याजुष ज्योतिषम्

॥ याजुषज्योतिषम् ॥ पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् । दिनर्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥ १॥ ज्योतिषामयनं पुण्यं प्रवक्ष्याम्यनुपूर्वशः । विप्राणां सम्मतं लोके

Read more

पञ्च सायकः – ज्योतिरीश्वरेण

कविशेखरेतिबिरुदवता  ज्योतिरीश्वरेण  विरचितः पञ्चसायकः । प्रथमः सायकः । मङ्गलाचरणम्‌ । रतिपरिमलसिन्धुः कामिनीकेलिबन्धु- र्विहितभुवनमोदः सेव्यमानप्रमोदः । जयति मकरकेतुर्मोहनस्यैकहेतु- र्विरचितबहुसेवः कामिभिः कामदेवः

Read more

योग यात्रा

१.१ यश्चक्षुर्जगतः सहस्रकरबद्धाम्नां च धामाऽर्कवन् १.१ मोक्षद्वारमपावृत्तं च रविवद्ध्वान्तान्तकृत्सूर्यवत् । १.१ आत्मा सर्वशरीरिणां सवितृवत्तिमांशुवत्कालकृत् १.१ साध्वीं नः स गिरं करोतु

Read more

विवाह पटल

विवाह पटल  १ अज्ञातमध्यान्तसमुद्भवाय सर्वात्मने सर्वगताय तस्मै। १ प्रणम्य देवाय मनोभवाय खलीकृतं येन जगत्समग्रम्॥ २ प्रजापतिर्मन्मथ एव यस्मात्कामाद्विना न प्रभवः

Read more

लगध काल ज्ञान

लगध काल ज्ञान पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् । दिनर्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥ १ ॥ प्रणम्य शिरसा कालमभिवाद्य सरस्वतीम् । कालज्ञानं

Read more

आर्यभटीयम् पादः ३ आर्यभटः

आर्यभटीयम्  पादः ३ आर्यभटः कालक्रियापाद वर्षम् द्वादशमासास् त्रिंशत्दिवसस् भवेत्सस्मासस्तु । षष्टिस्नाड्यस्दिवसस् षष्टिस्च विनाडिका नाडी ।। ३.१ ।। गुरुअक्षराणि षष्टिस्विनाडिका आर्क्षी

Read more

आर्यभटीयम् पादः १ आर्यभटः

आर्यभटीयम् पादः १ आर्यभटः दशगीतिकापाद प्रणिपत्य एकं अनेकं कं सत्यां देवतां परं ब्रह्म । आर्यभटस् त्रीणि गदति गणितं कालक्रियां गोलम्

Read more

आर्यभटीयम् पादः २ आर्यभटः

आर्यभटीयम् पादः २ आर्यभटः गणितपाद ब्रह्मकुशशिबुधभृगुरविकुजगुरुकोणभगणान् नमस्कृत्य । आर्यभटस्तु इह निगदति कुसुमपुरे अभ्यर्चितं ज्ञानम् ।। २.१ ।। एकं दश च

Read more
error: Content is protected !!