मुख्य महापुराण माहिती

पुराणांविषयी थोडक्यात माहिती .
एकूण पुराणे अठरा ..

मत्स्यपुराण, वायुपुराण, भागवतपुराण, विष्णूपुराण, गरुडपुराण, ब्रह्मपुराण, नारदपुराण, वामनपुराण, कुर्मपुराण, पद्मपुराण, स्कंदपुराण, मार्कंडयपुराण, शिवपुराण, अग्नीपुराण, …

Read more

भारद्वाज शिक्षा

भारद्वाजशिक्षा 1 गणेशं प्रणिपत्याहं संदेहानां निवृत्तये । शीक्षामनुप्रवक्ष्यामि वेदानां मूलकारणम् ।। 1 ।। 2 वृजने ज उदात्तश्चेदकारेण सहोच्यते । स्तुतं

Read more

क्रम दीपिका प्रथमः 1

॥श्रीः॥ क्रमदीपिका  1 प्रथमः   श्रीमद्भगवत्श्रीकृष्णाराधननिरूपणप्रवण आगमनिबन्धः विद्याविनोदश्रीगोविन्दभट्टाचार्यकृतविवरणसहिता (१) प्रथमः पटलः वेणुवादविनोदलालसं दिव्यगन्धपरिलिप्तवक्षसम् । वल्लवीहृदयवित्तहारिणं भावये कमपि गोपनन्दनम् ॥ विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकप्रारिप्सितप्रतिबन्धकदुरितनिवृत्त्य्असाधारणकारणमिष्टदेवताऽनुस्मरणपूर्वकं मङ्गलमाशीर्व्याजेन

Read more

नीति शतक 

  ॥ नीतिशतकं भर्तृहरिकृत ॥ दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये । स्वानुभूत्येकनामाय नमः शान्ताय तेजसे ॥ १॥ यां चिन्तयामि सततं मयि सा विरक्ता साप्यन्यमिच्छति

Read more

हठ योग घेरंड संहिता

हठ योग घेरंड संहिता <१.०।१> आदीश्वराय प्रणनामि तस्मै ! <१.०।२> येनोपदिष्टा हठयोगविद्या ! <१.०।३> विराजते प्रोन्नतराजयोगम् ! <१.०।४> आरोढुमिच्छोरधिरोहिणीव !!१.०!

Read more

परशुराम कल्प सूत्र

परशुरामकल्पसूत्र १. खण्ड: दीक्षाविधि अथातो दीक्षां व्याख्यास्यामः ॥ १.१ ॥ भगवान् परमशिवभट्टारकः श्रुत्याद्यष्टादशविद्याः सर्वाणि दर्शनानि लीलया तत्तदवस्थापन्नः प्रणीय, संविन्मय्या भगवत्या

Read more
error: Content is protected !!