नवनाथ स्तोत्र

स्तोत्र - मंत्र  > संकीर्ण इतर स्तोत्र Posted at 2019-02-17 06:18:10
--- नवयोगीन्द्रनाथस्तोत्रम् --- वन्दे श्रीभगवद्रूपं कविं योगीन्द्रसंज्ञकम् । मच्छेन्द्रनाथं श्रीदत्तशिष्येन्द्रनवनाथकम् ॥१॥ वन्देहं भगवद्रूपं हरिं गोरक्षसंज्ञकम् । नाथं द्वितीयं मच्छेन्द्रशिष्येन्द्रं द्वैतवर्जितम् ॥२॥ वन्दे जालन्धरं नाथं योगीन्द्रं चान्तरिक्षकम् । तच्छिष्यं कानिफं वन्दे प्रबुद्धं बुद्धिनायकम् ॥३॥ वन्देहं चर्पटीनाथं पिप्पलायनसंज्ञकम् । आविर्होत्रं च योगीन्द्रनागनाथं नमाम्यहम् ॥४॥ नमो भर्तरीनाथाय योगीन्द्रद्रुमिलाय च । नमो रेवणसिद्धाय चमसाय च योगिने ॥५॥ नमो गहिनीनाथाय करभाजनयोगिने । प्रणमामि श्रीनिव्रुत्तिनाथं ज्ञानेश्वरं तथा ॥६॥ सोपानं मुक्तिजननीं दत्तछात्रपरम्पराम् । वन्दे दत्तगुरुं वासुदेवं गुरुपरात्परम् ॥७॥ योगिराजावतारं तं योगज्ञानाब्धिनाविकम् । मूलप्रकृतिकविष्ण्वीशावतारा: पान्तु न: सदा ॥८॥ इति नवयोगीन्द्रस्तोत्रम्

Search

Search here.