लगध काल ज्ञान

ग्रंथालय  > ज्योतिष Posted at 2016-02-14 14:11:29
लगध काल ज्ञान पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् । दिनर्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥ १ ॥ प्रणम्य शिरसा कालमभिवाद्य सरस्वतीम् । कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः ॥ २ ॥ ज्योतिषामयनं कृत्स्नं प्रवक्ष्याम्यनुपूर्वशः । विप्राणां सम्मतं लोके यज्ञकालार्थसिद्धये ॥ ३ ॥ निरेकं द्वादशार्धाब्दं द्विगुणं गतसंज्ञिकम् । षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते ॥ ४ ॥ स्वराक्रमेते सोमार्कौ यदा साकं सवासवौ । स्यात्तदादि युगं माघस्तपः शुक्लोऽयनं ह्युदक् ॥ ५ ॥ प्रपद्येते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् । सार्पार्धे दक्षिणार्कस्तु माघश्रावणयोः सदा ॥ ६ ॥ घर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ । दक्षिणे तौ विपर्यासः षण्मुहूर्त्ययनेन तु ॥ ७ ॥ द्विगुणं सप्तमं चाहुरयनाद्यं त्रयोदशम् । चतुर्थं दशमं च द्विर्युग्माद्यं बहुलेऽप्यृतौ ॥ ८ ॥ वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पाश्विनौ जलम् । धाता कश्चायनाद्याश्चार्थपञ्चमभस्त्वृतुः ॥ ९ ॥ भांशाः स्युरष्टकाः कार्याः पक्षद्वादशकोद्गताः । एकादशगुणश्चोनः शुक्लेऽर्धं चैन्दवा यदि ॥ १० ॥ कार्या भांशाष्टकस्थाने कला एकान्नविंशतिः । ऊनस्थाने त्रिसप्ततिमुद्वपेदूनसंमिताः ॥ ११ ॥ त्र्यंशो भशेषो दिवसांशभागश्चतुर्दशश्चाप्यनीय भिन्नम् । भार्धेऽधिके चापि गते परोऽंशो द्वावुत्तमैकं प्नवकैरवेद्यम् ॥ १२ ॥ पक्षात्पञ्चदशाच्चोर्ध्वं तद्भुक्तमिति निर्दिशेत् । नवभिस्तूद्गतोऽंशः स्यादूनांशद्व्यधिकेन तु ॥ १३ ॥ जौ द्रा घः खे श्वेऽही रो षा चिन्मू ष ण्यः सू मा धा णः । रे मृ घ्राः स्वाऽपोऽजः कृ ष्यो ह ज्ये ष्ठा इत्तृक्षा लिङ्गैः ॥ १४ ॥ जावाद्यंशैः समं विद्यात्पूर्वार्धे पर्वसूत्तरे । भादानं स्यात्चतुर्दश्यां काष्ठानां देविना कलाः ॥ १५ ॥ कला दश सविंशा स्यात्द्वे मुहूर्तस्य नाडिके । द्युत्रिंशत्तत्कलानां तु षट्छती त्र्यधिकं भवेत् ॥ १६ ॥ नाडिके द्वे मुहूर्तस्तु पञ्चाशत्पलमाढकम् । आढकात्कुम्भको द्रोणः कुटपैर्वर्धते त्रिभिः ॥ १७ ॥ ससप्तकं भयुक्सोमः सूर्यो द्यूनि त्रयोदश । नवभानि च पञ्चाह्नः काष्ठाः पञ्चाक्षराः स्मृताः ॥ १८ ॥ श्रविष्ठायां गणाभ्यस्तान् प्राग्विलग्नान् विनिर्दिशेत् । स्तर्यान्मासान् षडभ्यस्तान् विद्याच्चान्द्रमसानृतुन् ॥ १९ ॥ अतीतपर्वभागेभ्यः शोधयेद्द्विगुणां तिथिम् । तेषु मण्डलभागेषु तिथिनिष्ठांगतो रविः ॥ २० ॥ याः पर्वभादानकलास्तासु सप्तगुणां तिथिम् । प्रक्षिपेत्तत्समूहस्तु विद्यादादानिकीः कलाः ॥ २१ ॥ यदुत्तरस्यायनतो गतं स्याच्छेषं तु यद्दक्षिणतोऽयनस्य । तदेकषष्ट्या द्विगुणं विभक्तं सद्वादशं स्याद्दिवसप्रमाणम् ॥ २२ ॥ यदर्धं दिनभागानां सदा पर्वणि पर्वणि । ऋतुशेषं तु तद्विद्यात्संख्याय सहपर्वणाम् ॥ २३ ॥ इत्युपायसमुद्देशो भूयोऽप्यह्नः प्रकल्पयेत् । ज्ञेयराशिगताभ्यस्तं विभजेत्ज्ञानराशिना ॥ २४ ॥ अग्निः प्रजापतिः सोमो रुद्रोऽदितिर्बृहस्पतिः । सर्पाश्च पितरश्चैव भगश्चैवार्यमापि च ॥ २५ ॥ सविता त्वष्टाथ वायुश्चेन्द्राग्नी मित्र एव च । इन्द्रो निऋर्तिरापो वै विश्वेदेवास्तथैव च ॥ २६ ॥ विष्नुर्वसवो वरुणोऽज एकपात्तथैव च । अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च ॥ २७ ॥ नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि । यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम् ॥ २८ ॥ इत्येवं मासवर्षाणां मुहूर्तोदयपर्वणाम् । दिनर्त्वयनमासाङ्गं व्याख्यानं लगधोऽब्रवीत् ॥ २९ ॥ सोमसूर्यस्तृचरितं लोकं लोके च सम्मतिम् । सोमसूर्यस्तृचरितं विद्वान् वेदविदश्नुते ॥ ३० ॥ विषुवं तद्गुणं द्वाभ्यां रूपहीनं तु षड्गुणम् । यल्लब्धं तानि पर्वाणि तथार्धं सा तिथिर्भवेत् ॥ ३१ ॥ माघशुक्लप्रवृत्तस्य पौषकृष्नसमापिनः । युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते ॥ ३२ ॥ तृतीयां नवमीं चैव पौर्णमासीमथासिते । षष्ठीं च विषुवान् प्रोक्तो द्वादशीं च समं भवेत् ॥ ३३ ॥ चतुर्दशीमुपवसथस्तथा भवेद्यथोदितो दिनमुपैति चन्द्रमाः । माघशुक्लाह्निको युङ्क्ते श्रविष्ठायां च वार्षिकीम् ॥ ३४ ॥ यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदाङ्गशास्त्राणां ज्योतिषं मूर्धनि स्थितम् ॥ ३५ ॥ Posted from WordPress for Android

Search

Search here.