गंगाष्टक स्तोत्र

।। श्री गंगाष्टकम् ।।

हरि  ॐ

ऊँ श्री गणेशाय नमः

ऊँ श्री गंगायै नमः

भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्णः कृष्णमाराधयामि |
सकलकलुषभंगे स्वर्गसोपानगंगे
तरलतरतरंगे देवि गंगे प्रसीद ||१||

भगवति भवलीलामौइलिमाले तवांभः
कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति |
अमरनगरनारिचामरमरग्राहिणीनां
विगतकलिकलंकातंकमंके लुठन्ति ||२||

ब्रह्माण्डं खंडयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
खल्लोर्कात् आपतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती |
क्षोणी पृष्ठे लुठन्ती दुरितचयचमूनिंर्भरं भत्सर्यन्ती
पाथोधिं पुरयन्ती सुरनगरसरित् पावनी नः पुनातु ||३||

मज्जनमातंगकुंभच्युतमदमदिरामोदमत्तालिजालं
स्नानंः सिद्धांगनानां कुचयुगविगलत् कुंकुमासंगपिंगम् |
सायंप्रातर्मुनीनां कुशकुसुमचयैः छन्नतीरस्थनीरं
पाय न्नो गांगमंभः करिकलभकराक्रान्तरं हस्तरंगम् ||४||

आदावादि पितामहस्य नियमव्यापारपात्रे जलं
पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् |
भूयः शंभुजटाविभूषणमणिः जहनोर्महर्षेरियं
कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ||५||

शैलेन्द्रात् अवतारिणी निजजले मज्जत् जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणी समुत्सारिणी |
शेषाहेरनुकारिणी हरशिरोवल्लिदलाकारिणी
काशीप्रान्तविहारिणी विजयते गंगा मनोओहारिणो ||६||

कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं
त्वमापीता पीतांबरपुग्निवासं वितरसि |
त्वदुत्संगे गंगे पतति यदि कायस्तनुभृतां
तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः ||७||

गंगे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये
पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे |
प्रायश्चितं यदि स्यात् तव जलकाणिक्रा ब्रह्महत्यादिपापे
कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गंगे प्रसीद ||८||

मातर्जाह्नवी शंभुसंगवलिते मौलै निधायाञ्जलिं
त्वत्तीरे वपुषोऽवसानसमये नारायणांध्रिद्वयम् |
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
भूयात् भक्तिरविच्युता हरिहरद्वैतात्मिका शाश्वती ||९||

गंगाष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः |
सर्वपापविनिर्भुक्तो विष्णुलोकं स गच्छति ||१०||

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!