अथ नारायणत्रींशोपचार पूजा

स्तोत्र - मंत्र  > विष्णु स्तोत्र Posted at 2018-10-14 13:42:56
।। अथ नारायणत्रींशोपचार पूजा ।। ध्यानम्  ० -  सुरकदंबकै:  प्रश्रयेण वै नियतसेवितं गोकुलोत्सवम् ।। किरीट कुंडलं पीतजाम्बरं खलनिषूदनं कृष्णमाह्वयै ... आवा० -  खगपवाहनं क्षीरजाप्रियं भवभयापहं भुक्तिमुक्तिदम् ।। सुरपतिं जगन्नाथमीश्वरं कमलभासमा वाहयाम्यहम् ... आसनं० -  विधिमुखामरैर्नम्रमूर्तिभि: प्रणतसंश्रितं दुर्धरादिमत् ।। वरमणिप्रभाभासुरं नवं जनप गृह्यतां स्वर्णमासनम् ... पाद्यं० -  कुसुमवासितं गंधविस्तृतं मुनिनिषेवितं सादरेण वै ।। ध्रुवपराशराभीष्टद प्रभो जनप गृह्यतां पाद्यमुत्तमम् ... अर्घ्य० -  कनकसंपुटे स्थापितं वरं जलसुवर्णमुक्ता फलैर्युतम्।। करसरोरुहाभ्यां धृतं मया जनप गृह्यतामर्घ्यमुत्तमम् ... आचमनीयं० -  तव रमायुज: सेवनाज्जना न्नृपतिसन्निभा: संभवन्ति हि।। सुरतरंगिणीशुद्धवारिभिर्जनप गृह्यतामाचमं शुभम् ... पय: ० -  सूरगवुद्भवं वीर्यवर्धकं निखिलदे हिनां जीवनप्रदम् ।। शशधरप्रभं फेनसंयुतं जनप गृह्यतामर्पितं पय: ... दधि० -  शुचिपय: समुद्भूतमुत्प्रदं व्रजनिवासिभि: स्वादितं शुभम् ।। रजतसन्निभं शीततामयं जनप गृह्यतामर्पितं दधि ... घृत० -  हुतवहप्रियं क्षीरजोभ्दवं सकलदेहिनां सत्त्ववर्धकम् ।। कुमुदसदृशं विष्णुदैवतं जनप गृह्यतामर्पित घृतम् ... मधु० -  मधुलतोद्भवं स्वादु मंजुलं मधुपमक्षिका द्द्यैर्विनिर्मितम्।। मधुरतामयं गंधसंप्रदं मधुह तेS र्पितं गृह्यतां मधु ... शर्क० -  मदनकार्मुकात् याविनिर्मिता मधुरतान्विता सर्वपापहा ।। सरसतां गता तारकोपमा जनप गृह्यतां शुद्धशर्करा ... अभ्यंग० -  कदंबकेतकी पुष्पसंभवं मृगमदान्वितं यंत्रनिर्मितम्।। अनुपकारिणा भक्तितो मया जनप गृह्यतां तैलमर्पितम् ... स्नानाम् ० -  हरिपदांबुजानर्मदामहीसरयुचंद्रभागाभ्य आहृतम् ।। जलजवासितं स्नानहेतवे जनप गृह्यतामर्पितं जलम् ... वस्त्रम् ० -  विविधतंतुभि र्गुंफितं नवं सुतपनीयभं सोत्तरीयकम् ।। मधुरिपो जगन्नाथ माधव जनप गृह्यतां वस्त्रमर्पितम् ... यज्ञो० -  त्रिगुणितं सितैरर्कतंतुभि: कृतमिदं मया शुद्धचेतसा ।। निगमसंमतं बंधमोचकं जनप गृह्यतामुपवीतकम् ... गंध ० -  मलयसंभवं पीतवर्णकं मृगमदादिभिर्वासितं वरम् ।। मूदितषट्पदं कुंकुमान्वितं जनप गृह्यतां गंधमर्पितम् ... अक्ष० - कलमसंभवा मौक्तिकोपमा: त्रिपथगोद कैर्क्षालिता: शिवा: ।। अगरुकुंकुमैर्मिश्रिता वरा जनप गृह्यतामर्पिताक्षता: ... पुष्पाणि ० -  तरुणमल्लिकाकुंद- मालतिबकुलपंकजानां समुच्चयै: ।। सततसूत्रितं भक्तितो मया जनप गृह्यतां हारमर्पितम् ... श्वेत० -  कदंबकेतकीवृक्षसंभवं विविधसौख्यदं कांती वर्धनम् ।। सितकरोपमं स्नेहसत्कृतं जनप गृह्यतां श्वेतचुर्णकम् ... रक्त० -  अमरजादिभिर्देववृंदकै: शिरसि वै धृतं प्रक्षयेण वै ।। तपनसदृशं दृष्टिमुत्कलं जनप गृह्यतां रक्तचुर्णकम् .. सिंदूर० -  गणपतिप्रियं बालसूर्यभं पवनसूनुना स्वीकृतं सदा ।। सुरभिवासितं सूक्ष्मचूर्णकं जनप गृह्यतां नागसंभवम् .. धूप ० -  अगरुगुग्गुलाज्यादिमिश्रितं तपनयोगजोभ्दूतसौरभम् ।। अमरवृंदकै: स्नेहसत्कृतं जनप गृह्यतां धुपमुत्तमम् .. दिप० - अनलतैलिनिगोघृतान्वितं तिमिरनाशकं दीप्ततंतुभि: ।। कनकभाजने स्थापितं मया जनप गृह्यतां दीपमुत्तम् ... नवै० - पनसदाडिमाम्रादिसत्फलं सुघृतमोदकापूपपायसम् ।। रजत भाजने स्थापितं मया जनप गृह्यतां खाद्यमुत्तमम् .. आच० - जलधिगोद्भवं शीततामयं सकलप्राणिनां प्राणदायकम् ।। विधिसमर्पितं शुद्धचेतसा जनप गृह्यतामाचमं शुभम् .. ताम्बू० - खपूरसंभवं पूगचूर्णयुङ् मृगमदेलुकावासितं वरम्  ।। फणिलतादलै:  कॢप्तविडकं जनप गृह्यतामास्य भूषणम् .. दक्षि० - निखिलयाचीनां श्रेष्ठभोगदा निजमसंमता कर्मपूर्णदा ।। सकलभुजनै: वांछिता सदा जनप गृह्यतां हेमदक्षिणा ... नीरा० - हुतवहप्रियैर्मिश्रितं वरं जलधिजैर्यूतं सर्वपापहम् ।। मुखविलोकनार्थाय सत्कृतं जनप गृह्यतामार्तिकं शुभम् .. प्रद० - वरदसञ्चितं पूर्वजन्मभिर्दहतिकिल्बिषं त्वत्प्रदक्षिणा ।। नरहरीं मुदा शुद्धचेतसा सततमीश्वरं त्वां नमाम्यहम्  ... नम० - जय जय प्रभो सात्वतांपते शरणवत्सला भीष्टसाधक ।। यदुपते जगन्नाथ सर्वदा  शरणमागतं पाहि पाहि माम् ..

Search

Search here.