दत्तगीता प्रथमोध्यायः

श्रीदत्तगीता – प्रथमोध्यायः श्रीगणेशाय नमः ॥ अस्य श्रीदत्तात्रेयगीतामालामंत्रस्य ॥ गायत्र्यादीनि छंदांसि ॥ श्रीदत्तात्रेयो परमात्मा देवता ॥ येनेदं पूरितमिति बीजं ॥

Read more

दत्तगीता द्वितीयोध्यायः

श्रीदत्तगीता – द्वितीयोध्यायः श्रीगणेशाय नमः ॥ सगुणगुणविभागं वर्तते नैव किंचित्समरसमविभागं सर्वथा नैव किंचित् ‍ ॥ इति विरतिविहीतं निर्मलं निष्प्रपंचं कथमिह

Read more

दत्तगीता चतुर्थोध्यायः

श्रीदत्तगीता – चतुर्थोध्यायः श्रीगणेशाय नमः ॥ ॐ कार इति खलु गगनसमो नपरापरसा रविसार इति ॥ अविशाल – विशालनिराकरणम् ‍ कथमक्षरबिंदुसमुच्चरणम्

Read more

दत्तगीता पंचमोध्यायः

श्रीदत्तगीता – पंचमोध्यायः श्रीगणेशाय नमः ॥ बहुधा श्रुतयः कथयंति यतो वियदादिमिदं मृगतोयसमम् ‍ ॥ यदि चैकनिरंतरसर्वशिवम् ‍ हुपमा च कथं

Read more

दत्तगीता षष्ठोध्यायः

श्रीदत्तगीता – षष्ठोध्यायः श्रीगणेशाय नमः॥ गोरक्षक उवाच – विद्धिहिकर्परमजिनं कंथा पुण्यापुण्यविवर्जितपंथा ॥ शून्यागारे समरसमज्ञः शुद्धविशुद्धं सततसमज्ञः ॥१॥ लक्ष्यालक्ष्यविवर्जितलक्ष्यो युक्तायुक्तविवर्जितदक्षः ॥

Read more

दत्तगीता सप्तमोध्यायः

श्रीदत्तगीता – सप्तमोध्यायः श्रीगणेशाय नमः ॥ बालस्य वा विषयभोगहतस्य वाऽपि मूर्खस्य सेवकजनस्य ग्रहस्थितस्य ॥ गुह्यं परं किमपि नैव विकासनीयं भ्रांतः

Read more
error: Content is protected !!