वारुण मंडळ व देवता
यज्ञ - शान्ति > भद्र मंडल व देवता Posted at 2018-12-08 10:43:35
					
वारुण मंडल व देवता
 वारुणमण्डलदेवता: 
१  पूर्वे आरायां - आकृष्णेन ० ॐ सुर्याय ०
२  आ - आरायां - इमन्देवा ० ॐ चंद्राय ०
३   द - आरायां अग्निम्मूर्धा ० ॐ भौमाय ०
४   नै -  आरायां उद्बुध्यस्वाग्ने ० ॐ बुधाय ०
५   प - आरायां बृहस्पतेअति ० ॐ गुरवे ०
६   वा - आरायां अन्नात् परि ० ॐ शुक्राय ०
७   उ - आरायां शन्नोदेवी ० ॐ शनैश्चराय ०
८   ई - आरायां कयानश्चित्र ० ॐ राहवे ०
९   ई - आरायां केतुं कृण्वन्न ० ॐ केतवे ०
१० पू - सूर्याग्रे ० त्रातारमिन्द्र ० ॐ इन्द्राय ०
११ आ - चन्द्राग्र - त्वन्नोअग्ने ० ॐ अग्नये ०
१२  द - भौमाग्रे - यमायत्वा ० ॐ यमाय ०
१३  नै - बुधाग्रे - असुन्वन्त ० ॐ निऋतये ०
१४  प - गुर्वग्रे - तत्त्वायामि ० ॐ वरुणाय ०
१५  वा - शुक्राग्रे ० आनोनियुभ्दि: ० ॐ वायवे ०
१६  उ - शन्यग्रे ० वय ६ सोम ० ॐ सोमाय ०
१७  ई - राहुकेत्वग्रे ० तमीशानं ० ॐ ईशानाय ०
१८  वायुसोमान्तराले ० आरायां ० सुगावोदेवा: ०
१९  सोमेशानान्तराले ० रुद्रा: , स ६ सृज्य ॐ एकादश रुद्रेभ्य: ०
२०  ई - इ - मध्ये आरायां - यज्ञोदेवाना ० द्वादशादित्येभ्यो ०
२१  इ - अ - मध्ये आरायांयावाद्वाशा ० ॐ अश्विभ्यो
२२  अ - य - मध्ये आरायां - ओमासश्च ० ॐ विश्वेभ्यो देवेभ्यो: ०
२३  तत्रैव - आरायां - उदीरता ० ॐ पितृभ्य:
२४  य - नि - मध्ये आरायां अमित्यदेव ६ ॐ सप्तयक्षेम्यो ०
२५  नि - वा - मध्ये - आरायां- अन्नश्चरति ० ॐ भूतनागेभ्यो ०
२६  ब - वा - मध्ये ऋता पाडृत ० ॐ गन्धर्वाप्सरोभ्य:
२७  उत्तरदले - यदक्रन्द्र: ० ॐ स्कन्दाय ०
२८  ईशनदले - अदितिद्यौ ० दक्षादिसप्तकेभ्य:
२९  पूर्वदले - अम्बेअम्बिके ० ॐ दुर्गायै ०
३०  तत्रैव - इदं विष्णु ० ॐ विष्णवे ०
३१  अग्निदले - पितृभ्य:स्वधा ० ॐ स्वधायै ०
३२  दक्षिणदले - परंमृत्यो० ॐ मृत्यरोगाभ्यां ०
३३  नैऋत्यदले - गणानान्त्वा ० ॐ गणपतये ०
३४  पश्चिमदले - शन्नोदेवी ० ॐ अद्भ्य: ०
३५  वायव्यदले - मरुतोयस्य ० ॐ मरद्भ्य: ०
३६  तत्रैव - स्योनापृथिवि ० ॐ पृथिव्यै ०
३७  उत्तरकेसरमूले - ब्रम्हजज्ञानं ० ॐ ब्रम्हणे ०
३८  ईशानकेसरमूले - विष्णोरराट ० ॐ विष्णवे ०
३९  पूर्वकेसरमूले - मानस्तोके ० ॐ रुद्राय ०
४०  अग्निकेसरमुले - श्रीश्चते ० ॐ लक्ष्म्यै ०
४१  दक्षिणकेसरमूले - अम्बे अम्बिके ० ॐ अम्बिकायै ०
४२  निऋतिकेसरमुले - तत्सवितु ० ॐ सावित्र्यै ०
४३  पश्चिमकेसरमूले - पश्चनद्य: ॐ गङगदिनदिभ्य:
४४  वायुकेसरमुले-इमम्मे ० ॐ सप्तसागरभ्य:
४५  ब्रम्हपादमूले - भूतायत्वा ० ॐ भूतग्रामाय०
४६  कार्णिकोपरि - प्रपर्वतस्य ० मेंरवे ०
४७  उत्तरे ॐ गदायै
४८  ईशाने ॐ त्रिशूलाय ०
४९  पूर्वे - ॐ वज्राय ०
५०  आग्नेये - ॐ शक्तये ०
५१  दक्षिणे - ॐ दण्डाय ०
५२  नैऋत्ये ॐ खड्गाय ०
५३  पश्चिमे - ॐ पाशाय ०
५४  वायव्ये ॐ आङुशाय ०
५५  उत्तरे - ॐ गौतमाय ०
५६  इशाने - ॐ भरद्वाजाय ०
५७  पूर्वे - ॐ विश्वामित्राय ०
५८  आग्नेये - ॐ कश्यपाय ०
५९   दक्षिणे - ॐ जमदिग्नये ०
६०   नैऋत्यां - ॐ वसिष्ठाय ०
६१   पश्चिमे - ॐ अत्रये ०
६२   वायव्यां ० ॐ अरुन्धत्यै ०
६३   पूर्वे - ॐ ऐन्द्रै ०
६४   आग्नेये - ॐ कौमार्यै ०
६५   दक्षिणे - ॐ ब्राम्हयै ०
६६   नैऋत्यां - ॐ वाराहयै ०
६७   पश्चिमे - ॐ चामुण्डायै ०
६८   वायव्ये - ॐ वैष्णव्यै ०
६९    उत्तरे - ॐ कौबेर्यै ०
७०    ईशाने - ॐ वैनायक्यै ०
मनोजूति० सूर्यादिवरुणमण्डलदेवता: सुप्रतिष्ठिता वरदा भवत | ॐ सूर्यादिवारुण - मण्डल देवताभ्योनम: इतिपूजयेत | पृथगेकतन्त्रेण वा बलिदानम | होमकाले - ॐ सूर्याय स्वाहा इति क्रमेण एकैकामाज्या - हुतिं दशदशवा तिलाहूतीर्जुहुयात् | 
इति वारुणमण्डलदेवता: |
				
				
			Search
Search here.