं एतेषां तु प्रवर्तयेत् । यस्मादेतैः सदा वाच्यं न्याय्यं सुपरिनिष्ठितम् । । ०१३ । । यत्र कर्माणि नृपतिः स्वयं पश्यति धर्मतः । तत्र साधुसमाचारा निवसेयुः सुखं प्रजाः । । ०१४ । । प्रजानां रक्षणं नित्यं कण्टकानां च शोधनम् । द्विजानां पूजनं चैव एतदर्थं कृतो नृपः । । ०१५ । । भूस्वामी तु स्मृतो राजा नान्यद्रव्यस्य सर्वदा । तत्फलस्य हि षड्भागं प्राप्नुयान्नान्यथैव तु । । ०१६ । । भूतानां तन्निवासित्वात्स्वामित्वं तेन कीर्तितम् । तत्क्रिया बलिषड्भागं शुभाशुभनिमित्तजम् । । ०१७ । । एवं प्रवर्तते यस्तु लोभं त्यक्त्वा नराधिपः । तस्य पुत्राः प्रजायन्ते राष्ट्रं कोशश्च वर्धते । । ०१८ । । अन्यायेन हि यो राष्ट्रात्करं दण्डं च पार्थिवः । सस्यभागं च शुल्कं चाप्याददीत स पापभाक् । । ०१९ । । अर्थशास्त्रोक्तं उत्सृज्य धर्मशास्त्रोक्तं आव्रजेत् । । ०२० । । दुष्टस्यापि नरेन्द्रस्य तद्राष्ट्रं न विनाशयेत् । न प्रजानुमतो यस्मादन्यायेषु प्रवर्तते । । ०२१ । । अक्लेशेनार्थिने यस्तु राजा सम्यङ्निवेदयेत् । तत्तारयत्यनन्तं स्याद्धर्मार्थं दानं ईदृशम् । । ०२२ । । न्यायेनाक्रम्य यल्लब्धं रिपुं निर्जित्य पार्थिवैः । तच्छुद्धं तत्प्रदेयं तन्नान्यथोपहृतं क्वचित् । । ०२३ । । राजा पुरोहितं कुर्यादुदितं ब्राह्मणं हितम् । कृताध्ययनसंपन्नं अलुब्धं सत्यवादिनम् । । ०२४ । । व्यवहारलक्षणादि प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे । साध्यमूलस्तु यो वादो व्यवहारः स उच्यते । । ०२५ । । वि नानार्थेऽव संदेहे हरणं हार उच्यते । नानासंदेहहरणाद्व्यवहार इति स्मृतः । । ०२६ । । न राजा तु विशित्वेन धनलोभेन वा पुनः । स्वयं कार्याणि कुर्वीत नराणां अविवादिनाम् । । ०२७ । । उत्पादयति यो हिंसां देयं वा न प्रयच्छति । याचं आनय दौःशील्यादाकृष्योऽसौ नृपाज्ञया । । ०२८ । । द्विपदे साध्यभेदात्तु पदाष्टादशतां गते । अष्टादश क्रियाभेदाद्भिन्नान्यष्टसहस्रशः । । ०२९ । । साध्यवादस्य मूलं स्याद्वादिना यन्निवेदितम् । देयाप्रदानं हिंसा चेत्युत्थानद्वयं उच्यते । । ०३० । । पूर्वपक्षश्चोत्तरं च प्रत्याकलितं एव च । क्रियापादश्च तेनायं चतुष्पात्समुदाहृतः । । ०३१ । । धर्मशास्त्रार्थशास्त्रे तु स्कन्धद्वयं उदाहृतम् । जयश्चैवावसायश्च द्वे फले समुदाहृते । । ०३२ । । शास्त्रेण निन्दितं त्वर्थ मुख्यो राज्ञा प्रचोदितः । आवेदयति यः पूर्वं स्तोभकः स उदाहृतः । । ०३३ । । नृपेणैव नियुक्तो यः पददोषं अवेक्षितुम् । नृपस्य सूचयेज्ज्ञात्वा सूचकः स उदाहृतः । । ०३४ । । धर्मव्यवहारचरित्रराजशासनादीणां बलाबलविचारः दोषकारी तु कर्तृत्वं धनस्वामी स्वकं धनम् । विवादे प्राप्नुयाद्यत्र धर्मेणैव स निर्णयः । । ०३५ । । स्मृतिशास्त्रं तु यत्किंचित्प्रथितं धर्मसाधकैः । कार्याणां निर्णयार्थे तु व्यवहारः स्मृतो हि सः । । ०३६ । । यद्यदाचर्यते येन धर्म्यं वाधर्म्यं एव वा । देशस्याचरणान्नित्यं चरित्रं तत्प्रकीर्तितम् । । ०३७ । । न्यायशास्त्राविरोधेन देशदृष्टेस्तथैव च । यं धर्मं स्थापयेद्राजा न्याय्यं तद्राजशासनम् । । ०३८ । । युक्तियुक्तं तु कार्यं स्याद्दिव्यं यत्र विवर्जितम् । धर्मस्तु व्यवहारेण बाध्यते तत्र नान्यथा । । ०३९ । । प्रतिलोमप्रसूतेषु तथा दुर्गनिवासिषु । विरुद्धं नियतं प्राहुस्तं धर्मं न विचालयेत् । । ०४० । । निर्णयं तु यदा कुर्यात्तेन धर्मेण पार्थिवः । व्यवहारश्चरित्रेण तदा तेनैव बाध्यते । । ०४१ । । विरुद्धं न्यायतो यत्तु चरित्रं कल्प्यते नृपैः । एवं तत्र निरस्येत चरित्रं तु नृपाज्ञया । । ०४२ । । अनेन विधिना युक्तं बाधकं यद्यदुत्तरम् । अन्यथाबाधनं यत्र तत्र धर्मो विहन्यते । । ०४३ । । अस्वर्ग्या लोकनाशाय परानीकभयावहा । आयुर्बीजहरी राज्ञां सति वाक्ये स्वयं कृतिः । । ०४४ । । तस्माच्छास्त्रानुसारेण राजा कार्याणि साधयेत् । वाक्याभावे तु सर्वेषां देशदृष्टेन सन्नयेत् । । ०४५ । । यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः । श्रुतिस्मृत्यविरोधेन देशदृष्टः स उच्यते । । ०४६ । । देशपत्तनगोष्ठेषु पुरग्रामेषु वासिनाम् । तेषां स्वसमयैर्धर्म शास्त्रतोऽन्येषु तैः सह । । ०४७ । । देशस्यानुमतेनैव व्यवस्था या निरूपिता । लिखिता तु सदा धार्या मुद्रिता राजं उद्रया । । ०४८ । । शास्त्रवद्यत्नतो रक्ष्या तां निरीक्ष्य विनिर्णयेत् । नैगमस्थैस्तु यत्कार्यं लिखितं यद्व्यवस्थितम् । । ०४९ । । तस्मात्तत्संप्रवर्तेत नान्यथैव प्रवर्तयेत् । प्रमाणदेशदृष्टं तु यदेवं इति निश्चितम् । । ०५० । । अप्र्वृत्तं कृतं यत्र श्रुतिस्मृत्यनुमोदितम् । नान्यथा तत्पुनः कार्यं न्यायापेतं विवर्जयेत् । । ०५१ । । धर्माधिकरणम् धर्मशास्त्रविचारेण मूलसारविवेचनम् । यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत् । । ०५२ । । प्रातरुत्थाय नृपतिः शौचं कृत्वा समाहितः । गुरुं ज्योतिर्विदं वैद्यान्देवान्विप्रान्पुरोहितान् । । ०५३ । । यथार्हं एतान्संपूज्य सुपुष्पाभरणाम्बरैः । अभिवन्द्य च गुर्वादीन्सुमुखां प्रविशेत्सभाम् । । ०५४ । । विनीतवेषो नृपतिः सभां गत्वा समाहितः । आसीनः प्राङ्मुखः स्थित्वा पश्येत्कार्याणि कार्यिणाम् । सह त्रैविद्यवृद्धैश्च मन्त्रज्ञैश्चैव मन्त्रिभिः । । ०५५ । । सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः । ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः । । ०५६ । । सह सभ्यैः स्थिरैर्युक्तैः प्राज्ञैर्मौलैर्द्विजोत्तमैः । धर्मशास्त्रार्थकुशलैरर्थशास्त्रविशारदैः । । ०५७ । । कुलशीलवयोवृत्त वित्तवद्भिरमत्सरैः । वणिग्भिः स्यात्कतिपयैः कुलभूतैरधिष्ठितम् । । ०५८ । । श्रोतारो वणिजस्तत्र कर्तव्या न्यायदर्शिनः । । ०५९ । । कार्यदर्शनकालः सभास्थानेषु पूर्वाह्णे कार्याणां निर्णयं नृपः । कुर्याच्छास्त्रप्रणीतेन मार्गेणामित्रकर्षणः । । ०६० । । दिवसस्याष्टमं भागं मुक्त्वा कालत्रयं तु यत् । स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः । । ०६१ । । आद्यादह्नोऽष्टभागाद्यदूर्ध्वं भागत्रयं भवेत् । स कालो व्यवहारस्य शास्त्रे दृष्टो मनीषिभिः । । ०६२ । । प्राड्विवाकःयदा कुर्यान्न नृपतिः स्वयं कार्यविनिर्णयम् । तदा तत्र नियुञ्जीत ब्राह्मणं शास्त्रपारगम् । । ०६३ । । दक्षं कुलीनमध्यस्थं अनुद्वेगकरं स्थिरम् । परत्र भीरुं धर्मिष्ठं उद्युक्तं क्रोधवर्जितम् । । ०६४ । । अक्रूरो मधुरः स्निग्धः क्षमायातो विचक्षणः । उत्साहवानलुब्धश्च वादे योज्यो नृपेण तु । । ०६५ । । एकशास्त्रं अधीयानो न विद्यात्कार्यनिश्चयम् । तस्माद्बह्वागमः कार्यो विवादेषूत्तमो नृपैः । । ०६६ । । ब्राह्मणो यत्र न स्यात्तु क्षत्रियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् । । ०६७ । । अतोऽन्यैर्यत्कृतं कार्यं अन्यायेन कृतं तु तत् । नियुक्तैरपि विज्ञेयं दैवाद्यद्यपि शास्त्रतः । । ०६८ । । व्यवहाराश्रितं प्रश्नं पृच्छति प्राङिति स्थितिः । विवेचयति यस्तस्मिन्प्राड्विवाकस्ततः स्मृतः । । ०६९ । । अनिर्णीते तु यद्यर्थे संभाषेत रहोऽर्थिना । प्राड्विवाकोऽथ दण्ड्यः स्यात्सभ्याश्चैव विशेषतः । । ०७० । । सभ्याःअलुब्धा धनवन्तश्च धर्मज्ञाः सत्यवादिनः । सर्वशास्त्रप्रवीणाश्च सभ्याः कार्या द्विजोत्तमाः । । ०७१ । । न्यायशास्त्रं अतिक्रम्य सभ्यैर्यत्र विनिश्चितम् । तत्र धर्मो ह्यधर्मेण हतो हन्ति न संशयः । । ०७२ । । यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः । । ०७३ । । अधर्मतः प्रवृत्तं तु नोपेक्षेरन्सभासदः । उपेक्षमाणाः सनृपा नरकं यान्त्यधोमुखाः । । ०७४ । । अन्यायेनापि तं यान्तं येऽनुयान्ति सभासदः । तेऽपि तद्भागिनस्तस्माद्बोधनीयः स तैर्नृपः । । ०७५ । । न्यायमार्गादपेतं तु ज्ञात्वा चित्तं महीपतेः । वक्तव्यं तत्प्रियं तत्र न सभ्यः किल्विषी भवेत् । । ०७६ । । सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः । शृणोति यदि नो राजा स्यात्तु सभ्यस्ततोऽनघः । । ०७७ । । अधर्माय यदा राजा नियुञ्जीत विवादिनाम् । विज्ञाप्य नृपतिं सभ्यस्तदा कार्यं निवर्तयेत् । । ०७८ । । स्नेहादज्ञानतो वापि लोभाद्वा मोहतोऽपि वा । तत्र सभ्योऽन्यथावादी दण्ड्योऽसभ्यः स्मृतो हि सः । । ०७९ । । कार्यस्य निर्णयं सम्यग्ज्ञात्वा सभ्यस्ततो वदेत् । अन्यथा नैव वक्तव्यं वक्ता द्विगुणदण्डभाक् । । ०८० । । सभ्यदोषात्तु यन्नष्टं देयं सभ्येन तत्तदा । कार्यं तु कार्यिणां एव निश्चितं न विचालयेत् । । ०८१ । । कार्यनिर्णेतॄणां गुरुलाघवम्कु म्कुलानि श्रेणयश्चैव गणस्त्वधिकृतो नृपः । प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् । । ०८२ । । तपस्विनां तु कार्याणि त्रैविद्यैरेव कारयेत् । मायायोगविदां चैव न स्वयं कोपकारणात् । । ०८३ । । सम्यग्विज्ञानसंपन्नो नोपदेशं प्रकल्पयेत् । उत्कृष्टजातिशीलानां गुर्वाचार्यतपस्विनाम् । । ०८४ । । गोत्रस्थितिस्तु या तेषां क्रमादायाति धर्मतः । कुलधर्मं तु तं प्राहुः पालयेत्तं तथैव तु । । ०८५ । । प्रश्नप्रकारः काले  कार्यार्थिनं पृच्छेत्प्रणतं पुरतः स्थितम् । किं कार्यं का च ते पीडा मा भैषीर्ब्रूहि मानव । । ०८६ । । केन कस्मिन्कदा कस्मात्पृच्छेदेवं सभागतः । एवं पृष्टः स यद्ब्रूयात्तत्सभ्यैर्ब्राह्मणः सहः । । ०८७ । । विमृश्य कार्यं न्याय्यं चेदाह्वानार्थं अतः परम् । मुद्रां वा निक्षिपेत्तस्मिन्पुरुषं वा समादिशेत् । । ०८८ । । प्रतिनिधिःसमर्पितोऽर्थिना योऽन्यः परो धर्माधिकारिणि । प्रतिवादी स विज्ञेयः प्रतिपन्नश्च यः स्वयम् । । ०८९ । । अधिकारोऽभियुक्तस्य नेतरस्यास्त्यसङ्गतेः । इतरोऽप्यभियुक्तेन प्रतिरोधिकृतो मतः । । ०९० । । अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ । । ०९१ । । दासाः कर्मकराः शिष्या नियुक्ता बान्धवास्तथा । वादिनो न च दण्ड्याः स्युः यस्त्वतोऽन्यः स दण्डभाक् । । ०९२ । । ब्रह्महत्यासुरापान स्तेयगुर्वङ्गनागमे । अन्येषु चातिपापेषु प्रतिवादी न दीयते । । ०९३ । । मनुष्यमारणे स्तेये परदाराभिमर्शने । अभक्ष्यभक्षणे चैव कन्याहरणदूषणे । । ०९४ । । पारुष्ये कूटकरणे नृपद्रोहे तथैव च । प्रतिवादी न दातव्यः कर्ता तु विवदेत्स्वयम् । । ०९५ । । आह्वानंधर्मोत्सुकानभ्युदये रोगिणोऽथ जडानपि । अस्वस्थमत्तोन्मत्तार्त स्त्रियो नाह्वानयेन्नृपः । । ०९६ । । न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् । सर्ववर्णोत्तमां कन्यां ता ज्ञातिप्रभुकाः स्मृताः । । ०९७ । । तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च याः । निष्कुला याश्च पतितास्तासां आह्वानं इष्यते । । ०९८ । । सशस्त्रोऽनुत्तरीयो वा मुक्तकेशः सहासनः । वामहस्तेन वा वादं वदन्दण्डं अवाप्नुयात् । । ०९९ । । आहूतस्त्ववमन्येत यः शक्तो राजशासनम् । तस्य कुर्यान्नृपो दण्डं विधिदृष्टेन कर्मणा । । १०० । । हीने कर्माणि पञ्चाशन् मध्यमे द्विशतावरः । गुरुकार्येषु दण्डः स्यान्नित्यं पञ्चशतावरः । । १०१ । । कल्पितो यस्य यो दण्डस्त्वपराधस्य यत्नतः । पणानां ग्रहणं तु स्यात्तन्मूल्यं वाथ राजनि । । १०२ । । आसेधःउत्पादयति यो हिंसां देयं वा न प्रयच्छति । याचं आनाय दौःशील्यादाकृष्योऽसौ नृपाज्ञया । । १०३ । । आवेद्य तु नृपे कार्यं असंदिग्धे प्रतिश्रुते । तदासेधं प्रयुञ्जीत यावदाह्वानदर्शनम् । । १०४ । । आसेधयोग्य आसिद्ध उत्क्रामन्दण्डं अर्हति । । १०५ । । अनासेध्याःयस्त्विन्द्रियनिरोधेन व्याहारोच्छ्वसनादिभिः । आसेधयेदनासेध्यं स दण्ड्यो न त्वतिक्रमी । । १०६ । । वृक्षपर्वतं आरूढा हस्त्यश्वरथनौस्थिताः । विषमस्थाश्च ते सर्वे नासेध्याः कार्यसाधकैः । । १०७ । । व्याध्यार्ता व्यसनस्थाश्च यजमानास्तथैव च । अनुत्तीर्णाश्च नासेध्या मत्तोन्मत्तजडास्तथा । । १०८ । । न कर्षको बीजकाले सेनाकाले तु सैनिकः । प्रतिज्ञाय प्रयातश्च कृतकालश्च नान्तरा । । १०९ । । उद्युक्तः कर्षकः सस्ये तोयस्यागमने तथा । आरम्भात्संग्रहं यावत्तत्कालं न विवादयेत् । आसेधयंस्त्वनासेध्यं रज्ञा शास्य इति स्थितिः । । ११० । । अभियुक्तश्च रुद्धश्च तिष्ठेयुश्च नृपाज्ञया । न तस्यान्येन कर्तव्यं अभियुक्तं विदुर्बुधाः । । १११ । । एकाहद्व्याहाद्यपेक्षं देशकालाद्यपेक्षया । दूताय साधिते कार्ये तेन भक्तं प्रदापयेत् । । ११२ । । देशकालवयःशक्त्याद्य् अपेक्षं भोजनं स्मृतम् । आकारकस्य सर्वत्र इति तत्त्वविदो विदुः । । ११३ । । प्रतिभूत्वेनाग्राह्याः न स्वामी न च वै शत्रुः स्वामिनाधिकृतस्तथा । निरुद्धो दण्डितश्चैव संशयस्थाश्च न क्वचित् । । ११४ । । नैव रिक्थी न रिक्तश्च न चैवात्यन्तवासिनः । राजकार्यनियुक्तश्च ये च प्रव्रजिता नराः । । ११५ । । नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् । जीवन्वापि पिता यस्य तथैवेच्छाप्रवर्तकः । नाविज्ञातो ग्रहीतव्यः प्रतिभूत्वक्रियां प्रति । । ११६ । । अथ चेत्प्रतिभूर्नास्ति वादयोग्यस्य वादिनः । स रक्षितो दिनस्यान्ते दद्याद्दूताय वेतनम् । । ११७ । । द्विजातिः प्रतिभूहीनो रक्ष्यः स्याद्बाह्यचारिभिः । शूद्रादीन्प्रतिभूहीनान्बन्धयेन्निगडेन तु । । ११८ । । अतिक्रमेऽपयाते च दण्डयेत्तं पणाष्टकम् । नित्यकर्मापरोधस्तु कार्यः सर्ववर्णिनाम् । । ११९ । । ग्रहीतग्रहणो न्याये न प्रवर्त्यो महीभृता । तस्य वा तत्समर्प्यं स्यात्स्थापयेद्वा परस्य तत् । । १२० । । अभियोक्त्रादीनां उक्तिक्रमःतत्राभियोक्ता प्राग्ब्रूयादभियुक्तस्त्वनन्तरम् । तयोरन्ते सदस्यास्तु प्राड्विवाकस्ततः परम् । । १२१ । । यस्य स्यादधिका पीडा कार्यं वाप्यधिकं भवेत् । पूर्वपक्षो भवेत्तस्य न यः पूर्वं निवेदयेत् । । १२२ । । यस्य वार्थगता पीडा शारीरी वाधिका भवेत् । तस्यार्थिवादो दातव्यो न यः पूर्वं निवेदयेत् । । १२३ । । प्रतिज्ञास्वरूपम्निवेश्य कालं वर्षं च मासं पक्षं तिर्थि तथा । वेलां प्रदेशं विषयं स्थानं जात्याकृती वयः । । १२४ । । साध्यप्रमाणं द्रव्यं च संख्यां नाम तथात्मनः । राज्ञां च क्रमशो नाम निवासं साध्यनाम च । । १२५ । । क्रमात्पितॄणां नामानि पीडां चाहर्तृदायकौ । क्षमालिङ्गानि चान्यानि पक्षं संकीर्त्य कल्पयेत् । । १२६ । । देशश्चैव तथा स्थानं संनिवेशस्तथैव च । जातिः संज्ञा निवासश्च प्रमाणं क्षेत्रनाम च । । १२७ । । पितृपैतामहं चैव पूर्वराजानुकीर्तनम् । स्थावरेषु विवादेषु दशैतानि निवेशयेत् । । १२८ । । रागादीनां यदेकेन कोपितः करणे वदेत् । तदों इति लिखेत्सर्वं वादिनः फलकादिषु । । १२९ । । अधिकान्शोधयेदर्थान्न्यूनांश्च प्रतिपूरयेत् । भूमौ निवेशयेत्तावद्यावत्पक्षः प्रतिष्ठितः । । १३० । । पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेखयेत् । पाण्डुलेखेन फलके ततः पत्रे विशोधितम् । । १३१ । । अन्यदुक्तं लिखेदन्यद्योऽर्थिप्रत्यर्थिनां वचः । चौरवच्छासयेत्तं तु धार्मिकः पृथिवीपतिः । । १३२ । । सोल्लेखनं वा लभते त्र्यहं सप्ताहं एव वा । मतिरुत्पद्यते यावद्विवादे वक्तुं इच्छतः । । १३३ । । यस्मात्कार्यसमारम्भाच्चिरात्तेन विनिश्चयः । तस्मात्न लभते कालं अभियुक्तस्तु कालभाक् । । १३४ । । मतिर्नोत्सहते यत्र विवादे कार्यं इच्छतोः । दातव्यस्तत्र कालः स्यादर्थिप्रत्यर्थिनोरपि । । १३५ । । प्रतिज्ञादोषाः पूर्वपक्षदोषाः यश्च राष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः । अनेकपदसंकीर्णः पूर्वपक्षो न सिद्ध्यति । । १३६ । । बहुप्रतिज्ञं यत्कार्यं व्यवहारेषु निश्चितम् । कामं तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सया । । १३७ । । देशकालविहीनश्च द्रव्यसंख्याविवर्जितः । साध्यप्रमाणहीनश्च पक्षोऽनादेय इष्यते । । १३८ । । न्यायस्थं नेच्छते कर्तुं अन्यायं वा करोत्ययम् । न लेखयति यत्त्वेवं तस्य पक्षो न सिध्यति । । १३९ । । अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् । असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् । । १४० । । प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः । । १४१ । । स्वल्पाक्षरः प्रभूतार्थो निःसंदिग्धो निराकुलः । विरोधिकारणैर्मुक्तो विरोधिप्रतिषेधकः । । १४२ । । यदा त्वेवं विधः पक्षः कल्पितः पूर्ववादिना । दद्यात्तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् । । १४३ । । श्राव्यमाणोऽर्थिना यत्र यो ह्यर्थो न विघातितः । दानकालेऽथवा तूष्णीं स्थितः सोऽर्थोऽनुमोदितः । । १४४ । । उत्तरं सद्यो दातव्यं कालान्तरेण वा दातव्यम्श्रुत्वा लेख्यगतं त्वर्थं प्रत्यर्थी कारणाद्यदि । कालं विवादे याचेत तस्य देयो न संशयः । । १४५ । । सद्यो वैकाहपञ्चाह त्र्यहं वा गुरुलाघवात् । लभेतासौ त्रिपक्षं वा सप्ताहं वा ऋणादिषु । । १४६ । । कालं शक्तिं विदित्वा तु कार्याणां च बलाबलम् । अल्पं वा बहु वा कालं दद्यात्प्रत्यर्थिने प्रभुः । । १४७ । । दिनं मासार्धमासौ वा ऋतुः संवत्सरोऽपि वा । क्रियास्थित्यनुरूपस्तु देयं कालः परेण तु । । १४८ । । व्यपैति गौरवं यत्र विनाशस्त्याग एव वा । कालं तत्र न कुर्वीत कार्यं आत्ययिकं हि तत् । । १४९ । । धेनावनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा । न्यासे याचितके दत्ते तथैव क्रयविक्रये । । १५० । । कन्याया दूषणे स्तेये कलहे साहसे निधौ । उपधौ कौटसाक्ष्ये च सद्य एव विवादयेत् । । १५१ । । साहसस्तेयपारुष्य गोऽभिशापे तथात्यये । भूमौ विवादयेत्क्षिप्रं अकालेऽपि बृहस्पतिः । । १५२ । । सद्यः कृतेषु कार्येषु सद्य एव विवादयेत् । कालातीतेषु वा कालं दद्यात्प्रत्यर्थिने प्रभुः । । १५३ । । सद्यः कृते सद्य एव मासातीते दिनं भवेत् । षडाब्दिके त्रिरात्रं स्यात्सप्ताहं द्वादशाब्दिके । । १५४ । । विंशत्यब्दे दशाहं तु मासार्धं वा लभेत सः । मासं त्रिंशत्समातीते त्रिपक्षं परतो भवेत् । । १५५ । । कालं संवत्सरादर्वाक्स्वयं एव यथेप्सितम् । संवत्सरं जडोन्मत्त मनस्के व्याधिपीडिते । । १५६ । । दिगन्तरप्रपन्ने वा अज्ञातार्थे च वस्तुनि । मूलं वा साक्षिणो वाथ परदेशे स्थिता यदा । । १५७ । । तत्र कालो भवेत्पुंसां आ स्वदेशसमागमात् । दत्तेऽपि काले देयं स्यात्पुनः कार्यस्य गौरवात् । । १५८ । । पूर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तदनन्तरम् । पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेदयेत् । । १५९ । । आचारद्रव्यदानेष्ट कृत्योपस्थाननिर्णये । नोपस्थितो यदा कश्चिच्छलं तत्र न कारयेत् । । १६० । । दैवराजकृतो दोषस्तस्मिन्काले यदा भवेत् । अबाधत्यागमात्रेण न भवेत्स पराजितः । । १६१ । । दैवराजकृतं दोषं साक्षिभिः प्रतिपादयेत् । जैह्म्येन वर्तमानस्य दण्डो दाप्यस्तु तद्धनम् । । १६२ । । अभियुक्तोऽभियोक्तारं अभियुञ्जीत कर्हिचित् । अन्यत्र दण्डपारुष्य स्तेयसंग्रहणात्ययात् । । १६३ । । यावन्यस्मिन्समाचारः पारंपर्यक्रमागतः । तं प्रतीक्ष्य यथान्यायं उत्तरं दापयेन्नृपः । । १६४ । । चतुर्विधं उत्तरम्सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा । पूर्वन्यायविधिश्चैवं उत्तरं स्याच्चतुर्विधम् । । १६५ । । श्रुत्वा भाषार्थं अन्यस्तु यदा तं प्रतिषेधति । अर्थतः शब्दतो वापि मिथ्या तज्ज्ञेयं उत्तरम् । । १६६ । । अभियुक्तोऽभियोगस्य यदि कुर्यात्तु निह्नवम् । मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः । । १६७ । । साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता । । १६८ । । मिथ्यैतन्नाभिजानामि तदा तत्र न संनिधिः । अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधम् । । १६९ । । योऽर्थिनार्थः समुद्दिष्टः प्रत्यर्थी यदि तं तथा । प्रपद्य कारणं ब्रूयादाधर्यं गुरुरब्रवीत् । । १७० । । आचारेणावसन्नोऽपि पुनर्लेखयते यदि । सोऽभिधेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते । । १७१ । । विभावयामि कुलिकैः साक्षिभिर्लिखितेन वा । जितश्चैव मयायं प्राक्प्राङ्न्यायस्त्रिप्रकारकः । । १७२ । । उत्तराभासा उत्तरदोषा वाअप्रसिद्धं विरुद्धं यदत्यल्पं अतिभूरि च । संदिग्धासंभवाव्यक्तं अन्यार्थं चातिदोषवत् । । १७३ । । अव्यापकं व्यस्तपदं निगूढार्थं तथाकुलम् । व्याख्यागम्यं असारं च नोत्तरं शस्यते बुधैः । । १७४ । । यद्व्यस्तपदं अव्यापि निगूढार्थं तथाकुलम् । व्याख्यागम्यं असारं च नोत्तरं स्वार्थसिद्धये । । १७५ । । चिह्नाकारसहस्रं तु समयं चाविजानता । भाषान्तरेण वा प्रोक्तं अप्रसिद्धं तदुत्तरम् । । १७६ । । प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि । यदेवं आह विज्ञेयं विरुद्धं तदिहोत्तरम् । । १७७ । । जितः पुरा मयायं च त्वर्थेऽस्मिन्निति भाषितुम् । पुरा मयायं इति यत्तदूनं चोत्तरं स्मृतम् । । १७८ । । गृहीतं इति वाच्ये तु कार्यं तेन कृतं मया । पुरा गृहीतं यद्द्रव्यं इति यच्चातिभूरि तत् । । १७९ । । देयं मयेति वक्तव्ये मयादेयं इतीदृशम् । संदिग्धं उत्तरं ज्ञेयं व्यवहारे बुधैस्तदा । । १८० । । बलाबलेन चैतेन साहसं स्थापितं पुरा । अनुक्तं एतन्मन्यन्ते तदन्यार्थं इतीरितम् । । १८१ । । अस्मै दत्तं मया सार्धं सहस्रं इति भाषिते । प्रतिदत्तं तदर्धं यत्तदिहाव्यापकं स्मृतम् । । १८२ । । पूर्ववादी क्रियां यावत्सम्यङ्नैव निवेशयेत् । मया गृहीतं पूर्वं नो तद्व्यस्तपदं उच्यते । । १८३ । । तत्किं तामरसं कश्चिदगृहीतं प्रदास्यति । निगूढार्थं तु तत्प्रोक्तं उत्तरं व्यवहारतः । । १८४ । । किं तेनैव सदा देयं मया देयं भवेदिति । एतदकुलं इत्युक्तं उत्तरं तद्विदो विदुः । । १८५ । । काकस्य दन्ता नो सन्ति सन्तीत्यादि यदुत्तरम् । असारं इति तत्त्वेन सम्यङ्नोत्तरं इष्यते । । १८६ । । प्रस्तुतादल्पं अव्यक्तं न्यूनाधिकं असङ्गतम् । अव्याप्यसारं संदिग्धं प्रतिपक्षं न लङ्घयेत् । । १८७ । । संदिग्धं अन्यत्प्रकृतादत्यल्पं अतिभूरि च । पक्षैकदेशव्याप्येव तत्तु नैवोत्तरं भवेत् । । १८८ । । पक्षैकदेशे यत्सत्यं एकदेशे च कारणम् । मिथ्या चैवैकदेशे च सङ्करात्तदनुत्तरम् । । १८९ । । न चैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्वयोः । न चार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् । । १९० । । वादहानिकराणिप्रपद्य कारणं पूर्वं अन्यद्गुरुतरं यदि । प्रतिवाक्यगतं ब्रूयात्साध्यते तद्धि नेतरत् । । १९१ । । यथार्थं उत्तरं दद्यादयच्छन्तं च दापयेत् । सामभेदादिभिर्मार्गैर्यावत्सोऽर्थः समुत्थितः । । १९२ । । मोहाद्वा यदि वा शाठ्याद्यन्नोक्तं पूर्ववादिना । उत्तरान्तर्गतं चापि तद्ग्राह्यं उभयोरपि । । १९३ । । उपायैश्चोद्यमानस्तु न दद्यादुत्तरं तु यः । अतिक्रान्ते सप्तरात्रे जितोऽसौ दातुं अर्हति । । १९४ । । श्रावयित्वा यथाकार्यं त्यजेदन्यद्वदेदसौ । अन्यपक्षाश्रयस्तेन कृतो वादी स हीयते । । १९५ । । न मयाभिहितं कार्यं अभियुज्य परं वदेत् । विब्रुवंश्च भवेदेवं हीनं तं अपि निर्दिशेत् । । १९६ । । लेखयित्वा तु यो वाक्यंं हीनं वाप्यधिकं पुनः । वदेद्वादी स हीयेत नाभियोगं तु सोऽर्हति । । १९७ । । सभ्याश्च साक्षिणश्चैव क्रिया ज्ञेया मनीषिभिः । तां क्रियां द्वेष्टि यो मोहात्क्रियाद्वेषी स उच्यते । । १९८ । । आह्वानादनुपस्थानात्सद्य एव प्रहीयते । । १९९ । । ब्रूहीत्युक्तोऽपि न ब्रूयात्सद्यो बन्धनं अर्हति । द्वितीयेऽहनि दुर्बुद्धेर्विद्यात्तस्य पराजयम् । । २०० । । व्याजेनैव तु यत्रासौ दीर्घकालं अभीप्सति । सापदेशं तु तद्विद्याद्वादहानिकरं स्मृतम् । । २०१ । । अन्यवादी पणान्पञ्च क्रियाद्वेषी पणान्दश । नोपस्थाता दश द्वौ च षोडशैव निरुत्तरः । आहूतप्रपलायी च पणान्ग्राह्यस्तु विंशतिम् । । २०२ । । त्रिराहूतं अनायान्तं आहूतप्रपलायिनम् । पञ्चरात्रं अतिक्रान्तं विनयेत्तं महीपतिः । । २०३ । । श्रावितव्यवहाराणां एकं यत्र प्रभेदयेत् । वादिनं लोभयेच्चैव हीनं तं इति निर्दिशेत् । । २०४ । । भयं करोति भेदं वा भीषणं वा निरोधनम् । एतानि वादिनोरर्थस्य व्यवहारे स हीयते । । २०५ । । दोषानुरूपं संग्राह्यः पुनर्वादो न विद्यते । उभयोर्लिखिते वाच्ये प्रारब्धे कार्यनिश्चये । अयुक्तं तत्र यो ब्रूयात्तस्मादर्थात्स हीयते । । २०६ । । साक्षिणो यस्तु निर्दिश्य कामतो न विवादयेत् । स वादी हीयते तस्मात्त्रिंशद्रात्रात्परेण तु । । २०७ । । पलायनानुत्तरत्वादन्यपक्षाश्रयेण च । हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु । । २०८ । । यो हीनवाक्येन जितस्तस्योद्धारं विदुर्बुधाः । स्ववाक्यहीनो यस्तु स्यात्तस्योद्धारो न विद्यते । । २०९ । । आवेद्य प्रगृहीतार्थाः प्रशमं यान्ति ये मिथः । सर्वे द्विगुणदण्ड्याः स्युः विप्रलम्भान्नृपस्य ते । । २१० । । क्रियापादःकारणात्पूर्वपक्षोऽपि ह्युत्तरत्वं प्रपद्यते । अतः क्रिया तदा प्रोक्ता पूर्वपक्षप्रसाधिनी । । २११ । । शोधिते लिखिते सम्यगिति निर्दोष उत्तरे । प्रत्यर्थिनोऽर्थिनो वापि क्रियाकरणं इष्यते । । २१२ । । वादिना यदभिप्रेतं स्वयं साधयितुं स्फुटम् । तत्साध्यं साधनं येन तत्साध्यं साध्यतेऽखिलम् । । २१३ । । प्रमाणानि, तेषां च बलाबलादिविचारः लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं विदुः । लेशोद्देशस्तु युक्तिः स्याद्दिव्यानीह विषादयः । । २१४ । । पूर्ववादेऽपि लिखिते यथाक्षरं अशेषतः । अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् । । २१५ । । कार्यं हि साध्यं इत्युक्तं साधनं तु क्रियोच्यते । द्विभेदा सा पुनर्ज्ञेया दैविकी मानुषी तथा । मानुषी लिख्यसाक्ष्यादिर्वधादिर्दैविकी मता । । २१६ । । संभवे साक्षिणां प्राज्ञो दैविकीं वर्जयेत्क्रियाम् । संभवे तु प्रयुञ्जानो दैविकीं हीयते ततः । । २१७ । । यद्येको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकीम् । मानुषीं तत्र गृह्णीयान्न तु दैवीं क्रियां नृपः । । २१८ । । यद्येकदेशव्याप्तापि क्रिया विद्येत मानुषी । सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् । । २१९ । । पञ्चप्रकारं दैवं स्यान्मानुषं त्रिविधं स्मृतम् । । २२० । । क्रियां बलवतीं मुक्त्वा दुर्बलां योऽवलम्बते । स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात्क्रियाम् । । २२१ । । सारभूतं पदं मुक्त्वा असाराणि बहून्यपि । संसाधयेत्क्रिया या तु तां जह्यात्सारवर्जिताम् । पक्षद्वयं साधयेद्या तां जह्याद्दूरतः क्रियाम् । । २२२ । । क्रिया न दैविकी प्रोक्ता विद्यामानेषु साक्षिषु । लेख्ये च सति वादेषु न दिव्यं न च साक्षिणः । । २२३ । । कालेन हीयते लेख्यं दूषितं न्यायतस्तथा । अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् । दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् । । २२४ । । पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता । तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः । । २२५ । । द्वारमार्गक्रियाभोग जलवाहादिके तथा । भुक्तिरेव हि गुर्वी स्यान्न लेख्यं न च साक्षिणः । । २२६ । । दत्तादत्तेऽथ भृत्यानां स्वामिना निर्णये सति । विक्रयादानसंबन्धे क्रीत्वा धनं अयच्छति । । २२७ । । द्यूते समाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् । । २२८ । । प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भूतेषु कार्येषु साक्षिणो दिव्यं एव वा । । २२९ । । गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम् । युक्तिचिह्नेङ्गिताकार वाक्चक्षुश्चेष्टितैर्नृणाम् । । २३० । । उत्तमेषु च सर्वेषु साहसेषु विचारयेत् । सद्भावं दिव्यदृष्टेन सत्सु साक्षिषु वै भृगुः । । २३१ । । समत्वं साक्षिणां यत्र दिव्यैस्तत्रापि शोधयेत् । प्राणान्तिकविवादेषु विद्यामानेषु साक्षिषु । दिव्यं आलम्बते वादी न पृच्छेत्तत्र साक्षिणः । । २३२ । । ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयोऽपि वा । दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया । । २३३ । । चोदना प्रतिकालं च युक्तिलेशस्तथैव च । तृतीयः शपथः प्रोक्तः तैरृणं साधयेत्क्रमात् । । २३४ । । अभीक्ष्णं चोद्यमानोऽपि प्रतिहन्यान्न तद्वचः । त्रिः चतुः पञ्चकृत्वो वा परतोऽर्थं समाचरेत् । । २३५ । । चोदनाप्रतिघाते तु युक्तिलेशैः समन्वियात् । देशकालार्थसंबन्ध परिमाणक्रियादिभिः । । २३६ । । युक्तिष्वप्यसमर्थासु शपथैरेव निणयेत् । अर्थकालबलापेक्षैरग्न्यम्बुसुकृतादिभिः । । २३७ । । यत्र स्यात्सोपधं लेख्यं तद्राज्ञः श्रावितं यदि । दिव्येन शोधयेत्तत्र राजा धर्मासनस्थितः । । २३८ । । वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत् । । २३९ । । स्थावरेषु विवादेषु दिव्यानि परिधारयेत् । साक्षिभिर्लिखितेनार्थे भुक्त्या चैव प्रसाधयेत् । । २४० । । प्रमाणैर्हेतुना वापि दिव्येनैव तु निश्चयम् । सर्वेष्वेव विवादेषु सदा कुर्यान्नराधिपः । । २४१ । । लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् । अनुमानं विदुर्हेतुं तर्कं चैव मनीषिणः । । २४२ । । पूर्वाभावे परेणैव नान्यथैव कदाचन । प्रमाणैर्वादिनिर्दिष्टैर्भुक्त्या लिखितसाक्षिभिः । । २४३ । । न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् । अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः । । २४४ । । मिथ्योक्तौ स चतुष्पात्स्यात्प्रत्यवस्कन्दने तथा । प्राङ्न्याये स च विज्ञेयो द्विपात्संप्रतिपत्तिषु । । २४५ । । पराजयश्च द्विविधः परोक्तः स्वोक्त एव च । परोक्तः स्याद्दशविधः स्वोक्त एकविधः स्मृतः । । २४६ । । विवादान्तरसंक्रान्तिः पूर्वोत्तरविरुद्धता । दूषणं स्वक्रियोत्पत्तेः परवाक्योपपादनम् । । २४७ । । अनिर्देशश्च देशस्य निर्देशोऽदेशकालयोः । साक्षिणां उपजापश्च विद्वेषो वचनस्य च । । २४८ । । लेख्यम्लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्यकृतं तथा । असाक्षिमत्साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः । । २४९ । । ग्राहकेण स्वहस्तेन लिखितं साक्षिवरजितम् । स्वहस्तलेख्यं विज्ञेयं प्रमाणं तत्स्मृतं बुधैः । । २५० । । उत्पत्तिजातिसंज्ञां च धनसंख्यां च लेखयेत् । स्मरत्येवं प्रयुक्तस्य नश्येदर्थस्त्वलेखितः । । २५१ । । लेख्यं तु साक्षिमत्कार्यं अविलुप्ताक्षरक्रमम् । देशाचारस्थितियुतं समग्रं सर्ववस्तुषु । । २५२ । । वर्णवाक्यक्रियायुक्तं असंदिग्धं स्फुटाक्षरम् । अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिं आप्नुयात् । । २५३ । । चात्रुविद्यपुरश्रेणी गणपौरादिकस्थितिः । तत्सिध्यर्थं तु यल्लेख्यं तद्भवेत्स्थितिपत्रकम् । । २५४ । । अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते जनैः । विशुद्धिपत्रकं ज्ञेयं तेभ्यः साक्षिसमन्वितम् । । २५५ । । उत्तमेषु समस्तेषु अभिशापे समागते । वृत्तानुवादलेख्यं यत्तज्ज्ञेयं सन्धिपत्रकम् । । २५६ । । सीमाविवादे निर्णीते सीमापत्रं विधीयते । । २५७ । । राज्ञः स्वहस्तसंयुक्तं समुद्राचिह्नितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् । । २५८ । । अर्थिप्रत्यर्थिवाक्यानि प्रतिज्ञा साक्षिवाक्तथा । निर्णयश्च यथा तस्य यथा चावधृतं स्वयम् । । २५९ । । एतद्यथाक्षरं लेख्ये यथापूर्वं निवेशयेत् । अभियोक्तृअभियुक्तानां वचनं प्राङ्निवेशयेत् । । २६० । । सभ्यानां प्राड्विवाकस्य कुलानां वा ततः परम् । निश्चयं स्मृतिशास्त्रस्य मतं तत्रैव लेखयेत् । । २६१ । । सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् । लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात्तु पार्थिवः । । २६२ । । सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः । यथालेख्यविध्हौ तद्वत्स्वहस्तं तत्र दापयेत् । । २६३ । । अनेन विधिना लेख्यं पश्चात्कारं विदुर्बुधाः । निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना । पश्चात्कारो भवेत्तत्र न सर्वासु विधीयते । । २६४ । । अन्यवादीआदिहीनेभ्य इतरेषां प्रदीयते । वृत्तानुवादसंसिद्धं तच्च स्याज्जयपत्रकम् । । २६५ । । लेख्यपरीक्षाराजाज्ञया समाहूय यथान्यायं विचारयेत् । लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः । । २६६ । । वर्णवाक्यक्रियायुक्तं असंदिग्धं स्फुटाक्षरम् । अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिं आप्नुयात् । । २६७ । । देशाचारयुतं वर्षं आसपक्षादिवृद्धिमत् । ऋणिसाक्षिलेखकानां हस्ताङ्गं लेख्यं उच्यते । । २६८ । । स्थानभ्रष्टास्त्वपङ्क्तिस्थाः संदिग्धा लक्षणच्युताः । यदा तु संस्थिता वर्णाः कूटलेख्यं तदा भवेत् । । २६९ । । देशाचारविरुद्धं यत्संदिग्धं क्रमवर्जितम् । कृतं अस्वामिना यच्च साध्यहीनं च दुष्यति । । २७० । । मत्तेनोपाधिभीतेन तथोन्मत्तेन पीडितैः । स्त्रीभिर्बालास्वतन्त्रैश्च कृतं लेख्यं न सिध्यति । । २७१ । । ख्यापितं चेद्द्वितीयेऽह्नि न कश्चिद्विनिवर्तयेत् । तथा तत्स्यात्प्रमाणं तु मत्तोन्मत्तकृतादृते । । २७२ । । साक्षिदोषाद्भवेद्दुष्टं पत्रं वै लेखकस्य वा । धनिकस्योपधादोषात्तथा धारणिकस्य वा । । २७३ । । दुष्टैर्दुष्टं भवेल्लेख्यं शुद्धं शुद्धैर्विनिर्दिशेत् । तत्पत्रं उपधादुष्टैः साक्षिलेखककारकैः । । २७४ । । प्रमाणस्य हि ये दोषा वक्तव्यास्ते विवादिना । गूढास्तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् । । २७५ । । साक्षिलेखककर्तारः कूटतां यान्ति ते यथा । तथा दोषाः प्रयोक्तव्या दुष्टैर्लेख्यं प्रदुष्यात । । २७६ । । न लेखकेन लिखितं न दृष्टं साक्षिभिस्तथा । एवं प्रत्यर्थिनोक्ते तु कूटलेख्यं प्रकीर्तितम् । । २७७ । । नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् । मिथ्याभियोगे दण्ड्यः स्यात्साध्यार्थाच्चापि हीयते । । २७८ । । एवं दुष्टं नृपस्थाने यस्मिंस्तद्धि विचार्यते । विमृश्य ब्राह्मणैः सार्धं पत्रदोषान्निरूपयेत् । । २७९ । । येन ते कूटतां यान्ति साक्षिलेखककारकाः । तेन दुष्टं भवेल्लेख्यं शुद्धैः शुद्धिं विनिर्दिशेत् । । २८० । । धनिकेन स्वहस्तेन लिखितं साक्षिवर्जितम् । भवेत्कूटं न चेत्कर्ता कृतं हीति विभावयेत् । । २८१ । । दत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निह्नते । पत्रस्थैः साक्षिभिर्वाच्यो लेखकस्य मतेन वा । । २८२ । । कृताकृतविवादेषु साक्षिभिः पत्रनिर्णयः । दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत् । । २८३ । । त्रिविधस्यापि लेख्यस्य भ्रान्तिः सञ्जायते नृणाम् । ऋणिसाक्षिलेखकानां हस्तोक्त्या साधयेत्ततः । । २८४ । । अथ पञ्चत्वं आपन्नो लेखकः सह साक्षिभिः । तत्स्वहस्तादिभिस्तेषां विशुध्येत्तु न संशयः । । २८५ । । ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा । तत्स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः । । २८६ । । समुद्रेऽपि लेख्ये मृताः सर्वेऽपि ते स्थिताः (?) । लिखितं तत्प्रमाणं तु मृतेष्वपि हि तेषु च । । २८७ । । प्रत्यक्षं अनुमानेन न कदाचित्प्रबाध्यते । तस्माल्लेख्यस्य दुष्टस्य वचोभिः साक्षिणां भवेत् । । २८८ । । निर्णयः स्वधनार्थं हि पत्रं दूषयति स्वयम् । लिखितं लिखितेनैव साक्षिमत्साक्षिभिर्हरेत् । । २८९ । । कूटोक्तौ साक्षिणां वाक्याल्लेखकस्य च पत्रकम् । नयेच्छुद्धिं न यः कूटं स दाप्यो दमं उत्तमम् । । २९० । । आढ्यस्य निकटस्थस्य यच्छक्तेन न याचितम् । शुद्धर्णशङ्कया तत्तु लेख्यं दुर्बलतां इयात् । । २९१ । । लेख्यं त्रिंशत्समातीतं अदृष्टाश्रावितं च यत् । न तत्सिद्धिं अवाप्नोति तिष्ठत्स्वपि हि साक्षिषु । । २९२ । । प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् । नैव याचेत ऋणिकं न तत्सिद्धिं अवाप्नुयात् । । २९३ । । पश्चात्कारनिबद्धं यत्तद्यत्नेन विचारयेत् । यदि स्याद्युक्तियुक्तं तु प्रमाणं लिखितं तदा । । २९४ । । अन्यथा दूरतः कार्यं पुनरेव विनिर्णयेत् । अतथ्यं तथ्यभावेन स्थापितं ज्ञानविभ्रमात् । निवर्त्यं तत्प्रमाणं स्याद्यत्नेनापि कृतं नृपैः । । २९५ । । मुद्राशुद्धं क्रियाशुद्धं भुक्तिशुद्धं सचिह्नकम् । राज्ञः स्वहस्तसंशुद्धं शुद्धिं आयाति शासनम् । । २९६ । । निर्दोषं प्रथितं यत्तु लेख्यं तत्सिद्धिं आप्नुयात् । । २९७ । । दृष्टे पत्रे स्फुटान्दोषान्नोक्तवानृणिको यदि । ततो विंशतिवर्षाणि स्थितं पत्रं स्थिरं भवेत् । । २९८ । । शक्तस्य संनिधावर्थे येन लेख्येन भुज्यते । वर्षाणि विंशतिं यावत्तत्पत्रं दोषवर्जितम् । । २९९ । । अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितम् । तेन लेख्येन तत्सिद्धिर्लेख्यदोषविवर्जिता । । ३०० । । सीमाविवादे निर्णीते सीमापत्रं विधीयते । तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः । । ३०१ । । आधानसहितं यत्र ऋणं लेख्ये निवेशितम् । मृतसाक्षि प्रमाणं तु स्वल्पभोगेषु तद्विदुः । । ३०२ । । प्राप्तं वानेन चेत्किञ्चिद्दानं चाप्यनिरूपितम् । विनापि मुद्रया लेख्यं प्रमाणं मृतसाक्षिकम् । । ३०३ । । यदि लब्धं भवेत्किञ्चित्प्रज्ञप्तिर्वा कृता भवेत् । प्रमाणं एव लिखितं मृता यद्यपि साक्षिणः । । ३०४ । । दर्शितं प्रतिकालं यद्ग्राहितं स्मारितं तथा । लेख्यं सिध्यति सर्वत्र मृतेष्वपि च साक्षिषु । । ३०५ । । न दिव्यैः साक्षिभिर्वापि हीयते लिखितं क्वचित् । लेख्यधर्मः सदा श्रेष्ठो ह्यतो नान्येन हीयते । । ३०६ । । तद्युक्तप्रतिलेख्येन तद्विशिष्टेन वा सदा । लेख्यक्रिया निरस्येत निरस्यान्येन न क्वचित् । । ३०७ । । दर्पणस्थं यथा बिम्बं असत्सदिव दृश्यते । तथा लेख्यस्य बिम्बानि कुर्वन्ति कुशला जनाः । । ३०८ । । द्रव्यं गृहीत्वा यल्लेख्यं परस्मै संप्रदीयते । छन्नं अन्येन चारूढं संयतं चान्यवेश्मनि । । ३०९ । । दत्ते वृत्तेऽथ वा द्रव्ये क्वचिल्लिखितपूर्वके । एष एव विधिर्ज्ञेयो लेख्यशुद्धिविनिर्णये । । ३१० । । स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः । स सम्यग्भावितः कार्यो जिह्वापाण्यङ्घ्रिवर्जितः । । ३११ । । मलैर्यद्भेदितं दग्धं छिद्रितं वीतं एव वा । तदन्यत्कारयेल्लेख्यं स्वेदेनोल्लिखितं तथा । । ३१२ । । भुक्तिःलिखितं साक्षिणो भुक्तिः प्रमाणत्रयं इष्यते । प्रमाणेषु स्मृता भुक्तेः सल्लेखसमता नृणाम् । । ३१३ । । रथ्यानिर्गमनद्वार जलवाहादिसंशये । भुक्तिरेव तु गुर्वी स्यात्प्रमाणेष्विति निश्चयः । । ३१४ । । अनुमानाद्गुरुः सक्षी साक्षिभ्यो लिखितं गुरु । अव्याहता त्रिपुरुषी भुक्तिरेभ्यो गरीयसी । । ३१५ । । नोपभोगे बलं कार्यं आहर्त्रा तत्सुतेन वा । पशुस्त्रीपुरुषादीनां इति धर्मो व्यवस्थितः । । ३१६ । । भुक्तिस्तु द्विविधा प्रोक्ता सागमानागमा तथा । त्रिपुरुषी या स्वतन्त्रा सा चेदल्पा तु सागमा । । ३१७ । । मुख्या पैतामही भुक्तिः पैतृकी चापि संमता । त्रिभिरेतैरविच्छिन्ना स्थिरा षष्ट्याब्दिकी मता । । ३१८ । । सागमेन तु भुक्तेन सम्यग्भुक्तं यदा तु यत् । आहर्ता लभते तत्तु नापहार्यं तु तत्क्वचित् । । ३१९ । । प्रनष्टागमलेख्येन भोगारूढेन वादिना । कालः प्रमाणं दानं च कीर्तनीयानि संसदि । । ३२० । । स्मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मार्तेऽनुगमाभावात्क्रमात्त्रिपुरुषागता । । ३२१ । । आदौ तु कारणं मध्ये भुक्तिस्तु सागमा (?) । कारणं भुक्तिरेवैका संतता या त्रिपौरुषी । । ३२२ । । आहर्ता भुक्तियुक्तोऽपि लेख्यदोषान्विशोधयेत् । तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात् । । ३२३ । । येनोपात्तं हि यद्द्रव्यं सोऽभियुक्तस्तदुद्धरेत् । चिरकालोपभोगेऽपि भुक्तिस्तस्यैव नेष्यते । । ३२४ । । चिरन्तनं अविज्ञातं भोगं लोभान्न चालयेत् । । ३२५ । । पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः । तस्मिन्प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत् । । ३२६ । । त्रिभिरेव तु या भुक्ता पुरुषैर्भू यथाविधि । लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् । । ३२७ । । यथा क्षीरं जनयति दधि कालाद्रसान्वितम् । दानहेतुस्तथा कालाद्भोगस्त्रिपुरुषागतः । । ३२८ । । भुक्तिर्बलवती शास्त्रे संतता या चिरन्तनी । विच्छिन्नापि सा ज्ञेया या तु पूर्वप्रसाधिता । । ३२९ । । न भोगं कल्पयेत्स्त्रीषु देवराजधनेषु च । बालश्रोत्रियवित्ते च मातृतः पितृतः क्रमात् । । ३३० । । ब्रह्मचरी चरेत्कश्चिदव्रतं षट्त्रिंशदाब्दिकम् । अर्थार्थी चान्यविषये दीर्घकालं वसेन्नरः । । ३३१ । । समावृत्तोऽव्रती कुर्यात्स्वधनान्वेषणं ततः । पञ्चाशदाब्दिको भोगस्तद्धनस्यापहारकः । । ३३२ । । प्रविवेदं द्वादशाब्दः कालो विद्यार्थिनां स्मृतः । शिल्पविद्यार्थिनां चैव ग्रहणान्तः प्रकीर्तितः । । ३३३ । । सुहृद्भिर्बन्धुभिश्चैषां यत्स्वं भुक्तं अपश्यताम् । नृपापराधिनां चैव न तत्कालेन हीयते । । ३३४ । । सनाभिभिर्बान्धवैश्च यद्भुक्तं स्वजनैस्तथा । भोगात्तत्र न सिद्धिः स्याद्भोगं अन्यत्र कल्पयेत् । । ३३५ । । युक्तिःअर्थिनाभ्यर्थितो यस्तु विघातं न प्रयोजयेत् । त्रिचतुःपञ्चकृत्वो वा परस्तदृणी भवेत्(?) । । ३३६ । । दानं प्रज्ञापना भेदः संप्रलोभक्रिया च या । चित्तापनयनं चैव हेतवो हि विभावकाः । । ३३७ । । एषां अन्यतमो यत्र वादिना भावितो भवेत् । मूलक्रिया तु तत्र स्याद्भाविते वादिनिह्नवे । । ३३८ । । साक्षिणःन कालहरणं कार्यं राज्ञा साक्षिप्रभाषणे । महान्दोषो भवेत्कालाद्धर्मव्यावृत्तिलक्षणः । । ३३९ । । उपस्थितान्परीक्षेत साक्षिणो नृपतिः स्वयम् । साक्षिभिर्भाषितं वाक्यं सभ्यैः सह परीक्षयेत् । । ३४० । । सम्यक्क्रियापरिज्ञाने देयः कालस्तु साक्षिणाम् । संदिग्धं यत्र साक्ष्यं स्यात्सद्यः स्पष्टं विवादयेत् । । ३४१ । । सभान्तः साक्षिणः सर्वानर्थिप्रत्यर्थिसंनिधौ । प्राङ्विवाको नियुञ्जीत विधिनानेन सान्त्वयन् । । ३४२ । । यद्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः । तद्ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता । । ३४३ । । देवब्राह्मनसान्निध्ये साक्ष्यं पृच्छेदृतं द्विजान् । उदङ्मुखान्प्राङ्मुखान्वा पूर्वाह्णे वै शुचिः शुचीन् । । ३४४ । । आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भृशम् । समस्तान्विदिताचारान्विज्ञातार्थान्पृथक्पृथक् । । ३४५ । । अर्थिप्रत्यर्थिसांनिध्यादनुभूतं तु यद्भवेत् । तद्ग्राह्यं साक्षिणो वाक्यं अन्यथा न बृहस्पतिः । । ३४६ । । प्रख्यातकुलशीलाश्च लोभमोहविवर्जिताः । आप्ताः शुद्धा विशिष्टा ये तेषां साक्ष्यं असंशयम् । । ३४७ । । विभाव्यो वादिना यादृक्सदृशैरेव भावयेत् । नोत्कृष्टश्चावकृष्टस्तु साक्षिभिर्भावयेत्सदा । । ३४८ । । लिङ्गिनः श्रेणिपूगाश्च वणिग्व्रातास्तथापरे । समूहस्थाश्च ये चान्ये वर्गास्तानब्रवीद्भृगुः । । ३४९ । । दासचारणमल्लानां हस्त्यश्वायुधजीविनाम् । प्रत्येकैकं समूहानां नायका वर्गिणस्तथा । तेषां वादः स्ववर्गेषु वर्गिणस्तेषु साक्षिणः । । ३५० । । स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः । शूद्राश्च सन्तः शूद्राणां अन्त्यानां अन्त्ययोनयः । । ३५१ । । अशक्य आगमो यत्र विदेशप्रतिवासिनाम् । त्रैविद्यप्रहितं तत्र लेख्यसाक्ष्यं प्रवादयेत् । । ३५२ । । अभ्यन्तरस्तु निक्षेपे साक्ष्यं एकोऽपि वाच्यते । अर्थिना प्रहितः साक्षी भवत्येकोऽपि दूतकः । । ३५३ । । संस्कृतं येन यत्पण्यं तत्तेनैव विभावयेत् । एक एव प्रमाणं स विवादे तत्र कीर्तितः । । ३५४ । । लेखकः प्राङ्विवाकश्च सभ्याश्चैवानुपूर्वशः । नृपे पश्यति यत्कार्यं साक्षिणः समुदाहृताः । । ३५५ । । अन्ये पुनरनिर्दिष्टाः साक्षिणः समुदाहृताः । ग्रामश्च प्राङ्विवाकश्च राजा च व्यवहारिणाम् । । ३५६ । । कार्येष्वभ्यन्तरो यश्च अर्थिना प्रहितश्च यः । कुल्याः कुलविवादेषु भवेयुस्तेऽपि साक्षिणः । । ३५७ । । रिक्थभागविवादे तु संदेहे समुपस्थिते । कुल्यानां वचनं तत्र प्रमाणं तद्विपर्यये । । ३५८ । । साक्षिणां लिखितानां तु निर्दिष्टानां च वादिना । तेषां एकोऽन्यथावादी भेदात्सर्वे न साक्षिणः । । ३५९ । । अन्येन हि कृतः साक्षी नैवान्यस्तं विवादयेत् । तदभावे नियुक्तो वा बान्धवो वा विवादयेत् । । ३६० । । तद्वृत्तिजीविनो ये च तत्सेवाहितकारिणः । तद्बन्धुसुहृदो भृत्या आप्तास्ते तु न साक्षिणः । । ३६१ । । मातृष्वसृसुताश्चैव सोदर्यासुतमातुलाः । एते सनाभयस्तूक्ताः साक्ष्यं तेषु न योजयेत् । । ३६२ । । कुल्याः संबन्धिनश्चैव विवाह्यो भगिनीपतिः । पिता बन्धुः पितृव्यश्च श्वशुरो गुरवस्तथा । । ३६३ । । नगरग्रामदेशेषु नियुक्ता ये पदेषु च । वल्लभाश्च न पृच्छेयुर्भक्तास्ते राजपूरुषाः । । ३६४ । । ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्मसु । साहसात्ययिके चैव परीक्षा कुत्रचित्स्मृता । । ३६५ । । व्याघातेषु नृपाज्ञायाः संग्रहे साहसेषु च । स्तेयपारुष्ययोश्चैव न परीक्षेत साक्षिणः । । ३६६ । । अन्तर्वेश्मनि रात्रौ च बहिर्ग्रामाच्च यद्भवेत् । एतेष्वेवाभियोगश्चेन्न परीक्षेत साक्षिणः । । ३६७ । । न साक्ष्यं साक्षिभिर्वाच्यं अपृष्टैरर्थिना सदा । न साक्ष्यं तेषु विद्येत स्वयं आत्मनि योजयेत् । । ३६८ । । लेख्यारूढश्चोत्तरश्च साक्षी मार्गद्वयान्वितः । । ३६९ । । अथ स्वहस्तेनारूढस्तिष्ठंश्चैकः स एव तु । न चेत्प्रत्यभिजानीयात्तत्स्वहस्तैः प्रसाधयेत् । । ३७० । । अर्थिना स्वयं आनीतो यो लेख्ये संनिवेश्यते । स साक्षी लिखितो नाम स्मारितः पत्रकादृते । । ३७१ । । यस्तु कार्यप्रसिद्ध्यर्थं दृष्ट्वा कार्यं पुनः पुनः । स्मार्यते ह्यर्थिना साक्षी स स्मारित इहोच्यते । । ३७२ । । प्रयोजनार्थं आनीतः प्रसङ्गादागतश्च यः । द्वौ साक्षिणौ त्वलिखितौ पूर्वपक्षस्य साधकौ । । ३७३ । । अर्थिना स्वार्थसिद्द्यर्थं प्रत्यर्थिवचनं स्फुटम् । यः श्रावितः स्थितो गूढो गूढसाक्षी स उच्यते । । ३७४ । । साक्षिणां अपि यः साक्ष्यं उपर्युपरि भाषते । श्रवणाच्छ्रावणाद्वापि स साक्ष्युत्तरसंज्ञितः । । ३७५ । । उल्लप्यं यस्य विश्रम्भात्कार्यं वा विनिवेदितम् । गूढचारी स विज्ञेयः कार्यं अध्यगतस्तथा । । ३७६ । । अर्थी यत्र विपन्नः स्यात्तत्र साक्षी मृतान्तरः । प्रत्यर्थी च मृतो यत्र तत्राप्येवं प्रकल्प्यते । । ३७७ । । साक्षिदोषोद्भावनम्लेख्यदोषास्तु ये केचित्साक्षिणां चैव ये स्मृताः । वादकाले तु वक्तव्याः पश्चादुक्तान्न दूषयेत् । । ३७८ । । उक्तेरर्थे साक्षिणो यस्तु दूषयेत्प्राग्दूषितान् । न च तत्कारणं ब्रूयात्प्राप्नुयात्पूर्वसाहसम् । । ३७९ । । नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् । मिथ्याभियोगे दण्ड्यः स्यात्साध्यार्थाच्चापि हीयते । । ३८० । । प्रत्यर्थिनार्थिना वापि साक्षिदूषणसाधने । प्रस्तुतार्थोपयोगित्वाद्व्यवहारान्तरं न च । । ३८१ । । साक्षिदोषाः प्रवक्तव्याः संसदि प्रतिवादिना । पत्रे विलिख्य तान्सर्वान्वाच्यः प्रत्युत्तरं ततः । । ३८२ । । प्रतिपत्तौ तु साक्षित्वं अर्हन्ति न कदाचन । अतोऽन्यथा भावनीयाः क्रियया प्रतिवादिना । । ३८३ । । अभावयन्धनं दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् । भाविताः साक्षिणः सर्वे साक्षिधर्मनिराकृताः । । ३८४ । । आकारोऽङ्गितचेष्टाभिस्तस्य भावं विभावयेत् । प्रतिवादी भवेद्धीनः सोऽनुमानेन लक्ष्यते । । ३८५ । । कम्पः स्वेदोऽथ वैकल्यं ओष्ठशोषाभिमर्शने । भूलेखनं स्थानहानिस्तिर्यगूर्ध्वनिरीक्षणम् । स्वरभेदश्च दुष्टस्य चिह्नान्याहुर्मनीषिणः । । ३८६ । । सभान्तःस्थैस्तु वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः । सर्वसाक्ष्येष्वयं धर्मो ह्यन्यत्र स्थावरेषु तु । । ३८७ । । अर्थिप्रत्यर्थिसांनिध्ये साध्यार्थस्य च संनिधौ । प्रत्यक्षं देशयेत्सक्ष्यं परोक्षं न कथंचन । । ३८८ । । अर्थस्योपरि वक्तव्यं तयोरपि विना क्वचित् । चतुष्पदेष्वयं धर्मो द्विपदस्थावरेषु च । । ३८९ । । तौल्यगणिममेयानां अभावेऽपि विवादयेत् । क्रियाकारेषु सर्वेषु साक्षित्वं न ततोऽन्यथा । । ३९० । । वधे चेत्प्राणिनां साक्ष्यं वादयेच्छिवसंनिधौ । तदभावे तु चिह्नस्य नान्यथैव प्रवादयेत् । । ३९१ । । स्वभावोक्तं वचस्तेषां ग्राह्यं यद्दोषवर्जितम् । उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः । । ३९२ । । स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् । अतो यदन्यद्विब्रूयुर्धर्मार्थं तदपार्थकम् । । ३९३ । । समवेतैस्तु यद्दृष्टं वक्तव्यं तत्तथैव तु । विभिन्नैकैककार्यं यद्वक्तव्यं तत्पृथक्पृथक् । । ३९४ । । भिन्नकाले तु यत्कार्यं विज्ञातं तत्र साक्षिभिः । एकैकं वादयेत्तत्र भिन्नकालं तु तद्भृगुः । । ३९५ । । ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाप्यधिके वार्थे प्रोक्ते साध्यं न सिध्यति । । ३९६ । । साध्यार्थांशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसङ्गे साहसे चौर्ये यत्साध्यं परिकल्पितम् । । ३९७ । । ऊनाधिकं तु यत्र स्यात्तत्साक्ष्यं तत्र वर्जयेत् । साक्षी तत्र न दण्ड्यः स्यादब्रुवन्दण्डं अर्हति । । ३९८ । । देशं कालं धनं संख्यां रूपं जात्याकृती वयः । विसंवदेद्यत्र साक्ष्ये तदनुक्तं विदुर्बुधाः । । ३९९ । । निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्य आगते । न ब्रूयादक्षरसमं न तन्निगदितं भवेत् । । ४०० । । ऊनं अभ्यधिकं वार्थं विब्रूयुर्यत्र साक्षिणः । तदप्ययुक्तं विज्ञेयं एष साक्षिविनिश्चयः । । ४०१ । । साक्षिणां दोषा दण्डाश्चअपृष्टः सर्ववचने पृष्टस्याकथने तथा । साक्षिणः संनिरोद्धव्या गर्ह्या दण्ड्याश्च धर्मतः । । ४०२ । । वाक्पारुष्ये छले वादे दप्याः स्युर्त्रिशतं दमम् । ऋणादिवादेषु धनं ते स्युर्दाप्या ऋणं तथा । । ४०३ । । यः साक्षी नैव निर्दिष्टा नाहूतो नापि दर्शितः । ब्रूयान्मिथ्येति तथ्यं वा दण्ड्यः सोऽपि नराधमः । । ४०४ । । साक्षी साक्ष्यं न चेद्ब्रूयात्समदण्डं वहेदृणम् । अतोऽन्येषु विवादेषु त्रिशतं दण्डं अर्हति । । ४०५ । । उक्त्वान्यथा ब्रुवाणाश्च दण्ड्याः स्युर्वाक्छलान्विताः । । ४०६ । । येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः । गृहीत्वा तस्य सर्वस्वं कुर्यान्निर्विषयं ततः । । ४०७ । । यत्र वै भावितं कार्यं साक्षिभिर्वादिना भवेत् । प्रतिवादी यदा तत्र भावयेत्कार्यं अन्यथा । बहुभिश्च कुलीनैर्वा पूर्वाः स्युः कूटसाक्षिणः । । ४०८ । । यदा शुद्धा क्रिया न्यायात्तदा तद्वाक्यशोधनम् । शुद्धाच्च वाक्याद्यः शुद्धः स शुद्धोऽर्थ इति स्थितिः । । ४०९ । । सप्ताहात्तु प्रतीयेत यत्र साक्ष्यनृतं वदेत् । रोगोऽग्निर्ज्ञातिमरणं द्विसप्ताहात्त्रिसप्त वा । षट्चत्वारिंशके वापि द्रव्यजात्यादिभेदतः । । ४१० । । दिव्यानि तेषां च विवादपदविषयिणी व्यवस्थान कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् । अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः । । ४११ । । पार्थिवैः शङ्कितानां तु तुलादीनि नियोजयेत् । आत्मशुद्धिविधाने च न शिरस्तत्र कल्पयेत् । । ४१२ । । लोकापवाददुष्टानां शङ्कितानां च दस्युभिः । तुलादीनि नियोज्यानि न शिरस्तत्र वै भृगुः । । ४१३ । । न शङ्कासु शिरः कोशे कल्पयेत्तु कदाचन । अशिरांसि च दिव्यानि राजभृत्येषु दापयेत् । । ४१४ । । शङ्काविश्वाससंधाने विभागे रिक्थिनां सदा । क्रियासमूहकर्तृत्वे कोशं एव प्रदापयेत् । । ४१५ । । दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् । स्तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् । । ४१६ । । सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् । हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् । । ४१७ । । ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् । अशीतेस्तु विनाशे वै दद्याच्चैव हुताशनम् । । ४१८ । । षष्ट्या नाशे जलं देयं चत्वारिंशति वै घटम् । विंशद्दशविनाशे वै कोशपानं विधीयते । । ४१९ । । पञ्चाधिकस्य वा नाशे तदर्धार्धस्य तन्दुलाः । तदर्धार्धस्य नाशे तु स्पृशेत्पुत्रादिमस्तकम् । । ४२० । । तदर्धार्धस्य नाशे तु लौकिकाश्च क्रियाः स्मृताः । एवं विचारयन्राजा धर्मार्थाभ्यां न हीयते । । ४२१ । । दिव्यानां अर्थिप्रत्यर्थिजातिशिल्पानुसारिण्यो व्यवस्थाःराजन्येऽग्निं घटं विप्रे वैश्ये तोयं नियोजयेत् । सर्वेषु सर्वदिव्यं वा विषं वरंज्य द्वियोत्तमे । । ४२२ । । गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान्वार्धुषिकांश्चैव ग्राहयेच्शूद्रवद्द्विजान् । । ४२३ । । न लोहशिल्पिनां अग्निं सलिलं नाम्बुसेविनाम् । मन्त्रयोगविदां चैव विषं दद्याच्च न क्वचित् । तण्डुलैर्न नियुञ्जीत व्रतिनं मुखरोगिणम् । । ४२४ । । कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम् । पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् । । ४२५ । । मद्यपस्त्रीव्यसनिनां कितवानां तथैव च । कोशः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः । । ४२६ । । मातापितृद्विजगुरु बालस्त्रीराजघातिनाम् । महापातकयुक्तानां नास्तिकानां विशेषतः । । ४२७ । । लिङ्गिनां प्रशठानां तु मन्त्रयोगक्रियाविदाम् । वर्णसंकरजातानां पापाभ्यासप्रवर्तिनाम् । । ४२८ । । एतेष्वेवाभियोगेषु निन्द्येष्वेव च यत्नतः । दिव्यं प्रकल्प्येन्नैव राजा धर्मपरायणः । । ४२९ । । एतैरेव नियुक्तानां साधूनां दिव्यं अर्हति । नेच्छन्ति साधवो यत्र तत्र शोध्याः स्वकैर्नरैः । । ४३० । । महापातकयुक्तेषु नास्तिकेषु विशेषतः । न देयं तेषु दिव्यं तु पापाभ्यासरतेषु च । । ४३१ । । एषु वादेषु दिव्यानि प्रतिषिद्धानि यत्नतः । कारयेत्सज्जनैस्तानि नाभिशस्तं त्यजेन्मनुः । । ४३२ । । अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् । प्रातिलोम्यपसूतानां निश्चयो न तु राजनि । तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् । । ४३३ । । दिव्यदेशाःइन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् । नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् । । ४३४ । । प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे । अतोऽन्येषु सभामध्ये दिव्यं देयं विदुर्बुधाः । । ४३५ । । कालदेशविरोधे तु यथायुक्तं प्रकल्पयेत् । अन्येन हारयेद्दिव्यं विधिरेष विपर्यये । । ४३६ । । अदेशकालदत्तानि बहिर्वासकृतानि च । व्यभिचारं सदार्थेषु कुर्वन्तीह न संशयः । । ४३७ । । साधयेत्तत्पुनः साध्यं व्याघाते साधनस्य हि । दत्तान्यपि यथोक्तानि राजा दिव्यानि वर्जयेत् । मूर्खैर्लुब्धैश्च दुष्टैश्च पुनर्देयानि तानि वै । । ४३८ । । तस्माद्यथोक्तविधिना दिव्यं देयं विशारदैः । अयथोक्तप्रयुक्तं तु न शक्तं तस्य साधने । । ४३९ । । शिक्यच्छेदे तुलाभङ्गे तथा वापि गुणस्य वा । शुद्धेस्तु संशये चैव परीक्षेत पुनर्नरम् । । ४४० । । अग्निदिव्यविधिःप्रस्खलत्यभियुक्तश्चेत्स्थानादन्यत्र दह्यते । न दग्धं तु विदुर्देवास्तस्य भूयोऽपि दापयेत् । । ४४१ । । उदकदिव्यविधिःशरांस्त्वनायसैरग्रैः प्रकुर्वीत विशुद्धये । वेणकाण्डमयांश्चैव क्षेप्ता च सुदृढं क्षिपेत् । । ४४२ । । क्षिप्ते तु मज्जनं कार्यं गमनं समकालिकम् । गमने त्वागमः कार्यः पुमानन्यो जले विशेत् । । ४४३ । । शिरोमानं तु दृश्येत न कर्णौ नापि नासिका । अप्सु प्रवेशने यस्य शुद्धं तं अपि निर्दिशेत् । । ४४४ । । निमज्ज्योत्प्लवते यस्तु दृष्टश्चेत्प्राणिभिर्नरः । पुनस्तत्र निमज्जेत्स देशचिह्नविभाविते । । ४४५ । । विषदिव्यविधिःअजाशृङ्गनिभं श्यामं सुपीनं शृङ्गसंभवम् । भङ्गे च शृङ्गवेराभं ख्यातं तच्शृङ्गिणां विषम् । । ४४६ । । रक्तं तदसितं कुर्यात्कटिनं चैव तल्लक्षणात् । अनेन विधिना ज्ञेयं दिव्यं दिव्यविशारदैः । । ४४७ । । वत्सनाभनिभं पीतं वर्णज्ञानेन निश्चयः । शुक्तिशङ्खाकृतिर्भङ्गे विद्यात्तद्वत्सनाभकम् । । ४४८ । । मधुक्षीरसमायुक्तं स्वच्छं कुर्वीत तत्क्षणात् । बाह्यं एवं समाख्यातं लक्षणं धर्मसाधकैः । । ४४९ । । पूर्वाह्णे शीतले देशे विषं दद्यात्तु देहिनाम् । घृतेन योजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणेन तु । । ४५० । । विषस्य पलषड्भागाद्भागो विंशतिं अस्तु यः । तं अष्टभागहीनं शोध्ये देयं घृताप्लुतम् । । ४५१ । । कोशदिव्यविधिःस्वल्पेऽपराधे देवानां स्नापयित्वायुधोदकम् । पाय्यो विकारे चाशुद्धो नियम्यः शुचिरन्यथा । । ४५२ । । तण्डुलविधिःदेवतास्नानपानीय दिव्ये तण्डुलभक्षणे । शुद्धनिष्ठीवनाच्शुद्धो नियम्योऽशुचिरन्यथा । । ४५३ । । अवष्टम्भाभियुक्तस्य विशुद्धस्यापि कोशतः । सदण्डं अभियोगं च दापयेदभियोजकम् । दिव्येन शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः । । ४५४ । । शोणितं दृश्यते यत्र हनुवालं च सीदति । गात्रं च कम्पते यस्य तं अशुद्धं विनिर्दिशेत् । । ४५५ । । अथ दैवविसंवादात्त्रिसप्ताहात्तु दापयेत् । अभियुक्तं तु यत्नेन तं अर्थं दण्डं एव च । । ४५६ । । तस्यैकस्य न सर्वस्य जनस्य यदि तद्भवेत् । रोगोऽग्निर्ज्ञातिमरणं ऋणं दाप्यो दमं च सः । । ४५७ । । क्षयातिसारविस्फोटास्ताल्वस्थिपरिपीडनम् । नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते । शिरोरुग्भुजभङ्गश्च दैविका व्याधयो नृणाम् । । ४५८ । । शतार्धं दापयेच्शुद्धं अशुद्धो दण्डभाग्भवेत् । । ४५९ । । विषे तोये हुताशे च तुलाकोशे च तण्डुले । तप्तमाषकदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् । । ४६० । । सहस्रं षट्शतं चैव तथा पञ्च शतानि च । चतुस्त्रिद्व्येकं एवं च हीनं हीनेषु कल्पयेत् । । ४६१ । । शपथविधिःयत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते । दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः । । ४६२ । । आचतुर्दशकादह्नो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः । । ४६३ । । उन्मत्तास्वतन्त्रादिकृतानां विचारःउन्मत्तेनैव मत्तेन तथा भावान्तरेण वा । यद्दत्तं यत्कृतं वाथ प्रमाणं नैव तद्भवेत् । । ४६४ । । अस्वतन्त्रकृतं कार्यं तस्य स्वामी निवर्तयेत् । न भर्त्रा विवदेतान्यो भीतोन्मत्तकृतादृते । । ४६५ । । पितास्वतन्त्रः पितृमान्भ्राता भातृव्य एव वा । कनिष्ठो वाविभक्तस्वो दासः कर्मकरस्तथा । । ४६६ । । न क्षेत्रगृहदासानां दानाधमनविक्रयाः । अस्वतन्त्रकृताः सिद्धिं प्राप्नुयुर्नानुवर्णिताः । । ४६७ । । प्रमाणं सर्व एवैते पण्यानां क्रयविक्रये । यदि संव्यवहारं ते कुर्वन्तोऽप्यनुमोदिताः । । ४६८ । । क्षेत्रादीणां तथैव स्युर्भ्राता भ्रातृसुतः सुतः । निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छता । । ४६९ । । निसृष्टार्थस्तु यो यस्मिन्तस्मिन्नर्थे प्रभुस्तु सः । तद्भर्ता तत्कृतं कार्यं नान्यथा कर्तुं अर्हति । । ४७० । । सुतस्य सुतदाराणां वशित्वं त्वनुशासने । विक्रये चैव दाने च वशित्वं न सुते पितुः । । ४७१ । । निर्णयकृत्यम्शुद्धिस्तु शास्त्रतत्त्वज्ञैश्चिकित्सा समुदाहृता । प्रायश्चित्तं च दण्डं च ताभ्यां सा द्विविधा स्मृता । । ४७२ । । अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी । साक्षिभिस्तावदेवासौ लभते साधितं धनम् । । ४७३ । । सर्वापलापं यः कृत्वा मिथोऽल्पं अपि संवदेत् । सर्वं एव तु दाप्यः स्यादभियुक्तो बृहस्पतिः । । ४७४ । । एवं धर्मासनस्थेन समेनैव विवादिना । कार्याणां निर्णयो दृश्यो ब्राह्मणैः सह नान्यथा । । ४७५ । । व्यवहारान्स्वयं दृष्ट्वा श्रुत्वा वा प्राङ्विवाकतः । जयपत्रं ततो दद्यात्परिज्ञानाय पार्थिवः । । ४७६ । । दण्डविधिःराजा तु स्वामिने विप्रं सान्त्वेनैव प्रदापयेत् । देशाचारेण चान्यांस्तु दुष्टान्संपीड्य दापयेत् । । ४७७ । । रिक्थिनं सुहृदं वापि च्छलेनैव प्रदापयेत् । वणिजः कर्षकांश्चापि शिल्पिनश्चाब्रवीद्भृगुः । । ४७८ । । धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् । अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते । । ४७९ । । कर्षकान्क्षत्रविश्शूद्रान्समीहानांस्तु दापयेत् । । ४८० । । आचार्यस्य पितुर्मातुर्बान्धवानां तथैव च । एतेषां अपराधेषु दण्डो नैव विधीयते । । ४८१ । । प्राणात्यये तु यत्र स्यादकार्यकरणं कृतम् । दण्डस्तत्र तु नैव स्यादेष धर्मो भृगुस्मृतः । । ४८२ । । न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् । राष्ट्राच्चैनं बहिः कुर्यात्समग्रधनं अक्षतम् । । ४८३ । । चतुर्णां अपि वर्णानां प्रायश्चित्तं अकुर्वताम् । शरीरधनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् । । ४८४ । । येन दोषेण शूद्रस्य दण्डो भवति धर्मतः । तेन चेत्क्षत्रविप्राणां द्विगुणो द्विगुणो भवेत् । । ४८५ । । प्रव्रज्यावसितं शूद्रं जपहोमपरायणम् । वधेन शासयेत्पापं दण्ड्यो वा द्विगुणं दमम् । । ४८६ । । सर्वेषु चापराधेषु पुंसो योऽर्थदमः स्मृतः । तदर्धं योषितो दद्युर्वधे पुंसोऽङ्ग कर्तनम् । । ४८७ । । नास्वतन्त्राः स्त्रियो ग्राह्याः पुमांस्तत्रापराध्यति । प्रभुणा शासनीयास्ता राजा तु पुरुषं नयेत् । । ४८८ । । प्रोषितस्वामिका नारी प्रापिता यद्यपि ग्रहे । तावत्सा बन्धने स्थाप्या यावत्प्रत्यागतः प्रभुः । । ४८९ । । कल्पितो यस्य यो दण्डस्त्वपराधस्य यत्नतः । पणानां ग्रहणं तु स्यात्तन्मूल्यं वाथ राजनि । । ४९० । । माषपादो द्विपादो वा दण्डो यत्र प्रवर्तितः । अनिर्दिष्टं तु विज्ञेयं माषकं तु प्रकल्पयेत् । । ४९१ । । यत्रोक्तो माषकैर्दण्डो राजतं तत्र निर्दिशेत । कृष्णलैश्चोक्तं एव स्यादुक्तदण्डविनिश्चयः । । ४९२ । । माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य तु । काकणी तु चतुर्भागा माषकस्य पणस्य च । । ४९३ । । पञ्चनद्याः प्रदेशे तु संज्ञेयं व्यवहारिकी । कार्षापणोण्डिका ज्ञेयास्ताश्चतस्रस्तु धानकः । ते द्वादश सुवर्णास्तु दीनारश्चित्रकः स्मृतः । । ४९४ । । पुनर्न्यायःअसत्सदिति यः पक्षः सभ्यैरेवावधार्यते । तीरितः सोऽनुशिष्टस्तु साक्षिवाक्यात्प्रकीर्तितः । । ४९५ । । कुलादिभिर्निश्चितेऽपि सन्तोषं न गतस्तु यः । विचार्य तत्कृतं राजा कुकृतं पुनरुद्धरेत् । । ४९६ । । ऋणादाने वृद्धिविचारःन स्त्रीभ्यो दासबालेभ्यः प्रयच्छेत्क्वचिदुद्धृतम् । दाता न लभते तत्तु तेभ्यो दद्यात्तु यद्वसु । । ४९७ । । ऋणिकेन तु या वृद्धिरधिका संप्रकल्पिता । आपत्कालकृता नित्यं दातव्या कारिता तु सा । अन्यथा कारिता वृद्धिर्न दातव्या कथंचन । । ४९८ । । एकान्तेनैव वृद्धिं तु शोधयेद्यत्र चर्णिकम् । प्रतिकालं ददात्येव शिखावृद्धिस्तु सा स्मृता । । ४९९ । । गृहात्तोषः फलं क्षेत्राद्भोगलाभः प्रकीर्तितः । । ५०० । । आधिभोगस्त्वशेषो यो वृद्धिस्तु परिकल्पितः । प्रयोगो यत्र चैवं स्यादाधिभोगः स उच्यते । । ५०१ । । आकृतवृद्धिःयो याचितकं आदाय तं अदत्त्वा दिशं व्रजेत् । ऊर्ध्वं संवत्सरात्तस्य तद्धनं वृद्धिं आप्नुयात् । । ५०२ । । कृत्वोद्धारं अदत्त्वा यो याचितस्तु दिशं व्रजेत् । ऊर्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिं आप्नुयात् । । ५०३ । । स्वदेशेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् । तं ततोऽकारितां वृद्धिं अनिच्छन्तं च दापयेत् । । ५०४ । । प्रीतिदत्तं न वर्धेत यावन्न प्रतियाचितम् । याच्यमानं अदत्तं चेद्वर्धते पञ्चकं शतम् । । ५०५ । । निक्षिप्तं वृद्धिशेषं च क्रयविक्रयं एव च । याच्यमानं अदत्तं चेद्वर्धते पञ्चकं शतम् । । ५०६ । । पण्यं गृहीत्वा यो मूल्यं अदत्त्वैव दिशं व्रजेत् । ऋतुत्रयस्यापरिष्टात्तद्धनं वृद्धिं आप्नुयात् । । ५०७ । । चर्मसस्यासवद्यूते पण्यमूल्ये च सर्वदा । स्त्रीशुल्केषु न वृद्धिः स्यात्प्रातिभाव्यागतेषु च । । ५०८ । । वृद्धेः परिमाणंग्राह्यं स्याद्द्विगुणं द्रव्यं प्रयुक्तं धनिनां सदा । लभते चेन्न द्विगुणं पुनर्वृद्धिं प्रकल्पयेत् । । ५०९ । । मणिमुक्ताप्रवालानां सुवर्णरजतस्य च । तिष्ठति द्विगुणा वृद्धिः फालकैटाविकस्य च । । ५१० । । तैलानां चैव सर्वेषां मद्यानां अथ सर्पिषाम् । वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च । । ५११ । । कुप्यं पञ्चगुणं भूमिस्तथैवाष्टगुणा मता । सद्य एवेति वचनात्सद्य एव प्रदीयते । । ५१२ । । ऋणोद्धरणं  अनेकर्णसमवाये विधिःएकाहे लिखितं यत्तु तत्तु कुर्यादृणं समम् । ग्रहणं रक्षणं लाभं अन्यथा तु यथाक्रमम् । । ५१३ । । नानाऋणसमवाये तु यद्यत्पूर्वकृतं भवेत् । तत्तदेवाग्रतो देयं राज्ञः स्याच्श्रोत्रियादनु । । ५१४ । । यस्य द्रव्येण यत्पण्यं साधितं यो विभावयेत् । तद्द्रव्यं ऋणिकेनैव दातव्यं तस्य नान्यथा । । ५१५ । । आधिःद्रव्यं गृहीत्वा वृद्ध्यर्थं भोगयोग्यं ददाति चेत् । जङ्गमं स्थावरं वापि भोग्याधिः स तु कथ्यते । मूल्यं तदाधिकं दत्त्वा स्वक्षेत्रादिकं आप्नुयात् । । ५१६ । । आधिं एकं द्वयोर्यस्तु कुर्यात्का प्रतिपद्भवेत् । तयोः पूर्वकृतं ग्राह्यं तत्कर्ता चोरदण्डभाक् । । ५१७ । । आधानं विक्रयो दानं लेख्यसाक्ष्यकृतं यदा । एकक्रियाविरुद्धं तु लेख्यं तत्रापहारकम् । । ५१८ । । अनिर्दिष्टं च निर्दिष्टं एकत्र च विलेखितम् । विशेषलिखितं ज्याय इति कात्यायनोऽब्रवीत् । । ५१९ । । योऽविद्यमानं प्रथमं अनिर्दिष्टस्वरूपकम् । आकाशभूतं आदध्यादनिर्दिष्टं च तद्भवेत् । यद्यत्तदास्य विद्येत तदादिष्टं विनिर्दिशेत् । । ५२० । । यस्तु सर्वस्वं आदिश्य प्राक्पश्चान्नामचिह्नितम् । आदध्यात्तत्कथं न स्याच्चिह्नितं बलवत्तरम् । । ५२१ । । मर्यादाचिह्नितं क्षेत्रं ग्रामं वापि यदा भवेत् । ग्रामादयश्च लिख्यन्ते तदा सिद्धिं अवाप्नुयात् । । ५२२ । । आधीकृतं तु यत्किंचिद्विनष्टं दैवराजतः । तत्र ऋणं सोदयं दाप्यो धनिनां अधमर्णकः । । ५२३ । । न चेद्धनिकदोषेण निपतेद्वा म्रियेत वा । आधिं अन्यं स दाप्यः स्यादृणान्मुच्येत नर्णिकः । । ५२४ । । अकामं अननुज्ञातं अधिं यः कर्म कारयेत् । भोक्ता कर्मफलं दाप्यो वृद्धिं वा लभते न सः । । ५२५ । । यस्त्वाधिं कर्म कुर्वाणं वाचा दण्डेन कर्मभिः । पीडयेद्भत्सयेच्चैव प्राप्नुयात्पूर्वसाहसम् । । ५२६ । । बलादकामं यत्राधिं अनिसृष्टं प्रवेशयेत् । प्राप्नुयात्साहसं पूर्वं आधाता चाधिं आप्नुयात् । । ५२७ । । आधिं दुष्टेन लेख्येन भुङ्क्ते यं ऋणिकाद्धनी । नृपो दमं दापयित्वा आधिकेख्यं विनाशयेत् । । ५२८ । । आधाता यत्र न स्यात्तु धनी बन्धं निवेदयेत् । राज्ञस्ततः स विख्यातो विक्रेय इति धारणा । सवृद्धिकं गृहीत्वा तु शेषं राजन्यथार्पयेत् । । ५२९ । । प्रतिभूविधानम्दानोपस्थानवादेषु विश्वासशपथाय च । लग्नकं कारयेदेवं यथायोगं विपर्यये । । ५३० । । दर्शनप्रतिभूर्यस्तं देशे काले न दर्शयेत् । निबन्धं आवहेत्तत्र दैवराजकृतादृते । । ५३१ । । नष्टस्यान्वेषणार्थं तु देयं पक्षत्रयं परम् । यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् । । ५३२ । । काले व्यतीते प्रतिभूर्यदि तं नैव दर्शयेत् । स तं अर्थं प्रदाप्यः स्यात्प्रेते चैवं विधीयते । । ५३३ । । गृहीत्वा बन्धकं यत्र दर्शनेऽस्य स्थितो भवेत् । विना पित्रा धनं तस्माद्दाप्यः स्यात्तदृणं सुतः । । ५३४ । । यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः । अदर्शयन्स तं तस्मै प्रयच्छेत्स्वधनादृणम् । । ५३५ । । आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् । उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा । । ५३६ । । एकच्छायाश्रिते सर्वं दद्यात्तु प्रोषिते सुतः । मृते पितरि पितृअंशं परर्णं न बृहस्पतिः । । ५३७ । । एकच्छायाप्रविष्टानां दाप्यो तस्तत्र दृश्यते । प्रोषिते तत्सुतः सर्वं पित्रंशं तु मृते सुतः । । ५३८ । । प्रातिभाव्यं तु यो दद्यात्पीडितः प्रतिभावितः । त्रिपक्षात्परतः सोऽर्थं द्विगुणं लब्धुं अर्हति । । ५३९ । । यस्यार्थे येन यद्दत्तं विधिनाभ्यर्थितेन तु । साक्षिभिर्भावितेनैव प्रतिभूस्तत्समाप्नुयात् । । ५४० । । सत्यंकारविसंवादे द्विगुणं प्रतिदापयेत् । अकुर्वतस्तु तद्धानि सत्यंकारप्रयोजनम् । । ५४१ । । पित्रादिभिः कृतं ऋणं केन प्रतिदेयम्कुटुम्बार्थं अशक्तेन गृहीतं व्याधितेन वा । उपप्लवनिमित्ते च विद्यादापत्कृते तु तत् । । ५४२ । । कन्यावैवाहिकं चैव प्रेतकार्ये च यत्कृतम् । एतत्सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः । । ५४३ । । ऋणं पुत्रकृतं पित्रा न देयं इति धर्मतः । देयं प्रतिश्रुतं यत्स्यात्यच्च स्यादनुमोदितम् । । ५४४ । । प्रोषितस्यामतेनापि कुटुम्बार्थं ऋणं कृतम् । दासस्त्रीमातृशिष्यैर्वा दद्यात्पुत्रेण वा भृगुः । । ५४५ । । भर्त्रा पुत्रेण वा सार्धं केवलेनात्मना कृतम् । ऋणं एवंविधं देयं नान्यथा तत्कृतं स्त्रिया । । ५४६ । । मर्तुकामेन या भर्त्रा प्रोक्ता देयं ऋणं त्वया । अप्रपन्नापि सा दाप्या धनं यद्याश्रितं स्त्रियाम् । । ५४७ । । विद्यमानेअपि रोगार्ते स्वदेशात्प्रोषितेऽपि वा । विंशात्संवत्सराद्देयं ऋणं पितृकृतं सुतैः । । ५४८ । । व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् । ऋणं एवंविधं पुत्राञ् जीवतां अपि दापयेत् । । ५४९ । । सांनिध्येऽपि पितुः पुत्रैरृणं देयं विभावितम् । जात्यन्धपतितोन्मत्त क्षयश्वित्रादिरोगिणः । । ५५० । । पितॄणां सूनुभिर्जातैर्दानेनैवाधमादृणात् । विमोक्षस्तु यतस्तस्मादिच्छन्ति पितरः सुतान् । । ५५१ । । नाप्राप्तव्यवहारेण पितर्युपरते क्वचित् । काले तु विधिना देयं वसेयुर्नरकेऽन्यथा । । ५५२ । । अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपीह नर्णभाक् । स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठे गुणवयःकृतम् । । ५५३ । । यद्दृष्टं दत्तशेषं वा देयं पैतामहं तु तत् । सदोषं व्याहतं पित्रा नैव देयं ऋणं क्वचित् । । ५५४ । । पित्रा दृष्टं ऋणं यत्तु क्रमायातं पितामहात् । निर्दोषं नोद्धृतं पुत्रैर्देयं पौत्रैस्तु तद्भृगुः । । ५५५ । । पैतामहं तु यत्पुत्रैर्न दत्तं रोगिभिः स्थितैः । तस्मादेवंविधं पौत्रैर्देयं पैतामहं समम् । । ५५६ । । ऋणं तु दापयेत्पुत्रं यदि स्यान्निरुपद्रवः । द्रविणार्हश्च धुर्यश्च नान्यथा दापयेत्सुतम् । । ५५७ । । यद्देयं पितृभिर्नित्यं तदभावे तु तद्धनात् । तद्धनं पुत्रपुत्रैर्वा देयं तत्स्वामिने तदा । । ५५८ । । पित्रर्णे विद्यमाने तु न च पुत्रो धनं हरेत् । देयं तद्धनिके द्रव्यं मृते गृह्णंस्तु दाप्यते । । ५५९ । । पुत्राभावे तु दातव्यं ऋणं पौत्रेण यत्नतः । चतुर्थेन न दातव्यं तस्मात्तद्विनिर्वर्तते । । ५६० । । प्रातिभाव्यागतं पौत्रैर्दातव्यं न तु तत्क्वचित् । पुत्रेणापि समं देयं ऋणं सर्वत्र पैतृकम् । । ५६१ । । रिक्थहर्त्रा ऋणं देयं तदभावे च योषितः । पुत्रैश्च तदभावेऽन्यै रिक्थभाग्भिर्यथाक्रमम् । । ५६२ । । यावन्न पैतृकं द्रव्यं विद्यमानं लभेत्सुतः । सुसमृद्दोऽपि दाप्यः स्यात्तावन्नैवाधमर्णिकः । । ५६३ । । लिखितं मुक्तकं वापि देयं यत्तु प्रतिश्रुतम् । परपूर्वस्त्रियै यत्तु विद्यात्कामकृतं नृणाम् । । ५६४ । । यत्र हिंसां समुत्पाद्य क्रोधाद्द्रव्यं विनाश्य वा । उक्तं तुष्टिकरं यत्तु विद्याद्क्रोधकृतं तु तत् । । ५६५ । । स्वस्थेनार्तेन वा देयं भावितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः । । ५६६ । । निर्धनैरनपत्यैस्तु यत्कृतं शौण्डिकादिभिः । तत्स्त्रीणां उपभोक्ता तु दद्यात्तदृणं एव हि । । ५६७ । । शौण्डिकव्याधजनक गोपनाविकयोषिताम् । अधिष्ठाता ऋणं दाप्यस्तासां भर्तृक्रियासु तत् । । ५६८ । । न च भार्याकृतं ऋणं कथंचित्पत्युराभवेत् । आपत्कृतादृते पुंसां कुटुम्बार्थे हि विस्तरः । । ५६९ । । अन्यत्र रजकव्याध गोपशौण्डिकयोषिताम् । तेषां तु तत्परा वृत्तिः कुटुम्बं च तदाश्रयम् । । ५७० । । अमतेनैव पुत्रस्य प्रधना यान्यं आश्रयेत् । पुत्रेणैवापहार्यं तद् धनं दुहितृभिर्विना । । ५७१ । । ऋणार्थं आहरेत्तन्तुं न सुखार्थं कदाचन । अयुक्ते कारणे यस्मात्पितरौ तु न दापयेत् । । ५७२ । । या स्वपुत्रं तु जह्यात्स्त्री समर्थं अपि पुत्रिणी । आहृत्य स्त्रीधनं तत्र पित्र्यर्णं शोधयेन्मनुः । । ५७३ । । बालपुत्राधिकार्था च भर्तारं यान्यं आश्रिता । आश्रितस्तदृणं दद्याद्बालपुत्राविधिः स्मृतः । । ५७४ । । दीर्घप्रवासिनिर्बन्धु जडोन्मत्तार्तलिङ्गिनाम् । जीवतां अपि दातव्यं तत्स्त्रीद्रव्यसमाश्रितैः । । ५७५ । । व्यसनाभिप्लुते पुत्रे बालो वा यत्न दृश्यते । द्रव्यहृद्दाप्यते तत्र तस्याभावे पुरन्ध्रिहृत् । । ५७६ । । पूर्वं दद्याद्धनग्राहः पुत्रस्तस्मादनन्तरम् । योषिद्ग्राहः सुताभावे पुत्रो वात्यन्तनिर्धनः । । ५७७ । । देयं भार्याकृतं ऋणं भर्त्रा पुत्रेण मातृकम् । भर्तुरर्थे कृतं यत्स्यादभिधाय गते दिशम् । । ५७८ । । देयं पुत्रकृतं तत्स्याद्यच्च स्यादनुवर्णितम् । कृतासंवादितं यच्च श्रुत्वा चैवानुचोदितम् । । ५७९ । । अधर्मणिकस्यावरोधादिना धनोद्धारविचार धार्योऽवरुद्धस्त्वृणिकः प्रकाशं जनसंसदि । यावन्न दद्याद्देयं च देशाचारस्थितिर्यथा । । ५८० । । विण्मूत्रशङ्का यस्य स्याद्धार्यमाणस्य देहिनः । पृष्ठतो वानुगन्तव्यो निबद्धं वा समुत्सृजेत् । । ५८१ । । स कृतप्रतिभूश्चैव मोक्तव्यः स्याद्दिने दिने । आहारकाले रात्रौ च निबन्धे प्रतिभूः स्थितः । । ५८२ । । यो दर्शनप्रतिभुवं नाधिगच्छेन्न चाश्रयेत् । स चारके निरोद्धव्यः स्थाप्यो वावेद्य रक्षिणः । । ५८३ । । न चारके निरोद्धव्य आर्यः प्रात्ययिकः शुचिः । सोऽनिबद्धः प्रमोक्तव्यो निबद्धः शपथेन वा । । ५८४ । । पीडनेनोपरोधेन साधयेदृणिकं धनी । कर्मणा व्यवहारेण सान्त्वेनादौ विभावितः । । ५८५ । । आददीतार्थं एवं तु व्याजेनाचरितेन च । कर्मणा क्षत्रविश्शूद्रान्समहीनांश्च दापयेत् । । ५८६ । । राजानं स्वामिनं विप्रं सान्त्वेनैव प्रदापयेत् । रिक्थिनं सुहृदं वापि च्छलेनैव प्रसाधयेत् । । ५८७ । । वणिजः कर्षकाश्चैव शिल्पिनश्चाब्रवीद्भृगुः । देशाचारेण दाप्याः स्युर्दुष्टान्संपीड्य दापयेत् । । ५८८ । । पीडयेत्तु धनी यत्र ऋणिकं न्यायवादिनम् । तस्मादर्थात्स हीयेत तत्समं चाप्नुयाद्दमम् । । ५८९ । । यदि ह्यादावनादिष्टं अशुभं कर्म कारयेत् । प्राप्नुयात्साहसं पूर्वं ऋणान्मुच्येत चर्णिकः । । ५९० । । उद्धारादिकं आदाय स्वामिने न ददाति यः । स तस्य दासो भृत्यः स्त्री पशुर्वा जायते गृहे । । ५९१ । । उपनिधिःत्रयप्रोषितनिक्षिप्त बन्धान्वाहितयाचितम् । वैश्यवृत्त्यर्पितं चैव सोऽर्थस्तूपनिधिः स्मृतः । । ५९२ । । निक्षिप्तं यस्य यत्किंचित्तत्प्रयत्नेन पालयेत् । दैवराजकृतादन्यो विनाशस्तस्य कीर्त्यते । । ५९३ । । यस्य दोषेण यत्किंचिद्विनाश्येत ह्रियेत वा । तद्द्रव्यं सोदयं दाप्यो दैवराजकृताद्विना । । ५९४ । । याचितानन्तरं नाशे दैवराजकृतेऽपि सः । ग्रहीता प्रतिदाप्यः स्यान्मूल्यमात्रं न संशयः । । ५९५ । । न्यासादिकं परद्रव्यं प्रभक्षितं उपेक्षितम् । अज्ञाननाशितं चैव येन दाप्यः स एव तत् । । ५९६ । । भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् । किंचिन्न्यूनं प्रदाप्यः स्याद्द्रव्यं अज्ञाननाशितम् । । ५९७ । । अराजदैविकेनापि निक्षिप्तं यत्र नाशितम् । ग्रहीतुः सह भाण्डेन दातुर्नष्टं तदुच्यते । । ५९८ । । ज्ञात्वा द्रव्यवियोगं तु दाता यत्र विनिक्षिपेत् । सर्वोपायविनाशेऽपि ग्रहीता नैव दाप्यते । । ५९९ । । ग्राहकस्य हि यद्दोषान्नष्टं तु ग्राहकस्य तत् । तस्मिन्नष्टे हृते वापि ग्रहीता मूल्यं आहरेत् । । ६०० । । ग्राह्यस्तूपनिधिः काले कालहीनं तु वर्जयेत् । कालहीनं ददद्दण्डं द्विगुणं च प्रदाप्यते । । ६०१ । । सर्वेषूपनिधिष्वेते विधयः परिकीर्तिताः । । ६०२ । । यैश्च संस्क्रियते न्यासो दिवसैः परिनिश्चितैः । तदूर्ध्वं स्थापयेच्शिल्पी दाप्यो दैवहतेऽपि तत् । । ६०३ । । न्यासदोषाद्विनाशः स्याच्शिल्पिनं तन्न दापयेत् । दापयेच्शिल्पिदोषात्तत्संस्कारार्थं यदर्पितम् । । ६०४ । । स्वल्पेनापि च यत्कर्म नष्टं चेद्भृतकस्य तत् । पर्याप्तं दित्सतस्तस्य विनश्येत्तदगृह्णतः । । ६०५ । । यदि तत्कार्यं उद्दिश्य कालं परिनियम्य वा । याचितोऽर्धकृते तस्मिन्नप्राप्ते न तु दाप्यते । । ६०६ । । प्राप्तकाले कृते कार्ये न दद्याद्याचितोऽपि सन् । तस्मिन्नष्टे वापि ग्रहीता मूल्यं आहरेत् । । ६०७ । । याच्यमानो न दद्याद्वा दाप्यस्तत्सोदयं भवेत् । । ६०८ । । अथ कार्यविपत्तिस्तु तस्यैव स्वामिनो भवेत् । अप्राप्ते वै स काले तु दाप्यस्त्वर्धकृतेऽपि तत् । । ६०९ । । यो याचितकं आदाय न दद्यात्प्रतियाचितः । स निगृह्य बलाद्दाप्यो दण्ड्यश्च न ददाति यः । । ६१० । । अनुमार्गेण कार्येषु अन्यस्मिन्वचनान्मम । दद्यास्त्वं इति यो दत्तः स इहान्वाधिरुच्यते । । ६११ । । अस्वामिविक्रयःअस्वामिविक्रयं दानं आधिं च विनिवर्तयेत् । । ६१२ । । अभियोक्ता धनं कुर्यात्प्रथमं ज्ञातिभिः स्वकम् । पश्चादात्मविशुध्यर्थं क्रयं केता स्वबन्धुभिः । । ६१३ । । नाष्टिकस्तु प्रकुर्वीत तद्धनं ज्ञातृभिः स्वकम् । अदत्तत्यक्तविक्रीतं कृत्वा स्वं लभते धनम् । । ६१४ । । प्रकाशं वा क्रयं कुर्यान्मूलं वापि समर्पयेत् । मूलानयनकालस्तु देयो योजनसंख्यया । । ६१५ । । प्रकाशं च क्रयं कुर्यात्साधुभिर्ज्ञातिभिः स्वकैः । न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी । । ६१६ । । यदा मूलं उपन्यस्य पुनर्वादी क्रयं वदेत् । आहरेन्मूलं एवासौ न क्रयेण प्रयोजनम् । । ६१७ । । असमाहार्यमूलस्तु क्रयं एव विशोधयेत् । विशोधिते क्रये राज्ञा न वक्तव्यः स किंचन । । ६१८ । । अनुपस्थापयन्मूलं क्रयं वाप्यविशोधयन् । यथाभियोगं धनिने धनं दाप्यो दमं च सः । । ६१९ । । यदि स्वं नैव कुरुते ज्ञातिभिर्नाष्टिको धनम् । प्रसङ्गविनिवृत्त्यर्थं चोरवद्दण्डं अर्हति । । ६२० । । वनिङ्वीथीपरिगतं विज्ञातं राजपुरुषैः । अविज्ञाताश्रयात्क्रीतं विक्रेता यत्र वा मृतः । । ६२१ । । स्वामी दत्वार्धमूल्यं तु प्रगृह्णीत स्वक धनम् । अर्धं द्वयोरपहृतं तत्र स्याद्व्यवहारतः । । ६२२ । । अविज्ञातक्रयो दोषस्तथा चापरिपालनम् । एतद्द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः । । ६२३ । । सम्भूयसमुत्थानम्समवेतास्तु ये केचिच्शल्पिनो वणिजोऽपि वा । अविभज्य पृथग्भूतैः प्राप्तं तत्र फलं समम् । । ६२४ । । भाण्डपिण्डव्ययोद्धार भारसारार्थवीक्षणम् । कुर्युस्तेऽव्यभिचारेण समयेन व्यवस्थिताः । । ६२५ । । प्रयोगं कुर्वते ये तु हेमधान्यरसादिना । समन्यूनाधिकैरंशैर्लाभस्तेषां तथाविधः । । ६२६ । । बहूनां संमतो यस्तु दद्यादेको धनं नरः । ऋणं च कारयेद्वापि सर्वैरेव कृतं भवेत् । । ६२७ । । ज्ञातिसंबन्धिसुहृदां ऋणं देयं सबन्धकम् । अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा । । ६२८ । । स्वेच्छादेयं हिरण्यं तु रसा धान्यं च साविधि । देशस्थित्या प्रदातव्यं ग्रहीतव्यं तथैव च । । ६२९ । । समवेतैस्तु यद्दत्तं प्रार्थनीयं तथैव तत् । न च याचेत यः कश्चिल्लाभात्स परिहीयते । । ६३० । । चोरतः सलिलादग्नेर्द्रव्यं यस्तु समाहरेत् । तस्यांशो दशमो देयः सर्ववादेष्वयं विधिः । । ६३१ । । शिक्षकाभिज्ञकुशला आचार्यश्चेति शिल्पिनः । एकद्वित्रिचतुर्भागान्हरेयुस्ते यथोत्तरम् । । ६३२ । । परराष्ट्राद्धनं यत्स्याच्चौरैः स्वाम्याज्ञयाहृतम् । राज्ञो दशांशं उद्धृत्य विभजेरन्यथाविधि । । ६३३ । । चोराणां मुख्यभूतस्तु चतुरोऽंशांस्ततो हरेत् । शूरोऽंशांस्त्रीन्समर्थो द्वौ शोषास्त्वेकैकं एव च । । ६३४ । । तेषां चेत्प्रसृतानां यो ग्रहणं समवाप्नुयात् । तन्मोक्षणार्थं यद्दत्तं वहेयुस्ते यथांशतः । । ६३५ । । नर्तकानां एष एव धर्मः सद्भिरुदाहृतः । तालज्ञो लभते ह्यर्धं गायनास्तु समांशिनः । प्रमुखा द्व्यंशं अर्हन्ति सोऽयं संभूय कुर्वताम् । । ६३६ । । वणिजां कर्षकाणां च चोराणां शिल्पिनां तथा । अनियम्यांशकर्तॄणां सर्वेषां एष निर्णयः । । ६३७ । । दत्तानपाकर्म दत्ताप्रदानिकं वाविक्रयं चैव दानं च न नेयाः स्युरनिच्छवः । दाराः पुत्राश्च सर्वस्वं आत्मनैव तु योजयेत् । । ६३८ । । आपत्काले तु कर्तव्यं दानं विक्रय एव वा । अन्यथा न प्रवर्तेत इति शास्त्रविनिश्चयः । । ६३९ । । सर्वस्वगृहवर्जं तु कुटुम्बभरणाधिकम् । यद्द्रव्यं तत्स्वकं देयं अदेयं स्यादतोऽन्यथा । । ६४० । । अतश्च सुतदाराणां वशित्वं त्वनुशासने । विक्रये चैव दाने च वशित्वं न सुते पितुः । । ६४१ । । स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् । न दद्यादृणव दाप्यः प्राप्नुयात्पूर्वसाहसम् । । ६४२ । । प्रतिश्रुतस्यादानेन दत्तस्याच्छादनेन च । कल्पकोटिशतं मर्त्यस्तिर्यग्योनौ च जायते । । ६४३ । । अविज्ञातोपलब्ध्यर्थं दानं यत्र निरूपितम् । उपलब्धिक्रियालब्धं सा भृतिः परिकीर्तिता । । ६४४ । । भयत्राणाय रक्षार्थं तथा कार्यप्रसाधनात् । अनेन विधिना लब्धं विद्यात्प्रत्युपकारतः । । ६४५ । । प्राणसंशयं आपन्नं यो मां उत्तारयेदितः । सर्वस्वं तस्य दास्यामीत्युक्तेऽपि न तथा भवेत् । । ६४६ । । कामक्रोधास्वतन्त्रार्त क्लीबोन्मत्तप्रमोहितैः । व्यत्यासपरिहासाच्च यद्दत्तं तत्पुनर्हरेत् । । ६४७ । । या तु कार्यस्य सिद्ध्यर्थं उत्कोचा स्यात्प्रतिश्रुता । तस्मिन्नपि पसिद्धेऽर्थे न देया स्यात्कथंचन । । ६४८ । । अथ प्रागेव दत्ता स्यात्प्रतिदाप्यस्तथा बलात् । दण्डं चैकादशगुणं आहुर्गार्गीयमानवाः । । ६४९ । । स्तेनसाहसिकोद्वृत्त पारजायिकशंसनात् । दर्शनाद्वृत्तनष्टस्य तथासत्यप्रवर्तनात् । । ६५० । । प्राप्तं एतैस्तु यत्किंचित्तदुत्कोचाख्यं उच्यते । न दाता तत्र दण्ड्यः स्यान्मध्यस्थश्चैव दोषभाक् । । ६५१ । । नियुक्तो यस्तु कार्येषु स चेदुत्कोचं आप्नुयात् । स दाप्यस्तद्धनं कृत्स्नं दमश्चैकादशाधिकम् । । ६५२ । । अनियुक्तस्तु कार्यार्थं उत्कोचं यं अवाप्नुयात् । कृतप्रत्युपकारार्थस्तस्य दोषो न विद्यते । । ६५३ । । स्वस्थेनार्तेन वा दत्तं श्राव्रितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः । । ६५४ । । योगाधमनविक्रीतं योगदानपतिग्रहम् । यस्य वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् । । ६५५ । । भृतावनिश्चितायां तु दशभागं अवाप्नुयात् । लाभगोवीर्यसस्यानां वणिग्गोपकृषीवलाः । । ६५६ । । वेतनस्यानपाकर्मकर्मारम्भं तु यः कृत्वा सिद्धं नैव तु कारयेत् । बलात्कारयितव्योऽसौ अकुर्वन्दण्डं अर्हति । । ६५७ । । विघ्नयन्वाहको दाप्यः प्रस्थाने द्विगुणां भृतिम् । । ६५८ । । न तु दाप्यो हृतं चोरैर्दग्धमूढं जलेन वा । । ६५९ । । त्यजेत्पथि सहायं यः श्रान्तं रोगार्तं एव वा । प्राप्नुयात्साहसं पूर्वं ग्रामे त्र्यहं अपालयन् । । ६६० । । यदा तु पथि तद्भाण्डं आसिध्येत ह्रियेत वा । यावानध्वा गतस्तेन प्राप्नुयात्तावतीं भृतिम् । । ६६१ । । हस्त्यश्वगोखरोष्ट्रादीन्गृहीत्वा भाटकेन यः । नार्पयेत्कृतकृत्यार्थः स तु दाप्यः सभाटकम् । । ६६२ । । गृहवार्यापणादीणि गृहीत्वा भाटकेन यः । स्वामिने नार्पयेद्यावत्तावद्दाप्यः सभाटकम् । । ६६३ । । स्वामिपालविवादःक्षेत्रारामविवीतेषु गृहेषु पशुवाटिषु । ग्रहणं तत्प्रविष्टानां ताडनं वा बृहस्पतिः । । ६६४ । । अधमोत्तममध्यानां पशूनां चैव ताडने । स्वामी तु विवदेद्यत्र दण्डं तत्र प्रकल्पयेत् । । ६६५ । । अजातेष्वेव सस्येषु कुर्यादावरणं महत् । दुःखेनेह निवार्यन्ते लब्धस्वादुरसा मृगाः । । ६६६ । । दापयेत्पणपादं गां द्वौ पादौ महिषीं तथा । तथाजाविकवत्सानां पादो दण्डः प्रकीर्तितः । । ६६७ । । समयस्यानपाकर्म संविद्व्यतिक्रमो वासमूहिनां तु यो धर्मस्तेन धर्मेण ते सदा । प्रकुर्युः सर्वकर्माणि स्वधर्मेषु व्यवस्थिताः । । ६६८ । । अविरोधेन धर्मस्य निर्गतं राजशासनम् । तस्यैवाचरणं पूर्वं कर्तव्यं तु नृपाज्ञया । । ६६९ । । राजप्रवर्तितान्धर्मान्यो नरो नानुपालयेत् । गर्ह्यः स पापो दण्ड्यश्च लोपयन्राजशासनम् । । ६७० । । युक्तियुक्तं च यो हन्याद्वक्तुर्योऽनवकाशदः । अयुक्तं चैव यो ब्रूते स दाप्यः पूर्वसाहसम् । । ६७१ । । साहसी भेदकारी च गणद्रव्यविनाशकः । उच्छेद्याः सर्व एवैते विख्याप्यैवं नृपे भृगुः । । ६७२ । । एकपात्रे च वा पङ्क्त्यां संभोक्ता यस्य यो भवेत् । अकुर्वंस्तत्तथा दण्ड्यस्तस्य दोषं अदर्शयन् । । ६७३ । । गणं उद्दिश्य यत्किंचित्कृत्वर्णं भक्षितं भवेत् । आत्मार्थं विनियुक्तं वा देयं तैरेव तद्भवेत् । । ६७४ । । गणानां श्रेणिवर्गाणां गताः स्युर्ये तु मध्यताम् । प्राक्तनस्य धनर्णस्य समांशाः सर्व एव ते । । ६७५ । । तथैव भोज्यवैभाज्य दानधर्मक्रियासु च । समूहस्थोऽंशभागी स्यात्प्रगतस्त्वंशभाङ्न तु । । ६७६ । । यत्तैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् । राजप्रसादलब्धं च सर्वेषां एव तत्समम् । । ६७७ । । नैगमादिसंज्ञालक्षणम्नानापौरसमूहस्तु नैगमः परिकीर्तितः । नानायुधधरा व्राताः समवेताः प्रकीर्तिताः । । ६७८ । । समूहो वणिजादीनां पूगः संपरिकीर्तितः । प्रव्रज्यावसिता ये तु पाषण्डाः परिकीर्तिताः । । ६७९ । । ब्राह्मणानां समूहस्तु गणः संपरिकीर्तितः । शिल्पोपजीविनो ये तु शिल्पिनः परिकीर्तिताः । । ६८० । । आर्हतसौगतानां तु समूहः सङ्घ उच्यते । चाण्डालश्वपचादीनां समूहो गुल्म उच्यते । । ६८१ । । गणपाषण्डपूगाश्च व्राताश्च श्रेणयस्तथा । समूहस्थाश्च ये चान्ये वर्गाख्यास्ते बृहस्पतिः । । ६८२ । । क्रयकिक्रयानुशयः क्रीस्वानुशयो विक्रीये संप्रदानं वाक्रीत्वा प्राप्तं न गृह्णीयाद्यो न दद्याददूषितम् । स मूल्याद्दशमं भागं दत्त्वा स्वद्रव्यं आप्नुयात् । । ६८३ । । अप्राप्तेऽर्थक्रियाकाले कृते नैव प्रदापयेत् । एवं धर्मो दशाहात्तु परतोऽनुशयो न तु । । ६८४ । । भूमेर्दशाहे विक्रेतुरायस्तत्क्रेतुरेव च । द्वादशाहः सपिण्डानां अपि चाल्पं अतः परम् । । ६८५ । । क्रीत्वानुशयवान्पण्यं त्यजेद्दोह्यादि यो नरः । अदुष्टं एव काले तु स मूल्याद्दशमं वहेत् । । ६८६ । । क्रीत्वा गच्छन्ननुशयं क्रयी हस्तं उपागते । षड्भागं तत्र मूल्यस्य दत्त्वा क्रीतं त्यजेद्बुधः । । ६८७ । । अविज्ञातं तु यत्क्रीतं दुष्टं पश्चाद्विभावितम् । क्रीतं तत्स्वामिने देयं काले चेदन्यथा न तु । । ६८८ । । निर्दोषं दर्शयित्वा तु यः सदोषं प्रयच्छति । मूल्यं तद्द्विगुणं दाप्यो विनयं तावदेव च । । ६८९ । । उपहन्येत वा पण्यं दह्येतापह्रियेत वा । विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः । । ६९० । । दीयमानं न गृह्णाति क्रीत पण्यं च यः क्रयी । विक्रीतं च तदन्यत्र विक्रेता नापराध्रुयात् । । ६९१ । । मत्तोन्मत्तेन विक्रीतं हीनमूल्यं भयेन वा । अस्वतन्त्रेण मुग्धेन त्याज्यं तस्य पुनर्भवेत् । । ६९२ । । त्र्यहं दोह्यं परीक्षेत पत्र्चाहद्वाह्यं एव तु । मुक्तावज्रप्रवालानां सप्ताहं स्यात्प्रवीक्षणम् । । ६९३ । । द्विपदां अर्धमासं तु पुंसां तद्द्विगुणं स्त्रियाः । दशाहं सर्वबीजानां एकाहं लोहवाससाम् । । ६९४ । । अतोऽर्वाक्पण्यदोषस्तु यदि संजायते क्वचित् । विक्रेतुः प्रतिदेयं तत्क्रेता मूल्यं अवाप्नुयात् । । ६९५ । । परिभुक्तं तु यद्वासः क्लिष्टरूपं मलीमसम् । सदोषं अपि तत्क्रीतं विकेतुर्न भवेत्पुनः । । ६९६ । । साधारणं तु यत्क्रीतं नैको दद्यान्नराधमः । नादद्यान्न च गृह्णीयाद्विक्रीयाच्च न चैव हि । । ६९७ । । क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्न्यवीक्षितम् । । ६९८ । । द्वितीयेऽह्नि ददत्क्रेता मूल्यात्त्र्यंशांशं आहरेत् । द्विगुणं तृतीयेऽह्नि परतः क्रेतुरेव तत् । । ६९९ । । द्रव्यस्वं पञ्चधा कृत्वा त्रिभागो मूल्यं उच्यते । लाभश्चतुर्थो भागः स्यात्पञ्चमः सत्यं उच्यते । । ७०० । । सन्धिश्च परिवृत्तिश्च विषमा वा त्रिभोगतः । आज्ञयापि क्रयश्चापि दशाब्दं विनिवर्तयेत् । । ७०१ । । ज्ञात्यादीनननुज्ञाप्य समीपस्थाननिन्दितान् । क्रयविक्रयधर्मोऽपि भूमेर्नास्तीति निर्णयः । । ७०२ । । स्वग्रामे दशरात्रं स्यादन्यग्रामे त्रिपक्षकम् । राष्ट्रान्तरेषु षण्मासं भाषाभेदे तु वत्सरम् । । ७०३ । । पलायिते तु करदे करप्रतिभुवा सह । करार्थं करदक्षेत्रं विक्रीणीयुः सभासदः । । ७०४ । । समवेतैस्तु सामन्तैरभिज्ञैः पापभीरुभिः । क्षेत्रारामगृहादीनां द्विपदां च चतुष्पदाम् । । ७०५ । । कल्पितं मूल्यं इत्याहुर्भागं कृत्वा तदष्टधा । एकभागातिरिक्तं वा हीनं वानुचितं स्मृतम् । । ७०६ । । समाः शतं अतीतेऽपि सर्वं तद्विनिवर्तते । क्रयविक्रयणे क्रय्यं यन्मूल्यं धर्मतोऽर्हति । । ७०७ । । तत्तुर्ये पञ्चमे षष्टे सप्तमेऽंशेऽष्टमेऽपि वा । हीने यदि विनिर्वृत्ते क्रयविक्रायणे सति । । ७०८ । । हीनमूल्यं तु तत्सर्वं कृतं अप्यकृतं भवेत् । उक्तादल्पतरे हीने क्रयो नैव प्रदुष्यति । । ७०९ । । तेनाप्यंशेन हीयेत मूल्यतः क्रयविक्रये । कतं अप्यकृतं प्राहुरन्ये धर्मविदो जनाः । । ७१० । । अर्धाधिके क्रयः सिध्येदुक्तलाभो दशाधिकः । अवक्रयस्त्रिभागेन सद्य एव रुचिक्रयः । । ७११ । । मूल्यात्स्वल्पप्रदानेऽपि क्रयसिद्धिः कृता भवेत् । चक्रवृद्द्यां प्रदातव्यं देयं तत्समयादृते । । ७१२ । । अभ्युपेत्याशुश्रूषायस्तु न ग्राहयेच्शिल्पं कर्माण्यन्यानि कारयेत्। प्राप्नुयात्साहसं पूर्वं तस्माच्शिष्यो निवर्तते । । ७१३ । । शिक्षितोऽपि श्रितं कामं अन्तेवासी समाचरेत् । तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् । । ७१४ । । स्वतन्त्रस्यात्मनो दानाद्दासत्वं दारवद्भृगुः । त्रिषु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचित् । । ७१५ । । वर्णानां अनुलाम्येन दास्यं न प्रतिलोमतः । राजन्यवैश्यशूद्राणां त्यजतां हि स्वतन्त्रताम् । । ७१६ । । समवर्णोऽपि विप्रं तु दासत्वं नैव कारयेत् । ब्राह्मणस्य हि दासत्वान्नृपतेजो विहन्यते । । ७१७ । । क्षत्रविश्शूद्रधर्मस्तु समवर्णे कदाचन । कारयेद्दासकर्माणि ब्राह्मणं न बृहस्पतिः । । ७१८ । । शीलाध्ययनसंपन्ने तदूनं कर्म कामतः । तत्रापि नाशुभं किंचित्प्रकुर्वीत द्विजोत्तमः । । ७१९ । । विण्मूत्रोन्मार्जनं चैव नग्नत्वपरिमर्दनम् । प्रायो दासीसुताः कुर्युर्गवादिग्रहणं च यत् । । ७२० । । प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजादयः । निर्वासं कारयेद्विप्रं दासत्वं क्षत्रविड्नृपः । । ७२१ । । शूद्रं तु कारयेद्दासं क्रीतं अक्रीतं एव वा । दास्यायैव हि सृष्टः स स्वयं एव स्वयं भुवा । । ७२२ । । स्वदासीं यस्तु संगच्छेत्प्रसूता च भवेत्ततः । अवेक्ष्य बीजं कार्या स्यान्न दासी सान्वया तु सा । । ७२३ । । दासस्य तु धनं यत्स्यात्स्वामी तस्य प्रभुः स्मृतः । प्रकाशं विक्रयाद्यत्तु न स्वामी धनं अर्हति । । ७२४ । । दासेनोढा स्वदासी या सापि दासीत्वं आप्नुयात् । यस्माद्भर्ता प्रभुस्तस्याः स्वाम्यधीनः प्रभुर्यतः । । ७२५ । । आदद्याद्ब्राह्मणीं यस्तु चिक्रीणीत तथैव च । राज्ञा तदकृतं कार्यं दण्ड्या स्युः सर्व एव ते । । ७२६ । । कामात्तु संश्रितां यस्तु दासीं कुर्यात्कुलस्त्रियम् । संक्रामयेत वान्यत्र दण्ड्यस्तच्चाकृतं भवेत् । । ७२७ । । बालधात्रीं अदासीं च दासीं इव भुनक्ति यः । परिचारकपत्नीं वा प्राप्नुयात्पूर्वसाहसम् । । ७२८ । । विक्रोशमानां यो भक्तां दासीं विक्रेतुं इच्छति । अनापदिस्थः शक्तः सन्प्राप्नुयाद्द्विशतं दमम् । । ७२९ । । तवाहं इति चात्मानं योऽस्वतन्त्रः प्रयच्छति । न स तं प्राप्नुयात्कामं पूर्वस्वामी लभेत तम् । । ७३० । । प्रव्रज्यावसितो दासो मोक्तव्यश्च न केनचित् । अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् । । ७३१ । । सीमाविवादःआधिक्यं न्यूनता चांशे अस्तिनास्तित्वं एव च । अभोगभुक्तिः सीमा च षट्भूवादस्य हेतवः । । ७३२ । । तस्मिन्भोगः प्रयोक्तव्यः सर्वसाक्षिषु तिष्ठति । लेख्यारूढश्चेतरश्च साक्षी मार्गद्वयान्वितः । । ७३३ । । क्षेत्रवास्तुतडागेषु कूपोपवनसेतुषु । द्वयोर्विवादे सामन्तः प्रत्ययः सर्ववस्तुषु । । ७३४ । । सामन्तभावेऽसामन्तैः कुर्यात्क्षेत्रादिनिर्णयम् । ग्रामसीमासु च तथा तद्वन्नगरदेशयोः । । ७३५ । । ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् । गृहं गृहस्य निर्दिष्ट समन्तात्परिरभ्य हि । । ७३६ । । तेषां अभावे सामन्त मौलवृद्धोद्धृतादयः । स्थावरे षट्प्रकारेऽपि नात्र कार्या विचारणा । । ७३७ । । संसक्तास्त्वथ सामन्तास्तत्संसक्तास्तथोत्तराः । संसक्तसक्तसंसक्ताः पद्माकाराः प्रकीर्तिताः । । ७३८ । । स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौरवात् । तत्संसक्तैस्तु कर्तव्य उद्धारो नात्र संशयः । । ७३९ । । संसक्तसक्तदोषे तु तत्संसक्ताः प्रकीर्तिताः । कर्तव्या न प्रदुष्टास्तु राज्ञा धर्मं विजानता । । ७४० । । नाज्ञानेन हि मुच्यन्ते सामन्ता निर्णयं प्रति । अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत् । कीर्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाहसम् । । ७४१ । । त्यक्त्वा दुष्टांस्तु सामन्तानन्यान्मौलादिभिः सह । संमिश्रय कारयेत्सीमां एवं धर्मविदो विदुः । । ७४२ । । ये तत्र पूर्वं सामन्ताः पश्चाद्देशान्तरं गताः । तन्मूलत्वात्तु ते मौला ऋषिभिः संप्रकीर्तिताः । । ७४३ । । निष्पाद्यमानं यैर्दृष्टं तत्कार्यं नृगुणान्वितैः । वृद्धा वा यदि वावृद्धास्ते वृद्धाः परिकीर्तिताः । । ७४४ । । उपश्रवणसंभोग कार्याख्यानोपचिह्निताः । उद्धरन्ति ततो यस्मादुद्धृतास्ते ततः स्मृतः । । ७४५ । । सामन्ताः साधनं पूर्वं अनिष्टोक्तौ गुणान्विताः । द्विगुणास्तूत्तरा ज्ञेया ततोऽन्ये त्रिगुणा मताः । । ७४६ । । एको यद्वन्नयेत्सीमां उभयोरीप्सितः क्वचित् । मस्तके क्षितिं आरोप्य रक्तवासाः समाहिताः । । ७४७ । । भयवर्जितभूपेन सर्वाभावे स्वयंकृता । । ७४८ । । क्षेत्रकूपतडागानां केदारारामयोरपि । गृहप्रासादावसथ नृपदेवगृहेषु च । । ७४९ । । बहूनां तु गृहीतानां न सर्वे निर्णयं यदि । कुर्युर्भयाद्वा लोभाद्वा दाप्यास्तूत्तमसाहसम् । । ७५० । । सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च । त्रिपक्षपक्षसप्ताहं दैवराजिकं इष्यते । । ७५१ । । मेखलाभ्रमनिष्कास गवाक्षान्नोपरोधयेत् । प्रणालीं गृहवास्तुं च पीडयन्दण्डभाग्भवेत् । । ७५२ । । निवेशसमयादूर्ध्वं नैते योज्याः कदाचन । दृष्टिपातं प्रणालीं च न कुर्यात्परवेश्ममु । । ७५३ । । विण्मूत्रोदकवप्रं च वह्निश्वभ्रनिवेशनम् । अरत्निद्वयं उत्सृज्य परकुड्यान्निवेशयेत् । । ७५४ । । सर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः । अनिरुद्धो यथाकालं राजमार्गः स उच्यते । । ७५५ । । न तत्र रोपयेत्किंचिन्नोपहन्यात्तु केनचित् । गुरुआचार्यनृपादीनां मार्गादानात्तु दण्डभाक् । । ७५६ । । यस्तत्र संकरश्वभ्रान्वृक्षारोपणं एव च । कामात्पुरीषं कुर्याच्च तस्य दण्डस्तु माषकः । । ७५७ । । तटाकोद्यानतीर्थानि योऽमेध्येन विनाशयेत् । अमेध्यं शोधयित्वा तु दण्डयेत्पूर्वसाहसम् । । ७५८ । । दूषयेत्सिद्धतीर्थानि स्थापितानि महात्मभिः । पुण्यानि पावनीयानि प्राप्नुयात्पूर्वसाहसम् । । ७५९ । । सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर्द्वयोः । फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् । । ७६० । । अन्यक्षेत्रे तु जातानां शाखा यत्रान्यसंश्रिताः । स्वामिनं तं विजानीयाद्यस्य क्षेत्रेषु संश्रिताः । । ७६१ । । अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः । गृहोद्यानतटाकानां संस्कर्ता लभते न तु । । ७६२ । । व्ययं स्वामिनि चायाते न निवेद्य नृपे यदि । अथावेद्य प्रयुक्तस्तु तद्गतं लभते व्ययम् । । ७६३ । । अशक्तितो न दद्याच्चेत्खिलार्थो यत्कृतो व्ययः । तदष्टभागहीनं तु कर्षकः फलं आप्नुयात् । वर्षाण्यष्टौ स भोक्ता स्यात्परतः स्वामिने तु तत् । । ७६४ । । अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः । क्षेत्रं चेद्विकृषेत्कश्चिदश्नुवीत स तत्फलम् । । ७६५ । । विकृष्यमाणे क्षेत्रे च क्षेत्रिकः पुनराव्रजेत् । शीलोपचारं तत्सर्वं दत्त्वा क्षेत्रमवाप्नुयात् । । ७६६ । । तदष्टभागापचयाद्यावत्सप्त गताः समाः । समाप्तेऽष्टमे वर्षे भुक्तक्षेत्रं लभेत सः । । ७६७ । । वाक्पारुष्यम्हुङ्कारः कासनं चैव लोके यच्च विगर्हितम् । अनुकुर्यादनुब्रूयाद्वाक्पारुष्यं तदुच्यते । । ७६८ । । निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् । आक्षेपो निष्ठुरं ज्ञेयं अश्लीलं न्यङ्गसंज्ञितम् । पतनीयैरुपाक्रोशैस्तीव्रं आहुर्मनीषिणः । । ७६९ । । यत्त्वसत्संज्ञितैरङ्गैः परमाक्षिपति क्वचित् । अभूतैर्वाथ भूतैर्वा निष्ठुरा वाक्स्मृता बुधैः । । ७७० । । न्यग्भावकरणं वाचा क्रोधात्तु कुरुते यदा । वृत्तदेशकुलादीनां अश्लीला सा बुधैः स्मृता । । ७७१ । । महापातकयोक्त्री च रागद्वेषकरी च या । जातिभ्रंशकारी वाथ तीव्रा सा प्रथिता तु वाक् । । ७७२ । । योऽगुणान्कीर्तयेत्क्रोधान्निगुणो वा गुणज्ञताम् । अन्यसंज्ञानुयोगी वा वाग्दुष्टं तं नरं विदुः । । ७७३ । । अदुष्टस्यैव यो दोषान्कीर्तयेद्दोषकारणात् । अन्यापदेशवादी च वाग्दुष्टं तं नरं विदुः । । ७७४ । । मोहात्प्रमादात्सङ्घर्षात्प्रीत्या चोक्तं मयेति यत् । नाहं एवं पुनर्वक्ष्ये दण्डार्धं तस्य कल्पयेत् । । ७७५ । । यत्र स्यात्परिहारार्थं पतितस्तेन कीर्तनम् । वचनात्तत्र न स्यात्तु दोषो यत्र विभावयेत् । । ७७६ । । अन्यथा तुल्यदोषः स्यान्मिथ्योक्तौ तूत्तमः स्मृतः । महता प्रणिधानेन वाग्दुष्टं साधयेन्नरम् । । ७७७ । । अतथ्यं श्रावितं राजा प्रयत्नेन विचारयेत् । अनृताख्यानशीलानां जिह्वाच्छेदो विशोधनम् । । ७७८ । । दण्डपारुष्यम्हेतुआदिभिर्न पश्येच्चेद्दण्डपारुष्यकारणम् । तत्र साक्षिकृतं चैव दिव्यं वा विनियोजयेत् । । ७७९ । । आभीषणेन दण्डेन प्रहरेद्यस्तु मानवः । पूर्वं चापीडितो वाथ स दण्ड्यः परिकीर्तितः । । ७८० । । कर्णौष्ठघ्राणपादाक्षि जिह्वाशिश्नकरस्य च । छेदने चोत्तमो दण्डो भेदने मध्यमो भृगुः । । ७८१ । । मनुष्याणां पशूनां च दुःखाय प्रहते सति । यथा यथा भवेद्दुःखं दण्डं कुर्यात्तथा तथा । । ७८२ । । अस्पृश्यधूर्तदासानां म्लेच्छानां पापकारिणाम् । प्रतिलोमप्रसूतानां ताडनं नार्थतो दमः । । ७८३ । । छर्दिमूत्रपुरीषाद्यैरापाद्यः स चतुर्गुणः । षड्गुणः कायमध्ये स्यान्मूर्ध्नि त्वष्टगुणः स्मृतः । । ७८४ । । उद्गूरणे तु हस्तस्य कार्यो द्वादशको दमः । स एव द्विगुणः प्रोक्तः पातनेषु स्वजातिषु । । ७८५ । । वाक्पारुष्ये यथैवोक्ताः प्रातिलोम्यानुलोमतः । तथैव दण्डपारुष्ये पात्या दण्डा यथाक्रमम् । । ७८६ । । देहेन्द्रियविनाशे तु यथा दण्डं प्रकल्पयेत् । तथा तुष्टिकरं देयं समुत्थानं च पण्डितैः । समुत्थानव्ययं चासौ दद्यादाव्रणरोपणात् । । ७८७ । । वाग्दण्डस्ताडनं चैव येषूक्तं अपराधिषु । हृतं भग्नं प्रदाप्यास्ते शोध्यं निःस्वैस्तु कर्मणा । । ७८८ । । श्रान्तांस्तृषार्तान्क्षुधितानकाले वाहयेन्नरः । खरगोमहिषोष्ट्रादीन्प्राप्नुयात्पूर्वसाहसम् । । ७८९ । । द्विपणो द्वादशपणो वधे तु मृगपक्षिणाम् । सर्पमार्जारनकुल श्वसूकरवधे नृणाम् । । ७९० । । गोकुमारीदेवपशु मुक्षाणं वृषभं तथा । वाहयन्साहसं पूर्वं प्राप्नुयादुत्तमं वधः । । ७९१ । । प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः । । ७९२ । । वनस्पतीनां सर्वेषां उपभोगो यथा यथा । तथा तथा दमः कार्यो हिंसायां इति धारणा । । ७९३ । । शिष्यं क्रोधेन हन्याच्चेदाचार्यो लतया विना । येनात्यर्थं भवेत्पीडा वादः स्याच्शिष्यतः पितुः । । ७९४ । । साहसम्सहसा यत्कृतं कर्म तत्साहसं उदाहृतम् । । ७९५ । । सान्वयस्त्वपहारो यः प्रसह्य हरणं च यत् । साहसं च भवेदेवं स्तेयं उक्तं विनिह्नवः । । ७९६ । । विना चिह्नैस्तु यत्कार्यं साहसाख्यं प्रवर्तते । शपथैः स विशोध्यः स्यात्सर्ववादेष्वयं विधिः । । ७९७ । । एकं चेद्वहवो हन्युः संरब्धाः पुरुषं नराः । मर्मघातो तु यस्तेषां स घातक इति स्मृतः । । ७९८ । । व्यापादनेन तत्कारी वधं चित्रं अवाप्नुयात् । विनाशहेतुं आयान्तं हन्यादेवाविचारयन् । । ७९९ । । उद्यतानां तु पापानां हन्तुर्दोषो न विद्यते । निवृत्तास्तु यदारम्भाद्ग्रहणं न वधः स्मृतः । । ८०० । । आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः । वधस्तत्र तु नैव स्यात्पापे हीने वधो भृगुः । । ८०१ । । उद्यतासिविषाग्निश्च चापोद्यतकरस्तथा । आथर्वणेन हन्ता च पिशुनश्चैव राजनि । । ८०२ । । भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः । एवं आद्यान्विजानीयात्सर्वानेवाततायिनः । । ८०३ । । यशोवृत्तहरान्पापानाहुर्धर्मार्थहारकान् । अनाक्षारितपूर्वो यस्त्वपराधे प्रवर्तते । प्राणद्रव्यापहारे च तं विद्यादाततायिनम् । । ८०४ । । नखिनां शृण्गिणां चैव दंष्ट्रिणां चाततायिनाम् । हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् । । ८०५ । । गर्भस्य पातने स्तेनो ब्राह्मण्यां शस्त्रपातेन । अदुष्टां योषितं हत्वा हन्त्व्यो ब्राह्मणोऽपि हि । । ८०६ । । क्षतं भङ्गोपमर्दौ च कुर्याद्द्रव्येषु यो नरः । प्राप्नुयात्साहसं पूर्वं द्रव्यभाक्स्वाम्युदाहृतः । । ८०७ । । हरेद्भिन्द्याद्दहेद्वापि देवानां प्रतिमां यदि । तग्गृहं चैव यो भिन्द्यात्प्राप्नुयात्पूर्वसाहसम् । । ८०८ । । प्राकारं भेदयेद्यस्तु पातयेच्छातयेत्तथा । बध्नीयादम्भसो मार्गं प्राप्नुयात्पूर्वसाहसम् । । ८०९ । । स्तेयम्प्रच्छन्नं वा प्रकाशं वा निशायां अथ वा दिवा । यत्परद्रव्यहरणं स्तेयं तत्परिकीर्तितम् । । ८१० । । अन्यहस्तात्परिभ्रष्टं अकामादुद्धृतं भुवि । चौरेण वा परिक्षिप्तं लोप्त्रं यत्नात्परीक्षयेत् । । ८११ । । तुलामानप्रतिमान प्रतिरूपकलक्षितैः । चरन्नलक्षितैर्वापि प्राप्नुयात्पूर्वसाहसम् । । ८१२ । । गृहे तु मुषितं राजा चौरग्राहांस्तु दापयेत् । आरक्षकांश्च दिक्पालान्यदि चौरो न लभ्यते । । ८१३ । । ग्रामान्तरे हृतं द्रव्यं ग्रामाध्यक्षं प्रदापयेत् । विवीते स्वामिना देयं चौरोद्धर्ता विवीतके । । ८१४ । । स्वदेशे यस्य यत्किंचिद्धृतं देयं नृपेण तु । गृह्णीयात्तत्स्वयं नष्टं प्राप्तं अन्विष्य पार्थिवः । । ८१५ । । चौरैर्हृतं प्रयत्नेन स्वरूपं प्रतिपादयेत् । तदभावे तु मूल्यं स्यादन्यथा किल्विषी नृपः । । ८१६ । । लब्धेऽपि चौरे यदि तु मोषस्तस्मान्न लभ्यते । दद्यात्तं अथ वा चौरं दापयेत्तु यथेष्टतः । । ८१७ । । तस्मिंश्चेद्दाप्यमानानां भवेद्दोषे तु संशयः । मुषितः शपथं दाप्यो बन्धुभिर्वा विशोधयेत् । । ८१८ । । यस्मादपहृताल्लब्धं द्रव्यात्स्वल्पं तु स्वामिना । तच्शेषं आप्नुयात्तस्मात्प्रत्यये स्वामिना कृते । । ८१९ । । स्वदेशघातिनो ये स्युस्तथा मार्गनिरोधकाः । तेषां सर्वस्वं आदाय राजा शूले निवेशयेत् । । ८२० । । अचोराद्दापितं द्रव्यं चौरान्वेषणतत्परैः । उपलब्धे लभेरंस्ते द्विगुणं तत्र दापयेत् । । ८२१ । । येन येन परद्रोहं करोत्यङ्गेन तस्करः । छिन्द्यादङ्गं नृपस्तस्य न करोति यथा पुनः । । ८२२ः१ । । त्रपुषे वारुके द्वे तु पञ्चाम्रं पञ्चदाडिमम् । खर्जूरबदरादीनां मुष्टिं गृह्णन्न दुष्यति । । ८२२ः२ । । मानवाः सद्य एवाहुः सहोढानां प्रवासनम् । गौतमानां अनिष्टं यत्प्राण्युच्छेदद्विगर्हितम् । । ८२३ । । सहोढं असहोढं वा तत्त्वागमितसाहसम् । प्रगृह्याच्छिन्नं आवेद्य सर्वस्वैर्विप्रयोजयेत् । । ८२४ । । अयःसन्दानगुप्तास्तु मन्दभक्ता बलान्विताः । कुर्युः कर्माणि नृपतेरामृत्योरिति कौशिकः । । ८२५ । । परदेशाद्धृतं द्रव्यं वैदेश्येन यदा भवेत् । गृहीत्वा तस्य तद्द्रव्यं अदण्डं तं विसर्जयेत् । । ८२६ । । चोराणां भक्तदा ये स्युस्तथाग्न्युदकदायकाः । क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च । समदण्डाः स्मृता ह्येते ये च प्रच्छादयन्ति तान् । । ८२७ । । अविद्वान्याजको वा स्यात्प्रवक्ता चानवस्थितः । तौ उभौ चोरदण्डेन विनीय स्थापयेत्पथि । । ८२८ । । स्त्रीसंग्रहणम्दूतोपचारयुक्तश्चेदवेलास्थानसंस्थितिः । क्ण्ठकेशाण् चलग्राहः कर्णनासाकरादिषु । एकस्थानासनाहाराः संग्रहो नवधा स्मृतः । । ८२९ । । स्त्रीषु वृत्तोपभोगः स्यात्प्रसह्य पुरुषो यदा । वधे तत्र प्रवर्तेत कार्यातिक्रमणं हि तत् । । ८३० । । कामार्ता स्वैरिणी या तु स्वयं एव प्रकामयेत् । राजादेशेन मोक्तव्या विख्याप्य जनसंनिधौ । । ८३१ । । आरम्भकृत्सहायश्च तथा मार्गानुदेशकः । आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् । । ८३२ । । युद्धोपदेशकश्चैव तद्विनाशप्रदर्शकः । उपेक्षाकार्ययुक्तश्च दोषवक्त्रनुमोककः । । ८३३ । । अनिषेद्धाक्षमो यः स्यात्सर्वे तत्कार्यकारिणः । यथाशक्त्यनुरूपं तु दण्डं एषां प्रकल्पयेत् । । ८३४ । । स्त्रीपुंधर्मःपत्या चाप्यवियोगिन्या शुश्रूष्योऽग्निर्विनीतया । सौभाग्यवदव्वैधव्य काम्यया भर्तृभक्तया । । ८३५ । । मतिशुश्रूषयैव स्त्री सर्वान्कामान्समश्नुते । दिवः पुनरिहायाता सुखानां शेवधिर्भवेत् । । ८३६ । । मृते भर्तरि या साध्वी ब्रह्मचर्ये व्यवस्थिता । सारुन्धतीसमाचारा ब्रह्मलोके महीयते । । ८३७ । । दायविभागःसकलं द्रव्यजातं यद्भागैर्गृह्णन्ति तत्समैः । पितरो भ्रातरश्चैव विभागो धर्म्य उच्यते । । ८३८ । । पैतामहं समानं स्यात्पितुः पुत्रस्य चोभयोः । स्वयं चोपार्जिते पित्रा न पुत्रः स्वाम्यं अर्हति । । ८३९ । । पैतामहं च पित्र्यं च यच्चान्यत्स्वयं अर्जितम् । दायादानां विभागे तु सर्वं एतद्विभज्यते । । ८४० । । दृश्यमानं विभज्येत गृहं क्षेत्रं चतुष्पदम् । गूढद्रव्याभिशङ्कायां प्रत्ययस्तत्र कीर्तितः । । ८४१ । । गृहोपस्करवाह्याश्च दोह्याभरणकर्मिणः । दृश्यमाना विभज्यन्ते कोशं गूढेऽब्रवीद्भृगुः । । ८४२ । । जीवद्विभागे तु पिता नैकं पुत्रं विशेषयेत् । निर्भाजयेन्न चैवैकं अकस्मात्कारणं विना । । ८४३ । । संप्राप्तव्यवहाराणां विभागश्च विधीयते । पुंसां च षोडशे वर्षे जायते व्यवहारिता । । ८४४ । । अप्राप्तव्यवहाराणां च धनं व्ययविवर्जितम् । न्यसेयुर्बन्धुमित्रेषु प्रोषितानां तथैव च । । ८४५ः१ । । प्रोषितस्य तु यो भागो रक्षेयुः सर्व एव तम् । बालपुत्रे मृते रिक्थं रक्ष्यं तत्तन्तुबन्धुभिः । पौगण्डाः परतस्तं तु विभजेरन्यथांशतः । । ८४५ः२ । । भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थं ऋणं कृतम् । विभागकाले देयं तद् रिक्थिभिः सर्वं एव तु । । ८४६ । । तदृणं धनिने देयं नान्यथैव प्रदापयेत् । भावितं चेत्प्रमाणेन विरोधात्परतो यदा । । ८४७ । । धर्मार्थं प्रीतिदत्तं च यदृणं स्यान्नियोजितम् । तद्दृश्यमानं विभजेन्न दानं पैतृकाद्धनात् । । ८४८ । । पित्र्यं पित्र्यर्णसंशुद्धं आत्मीयं चात्मना कृतम् । ऋणं एवंविधं शोध्यं विभागे बन्धुभिः सह । । ८४९ । । ऋणं प्रीतिप्रदानं च दत्त्वा शेषं विभाजयेत् । । ८५० । । द्व्यंशहरोऽर्धहरो वा पुत्रवित्तार्जनात्पिता । मातापि पितरि प्रेते पुत्रतुल्यांशभागिनी । । ८५१ । । यथा यथा विभागाप्तं धनं यागार्थतां इयात् । तथा तथा विधातव्यं विद्वद्भिर्भागगौरवम् । । ८५२ । । लोके रिक्थविभागेऽपि न कश्चित्प्रभुतां इयात् । भोग एव तु कर्तव्यो न दानं न च विक्रयः । । ८५३ । । विभक्ता अविभक्ता वा दायादाः स्थावरे समाः । एको ह्यनीशः सर्वत्र दानाधमनविक्रये । । ८५४ । । अविभक्तेऽनुजे प्रेते तत्सुतं रिक्थभागिनम् । कुर्वीत जीवनं येन लब्धं नैव पितामहात् । । ८५५ । । लभेतांशं स पित्र्यं तु पितृव्यात्तस्य वा सुतात् । स एवांशस्तु सर्वेषा भ्रातॄणां न्यायतो भवेत् । लभेत तत्सुतो वापि निवृत्तिः परतो भवेत् । । ८५६ । । उत्पन्ने चौरसे पुत्रे चतुर्थांशहराः सुताः । सवर्णा असवर्णास्तु ग्रासाच्छादनभाजनाः । । ८५७ । । कन्यकानां त्वदत्तानां चतुर्तो भाग इष्यते । पुत्राणां तु त्रयो भागाः साम्यं त्वल्पधने स्मृतम् । । ८५८ । । क्षेत्रिकस्य मतेनापि फलं उत्पादयेत्तु यः । तस्येह भागिनौ तौ तु न फलं हि विनैकतः । । ८५९ । । क्लीबं विहाय पतितं या पुनर्लभते पतिम् । तस्यां पौनर्भवो जातो व्यक्तं उत्पादकस्य सः । । ८६० । । न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति । मेढ्रश्चोन्मादशुक्राभ्यां हीनः क्लीबः स उच्यते । । ८६१ । । अक्रमोढासुतश्चैव सगोत्राद्यस्तु जायते । प्रव्रज्यावसितश्चैव न रिक्थं तेषु चार्हति । । ८६२ । । अक्रमोढासुतस्त्वृक्थी सवर्णश्च यदा पितुः । असवर्णप्रसूतश्च क्रमोढायां च यो भवेत् । । ८६३ । । प्रतिलोमप्रसूता या तस्याः पुत्रो न रिक्थभाक् । ग्रासाच्छादनं अत्यन्तं देयं तद्बन्धुभिर्मतम् । । ८६४ । । बन्धूनां अप्यभावे तु पितृद्रव्यं तदाप्नुयात् । अपित्र्यं द्रविणं प्राप्तं दापनीया न बान्धवाः । । ८६५ । । अविभाज्यानिस्वशक्त्यपहृतं नष्टं स्वयं आप्तं च यद्भवेत् । एतत्सर्वं पिता पुत्रैर्विभागे नैव दाप्यते । । ८६६ । । परभक्तोपयोगेन विद्या प्राप्तान्यतस्तु या । तया प्राप्तं धनं यत्तु विद्याप्राप्तं तदुच्यते । । ८६७ । । उपन्यस्ते तु यल्लब्धं विद्यया पणपूर्वकम् । विद्याधनं तु तद्विद्याद्विभागे न विभज्यते । । ८६८ । । शिष्यादार्त्विज्यतः प्रश्नात्संदिग्धप्रश्ननिर्णयात् । स्वज्ञानशंसनाद्वादाल्लब्धं प्राध्ययनाच्च यत् । विद्याधनं तु तत्प्राहुर्विभागे न विभज्यते । । ८६९ । । शिल्पिष्वपि हि धर्मोऽयं मूल्याच्यच्चाधिकं भवेत् । । ८७० । । परं निरस्य यल्लब्धं विद्यातो द्यूतपूर्वकम् । विद्याधनं तु तद्विद्यान्न विभाज्यं बृहस्पतिः । । ८७१ । । विद्याप्रतिज्ञया लब्धं शिष्यादाप्तं च यद्भवेत् । ऋत्विङ्न्यायेन यल्लब्धं एतद्विद्याधनं भृगुः । । ८७२ । । विद्याबलकृतं चैव याज्यतः शिष्यतस्तथा । एतद्विद्याधनं प्राहुः सामान्यं यदतोऽन्यथा । । ८७३ । । कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि वा । शौर्यप्राप्तं तु यद्वित्तं विभाज्यं तद्बृहस्पतिः । । ८७४ । । नाविद्यानां तु वैद्येन देयं विद्याधनात्क्वचित् । समविद्याधिकानां तु देयं वैद्येन तद्धनम् । । ८७५ । । आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते । तस्मिन्कर्मणि तुष्टेन प्रसादः स्वामिना कृतः । तत्र लब्धं तु यत्किञ्चित्धनं शौर्येण तद्भवेत् । । ८७६ । । शौर्यप्राप्तं विद्यया च स्त्रीधनं चैव यत्स्मृतम् । एतत्सर्वं विभागे तु विभाज्यं नैव रिक्थिभिः । । ८७७ । । ध्वजाहृतं भवेद्यत्तु विभाज्यं नैव तत्स्मृतम् । संग्रामादाहृतं यत्तु विद्राव्य द्विषतां वलम् । स्वाम्यर्थे जीवितं त्यक्त्वा तद्ध्वजाहृतं उच्यते । । ८७८ । । यल्लब्धं दानकाले तु स्वजात्या कन्यया सह । कन्यागतं तु तद्वित्तं शुद्धं वृद्धिकरं स्मृतम् । । ८७९ । । वैवाहिकं तु तद्विद्याद्भार्यया यत्सहागतम् । धनं एवंविधं सर्वं विज्ञेयं धर्मसाधकम् । । ८८० । । विवाहकाले यत्किंचिद्वरायोद्दिश्य दीयते । कन्यायास्तद्धनं सर्वं अविभाज्यं च बन्धुभिः । । ८८१ । । धनं पत्रनिविष्टं तु धर्मार्थं च निरूपितम् । उदकं चैव दासश्च निबन्धो यः क्रमागतः । । ८८२ । । धृतं वस्त्रं अलंकारो नानुरूपं तु यद्भवेत् । यथा कालोपयोग्यानि तथा योज्यानि बन्धुभिः । । ८८३ । । गोप्रचारश्च रक्षा च वस्त्रं यच्चाङ्गयोजितम् । प्रयोज्यं न विभज्येत धर्मार्थं च बृहस्पतिः । । ८८४ः१ । । देशस्य जातेः सङ्घस्य धर्मो ग्रामस्य यो भृगुः । उदितः स्यात्स तेनैव दायभागं प्रकल्पयेत् । । ८८४ः२ । । प्रच्छादितरिक्थस्य पुनर्विभागःप्रच्छादितं यदि धनं पुनरासाद्य तत्समम् । भजेरन्भ्रातृभिः सार्धं अभावे हि पितुः सुताः । । ८८५ । । अन्योन्यापहृतं द्रव्यं दुर्विभक्तं च यद्भवेत् । पश्चात्प्राप्तं विभज्येत समभागेन तद्भृगुः । । ८८६ । । विभक्तेनैव यत्प्राप्तं धनं तस्यैव तद्भवेत् । हृतं नष्टं च यल्लब्धं प्रागुक्तं च पुनर्भजेत् । । ८८७ । । बन्धुनापहृतं द्रव्यं बलान्नैव प्रदापयेत् । बन्धूनां अविभक्तानां भोगं नैव प्रदापयेत् । । ८८८ । । क्षेत्रं साधारणं त्यक्त्वा योऽन्यदेशं समाश्रितः । तद्वंश्यस्यागतस्यांशः प्रदातव्यो न संशयः । । ८८९ । । तृतीयः पञ्चमो वापि सप्तमश्चापि यो भवेत् । जन्मनां अपरिज्ञाने लभेतांशं क्रमागतम् । । ८९० । । यं परंपरया मौलाः सामन्ताः स्वामिनं विदुः । तदन्वयस्यागतस्य दातव्या गोतजैर्मही । । ८९१ । । विभक्ताः पितृवित्ताच्चेदकत्र प्रतिवासिनः (?) । विभजेयुः पुनर्द्व्यंशं स लभेतोदयो यतः । । ८९२ । । विभक्तचिह्नादिवसेयुर्दश वर्षाणि पृथग्धर्माः पृथक्क्रियाः । भ्रातरस्तेऽपि विज्ञेया विभक्ताः पैतृकाद्धनात् । । ८९३ । । स्त्रीधनलक्षणं स्त्रीधनप्रकाराश्च अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतितः स्त्रियैः । भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् । । ८९४ । । विवाहकाले यत्स्त्रीभ्यो दीयते ह्यग्निसंनिधौ । तदध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् । । ८९५ । । यत्पुनर्लभते नारी नीयमाना पितुर्गृहात् । अध्यावहनिकं चैव स्त्रीधनं तदुदाहृतम् । । ८९६ । । प्रीत्या दत्तं तु यत्किंचित्श्वश्र्वा वा श्वशुरेण वा । पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते । । ८९७ । । गृहोपस्करवाह्यानां दोह्याभरणकर्मिणाम् । मूल्यं लब्धं तु यत्किंचिच्शुल्कं तत्परिकीर्तितम् । । ८९८ । । विवाहात्परतो यत्तु लब्धं भर्तृकुलात्स्त्रिया । अन्वाधेयं तदुक्तं तु लभ्दं बन्धुकुलात्तथा । । ८९९ । । ऊर्ध्वं लब्धं तु यत्किंचित्संस्कारात्प्रीतितः स्त्रिया । भर्तुः पित्रोः सकाशाद्वा अन्वाधेयं तु तद्भृगुः । । ९०० । । ऊढया कन्यया वापि भर्तुः पितृगृहेऽपि वा । भ्रातुः सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम् । । ९०१ । । स्त्रीधने स्वाम्यादिविचारः पितृमातृपतिभ्रातृ ज्ञातिभिः स्त्रीधनं स्त्रियै । यथाशक्त्या द्विसाहस्राद्दातव्यं स्थावरादृते । । ९०२ । । यत्तु सोपाधिकं दत्तं यच्च योगवशेन वा । पित्रा भ्रात्राथ वा पत्या न तत्स्त्रीधनं इष्यते । । ९०३ । । प्राप्तं शिल्पैस्तु यद्वित्तं प्रीत्या चैव यदन्यतः । भर्तुः स्वाम्यं तदा तत्र शेषं तु स्त्रीधनं स्मृतम् । । ९०४ । । सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यं इष्यते । यस्मात्तदानृशस्यार्थं तैर्दत्तं उपजीवनम् । । ९०५ । । सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् । विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि । । ९०६ । । भर्तृदायं मृते पत्यौ विन्यसेत्स्त्री यथेष्टतः । विद्यमाने तु संरक्षेत्क्षपयेत्तत्कुलेऽन्यथा । । ९०७ । । अथ चेत्स द्विभार्यः स्यान्न च तां भजते पुनः । प्रीत्या निसृष्टं अपि चेत्प्रतिदाप्यः स तद्बलात् । । ९०८ । । ग्रासाच्छादनवासानां आच्छेदो यत्र योषितः । तत्र स्वं आददीत स्त्री विभागं रिक्थिनां तथा । । ९०९ । । लिखितस्येति धर्मोऽयं प्राप्ते भर्तृकुले वसेत् । व्याधिता प्रेतकाले तु गच्छेद्बन्धुजनं ततः । । ९१० । । न भर्ता नैव च सुतो न पिता भ्रातरो न च । आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः । । ९११ । । यदि ह्येकतरोऽप्येषां स्त्रीधनं भक्षयेद्बलात् । सवृद्धिकं प्रदाप्यः स्याद्दण्डं चैव समाप्नुयात् । । ९१२ । । तदेव यद्यनुज्ञाप्य भक्षयेत्प्रीतिपूर्वकम् । मूल्यं एव प्रदाप्यः स्याद्यद्यसौ धनवान्भवेत् । । ९१३ । । व्याधितं व्यसनस्थं च धनिकैर्वोपपीडितम् । ज्ञात्वा निसृष्टं यत्प्रीत्या दद्यादात्मेच्छया तु सः । । ९१४ । । जीवन्त्याः पतिपुत्रास्तु देवराः पितृबान्धवाः । अनीशाः स्त्रीधनस्योक्ता दण्ड्यास्त्वपहरन्ति ये । । ९१५ । । भर्त्रा प्रतिश्रुतं देयं ऋणवत्स्त्रीधनं सुतैः । तिष्ठेद्भर्तृकुले या तु न सा पितृकुले वसेत् । । ९१६ । । मृतायाः स्त्रिया धनाधिकारिणः भगिन्यो बान्धवैः सार्धं विभजेरन्सभर्तृकाः । स्त्रीधनस्येति धर्मोऽयं विभागस्तु प्रकल्पितः । । ९१७ । । दुहितॄणां अभावे तु रिक्थं पुत्रेषु तद्भवेत् । बन्धुदत्तं तु बन्धूनां अभावे भ्र्तृगामि तत् । । ९१८ । । पितृभ्यां चैव यद्दत्तं दुहितुः स्थावरं धनम् । अप्रजायां अतातायां भ्रातृगामि तु सर्वदा । । ९१९ । । आसुरादिषु यल्लब्धं स्त्रीधनं पैतृकं स्त्रिया । अभावे तदपत्यानां मातापित्रोस्तदिष्यते । । ९२० । । अपुत्रधने पत्न्यादयो धनाधिकारिणः अपुत्रा शयनं भर्तुः पालयन्ती गुरौ स्थिता । भुञ्जीतामरणात्क्षान्ता दायादा ऊर्ध्वं आप्नुयुः । । ९२१ । । स्वर्याते स्वामिनि स्त्री तु ग्रासाच्छादनभागिनी । अविभक्ते धनांशे तु प्राप्नोत्यामरणान्तिकम् । । ९२२ । । भोक्तुं अर्हति क्लृप्तांशं गुरुशुश्रूषणे रता । न कुर्याद्यदि शुश्रूषां चैलपिण्डे नियोज्येत् । । ९२३ । । मृते भर्तरि भर्तृअंशं लभेत कुलपालिका । यावज्जीवं न हि स्वाम्यं दानाधमनविक्रये । । ९२४ । । व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता । दमदानरता नित्यं अपुत्रापि दिवं व्रजेत् । । ९२५ । । पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदा । । ९२६ । । अपुत्रस्याथ कुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः । । ९२७ । । विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् । भ्राता वा जननी वाथ माता वा तत्पितुः क्रमात् । अपचारक्रिय्ययुक्ता निर्लज्जा वार्थनाशिका । । ९२८ । । व्यभिचाररता या च स्त्री धनं सा न चार्हति । । ९२९ । । नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा । विफलं तद्भवेत्तस्या यत्करोत्यौर्ध्वदेहिकम् । । ९३० । । अदायिकं राजगामि योषिद्भृत्योर्ध्वदेहिकम् । अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत् । । ९३१ । । संसृष्टानां तु संसृष्टाः पृथक्स्थानां पृथक्स्थिताः । अभावेऽर्थहरा ज्ञेया निर्बीजान्योन्यभागिनः । । ९३२ । । द्यूतसमाह्वयौद्यूतं नैव तु सेवेत क्रोधलोभविवर्धकम् । असाधुजननं क्रूरं नराणां द्रव्यनाशनम् । । ९३३ । । ध्रुवं द्यूतात्कलिर्यस्माद्विषं सर्पमुखादिव । तस्माद्राजा निवर्तेत विषये व्यसनं हि तत् । । ९३४ । । वर्तेत चेत्प्रकाशं तु द्वारावस्थिततोरणम् । असंमोहार्थं आर्याणां कारयेत्तत्करपदम् । । ९३५ । । सभिकः कारयेद्द्यूतं देयं दद्यात्स्वयं नृपे । दशकं तु शते वृद्धिं गृह्णीयाच्च पराजयात् । । ९३६ । । जेतुर्दद्यात्स्वकं द्रव्यं जिताद्ग्राह्यं त्रिपक्षकम् । सद्यो वा सभिकेनैव कितावात्तु न संशयः । । ९३७ । । एकरूपा द्विरूपा वा द्यूते यस्याक्षदेविनः । दृश्यते च जयस्तस्य यस्मिन्रक्षा व्यवस्थिता । । ९३८ । । अथ वा कितवो राज्ञे दत्त्वा भागं यथोदितम् । प्रकाशं देवनं कुर्यादेवं दोषो न विद्यते । । ९३९ । । प्रसह्य दापयेद्देयं तस्मिन्स्थाने न चान्यथा । जितं वै सभिकस्तत्र सभिकप्रत्यया क्रिया । । ९४० । । अनभिज्ञो जितो मोच्योऽमोच्योऽभिज्ञो जितो रहः । सर्वस्वे विजितेऽभिज्ञे न सर्वस्वं प्रदापयेत् । । ९४१ । । विग्रहेऽथ जये लाभे करणे कूटदेविनाम् । प्रमाणं सभिकस्तत्र शुचिश्च सभिको यदि । । ९४२ । । म्लेच्छश्वपाकधूर्तानां कितवानां तपस्मिनाम् । तत्कृताचारं एतॄणां निश्चयो न तु राजनि । । ९४३ । । प्रकीर्णकम्पूर्वोक्तादुक्तशेषं स्यादधिकारच्युतं च यत् । आहृत्य परतन्त्रार्ह्त निबद्धं असमञ्जसम् । । ९४४ । । दृष्टान्तत्वेन शास्त्रान्ते पुनरुक्तक्रियास्थितम् । अनेन विधिना यच्च वाक्यं तत्स्यात्प्रकीर्णकम् । । ९४५ । । राजधर्मान्स्वधर्मांश्च संदिग्धानां च भाषणम् । पूर्वोक्तादुक्तशेषं च सर्वं तत्स्यात्प्रकीर्णकम् । । ९४६ । । सद्भागकरशुल्कं च गर्ते देयं तथैव च । संग्रामचौरभेदी च परदाराभिमर्दनम् । । ९४७ । । गोब्राह्मणजिघांसा च शस्यव्याघातकृत्तथा । एतान्दशापराधांस्तु नृपतिः स्वयं अन्विषेत् । । ९४८ । । निष्कृतीनां अकरणं आज्ञासेधव्यतिक्रमः । वर्णाश्रमविलोपश्च प्रर्णसङ्करलोपनम् । । ९४९ । । निधिर्निष्फलवित्तं च दरिद्रस्य धनागमः । एतांश्चारैः सुविदितान्स्वयं राजा निवारयेत् । । ९५० । । अनाम्ना तानि कार्याणि क्रियावादांश्च वादिनाम् । प्रकृतीनां प्रकोपश्च सङ्केतश्च परस्परम् । । ९५१ । । अशास्त्रविहितं यच्च प्रजायां संप्रवर्तते । उपायैः सामभेदाद्यैरेतानि शमये नृपः । । ९५२ । । मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक्तपस्विनि । यथोक्तं तस्य तत्कुर्यादनुक्तं साधु कल्पितम् । । ९५३ । । प्रमाणेन तु कूटेन मुद्रया वापि कूटया । कार्यं तु साधयेद्यो वै स दाप्यो दमं उत्तमम् । । ९५४ । । राजक्रीडासु ये सक्ता राजवृत्त्युपजीविनः । अप्रियस्य च यो वक्ता वधं तेषां प्रवर्तयेत् । । ९५५ । । प्रतिरूपस्य कर्तारः प्रेक्षकाः प्रकराश्च ये । राजार्थमोषकाश्चैव प्राप्नुयुर्विविधं वधम् । । ९५६ । । प्रव्रज्यावसितं शूद्रं जपहोमपरं तथा । वधेन शासयेत्पापं दण्ड्यो वा द्विगुणं दमम् । । ९५७ । । सचिह्नं अपि पापं तु पृच्छेत्पापस्य कारणम् । तदा दण्डं प्रकल्पेत दोषं आरोप्य यत्नतः । । ९५८ । । सद्वृत्तानां तु सर्वेषां अपराधो यदा भवेत् । अवशेनैव दैवात्तु तत्र दण्डं न कल्पयेत् । । ९५९ । । सम्यग्दण्डप्रणेतारो नृपाः पूज्याः सुरैरपि । आरम्भे प्रधमं दद्यात्प्रवृत्तौ मध्यमः स्मृतः । यस्य यो विहितो दण्डः पर्याप्तस्य स वै भवेत् । । ९६० । । राजानो मन्त्रिणश्चैव विशेषादेवं आप्नुयुः । अशासनात्तु पापानां नतानां दण्डधारणात् । । ९६१ । । परतन्त्राश्च ये केचिद्दासत्वं ये च संस्थिताः । अनाथास्ते तु निर्दिष्टास्तेषां दण्डस्तु ताडनम् । । ९६२ । । ताडनं वन्धनं चैव तथैव च विडम्बनम् । एष दण्डो हि दासस्य नार्थदण्डो विधीयते । । ९६३ । । सुवर्णशतं एकं तु वधार्हो दण्डं अर्हति । अङ्गच्छेदे तदर्धं तु विवासे पञ्चविंशतिम् । । ९६४ । । कुलीनार्यविशिष्ट्तेषु निकृष्टेष्वनुसारतः । सर्वस्वं वा निगृह्यैतान्पुरात्शीघ्रं प्रवासयेत् । । ९६५ । । निर्धना बन्धने स्थाप्या वधं नैव प्रवर्तयेत् । सर्वेषां पापयुक्तानां विशेषार्थश्च शास्त्रतः । । ९६६ । । वधाङ्गच्छेदार्हविप्रो निःसङ्गे बन्धने विशेत् । तदकर्मवियुतोऽसौ वृत्तस्तस्य दमो हि सः । । ९६७ । । कूटसाक्ष्यपि निर्वास्यो विख्याप्योऽसत्प्रतिग्रही । अङ्गच्छेदी वियोज्यः स्यात्स्वधर्मे बन्धनेन तु । । ९६८ । । एतैः समापराधानां तत्राप्येवं प्रकल्पयेत् । बालवृद्धातुरस्त्रीणां न दण्डस्ताडनं दमः । । ९६९ । । स्त्रीधनं दापयेद्दण्डं धार्मिकः पृथिवीपतिः । निर्धना प्राप्तदोषा स्त्री ताडनं दण्डं अर्हति । । ९७० । । अन्यायोपार्जितं न्यस्तं कोषे कोषं निवेशयेत् । कार्यार्थे कार्यनाशः स्याद्बुद्धिमान्नोपपातयेत् । । ९७१ । । दत्त्वा धनं तद्विप्रेभ्यः सर्वं दण्डसमुत्थितम् । पुत्रे राज्यं समासज्य कुर्वीत प्रायणं वने । । ९७२ । । एवं चरेत्सदा युक्तो राजा धर्मेषु पार्थिवः । हितेषु चैव लोकस्य सर्वान्भृत्यान्नियोजयेत् । । ९७३ । ।

Search

Search here.