वंशवृद्धीकर दुर्गाकवच / वंशकवच

स्तोत्र - मंत्र  > देवी स्तोत्र Posted at 2018-03-30 07:13:02
ज्या भगिनींना संतती होण्यास अडथळे , त्रास होत असेल किंवा सतत गर्भपात होत असेल , किंवा संतती जगत नसेल त्यांनी एखाद्या शुभदिवसापासून शुभदिवसापर्यंत किंवा 11 / 21 दिवस या स्तोत्राचे श्रद्धा-भक्ति पुर्वक नियमित पठण - श्रवण करावे.. रोज जर म्हंटले तर उत्तमच .. तसेच याबरोबर औषधी उपाय - वैद्यकीय चिकित्सा सुद्धा चालू असावी.. त्या वैद्यकीय उपायांना या उपायामुळे बळ मिळते व देवीची कृपा प्राप्ती होऊन संतती प्राप्तीमधील दैवी दोष - अडथळे दूर होण्यास मदत होते.. ॥ वंशवृद्धिकरं दुर्गाकवचम् अथवा वंशकवचम् ॥ भगवन् देव देवेशकृपया त्वं जगत् प्रभो । वंशाख्य कवचं ब्रूहि मह्यं शिष्याय तेऽनघ । यस्य प्रभावाद्देवेश वंश वृद्धिर्हिजायते ॥ १॥ ॥ सूर्य ऊवाच ॥ शृणु पुत्र प्रवक्ष्यामि वंशाख्यं कवचं शुभम् । सन्तानवृद्धिर्यत्पठनाद्गर्भरक्षा सदा नृणाम् ॥ २॥ वन्ध्यापि लभते पुत्रं काक वन्ध्या सुतैर्युता । मृत वत्सा सुपुत्रस्यात्स्रवद्गर्भ स्थिरप्रजा ॥ ३॥ अपुष्पा पुष्पिणी यस्य धारणाश्च सुखप्रसूः । कन्या प्रजा पुत्रिणी स्यादेतत् स्तोत्र प्रभावतः ॥ ४॥ भूतप्रेतादिजा बाधा या बाधा कुलदोषजा । ग्रह बाधा देव बाधा बाधा शत्रु कृता च या ॥ ५॥ भस्मी भवन्ति सर्वास्ताः कवचस्य प्रभावतः । सर्वे रोगा विनश्यन्ति सर्वे बालग्रहाश्च ये ॥ ६॥ ॥ अथ दुर्गा कवचम् ॥ ॐ पुर्वं रक्षतु वाराही चाग्नेय्यां अम्बिका स्वयम् । दक्षिणे चण्डिका रक्षेन्नैऋत्यां शववाहिनी ॥ १॥ वाराही पश्चिमे रक्षेद्वायव्याम् च महेश्वरी । उत्तरे वैष्णवीं रक्षेत् ईशाने सिंह वाहिनी ॥ २॥ ऊर्ध्वां तु शारदा रक्षेदधो रक्षतु पार्वती । शाकंभरी शिरो रक्षेन्मुखं रक्षतु भैरवी ॥ ३॥ कण्ठं रक्षतु चामुण्डा हृदयं रक्षतात् शिवा । ईशानी च भुजौ रक्षेत् कुक्षिं नाभिं च कालिका ॥ ४ ॥ अपर्णा ह्युदरं रक्षेत्कटिं बस्तिं शिवप्रिया । ऊरू रक्षतु कौमारी जया जानुद्वयं तथा ॥ ५॥ गुल्फौ पादौ सदा रक्षेद्ब्रह्माणी परमेश्वरी । सर्वाङ्गानि सदा रक्षेद्दुर्गा दुर्गार्तिनाशनी ॥ ६॥ नमो देव्यै महादेव्यै दुर्गायै सततं नमः । पुत्रसौख्यं देहि देहि गर्भरक्षां कुरुष्व नः ॥ ७॥ ॐ ह्रीं ह्रीं ह्रीं श्रीं श्रीं श्रीं ऐं ऐं ऐं महाकाली महालक्ष्मी महासरस्वती रुपायै नवकोटिमूर्त्यै दुर्गायै नमः ॥ ८॥ ह्रीं ह्रीं ह्रीं दुर्गार्तिनाशिनी संतानसौख्यम् देहि देहि बन्ध्यत्वं मृतवत्सत्वं च हर हर गर्भरक्षां कुरु कुरु सकलां बाधां कुलजां बाह्यजां कृतामकृतां च नाशय नाशय सर्वगात्राणि रक्ष रक्ष गर्भं पोषय पोषय सर्वोपद्रवं शोषय शोषय स्वाहा ॥ ९॥ ॥ फल श्रुतिः ॥ अनेन कवचेनाङ्गं सप्तवाराभिमन्त्रितम् । ऋतुस्नात जलं पीत्वा भवेत् गर्भवती ध्रुवम् ॥ १॥ गर्भ पात भये पीत्वा दृढगर्भा प्रजायते । अनेन कवचेनाथ मार्जिताया निशागमे ॥ २॥ सर्वबाधाविनिर्मुक्ता गर्भिणी स्यान्न संशयः । अनेन कवचेनेह ग्रन्थितं रक्तदोरकम् ॥ ३॥ कटि देशे धारयन्ती सुपुत्रसुख भागिनी । असूत पुत्रमिन्द्राणां जयन्तं यत्प्रभावतः ॥ ४॥ गुरूपदिष्टं वंशाख्यम् कवचं तदिदं सुखे । गुह्याद्गुह्यतरं चेदं न प्रकाश्यं हि सर्वतः ॥ ५॥ धारणात् पठनादस्य वंशच्छेदो न जायते । बाला विनश्यंति पतन्ति गर्भास्तत्राबलाः कष्टयुताश्च वन्ध्याः ॥ ६ ॥ बाल ग्रहैर्भूतगणैश्च रोगैर्न यत्र धर्माचरणं गृहे स्यात् ॥ ॥ इति श्रीज्ञानभास्करे वंशवृद्धिकरं वंशकवचं सम्पूर्णम् ॥

Search

Search here.