रुद्र अभिषेक स्तोत्र

स्तोत्र - मंत्र  > शिव स्तोत्र Posted at 2018-11-07 12:28:43
॥ रुद्राभिषेकस्तोत्रम् महाभारतान्तर्गतम् ॥ कृष्णार्जुनावूचतुः । नमो भवाय शर्वाय रुद्राय वरदाय च । पशूनां पतये नित्यमुग्राय च कपर्दिने ॥ महादेवाय भीमाय त्र्यम्बकाय च शान्तये । ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने ॥ कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे । पिनाकिने हविष्याय सत्याय विभवे सदा ॥ विलोहिताय ध्रूम्राय व्याधायानपराजिते । नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे ॥ होत्रे पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे । अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥ वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे । तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥ विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते । नमोनमस्ते सेव्याय भूतानां प्रभवे सदा ॥ ब्रह्मवक्त्राय सर्वाय शंकराय शिवाय च । नमोस्तु वाचस्पतये प्रजानां पतये नमः ॥ अभिगम्याय काम्याय स्तुत्यायार्याय सर्वदा । नमोऽस्तु देवदेवाय महाभूतधराय च । नमो विश्वस्य पतये पत्तीनां पतये नमः ॥ नमो विश्वस्य पतये महतां पतये नमः । नमः सहस्रशिरसे सहस्रभुजमृत्यवे ॥ सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे । नमो हिरण्यवर्णाय हिरण्यकवचाय च । भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभो ॥ सञ्जय उवाच । एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः । प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ॥ ॥ इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अर्जुनस्वप्ने अशीतितमोऽध्यायः ॥

Search

Search here.