यजुर्वेदी श्रीसुक्त

हरि ॐ नमस्कार . श्री सुक्त .. याबद्दल जवळजवळ सर्वांना माहीत आहेच ..श्री महालक्ष्मी किंवा देवीच्या पूजनासाठी वापरले जाणारे ऋग्वेदातील

Read more

रुद्राष्टाध्यायी शुक्लयजु

ऊँ मनो॑ जू॒तिर्जु॑षता॒माज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मं त॑नोत्वरि॑ष्टं य॒ज्ञᳪ समि॒मं द॑धातु । विश्वे॑ दे॒वास॑ इ॒ह मा॑दयन्ता॒मो३म्प्रति॑ष्ठ ।। ( हृदयाय नमः ) ऊँ अबो॑ध्य॒ग्निः

Read more

पुरुषसुक्त शुक्ल यजु

शुक्लयजुर्वेदीय पुरुषसूक्तः हरिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।स भूमिꣳ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १॥ पुरुष एवेदꣳ सर्वं यद्भूतं यच्च भाव्यम्

Read more

पुरुषसूक्त ऋग्वेद

॥ पुरुष सूक्तं ॥ ऋग्वेद १०.९० ओं तच्छंयो रावृणीमहे। गातुं यज्ञाय। गातुं यज्ञपतये। दैवीस्स्वस्तिरस्तुनः। स्वस्तिर्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजं। शं न्नो

Read more

रुद्र नमक कृ य तै

श्री रुद्रं नमकम् कृष्ण यजुर्वेदीय तैत्तिरीय संहिता चतुर्थं वैश्वदेवं काण्डम् पञ्चमः प्रपाठकः ॐ नमो भगवते॑ रुद्राय ‖ नम॑स्ते रुद्र म॒न्यव॑

Read more

मन्युसूक्त

मन्यु सूक्तम् ऋग्वेद संहिता; मण्डलं 10; सूक्तं 83,84 यस्ते” मन्योऽवि’धद् वज्र सायक सह ओजः’ पुष्यति विश्व’मानुषक् | साह्याम दासमार्यं त्वया”

Read more

वेदोक्तं रात्रिसूक्तम्

॥अथ वेदोक्तं रात्रिसूक्तम्॥
ॐ रात्रीत्याद्यष्टर्चस्य सूक्तस्य कुशिकः सौभरो रात्रिर्वा
भारद्वाजो ऋषिः, रात्रिर्देवता, गायत्री छन्दः, देवीमाहात्म्यपाठे विनियोगः।
ॐ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः।
विश्‍वा अधि श्रियोऽधित॥१॥
ओर्वप्रा …

Read more

त्रिसुपर्णमन्त्राः

त्रिसुपर्णमन्त्राः

ब्रह्म मेतु माम् । मधु-मेतु माम्। ब्रह्म-मेव मधु-मेतु माम्। यास्ते सोम प्रजावथ्सोऽभिसो अहम्। दुःष्वप्नहन्दुरुष्षह । यास्ते सोम प्राणाँ स्ताञ्जुहोमि। त्रिसुपर्ण-मयाचितं ब्राह्मणाय …

Read more

श्रीसूक्तमहात्म्यम्

॥ श्रीसूक्तमहात्म्यम् ॥ राम उवाच- एकं मन्त्रं समाचक्ष्व देव लक्ष्मी विवर्धनम् । प्रतिवेदं जगन्नाथ यादोगणनृपात्मज ॥ १॥ पुष्कर उवाच- श्रीसूक्तं

Read more
error: Content is protected !!