मूर्तिरहस्यम्
ग्रंथ - पोथी > दुर्गा सप्तशती संस्कृत Posted at 2019-02-14 18:45:16
॥ अथ मूर्तिरहस्यम् ॥
ऋषिरुवाच ॥
नंदा भगवती नाम या भविष्यति नंदजा ॥ सा स्तुता पूजिता ध्याता वशीकुर्याज्जगत्रयम् ॥१॥
कनकोत्तमकांतिः सा सुकांतिकनकाम्बरा ॥ देवी कनकवर्णाभा कनकोत्तमभूषणा ॥२॥
कमलांकुशपाशाब्जैरलंकृतचतुर्भुजा ॥ इंदिरा कमला लक्ष्मीः सा श्री रुक्मांबुजासना ॥३॥
या रक्तदंत्तिका नाम देवी प्रोक्ता मयानघ ॥ तस्याः स्वरुपं वक्ष्यामि शृणु सर्वभयापहम् ॥४॥
रक्तांबरा रक्तवर्णा रक्तसर्वागभूषणा ॥ रक्तायुधा रक्तनेत्रा रक्तकेशातिभीषणा ॥५॥
रक्ततीक्ष्णनखा रक्तदशना रक्तदंष्ट्रिका ॥ पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम् ॥६॥
वसुधेव विशाला सा सुमेरुयुगलस्तनी ॥ दीर्घो लंबावतिस्थूलौ तावतीवमनोहरौ ॥७॥
कर्कशावतिकांतौ तौ सर्वानंदपयोनिधी ॥ भक्तान् संपाययेद्देवी सर्वकामदुघौ स्तनौ ॥८॥
खङ्गपात्रं च मुसलं लांगलं च बिभर्ति सा ॥ आख्याता रक्तचामुंडा देवी योगेश्वरीति च ॥९॥
अनया व्याप्तमखिलं जगत्स्थावरजंगमम् ॥ इमां यः पूजयेद्भक्त्या स व्याप्नोति चराचरम् ॥१०॥
अधीते य इमं नित्यं रक्तदंत्या वपुः स्तवम् ॥ तं सा परिचरेद्देवी पतिं प्रियमिवांगना ॥११॥
शाकंभरी नीलवर्णा नीलोत्पलविलोचना ॥ गंभीरनाभिस्त्रिवलीविभूषिततनूदरी ॥१२॥
सुकर्कशसमोत्तुंगवृत्तपीनघनस्तनी ॥ मुष्टिं शिलीमुखैः पूर्ण कमलं कमलालया ॥१३॥
पुष्पपल्लवमूलादिफलाढ्यं शाकसंचयम् ॥ काम्यानंतरसैर्युक्तं क्षुत्तृण्मृत्युजरापहम् ॥१४॥
कार्मुकं च स्फुरत्कांति बिभर्ति परमेश्वरी ॥ शाकंभरी शताक्षी स्यात् सैव दुर्गा प्रकीर्तिता ॥१५॥
विशोका दुष्टदमनी शमनी दुरितापदाम्। उमा गौरी सती चण्डी कालिका सा च पार्वती॥१६
शाकंभरीं स्तुवन्ध्यायन् जपन्संपूजयन्नम् ॥ अक्षय्यमश्नुते शीघ्रमन्नपानादि सर्वशः ॥१७॥
भीमापि नीलवर्णा सा दंष्ट्रादशनभासुरा ॥ विशाललोचना नारी वृत्तपीनघनस्तनी ॥१८॥
चंद्रहासं च डमरुं शिरः पात्रं च बिभ्रती ॥ एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता ॥१९॥
तेजोमंडलदुर्धर्षा भ्रामरी चित्रकांतिभृत् ॥ चित्रानुलेपना देवी चित्राभरणभूषिता ॥२०॥
चित्रभ्रमरसंकाशा महामारीति गीयते ॥ इत्येता मूर्तयो देव्या या: ख्याता वसुधाधिप ॥ २१ ॥
जगन्मातुश्चंडिकायाः कीर्तिताः कामधेनवः ॥ इदं रहस्यं परमं न वाच्यं यस्य कस्यचित् ॥ २२ ॥
व्याख्यानं दिव्यमूर्तीनामभीष्टफलदायकम्। तस्मात् सर्वप्रयत्नेन देवीं जप निरन्तरम्॥ ॥२३॥
सप्तजन्मार्जितैर्घोरैर्ब्रह्महत्यासमैरपि। पाठमात्रेण मन्त्राणां मुच्यते सर्वकिल्बिषै:॥ २४ ॥
देव्याध्यानं तवाख्यातं गुह्याद्गुह्यतरं महत् ॥ तस्मात्सर्वप्रयत्नेन सर्व कामफलप्रदम् ॥२५॥
(एतस्यास्त्वं प्रसादेन सर्वमान्यो भविष्यसि। सर्वरूपमयी देवी सर्व देवीमयं जगत्। अतोऽहं विश्वरूपां तां नमामि परमेश्वरीम् ॥॥)
मार्कडेयपुराणेऽखिलांशे मूर्तिरहस्यम् ॥
Search
Search here.