श्रीलङ्केश्वरविरचिता शिवस्तुतिः
स्तोत्र - मंत्र > शिव स्तोत्र Posted at 2016-03-16 09:49:13
हे स्तोत्र म्हणून श्री शिवशंकराची कृपा दृष्टी प्राप्त होते ..
श्रीलङ्केश्वरविरचिता शिवस्तुतिः
गले कलितकालिम प्रकटितेन्दु भालस्थले
विनाटितजटोत्करं रुचिरपाणिपाथोरुहे ।
उदञ्चितकपालकं जघनसीम्नि संदर्शित-
द्विपाजिनमनुक्षणं किमपि धाम वन्दामहे ॥ १ ॥
वृषोपरिपरिस्फुरद्धवलधाम धामश्रिया
कुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत् ।
रुचिरपुनरुमाकुचोपचितकुङ्कुमै रञ्जितं
गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥ २ ॥
उदित्वरविलोचनत्रयविसृत्वरज्योतिषा
कलाकरकलाकरव्यतिकरेण चाहर्निशम् ।
विकासितजटाटवीविहरणोत्सवप्रोल्लस-
त्तरामरतरङ्गिणीतरलचूडमीडे मृडम् ॥ ३ ॥
विहाय कमलालयाविलसितानि विद्युन्नटी-
विडम्बनपटूनि मे विहरणं विधत्तां मनः ।
कपर्दिनि कुमुद्वतीरमणखण्डचूडामणौ
कटीतटपटीभवत्करटिचर्मणि ब्रह्मणि ॥ ४ ॥
भवद्भवनदेहलीविकटातुण्डदण्डाहति-
त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते ।
व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं
किमित्यमरसंपदः प्रमथनाथ नाथाम हे ॥ ५ ॥
त्वदर्चनपरायणप्रमथकन्यकालुण्ठित-
प्रसूनसफलद्रुमं कमपि शैलमाशास्महे ।
अलं तटवितर्दिकाशयितसिद्धसीमन्तिनी-
प्रकीर्णसुमनोमनोरनमेरुणा मेरुणा ॥ ६ ॥
न जातु हर यातु मे विषयदुर्विलासं मनो
मनोभवकथास्तु मे न च मनोरथातिथ्यभूः ।
स्फुरत्सुरतरङ्गिणीतटकुटीरकोटौ वस-
न्नये शिव देवानिशं तव भवानि पूजापरः ॥ ७ ॥
विभूषणसुरापगाशुचितरालवालावली-
वलद्बहलसीकरप्रकरसेकसंवर्धिता ।
महेश्वरसुरद्रुमस्फुरितसज्जटामञ्जरी
नमज्जनफलप्रदा मम नु हन्त भूयादियम् ॥ ८ ॥
बहिर्विषयसंगतिप्रतिनिवर्तिताक्षावलेः
समाधिकलितात्मनः पशुपतेरशेषात्मनः ।
शिरःसुरसरित्तटीकुटिलकल्पकल्पद्रुमं
निशाकरकलामहं वटुविमृष्यमाणां भजे ॥ ९ ॥
त्वदीयसुरवाहिनीविमलवारिधारावल-
ज्जटागहनगाहिनी मतिरियं ममाक्रामतु ।
उपोत्तमसरित्तटीविटपिताटवीप्रोल्लस-
त्तपस्विपरिषत्तुलाममलमल्लिकाभ प्रभो ॥ १० ॥
Search
Search here.