भारद्वाज शिक्षा

भारद्वाजशिक्षा 1 गणेशं प्रणिपत्याहं संदेहानां निवृत्तये । शीक्षामनुप्रवक्ष्यामि वेदानां मूलकारणम् ।। 1 ।। 2 वृजने ज उदात्तश्चेदकारेण सहोच्यते । स्तुतं

Read more

क्रम दीपिका प्रथमः 1

॥श्रीः॥ क्रमदीपिका  1 प्रथमः   श्रीमद्भगवत्श्रीकृष्णाराधननिरूपणप्रवण आगमनिबन्धः विद्याविनोदश्रीगोविन्दभट्टाचार्यकृतविवरणसहिता (१) प्रथमः पटलः वेणुवादविनोदलालसं दिव्यगन्धपरिलिप्तवक्षसम् । वल्लवीहृदयवित्तहारिणं भावये कमपि गोपनन्दनम् ॥ विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकप्रारिप्सितप्रतिबन्धकदुरितनिवृत्त्य्असाधारणकारणमिष्टदेवताऽनुस्मरणपूर्वकं मङ्गलमाशीर्व्याजेन

Read more

नीति शतक 

  ॥ नीतिशतकं भर्तृहरिकृत ॥ दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये । स्वानुभूत्येकनामाय नमः शान्ताय तेजसे ॥ १॥ यां चिन्तयामि सततं मयि सा विरक्ता साप्यन्यमिच्छति

Read more

रासक्रीडा – गर्गसंहिता अश्वमेधखण्डः

गर्गसंहिता अश्वमेधखण्डः – पञ्चचत्वारिंशोऽध्यायः रासक्रीडा – गोप्य ऊचुः अधरबिम्बविडम्बितविद्रुमं  मधुरवेणुनिनादविनोदितम् ॥ कमलकोमलनीलमुखाम्बुजं तमपि गोपकुमारमुपास्महे ॥१॥ श्यामलं विपिनकेलिलम्पटं कोमलं कमलपत्रलोचनम् ॥

Read more

भक्ति विलास

भक्ति विलास ओं भक्तिविलासाख्यं प्रथमं स्तोत्रम् न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् एवमेव शिवभासस्तं नुमो भक्तिशालिनम् ॥ १.१ ॥ आत्मा मम

Read more

वीरमित्रोदयस्य समयप्रकाशः

अथ वीरमित्रोदयस्य समयप्रकाशः । {१} श्रीगणेशाय नमः ।   कोपाटोपनटत्सटोद्भटमटद्भ्रूभीषणभ्रूकुटि भ्राम्यद्भैरवदृष्टि निर्भरनमद्दर्वीकरोर्वीधरम् । नीर्वाणारिवपुर्विपाटविकटाभोगत्रुटद्धाटक- ब्रह्माण्डोरुकटाहकोटि नृहरेरव्यादपूर्वं वपुः ॥ १ ॥

Read more

स्तवचिन्तामणिः भट्टनारायण

स्तवचिन्तामणिः — भट्टनारायण सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया । जयत्युल्लासितानन्द- महिमा परमेश्वरः । । १ । । यः स्फीतः श्रीदयाबोध- परमानन्दसम्पदा

Read more
error: Content is protected !!