दत्तबावनी मूळ गुजराती

दत्तबावनी जय योगिश्वर दत्त दयाळ तुज एक जगमा प्रतिपाळ ||1|| अत्र्यनसुया करी निमित्त प्रगट्यो जगकारण निश्चित् ||2|| ब्रम्हा हरिहरनो अवतार

Read more

सप्तशती चंडीपाठ

श्री चण्डिपाठाचे / सप्तशतीचे उर्जातत्व .. ऊँ ऐं आत्मतत्त्वम् शोधयामिह्रीं विद्यातत्वम् शोधयामिक्लीं शिवतत्वम् शोधयामिऊँ ऐं ऱ्हीं क्लीं सर्वतत्वम्हे असें का

Read more

जय जय विघ्नविनाशन

जय जय विघ्नविनाशन जय इश्वर वरदा । सुरपति ब्रह्म परात्पर सच्चिंद्धन सुखदा॥ हरिहरविधिरुपातें धरुनिया स्वमुदा। जगदुद्भवस्थितीप्रलया करिसी तूं शुभदा ॥१॥

Read more

श्रीदत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम्

श्रीदत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम् अस्य श्रीदत्तात्रेयअष्टोत्तरशतनामस्तोत्रमन्त्रस्य । ब्रह्माविष्णुमहेश्र्वर ऋषयः । श्रीदत्तात्रेयो देवता । अनुष्टुप् छन्दः । श्रीदत्तात्रेयप्रीत्यर्थे जपे विनियोगः । अथ

Read more

श्रीगणेश गकार अष्टोत्तर शतनामस्तोत्रम्

श्रीगणपति गकार अष्टोत्तर शतनाम स्तोत्रम् गकाररूपो गम्बीजो गणेशो गणवन्दितः ।गणनीयो गणोगण्यो गणनातीत सद्गुणः ॥ १ ॥ गगनादिकसृद्गङ्गासुतोगङ्गासुतार्चितः ।गङ्गाधरप्रीतिकरोगवीशेड्योगदापहः ॥ २

Read more

रुद्राष्टाध्यायी शुक्लयजु

ऊँ मनो॑ जू॒तिर्जु॑षता॒माज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मं त॑नोत्वरि॑ष्टं य॒ज्ञᳪ समि॒मं द॑धातु । विश्वे॑ दे॒वास॑ इ॒ह मा॑दयन्ता॒मो३म्प्रति॑ष्ठ ।। ( हृदयाय नमः ) ऊँ अबो॑ध्य॒ग्निः

Read more

श्री करवीरनिवासीनीची आरती

।। श्री करवीरनिवासीनीची आरती ।। ओम् सुंदर सात्त्विक सोज्वळ ब्रम्हर्श्री सगुणी, अनंत रवि तेजासम शोभे मुखरमणी, लोभसमानसहारी सुख सुंदरखाणी, हरिहर

Read more

पुरुषसुक्त शुक्ल यजु

शुक्लयजुर्वेदीय पुरुषसूक्तः हरिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।स भूमिꣳ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १॥ पुरुष एवेदꣳ सर्वं यद्भूतं यच्च भाव्यम्

Read more

वरदलक्ष्मी व्रत

श्रावण महिन्यातील दुसऱ्या शुक्रवारी लक्ष्मी देवीची उपासना मोठ्या प्रमाणावर केली जाते. सुरुवातीला घराची साफसफाई करावी. शुचिर्भूत होऊन सौभाग्य अलंकार परिधान

Read more
error: Content is protected !!