श्रीस्वामीसमर्थ सहस्त्रनाम स्तोत्र

श्री स्वामी समर्थ सहस्त्र नाम स्तोत्र.. अक्कलकोट-निवासी अद्भुत स्वामी समर्था अवधुतासिद्ध-अनादि रूप-अनादि अनामया तू अव्यक्ता ।अकार अकुला अमल अतुल्या अचलोपम

Read more

श्रीदत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम्

श्रीदत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम् अस्य श्रीदत्तात्रेयअष्टोत्तरशतनामस्तोत्रमन्त्रस्य । ब्रह्माविष्णुमहेश्र्वर ऋषयः । श्रीदत्तात्रेयो देवता । अनुष्टुप् छन्दः । श्रीदत्तात्रेयप्रीत्यर्थे जपे विनियोगः । अथ

Read more

श्रीगणेश गकार अष्टोत्तर शतनामस्तोत्रम्

श्रीगणपति गकार अष्टोत्तर शतनाम स्तोत्रम् गकाररूपो गम्बीजो गणेशो गणवन्दितः ।गणनीयो गणोगण्यो गणनातीत सद्गुणः ॥ १ ॥ गगनादिकसृद्गङ्गासुतोगङ्गासुतार्चितः ।गङ्गाधरप्रीतिकरोगवीशेड्योगदापहः ॥ २

Read more

श्री गायत्री सहस्त्रनामस्तोत्रम्

श्री गायत्री सहस्त्रनामस्तोत्रम् ध्यानम् रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां रक्तां रक्तनवस्त्रजं मणिगणैर्युक्तां कुमारीमिमाम् । गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षीं च वरस्त्रजं च दधतीं हंसाधिरूढां

Read more

श्रीगंगा सहस्त्रनामस्तोत्रम्

श्री गंगा सहस्त्रनामस्तोत्रम् ध्यानम् साक्षाद्‍धर्मद्रवौघं मुररिपुचरणाम्भोजपीयूषसारं दुःखस्वाब्धेस्तरित्रं सुरदनुजनुतं स्वर्गसोपानमार्गम् । सर्वांहोहारि वारि प्रवरगुणगणं भासि या संवहन्ती तस्यै भागीरथि श्रीमति मुदितमना

Read more

श्री ललिता त्रिशती स्तोत्र

श्री ललिता त्रिशती स्तोत्र

अस्य श्रीललितात्रिशतीस्तोत्रमहामन्त्र स्य , भगवान् हयग्रीवऋषिः ,
अनुष्टुप् छन्दः , श्रीललितामहात्रिपुरसुन्दरी देवता ,
ऐं बीजं , सौः शक्तिः …

Read more

श्रीगोरक्ष सहस्रनामस्तोत्र

गकारादि श्रीगोरक्ष सहस्रनामस्तोत्रम् श्रीनाथाय नमो गुरवे देया द्वो मङ्गलानां भुवि ततिमनिशं यस्य दृक्पातमात्र प्रादुर्भूतप्रभावा द्रचयति भुवनं विश्वयोनिः समग्रम् । क्षोणीभारं

Read more

श्रीयोगेश्वरी सहस्त्रनाम स्तोत्र

श्रीयोगेश्र्वरी सहस्त्रनाम श्रीगणेशायनमः ॥ श्रीयोगेश्र्वर्यैनमः ॥ अथ मूल मंत्रः ॐ र्‍हीं नमो भगवति रक्तचामुंडे योगेश्र्वरी, योगिनीं र्‍हीं स्वाहा इति मंत्रः

Read more

लक्ष्मीनृसिंह सहस्रनामस्तोत्र

॥ लक्ष्मीनृसिंहसहस्रनामस्तोत्रम् ॥ दिव्यलक्ष्मीनृसिंहसहस्रनामस्तोत्रम् ॥ स्तोत्रस्य पूर्वपीठिका ॥ ॐ मार्कण्डेय उवाच – एवं युद्धमभूद्घोरं रौद्रं दैत्यबलैः सह । नृसिंहस्याङ्गसम्भूतैर्नारसिंहैरनेकशः ॥

Read more

ललिता सहस्त्रनाम स्तोत्र1

श्रीललितासहस्रनामस्तोत्रम् ॥ न्यासः ॥ अस्य श्रीललितासहस्रनामस्तोत्रमाला मन्त्रस्य । वशिन्यादिवाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललितापरमेश्वरी देवता । श्रीमद्वाग्भवकूटेति बीजम् ।

Read more
error: Content is protected !!