अगस्तिकृत लक्ष्मीस्तोत्र

अगस्तिकृत लक्ष्मीस्तोत्र जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये । जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥ महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं

Read more

श्री धनलक्ष्मी स्तोत्रम्2

श्री धनलक्ष्मी स्तोत्रम्2 धनदा उवाच:- देवी देवमुपागम्य नीलकण्ठं मम प्रियम् । कृपया पार्वती प्राह शङ्करं करुणाकरम् ॥ देव्युवाच:- ब्रूहि वल्लभ

Read more

गुप्त सप्तशती स्तोत्र

गुप्त सप्तशती स्तोत्र

ॐ ब्रीं-ब्रीं-ब्रीं वेणु-हस्ते, स्तुत-सुर-बटुकैर्हां गणेशस्य माता । स्वानन्दे नन्द-रुपे, अनहत-निरते, मुक्तिदे मुक्ति-मार्गे ।।
हंसः सोहं विशाले, वलय-गति-हसे, सिद्ध-देवी समस्ता । …

Read more

सिद्ध गजगौरी कवच

सिद्ध गजगौरी कवच

विधी – संकटग्रस्ताने आपत्तीं विमोचनार्थ इतर प्रयत्न चालू ठेवून या महाकवचाचे अनुष्ठान करावे .

पूजाविधी – शुद्धपाण्याने ( पाण्यांत …

Read more

श्री अष्टलक्ष्मी मालामन्त्र

॥ श्रीअष्टलक्ष्मीमालामन्त्रम् ॥ अस्य श्रीअष्टलक्ष्मीमालामन्त्रस्य – भृगु ऋषिः – अनुष्टुप् छन्दः – महालक्ष्मीर्देवता – श्रीं बीजं – ह्रीं शक्तिः –

Read more

चामुंडेश्वरी स्तोत्र

चामुंडेश्वरी मंगल स्तोत्र ऋषि मार्कण्डेय कृत श्री शैलराज तनये चण्ड मुण्ड निषूदिनी मृगेन्द्र वाहने तुभ्यं चामुण्डायै सुमङ्गलं। पञ्च विंशति सालाड्य

Read more

श्री सूक्त

श्री सुक्त  हरिः ऊँ ॐ हिरण्यवर्णांहरिणीं सुवर्णरजतस्रजाम् । चन्द्रांहिरण्मयींलक्ष्मीं जातवेदोमआवह॥१॥ तां मआवह जातवेदोलक्ष्मी मनपगामिनीम्। यस्यां हिरण्यंविन्देयं गामश्वंपुरुषानहम् ॥२॥ अश्वपूर्वां रथमध्यां

Read more

कुंजीका स्तोत्र

श्री सिद्ध कुंजीका स्तोत्र सिद्धकुन्जिका स्तोत्रं शिव उवाच शृणु देवि प्रवक्ष्यामि कुंजिकास्तोत्रमुत्तमम् । येन मन्त्रप्रभावेण चण्डीजापः भवेत् ॥१॥ न कवचं

Read more
error: Content is protected !!