आरती ओवाळूं श्रीगुरु दत्तराज
आरती ओवाळूं श्रीगुरु दत्तराज स्वामी । शरण आलो तुला देवा भक्तीने हा मी ॥ धृ. ॥ तारीं तारीं स्वामी आतं
Read moreआरती ओवाळूं श्रीगुरु दत्तराज स्वामी । शरण आलो तुला देवा भक्तीने हा मी ॥ धृ. ॥ तारीं तारीं स्वामी आतं
Read moreदत्ताची आरती जयजयजी दत्तराज भॊ दिगंबरा । पंचारति करितो तुज तारि किंकरा ॥ धृ. ॥ त्रिगुणात्मक रुप तुझें केंवि शोभलें
Read moreश्री नवनाथ भक्तिसार माहिती ॥ ॐ चैतन्य श्री गोरक्षनाथाय नमः ॥ श्री नवनाथ भक्तिसार या ग्रंथात एकूण चाळीस अध्याय आहेत.
Read moreकाळभैरवाची आरती जय जय श्रीशिवकाशीविश्वेश्वररुप, विश्वंभरा हो ओवाळुं आरती तुजप्रति काळभैरवेश्वरा हो ॥धृ०॥ जय जय विराट पुरुषा, विराट शक्तीच्या वल्लभा
Read moreअक्कलकोट स्वामी स्तोत्र ॐ श्री अक्कलकोटस्वामी समर्थाय नम: | ॐ नमो श्रीगजवदना | गणराया गौरीनंदना | विघ्नेशा भवभयहरणा | नमन
Read more।। करुणात्रिपदी ।। (श्रीमद्वासुदेवानन्दसरस्वतीस्वामीविरचित) १ शांत हो श्रीगुरुदत्ता । मम चित्ता शमवी आता ।।धृ।। तू केवळ माता जनिता । सर्वथा
Read moreश्रीनृसिंहमालामन्त्रः श्री गणेशाय नमः । अस्य श्री नृसिंहमालामन्त्रस्य नारदभगवान् ऋषिः । अनुष्टुभ् छन्दः । श्री नृसिंहोदेवता । आं बीजम् ।
Read more॥ श्रीअष्टलक्ष्मीमालामन्त्रम् ॥ अस्य श्रीअष्टलक्ष्मीमालामन्त्रस्य – भृगु ऋषिः – अनुष्टुप् छन्दः – महालक्ष्मीर्देवता – श्रीं बीजं – ह्रीं शक्तिः –
Read more॥ अष्टावक्र गीता ॥ ॥ श्री ॥ अथ श्रीमदष्टावक्रगीता प्रारभ्यते ॥ जनक उवाच ॥ कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति । वैराग्यं
Read more॥ श्रीललिता चतुःषष्ट्युपचारसंग्रहः ॥ ॐ हृन्मध्यनिलये देवि ललिते परदेवते । चतुष्षष्ट्युपचारांस्ते भक्त्या मातः समर्पये ॥ १॥ कामेशोत्सङ्गनिलये पाद्यं गृह्णीष्व सादरम्
Read more