भद्र मंडळ देवता
सर्वतो भद्रमंडल देवता
ॐ ब्रम्हणे ० सोमाय ० ईशानाय ० इन्द्राय ० अग्नये ० यमाय ० निर्ऋतये ० वरुणाय ० वायवे ० अष्टवसुभ्यो ० एकादशरुद्रेभ्यो ० द्वादशादित्येभ्यो ० अश्विभ्यां ० सपैतृकविश्वेभ्यो देवेभ्यो ० सप्तयक्षेभ्यो ० भूतनागेभ्यो ० गन्धर्वाप्सरोभ्यो ० स्कन्दाय ० नन्दीश्वराय ० शुलमहाकालाभ्यां ० दक्षादिसप्तगणेभ्यो ० दुर्गायै ० विष्णवे ० स्वधासहितपितृभ्यो ० मृत्यूरोगाभ्यां ० गणपते ० अद्भ्यो ० मरुद्भ्यो ० पृथिव्यै ० गंगादिनदिभ्यो ० सप्तसागरेभ्यो ० मेरवे ० गदायै ० त्रिशूलाय ० वज्राय ० शक्तये ० दण्डाय ० खड्गाय ० पाशाय ० अंकुशाय ० गौतमाय ० भरद्वाजाय ० विश्वामित्राय ० कश्यपाय ० जमदग्नये ० वसिष्ठाय ० अत्रये ० अरुन्धत्यै ० ऐन्द्र्यै ० कौमार्यै ० ब्राह्म्यै ० वाराह्यै ० चामुंडायै ० वैष्णव्यै ० माहेश्वर्यै ० वैनायक्यै ०
————————————————————
पीठ देवता
अथ पीठदेवता होम: –
ॐ पूर्वपिठाय ० ( ॐ सर्वत्र) पूं पूर्णपीठाय ० कं कामपीठाय ० उं उड्डयान पीठाय ० मां मातृपीठाय ० जं जालंधरपीठाय ० कं कोल्हापूरोपपीठाय ० पूं पूर्णगिरिपीठाय ० सौ सौहारोपपीठाय ० कं कोल्हागिरिपीठाय ० कं कामरूपीठाय ० गुरवे ० परमगुरवे ० परमेष्ठीगुरवे ० गुरुपंक्तये ० मातृपितृभ्यां ० उपमन्यूनारद सनकव्यासादिभ्यो ० गं गणपतये ० दुं दुर्गायै ० सं सरस्वत्यै ० क्षं क्षेत्रपालाय ० मं मंडूकाय ० आं आधारशक्तयै ० मूं मूलप्रकृत्यै ० कां कालाग्निरूद्राय ० आं आदिकुर्माय ० अं अनन्ताय ० आं आदिवराहाय ० पं पृथिव्यै ० अं अमृतार्णवाय ० रं रत्नद्विपाय ० हं हेमगिरये ० नं नंदनद्द्यानाय ० कं कल्पवृक्ष ० मं मणिभूतलाय ० दं दिव्यमंडपाय ० सं स्वर्णवेदिकाय ० रं रत्नसिंहासनाय ० धं धर्माय ० ज्ञां ज्ञानाय ० वै वैराग्याय ० ऐं ऐश्वर्याय ० अं अधर्माय ० अं आज्ञानाय ० अं अवैराग्याय ० अं अनैश्वर्याय ० सं सत्त्वाय ० प्रं प्रबोधात्मने ० रं रजसे ० पं प्रकृत्यात्मने ० तं तमसे ० मं मोहात्मने ० सों सोममंडलाय ० सूं सूर्यमाण्डलाय ० वं वह्निमण्डलाय ० मां मायातत्वाय ० विं विद्यातत्वाय ० शिं शिवत्वाय ० ब्रं ब्रह्मणे ० मं महेश्वराय ० आं आत्मने ० अं अन्तरात्मने ० पं परमात्माने ० जं जीवात्मने ० ज्ञां ज्ञानात्मने ० कं कन्दाय ० नं नीलाय ० पं पद्माय ० मं महापद्माय ० रं रत्नेभ्यो ० कं केसरेभ्यो ० कं कर्णिकायै ० नंदायै ० भगवत्यै ० रक्तदन्तिकायै ० शाकम्भर्यै ० दुर्गायै ० भीमायै ० कालिकायै ० भ्रामर्यै ० शिवदूत्यै ०
————————————————————–
गृह वास्तुमंडल देवता
ॐ शिखिने नम: ० पर्जन्याय ० जयंताय ० इंद्राय ० सूर्याय ० सत्याय ० भृशाय ० अन्तरिक्षाय ० वायवे ० पूष्णे ० वितथाय ० गृहक्षताय ० यमाय ० गंधर्वाय भृंगराजाय ० मृगाय ० पितृभ्यो ० दौवारिकाय ० सुग्रीवाय ० पुष्पदंताय ० वरुणाय ० असुराय ० शोषाय ० पापाय ० रोगाय ० नागाय ० मुख्याय ० भल्लाटाय सोमाय ० उरगाय ० अदितये ० दितये ० अद्भ्यो ० आपवत्साय ० अर्यम्णे ० सावित्राय ० सवित्रे ० विवस्वते ० विबुधाधिपाय ० जयन्ताय ० मित्राय ० राजयक्ष्मणे ० रुद्राय ० पृथ्विधराय ० ब्रम्हणे ० चरक्यै ० विदार्यै ० पुतनायै ० पापराक्षस्यै ० स्कंदाय ० अर्यम्णे ( एकपदे ) ० जृंभकाय ० पिलिपिच्छाय ० इंद्राय ० अग्नये० यमाय ० निर्ऋतये ० वरुणाय ० वायवे ० कुबेराय ० ईशानाय ० ब्रम्हणे ० अनंताय ० उग्रसेनाय ० डामराय ० महाकालाय ० पिलिपिच्छाय ० हेतुकाय ० त्रिपुरान्तकाय ० अग्निवैतालाय ० कालाय ० करालाय ० एकपदाय ० भीमरूपाय ० खेचराय ० तलवासिने ०
वास्तुपुरुषाय ( ० ) ० ध्रुवाय ( ) ० अघोराय ( ) ०
( दश रेखा — शान्ता यशोवती कान्ता विशाला प्राणवाहिनी सत्या सुमति नन्दा सुभद्रा सुरथा / हिरण्या सुव्रता लक्ष्मी: विभूति विमला प्रिया जया ज्वाला विशोका इडा )
————————————————————-
मंडपवास्तु मण्डल देवतानां
ॐ ब्रम्हणे ० अर्यम्णे ० विवस्वते ० मित्राय ० पृथ्विधराय ० सावित्राय ० सवित्रे ० विबुधाधिपाय ० जयाय ० राजयक्ष्मणे ० रुद्राय ० अद्भ्यो ० आपवत्साय ० शिखिने ० पर्जन्याय ० जयन्ताय ० कुलिशाय ० सूर्याय ० सत्याय ० भृशाय ० आकाशाय ० वायवे ० पूष्णे वितथाय ० गृहक्षताय ० यमाय ० गन्धर्वाय ० भृंगराजाय ० मृगाय ० पितृभ्यो ० दौवारिकाय ० सुग्रीवाय ० पुष्पदंताय ० वरुणाय ० असुराय ० शोषाय ० पापाय ० रोगाय ० अहये ० मुख्याय ० भल्लाटाय ० सोमाय ० सर्पाय ० अदित्यै ० दित्यै ० चरक्यै ० विदार्यै ० पुतनायै ० पापराक्षस्यै ० स्कन्दाय ० अर्यम्णे ० जृम्भकाय ० पिलिपिच्छाय ० इन्द्राय ० अग्नये ० यमाय ० निर्ऋतये वरुणाय ० वायवे ० कुबेराय ० ईशानाय ० ब्रह्मणे ० अनन्ताय ०
————————————————————-
गजाननादि चतु:षष्टियोगिनी
ॐ महाकाल्यै ० महालक्ष्म्यै ० महासरस्वत्यै ० गजाननायै ० सिंहमुख्यै ० गृध्रास्यायै ० काकतुण्डिकायै ० उष्टग्रीवायै ० हयग्रीवायै ० वाराह्यै ० शरभाननायै ० उलूकिकायै ० शिवारावायै ० मयूर्यै ० विकटाननायै ० अष्टवक्रायै ० कोटराक्ष्यै ० कुब्जायै ० विकटलोचनायै ० शुष्कोदर्यै ० ललज्जिह्वायै ० श्वदंष्ट्रायै ० वानराननायै ० रूक्षाक्ष्यै ० केकराक्ष्यै ० बृहत्तुण्डायै ० सुराप्रियायै ० कपालहस्तायै ० रक्ताक्ष्यै ० शुक्यै ० श्येन्यै ० कपोतिकायै ० पाशहस्तायै ० दण्डहस्तायै ० प्रचण्डायै ० चण्डविक्रमायै ० शिशुघ्न्यै ० पापहन्त्र्यै ० काल्यै ० रुधिरपायिन्यै ० वसाधयायै ० गर्भभक्षायै ० शवहस्तायै ० आन्त्रमालिन्यै ० स्थूलकेश्यै ० बृहत्कुक्ष्यै ० सर्पास्यायै प्रेतवाहनायै ० दन्दशूककरायै ० क्रौंच्यै ० मृगशीर्षायै ० वृषाननायै ० व्यात्तास्यायै ० धूमनि:श्वासायै ० व्योमैकचरणोर्ध्वद्दशे ० तापिन्यै ० शोषणीद्दष्टयै ० कोटर्यै ० स्थूलनासिकायै ० विद्युत्प्रभायै ० बलाकास्यायै ० मार्जार्यै ० कटपूतनायै ० अट्टाट्टहासायै ० कामाक्ष्यै ० मृगाक्ष्यै ० मृगलोचनायै ०
————————————————————-
विश्वदुर्गादि चतु:षष्टि योगिनी देवता
ॐ विश्वदुर्गायै स्वाहा ० उद्योतिन्यै ० मालाधरायै ० महामायायै ० मायावत्यै ० शुभायै ० यशस्विन्यै ० त्रिनेत्रायै ० लोलजिहवायै ० शंखिन्यै ० यमघंटायै ० कालिकायै ० चर्चिकायै ० यक्षिण्यै ० सारस्वत्यै ० चंडिकायै ० चित्रघंटायै ० सुगन्धायै ० कामाक्ष्यै ० भद्रकाल्यै ० परायै ० क्रान्तराक्ष्यै ० कोटाराक्ष्यै ० नीलांकायै ० सर्वमंगलायै ० ललितायै ० त्वरितायै ० भुवनेश्वर्यै ० खड्गपाण्यै ० शूलिन्यै ० दंडिन्यै ० अम्बिकायै ० शुलेश्वर्यै ० बाणवत्यै ० धनुर्धर्यै ० महोल्लासायै ० विशालाक्ष्यै ० त्रिपुरायै ० भगमालिन्यै ० दीर्घकेश्यै ० घोरघोणायै ० वाराह्यै ० महोदर्यै ० कामेश्वर्यै ० गुह्येश्वर्यै ० भूतनाथायै ० महारवायै ० ज्योतिष्मत्यै ० कृत्तिवासायै ० मुंडिन्यै ० शववाहीन्यै ० शिवाङ्कायै ० लिङ्गहस्तायै ० भगवक्त्रायै ० गगनायै ० मेघवाहनायै ० मेघघोषायै ० नारसिंह्यै ० कालिन्द्यै ० श्रीधर्यै ० तेजस्यै ० श्यामायै ० मातंग्यै ० नरवाहनायै ० इन्द्राण्यै ० दुर्गायै ० जयायै ० विजयायै ० अजितायै ० विश्वमंगलायै ० भद्ररूपिण्यै ० भुवनेश्वर्यै ० श्रीराजराजेश्वर्यै ०
————————————————————-
एकपंचाशत क्षेत्रपाल देवता
ॐ क्षेत्रपालाय ० अजराय ० व्यापकाय ० इन्द्रचौराय ० इन्द्रमुर्तये ० उक्षाय ० कूष्माण्डाय ० वरुणाय ० बटुकाय ० विमुक्ताय ० लिप्तकायाय ० लीलाकाय ० एकदंष्ट्राय ० ऐरावताय ० ओषधिघ्नाय ० बन्धनाय ० दिव्यकाय ० कम्बलाय ० भीषणाय ० गवयाय ० घण्टाय ० व्यालाय ० अणवे ० चन्द्रवारुणाय ० पटाटोपाय ० जटालाय ० क्रतवे ० घण्टेश्वराय ० विटंकाय ० मणिमानाय ० गणबन्धवे ० डामराय ० ढुण्ढिकर्णाय ० स्थविराय ० दन्तुराय ० धनदाय ० नागकर्णाय ० महाबलाय ० फेत्काराय ० चीकराय ० सिंहाय ० मृगाय यक्षाय ० मेघवाहनाय ० तीक्ष्णोष्ठाय ० अनलाय ० शुक्लतुण्डाय ० सुधलापाय ० बर्बरकाय ० पवनाय ० पवनाय ०
———————————————————-
चतुष्षष्टिभैरव देवता
ॐ श्रीमद् भैरवाय ० शंभूभैरवाय ० नीलकंठ भै ०
विशाल भै ० मार्तंड भै ० मनुप्रभ भै ० स्वच्छन्द भै ० असिताङग भै ० खेचर भै ० संहार भै ० विरुप भै ० विरुपाक्ष भै ० नानारूपधर भै ० वराह भै ० रुरूभैरवाय ० कुंदवर्ण भै ० सुगात्र भै ० उन्मत्त भै ० मेघनाद भै ० मनोवेग भै ० क्षेत्रपाल भै ० विपापहार भै ० निर्भय भै ० विजित भै ० प्रेतभैरवाय ० लोकपाल भै ० गदाधर भै ०
वज्रहस्त भै ० महाकाल भै ० प्रचंड भै ० अजेय भै ० अन्तक भै ० भ्रामक भै ० संहार भै ० कुलपाल भै ० चंडपाल भै ० प्रजापाल भै ० रक्तांग भै ०
वेगवीक्षण भै ० अरुण भै ० धरापाल भै ० कुंदलनेत्र भै ० मंत्रनाथ भै ० रुद्रपितामह भै ० विष्णुभैरवाय ० बटुकनाथ भै ० भुतनाथ भै ० वेताल भै ० त्रिनेत्र भै ० त्रिपुरान्तक भै ० वरद भै ० पर्वतावास भै शशिसकलभूषण भै ० सर्वभूतहृदय भै ० घोरसायक भै ० भयंकर भै ० भुक्तीमुक्तिप्रद भै ० कालाग्नि भै ० महारुद्र भै ० भयानक भै ० दक्षिणमुख भै ० भीषण भै ० क्रोध भै ० सुखसंपत्तिदायकभैरवाय ०
——————————————————–
आवरण देवता
ॐ श्रीमहाकाल्यै स्वाहा ० (ॐ सर्वत्र) श्री महालक्ष्म्यै ० श्री महासरस्वत्यै ० गुरवे ० परमगुरवे ० परात्परगुरवे ० परमेष्ठीगुरवे ० ऐं हृदयाय ० ह्रीं शिरसे ० क्लीं शिखायै ० चामुंडायै कवचाय ० विच्चे नेत्र त्रयाय ० ऐं ह्रीं क्लीं चामुंडायै अस्त्राय ० सावित्र्या सह विधात्रे ० श्रिया सह विष्णवे ० उमया सह शिवाय ० क्षुं सिंहाय ० हुं महिषाय ० ऐं नन्दजायै ० ह्रीं रक्तदन्तिकायै ० क्लीं शाकम्भर्यै ० दुं दुर्गायै ० हुं भीमायै ० ह्रीं भ्रामर्यै ० ऐं ब्राह्म्यै ० ह्रिं माहेश्वर्यै ० क्लीं कौमार्यै ० ह्रीं वैष्णव्यै ० लं वाराह्यै ० क्षौं नारसिंह्यै ० लं ऐंद्र्यै ० स्व्यें चामुंडायै ० विं विष्णुमायायै ० चें चेतनायै ० बुं बुद्ध्यै ० निं निद्रायै ० क्षुं क्षुधायै ० छां छायायै ० शं शक्त्यै ० तृं तृष्णायै ० क्षां क्षान्त्यै ० जां जात्यै ० लं लज्जायै ० शां शान्त्यै ० श्रं श्रध्दायै ० कां कान्त्यै ० लं लक्ष्म्यै ० ध्रं धृत्यै ० वृ वृत्यै ० श्रुं श्रुत्यै ० स्मृ स्मृत्यै ० दं दयायै ० तुं तुष्ट्यै ० पुं पुष्ट्यै ० मां मातृभ्यो ० भ्रां भ्रान्त्यै ० गं गणपतये ० क्षं क्षेत्रपालाय ० बं बटुकाय ० यां योगिन्यै ० लं इन्द्राय ० इं अग्नये ० यं यमाय० क्षं निऋतये ० वं वरुणाय ० यं वायवे ० सं सोमाय ० ईं ईशानाय ० ब्रं ब्रह्मणे ० अं अनन्ताय ० वं वज्राय ० शं शक्त्यै ० दं दण्डाय ० खं खड्गाय ० ॐ पां पाशाय ० अं अंकुशाय ० गं गदायै ० त्रि त्रिशूलाय ० पं पद्माय ० चं चक्राय ० कादम्बरी देव्यै ० उल्का देव्यै ० कराली देव्यै ० रक्ताक्षी देव्यै ० श्वेताक्षी देव्यै ० हरिताक्षी देव्यै ० यक्षिणी देव्यै ० काली देव्यै ० सुरज्येष्ठा दैव्यै ० सर्पराज्ञी देव्यै ०
—————————————————–
एकलिंगतो भद्र मंडल देवता – ( कोनत्याही लिंगतोभद्र मंडल / रुद्र देवता साठी )
( प्रणव – व्याहृति सर्वत्र ) लिंगे – ॐ भू ० महादेवाय ईशानाय नमः महादेवमीशानं ० पूर्वे – असितांगभैवाय नमः असितांगभैरवं ०
आग्नेय्यां – रुरुभैवाय ० दक्षिणे – चंडभैरवाय्य ० नैऋत्यां – क्रोधभैरवाय ० पश्चिमे – उन्मत्तभैवाय ० वायव्ये – कपालभैरवाय ० उत्तरे – भीषणभैरवाय ० इशान्यां -संहारकभैरवाय ०
पूर्वादिक्रमेण नागाष्टकम — पूर्वे – अनंताय ० आग्नेय्यां – वासुकये ० दक्षिणे – तक्षकाय ० नैऋत्यां – कुलिशाय ० पश्चिमे – कर्कोटकाय ० वायव्यां – शंखपालाय ० उत्तरे -कंबलाय ० ईशाने – अश्वतराय ०
ईशानाग्नि अंतरालेषु – शुलिने ० चंद्रमौलये ० अग्निनैऋत्यांतरालेषु – वृषध्वजाय ० त्रिलोचनताय ० नैऋत्यवायव्यांतरालेषु – शक्तिधराय ० महेश्वराय ० वायव्यैशानांतरालेषु – शूलपाणये ० महादेवाय ०
परिधौ – परिधये ० परिधिसमंतात् – चतु:पुरीभ्यो ०
आग्नेयकोणे श्रृंखलायां – ऋग्वेदाय ० नैऋत्यकोणे श्रृंखलायां – यजुर्वेदाय ० वायव्यकोणे श्रृंखलायां – सामवेदाय ० इशानकोणे श्रृंखलायां – अथर्ववेदाय ०
पूर्वादिक्रमेण वापिषु अष्टशक्ति: – पूर्वे – भवान्यै ० शर्वाण्यै ० दक्षिणे – पाशुपत्यै ० ईशान्यै ० पश्चिमे – उग्रायै ० रुद्राण्यै ० उत्तरे – भीमायै ० महत्यै ०
—————————————————————–
रुद्र स्वाहाकार – द्वादशलिंगतोभद्र मंडल आणि त्याच्या १ ०० देवता–
हरिहर मंडलस्थ द्वादशलिंगतो भद्र मंडल
कोनत्याही लिंगतोभद्र मंडल / रुद्र देवता साठी
० शिवाय ० तत्पुरुषाय ० पशुपतये ० उग्राय ० अघोराय ० रुद्राय ० भवाय ० सद्योजाताय ० सर्वजाताय ० महालिंगाय ० वामदेवाय ० भीमाय ० असितांगभैरवाय ० रुरुभैरवाय ० चंडभैरवाय ० क्रोधभैरवाय ० उन्मत्तभैरवाय ० कपालभैरवाय ० भीषणभैरवाय ० संहारभैरवाय ० भवाय ० शर्वाय ० ईशानाय ० पशुपतये ० रुद्राय ० उग्राय ० भीमाय ० महते ० शूलिने ० चंद्रमौलिने ० चंद्रमसे ० व्रुषभध्वजाय ० त्रिलोचनाय ० शक्तिधराय ० महेश्वराय ० शूलधारिणे ० अनन्ताय ० तक्षकाय ० कुलिशाय ० कर्कोटकाय ० शंखपालाय ० कंबलाय ० अश्वतराय ० प्रुथिव्यै ० भूम्यै ० हैहयाय ० माल्यवते ० पारिजाताय ० दिक्पतये ० महादेवाय ० विष्णवे ० माल्यवते ० महारुद्राय ० कालाग्नीरुद्राय ० द्वादशादित्येभ्यो ० महेश्वराय ० म्रुत्युरोगाभ्यां ० वैनायक्यै ० शाकुंतलाय ० भरताय ० नलाय ० रामाय ० सार्वभौमाय ० नैषधाय ० विंध्याचलाय ० हेमकुटाय ० गंधमादनाय ० कुलाचलाय ० हिमाचलाय ० प्रुथिव्यै ० अनंताय ० कमलासनाय ० अश्विनीकुमाराभ्यां ० विश्वेभ्यो देवेभ्यो ० पित्रुभ्यो ० नागेभ्यो ० इन्द्राय ० अग्नये ० यमाय ० निर्युतये ० वरुणाय ० वायवे ० कुबेराय ० ईशानाय ० वज्राय ० शक्तये ० दण्डाय ० खड्गाय ० पाशाय ० अंकुशाय ० गदायै ० त्रिशूलाय ० कश्यपाय ० अत्रये ० भरद्वाजाय ० विश्वामित्राय ० गौतमाय ० जमदग्नये ० वसिष्ठाय ० भ्रुगवे
————————————————————-
गणेश भद्र देवता
मध्ये – ब्रम्हणस्पतये नमः ब्रम्हणस्पतिं आवाहयामि ०
पूर्वे – सुमुखाय नमः सुमुख ०
दक्षिणे – एकदंताय नमः एकदंत ०
पश्चिमे – कपिलाय नमः कपिलं ०
उत्तरे – गजकर्णाय नमः गजकर्ण ०
पूर्वे उदक् संस्था – लंबोदराय नमः लंबोदरं ० विकटाय नमः विकटं ० विघ्ननाशनाय नमः विघ्ननाशनं०
गणाधिपाय नमः गणाधिपं०
दक्षिणे पूर्वसंस्था – धूम्रकेतवे नमः धुम्रकेतुं ० गणाध्यक्षाय नमः गणाध्यक्षं ०
भालचंद्राय नमः भालचंद्रं ० गजाननाय नमः गजाननं ०
पश्चिमे उदकसंस्था – वक्रतुंडाय नमः वक्रतुंडं ० गणपाय नमः गणपं ० विघ्नराजाय नमः विघ्नराजं ० विनायकाय नमः विनायकं ०
उत्तर पूर्वसंस्था – गणपतये नमः गणपतिं ० गणनाथाय नमः गणनाथं ० हेरंबाय नमः हेरंबं ० धरणीधराय नमः धरणीधरं ०
ईशान पूर्वअन्तराले पंचकोष्ठात्मक वाप्याम् – इंद्राय नमः इंद्रं ०
पुर्वाग्नेयान्तराले – अग्नये नमः अग्निं ०
अग्नियमान्तराले वाप्याम् – यमाय नमः यमं ०
यमनिऋत्यान्तराले वाप्याम् – निऋतये नमः निऋतिं०
निर्ऋतिवरुणान्तराले वाप्याम् – वरुणाय नमः वरुणं ०
वरुणवायव्यान्तराले वाप्याम् – वायवे नमः वायुं०
वायुसोमान्तराले वाप्याम् – सोमाय नमः सोमं०
सोमेशान्तराले वाप्याम् – ईशानाय नमः ईशानं०
अग्नेयादि कोणे – विष्णवे नमः विष्णुं ० रुद्राय नमः रुद्रं ० अश्विभ्यां नमः अश्विनौ ० कंदर्पाय नमः कंदर्पम् ०
ईशान पूर्व अन्तराले भद्रे – अष्टवसुभ्यो नमः अष्टवसून् ० रुद्राय नमः रुद्रं ० सूर्यासावित्र्यै नमः सूर्यासावित्रीं ० आश्विभ्यां नमः अश्विनौ ० विश्वेभ्योदेवेभ्यो नमः विश्वान् देवान् ० पितृभ्यो नमः पितृन् ० सर्पेभ्यो नमः सर्पान् ० स्कंदाय नमः स्कंदं ०
ब्रम्हणस्पति ईशानमध्ये – ऋषभाय नमः ऋषभं ०
वामवल्ल्याम् शृखंलायम् – नारायणाय नमः नारायणं ०
दक्षिणवल्ल्याम् – दक्षाय नमः दक्षं ०
ब्रम्हणस्पति अग्नयोर्मध्ये – दुर्गायै नमः दुर्गां ०
वामवल्ल्याम् शृंखलायाम् – स्वधायै नमः स्वधां ०
दक्षिणवल्ल्याम् – रुद्राय नमः रुद्रं ०
ब्रम्हणस्पति निर्ऋतिमध्ये शृंखलायाम् – रोगेभ्यो नमः रोगान् ०
वामवल्ल्याम् – समुद्राय नमः समुद्रं ०
दक्षिणवल्ल्याम् – सरिद्भ्यो नमः सरित: ०
ब्रम्हणस्पति वायुमध्ये – मरुद्भ्यो नमः मरुत: ०
शृंखलायाम् – गणेशाय नमः गणेशं ० भूम्यै नमः भूमिं ०
पूर्वे लिंगत्रये – रुद्राय नमः रुद्रं ० अजैकपदे नमः अजैकपदं ० अहिर्बुध्न्याय नमः अहिर्बुध्न्यं ०
दक्षिण लिंगत्रये – विरूपाक्षाय नमः विरुपाक्षं ० रैवताय नमः रैवतं ० हराय नमः हरं ०
पश्चिमे लिंगत्रये – विरुपाय नमः विरुपं ० त्र्यंबकाय नमः त्र्यंबकं ० सुरेश्वराय नमः सुरेश्वरं ०
उत्तरे लिंगत्रये – मृत्यवे नमः मृत्युं ० अन्तकाय नमः अन्तकं ० सर्वभूतक्षाय नमः सर्वभूतक्षयं ०
परीत:मध्येपितपरिधौ – वज्राय नमः वज्रं ० शक्तये नमः शक्तिं ० दंडाय नमः दंडं ० खड्गाय नमः खडगं ० पाशाय नमः पाशं ० अंकुशाय नमः अंकुशं ० गदायै नमः गदां ० त्रिशूलाय नमः त्रिशूलं ०
बाह्यपरिधौ सत्वे – कश्यपाय नमः कश्यपं ० अत्रये नमः अत्रिं ० भरद्वाजाय नमः भरद्वाजं ० विश्वामित्राय नमः विश्वामित्रं ० गौतमाय नमः गौतमं ० जमदग्नये नमः जमदग्निं ० वसिष्ठाय नमः वसिष्ठं ० अरुंधत्यै नमः अरूंधतीं ०
तत् बाह्ये रजे – सूर्याय नमः सूर्यं ० सोमाय नमः सोमं ० अंगारकाय नमः अंगारकं ० बुधाय नमः बुधं ० बृहस्पतये नमः बृहस्पतिं ० शुक्राय नमः शुक्रं ० शनैश्चराय नमः शनैश्चरं ० राहुकेतुभ्यां नमः राहुकेतू ०
तत् बाह्ये तमे – ऐंद्र्यै नमः ऐंद्रीं ० कौमार्यै नमः कौमारीं ० ब्राम्ह्यै नमः ब्राम्हीं ० वाराह्यै नमः वाराहीं ० चामुंडायै नमः चामुंडां ० वैष्णव्यै नमः वैष्णवीं ० माहेश्वर्यै नमः माहेश्वरीं ० वैनायक्यै नमः वैनायकीं ०
—————————————————
श्री दत्त भद्रमंडल देवता
।। श्री दत्त भद्रमंडल देवता ।। १७८ देवता
१. मध्येकर्णिकायां -ब्रम्हाणं २. उत्तरेवाप्यां – सोमं
३. ईशानेंदुखंडे – ईशानं ४. पुर्वेवाप्यां – इंद्रं
५. आग्नेयेंदुखंडे – अग्निं ६. दक्षिणेवाप्यां – यमं
७. नैऋत्येंदुखंडे – निर्ऋतिं ८. पश्चिमेवाप्यां – वरुणं
९. वायव्येंदुखंडे – वायुं १०. वायुसोममध्येभद्रे – अष्टवसून् ११. सोमेशानमध्ये भद्रे – एकादशरूद्रान्
१२. इशानेंद्रमध्ये भद्रे – द्वादशादित्यान् १३. इंद्राग्निमध्ये भद्रे – अश्विनीकुमारं १४. अग्नियममध्ये भद्रे – विश्वान् देवान् १५. यमनिर्ऋतिमध्ये भद्रे – सप्तयक्षान् १६. निर्ऋतिवरुणमध्ये भद्रे – भूतनागान् १७. वरुणवायुमध्ये भद्रे – गंर्धवाप्सरस: १८….२१ ब्रम्हसोममध्ये वाप्यां – स्कदं , नंदिश्वरं , शूलं , महाकालं , २२. ब्रम्हेशानमध्ये श्रृंखलासु – दक्षं २३-२४. ब्रम्हेंद्रमध्ये वाप्यां – दुर्गा , विष्णुं २५. ब्रम्हाग्निमध्ये शृंखलासु – स्वधान् २६ ब्रम्हायममध्ये वाप्यां – मृत्युरोगान् २७. ब्रम्हनिर्ऋतिमध्ये शृंखलासु – गणपतिं २८. ब्रम्हवरुणमध्ये वाप्यां – आप: २९. ब्रम्हवायुमध्ये शृंखलासु – मरुत: ३० ब्रम्हण:पादमुले कर्णिकाध: – पृथिवीं ३१. तदुत्तरे – गंगादि सप्तनद्य: ३२. तदुत्तरे – सप्तसागरान् ३३. तदुपरि – मेरुं ३४…..४१ उत्तरे श्वेतपरिधौ प्रदक्षिणीक्रमेण आयुधान् – गदां , त्रिशूलं , वज्रं , शक्तिं , दंडं , खड्गं , पाशं , अंकुशं ४२……४९ तद्बाह्ये उत्तरे रजपरिधौ प्रदक्षिणीक्रमेण सप्तऋषीन् – गौतमं , भरद्वाजं , विश्वामित्रं , कश्यपं , जमदग्निं , वसिष्ठं , अत्रिं , अरुंधतीं ५०…५७ तद्बाह्येपूर्वे प्रदीक्षिणीक्रमेण मातर: –
ऐंद्री , कौमारीं , ब्राम्हीं , वाराहीं , चामुण्डां , वैष्णवी , माहेश्वरीं , वैनायकीं ५८. ब्रम्हसमीपे – सूर्य ५९….६६ ब्रम्हसमीपे पीतपरिधौ प्रागादिक्रमेण नवग्रहान् – सोमं ,भौमं , बुधं , बृहस्पतिं , शुक्रं , शनैश्चरं , राहुं , केतून् ६७…..७० चतुद्धरित दत्तमुद्रोपरि पूर्वादिक्रमेण – योगिराजं , अत्रिवरदं , दत्तात्रयं , कालाग्निशमनं ७१…..७३ पूर्वेत्रय दत्तमुद्रोपरी ईशानीआरभ्य – योगिजनवल्लभं , लीलाविश्वंभर , सिद्धराजं ७४…..७६ दक्षिणेत्रय दत्तमुद्रोपरि आग्नेयांआरभ्य – ज्ञानसागरं , विश्वंभरावधूतं , मायामुक्तावधूतं ७७……७९ पश्चिमेत्रय दत्तमुद्रोपरि नैऋत्यांआरभ्य – मायायुक्तावधूतं, आदिगुरूम् शिवरूपं, ८०….८२ उत्तरेत्रय दत्तमुद्रोपरि वायव्यां आरभ्य – देवदेवं , दिगंबरं , कृष्णश्यामकमलनयनं ८३….९० चतुद्वारेदत्तमुद्रा समीपे ईशानीमारभ्यईशान पर्यंतं अष्टलिंगोपरि प्रदक्षिणीक्रमेण – शिवं , तत्पुरुषं , त्रिनेत्रं , नागभूषणं , अघोरं , विरुपाक्षं , सद्योजातं , महालिंगं ९१….९८ त्रयदत्तमुद्रसमीपे ईशानीमारभ्यईशानिपर्यन्तं अष्टलिंगोपरि प्रदक्षिणीक्रमेण – वामदेवं , शंभुं , सदाशिवं , गंगाधरं , नीलग्रीवं , त्र्यंबकं , पिनाकिनं , शूलपाणिं ९९….१०६ चतुद्वरिलिंग्समीपे नवकोष्ठात्मकभद्रेअष्ट भैरवान् – असितांग , रुरू , क्रोध, उन्मत्त , कपाल , भीषण , चण्ड , संहार १०७….११४ चतुद्वरिलिंगोपरि चतु:कोष्ठातंकभद्रे – भवं , शर्व , ईशानं , पशुपतिं , रुद्रं , उग्रं , भिमं , महादेवं ११५….१२२ लिंगसमीपे अष्टकोष्ठात्मकवाप्यां अष्टसिद्धिं – अणिमाम् , महिमाम् , गरिमाम् , लधिमाम् , प्राप्तिम , प्राकाम्याम् , वशित्वाम् , ईशित्वाम् , १२३ द्वितीयवष्टकोष्ठात्मक ईशानशृंखलासु – ऋग्वेदं १२४ तत्रैववामवल्यां – आयुर्वेदं १२५ तत्रैवदक्षिणवल्यां – पैलं १२६ द्वितीयषष्टकोष्ठात्मक आग्नेयशृंखलासु – यजुर्वेदं १२७ तत्रैयवामवल्यां – धनुर्वेदम् १२८ तत्रैयदक्षिणवल्यां वैशंपायनम् १२९ द्वितीयषष्टकोष्ठात्मकनैऋत्यशृंखलासु- सामवेदं १३० तत्रैयवामवल्यां – गंधर्ववेदं १३१ तत्रैयदक्षिणवल्यां – जैमिनीं १३२ द्वितीयषष्टकोष्ठात्मक वायव्यशृंखलासु- अथर्ववेदं १३३ तत्रैववामवल्यां – शस्त्रशास्त्रवेदं १३४ तत्रैवदक्षिणवल्या – सुमंतुं १३५ द्वितीयाईशानइंदुखंडे – ऋग्वेदाधिपतिब्रम्हाणं १३६ द्वितीयाआग्नेयेंदुखंडे – यजुर्वेदाधिपतिरुद्रं १३७ द्वितीयनैऋत्येंदुखंडे – सामवेदाधिपतिविष्णुं १३८ द्वितीयवायव्येंदुखंडे – अथर्ववेदाधिपतिइंद्रं १३९ तृतीयपंचकोष्ठात्मक आग्नेयशृंखलासु – श्रीगुरुं १४०. तत्रैववामवल्यां – शुलिनं १४१. तत्रैवदक्षिणवल्यां – चंद्रमौलिनं १४२. तृतीयपंचकोष्ठात्मक आग्नेयशृंखलासु – परमगुरुं १४३ तत्रैववामवल्यां – चंद्रमसं १४४ तत्रैवदक्षिणवल्यां – वृषध्वजं १४५ तृतीयपंचकोष्ठात्मकनैऋत्यशृंखलासु – परमेष्ठीगुरुं १४६ तत्रैववामवल्यां – त्रिलोचनं १४७ तत्रैवदक्षिणवल्यां – शक्तिधरं १४८ तृतीयपंचकोष्ठात्मकवायव्यशृंखलासु – सद्गुरुं १४९ तत्रैववामवल्यां – महेश्वरं १५० तत्रैवदक्षिणवल्यां – शूलधारिणं १५१ तृतीयईशानईदुखंडे – गणपतिं १५२ तृतीयआग्नेयेंदुखंडे -क्षेत्रपालं १५३ तृतीयनैऋत्येंदुखंडे – बटुकभैवं १५४ तृतीयवायव्येंदुखंडे – योगिनीं १५५….१६२ द्वितीयसत्वपरिधौ अष्टलोकपालं – इंद्रं , अग्निं , यमं , निऋतिं , वरुणं , वायुं , सोमं , ईशानं १६३….१७० तद्बाह्येद्वितीय रजपरिधौ वाहनानि – ऐरावतं , पुंडरिकं , वामनं , कुमुदं , अंजनं , पुष्पदंतं , सार्वभौमं , सुप्रतीकं १७१….१७८ तदबाह्यद्वितीय तमपरिधौ आयुधानि – वज्रं , शक्तिं , दण्डं , खड्गं , पाशं , अंकुंशं , गदां , त्रिशूलं …..
।। ऊँ सुप्रतिष्ठीता: …… ।।