शतपथ ब्राह्मणम् 11

शतपथ ब्राह्मणम् 11 १४.४.१.१ द्वया ह प्राजापत्याः देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्तएषु लोकेष्वस्पर्धन्त १४.४.१.२ ते ह देवा ऊचुः

Read more

शतपथ ब्राह्मणम् 10

शतपथ ब्राह्मणम् 10 १३.१.१.[१] ब्रह्मौदनं पचति रेत एव तद्धत्ते यदाज्यमुच्छिष्यते तेन रशनामभ्यज्यादत्ते तेजो वा आज्यं प्राजापत्योऽश्वः प्रजापतिमेव तेजसा समर्धयत्यपूतो वा

Read more

शतपथ ब्राह्मणम् 9

शतपथ ब्राह्मणम्  9   ११.४.१.[१] उद्दालको हारुणिः उदीच्यान्वृतो धावयां चकार तस्य निष्क उपाहित आसैतद्ध स्म वै तत्पूर्वेषां वृतानां धावयतामेकधनमुपाहितं भवत्युपवल्हाय

Read more

शतपथ ब्राह्मणम् 8

शतपथ ब्राह्मणम् 8 ९.५.१.[१] अथातः पयोव्रततायै । पयोव्रतो दीक्षितः स्याद्देवेभ्यो ह वा अमृतमपचक्राम ९.५.१.[२] ते होचुः । श्रमेण तपसेदमन्विच्छामेति तच्रमेण

Read more

शतपथ ब्राह्मणम् 7

शतपथ ब्राह्मणम् 7 ८.४.१.[१] चतुर्थीं चितिमुपदधाति । एतद्वै देवास्तृतीयां चितिं चित्वा समारोहन्नन्तरिक्षं वै तृतीया चितिरन्तरिक्षमेव तत्संस्कृत्य समारोहन् ८.४.१.[२] तेऽब्रुवन् ।

Read more

शतपथ ब्राह्मणम् 6

शतपथ ब्राह्मणम् 6   ७.१.२.[१] प्रजापतिः प्रजा असृजत । स प्रजाः सृष्ट्वा सर्वमाजिमित्वा व्यस्रंसत तस्माद्विस्रस्तात्प्राणो मध्यत उदक्रामदथास्माद्वीर्यमुदक्रामत्तस्मिन्नुत्क्रान्तेऽपद्यत तस्मात्पन्नादन्नमस्रवद्यच्चक्षुरध्यशेत तस्मादस्यान्नमस्रवन्नो हेह

Read more

शतपथ ब्राह्मणम् 5

शतपथ ब्राह्मणम् 5   ६.१.२.[१] सोऽकामयत प्रजापतिः । भूय एव स्यात्प्रजायेतेति सोऽग्निना पृथिवीं मिथुनं समभवत्तत आण्डं समवर्तत तदभ्यमृशत्पुष्यत्विति पुष्यतु भूयो

Read more

शतपथ ब्राह्मणम् 4

शतपथ ब्राह्मणम् 4   ५.१.१.[१] देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा अतिमानेनैव कस्मिन्नु वयं जुहुयामेति स्वेष्वेवास्येषु जुह्वतश्चेरुस्तेऽतिमानेनैव पराबभूवुस्तस्मान्नातिमन्येत

Read more

शतपथ ब्राह्मणम् 3

३.९.४.[२५] अथ निग्राभ्याभ्यो ग्रहान्विगृह्णते । आपो ह वै वृत्रं जघ्नुस्तेनैवैतद्वीर्येणापः स्यन्दन्ते स्यन्दमानानां वै वसतीवरीर्गृह्णाति वसतीवरीभ्यो निग्राभ्या निग्राब्याभ्यो ग्रहान्विगृह्णते तेनैवैतद्वीर्येण ग्रहान्विगृह्णते

Read more

शतपथ ब्राह्मणम् 2

२.३.४.[१५] अस्य प्रत्नाम् । अनु द्युतं शुक्रं दुदुह्रे अह्रयः पयः सहस्रसामृषिमिति परमा वा एषा सनीनां यत्सहस्रसनिस्तदेतस्यैवावरुद्धै तस्मादाह पयः सहस्रसामृषिमिति २.३.४.[१६]

Read more
error: Content is protected !!