( महानारायणोपनिषत् ) ज्ञानसाधन-निरूपणम्

ज्ञानसाधन-निरूपणम् (महानारायणोपनिषत्) प्राजापत्यो हारुणि-स्सुपर्णेयः प्रजापतिं पितर-मुपससार किं भगवन्तः परमं वदन्तीति तस्मै प्रोवाच सत्येन वायु-रावाति सत्येनादित्यो रोचते दिवि सत्यं वाचः प्रतिष्ठा

Read more

जाबालोपनिषत्

जाबालोपनिषत् भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवाँ सस्तनूभिर्व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति

Read more

बृहदारन्यकोपनिषत्

बृहदारन्यकोपनिषत् ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्तिः ॐ उषा वा अश्वस्य मेध्यस्य शिरः । सूर्यश्चक्षुर्वातः

Read more

ईशावास्योपनिषत्

॥ ॐ ईशावास्योपनिषत् ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥ पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ १ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

Read more
error: Content is protected !!