हठ योग घेरंड संहिता

हठ योग घेरंड संहिता <१.०।१> आदीश्वराय प्रणनामि तस्मै ! <१.०।२> येनोपदिष्टा हठयोगविद्या ! <१.०।३> विराजते प्रोन्नतराजयोगम् ! <१.०।४> आरोढुमिच्छोरधिरोहिणीव !!१.०!

Read more

शिव शतकम्

  महामहोपाध्यायश्रीगोकुलनाथविरचितं शिवशतकम् विद्यावतीसुतरमाकान्तप्रणीतया पदार्थप्रकाशिकाख्यव्याख्ययाभाषानुवादेन च सनाथितम् रमाकान्तपाण्डेयप्रणीता पदार्थप्रकाशिका महाविद्यो मातर्निगमरसपानेऽतिनिपुणो जगत्यां विख्यातश्शिवशतककृद्गोकुलकवि:। अयं तस्य ग्रन्थे लिखति नवटीकां तव पदं

Read more

ब्रह्मज्ञानावलीमाला

ब्रह्मज्ञानावलीमाला सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत । ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये ॥१॥ असङ्गोऽहमसङ्गोऽहमसङ्गोऽहं पुनः पुनः । सच्चिदानन्दरूपोऽहमहमेवाहमव्ययः ॥२॥ नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः । भूमानन्दस्वरूपोऽहमहमेवाहमव्ययः

Read more

वेदार्थ सङ्ग्रहः

(१) अशेषचिदचिद्वस्तुविशेषिणे शेषशायिने । निर्मलानन्तकल्याणनिधये विष्णवे नमः ॥(१) (२) परं ब्रह्मैवाज्ञं भ्रमपरिगतं संसरति तत्परोपाध्यालीढं विवशमशुभस्यास्पदमिति । श्रुतिन्यायापेतं जगति विततं मोहनमिदं

Read more

अष्टाङ्ग हृदय 2

12 द्वादशोध्यायः अथातो दोषभेदीयाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <12-1> पक्वाशय-कटी-सक्थि-श्रोत्राऽस्थिस्पर्शनेन्द्रियम्| स्थानं वातस्य, तत्रापि पक्वाधानं विशेषतः||1|| </12-1> <12-2> नाभिरामाशयः स्वेदो

Read more

अष्टाङ्ग हृदय 1

प्रथमोऽध्यायः <1-1> रागादिरोगान् सततानुषक्तान् अशेषकायप्रसृतानशेषान्| औत्सुक्यमोहाऽरतिदाञ्जघान योऽपूर्ववैद्याय नमोऽस्तु तस्मै||1|| </1-1> <1-2> आयुः कामयमानेन धर्मार्थसुखसाधनम्| आयुर्वेदोपदेशेषु विधेयः परमादरः||2|| </1-2> <1-3><1-4> ब्रह्मास्मृत्वाऽऽयुषो

Read more
error: Content is protected !!